प्रकाशितवाक्यम्
१८: उच्चैः क्रन्दनम्
—२०१८-२०३०
“सा पतिता, सा
पतिता, महान्
बेबिलोन! »
“तस्मात् बहिः
गच्छतु, मम
प्रजाः...”
शमूएलः
प्रस्तुतं
करोति
दानियलः
प्रकाशितवाक्यं
च मम कृते व्याख्यातव्यम्
स्वस्य
चयनितानां
कृते स्वस्य
अन्तिमप्रकाशनानि
विद्यते इति
भविष्यद्वाणी
प्रमाणानि
अस्मिन्
ग्रन्थे :
तस्य
परियोजना -
तस्य न्यायः
संस्करणम्
: 01-12-2024
(७०-शरद-५९९५) २.
“ अहं
उलाय-नगरस्य मध्ये
एकस्य मनुष्यस्य
वाणीं श्रुतवान्;
सः आक्रोशन्
अवदत्, गेब्रियलः,
तस्मै दर्शनं
व्याख्याय " दानियल
८:१६.
आवरणपत्रे
व्याख्यात्मकटिप्पणी
उपरितः
अधः यावत् : प्रकाशितवाक्यस्य
त्रयाणां दूतानां
सन्देशाः १४।
एतानि त्रीणि
सत्यानि सन्ति
यत् १८४३ तमे वर्षे
वसन्तस्य परीक्षणस्य
अनन्तरं २२ अक्टोबर्
१८४४ तमे वर्षे
च सन्तानाम् कृते
प्रकाशितस्य दानियलस्य
पुस्तकस्य अस्ति।सब्बाथस्य
भूमिकां उपेक्ष्य
प्रारम्भिकाः
एडवेन्टिस्ट्-धर्मस्य
जनाः एतेषां सन्देशानां
यथार्थं अर्थं
अवगन्तुं न शक्तवन्तः।
एडवेन्टिस्ट्
ये ख्रीष्टस्य
पुनरागमनस्य प्रतीक्षां
कुर्वन्ति स्म,
ते स्वस्य अनुभवं
मत्ती २५:१-१३ मध्ये
" दशकन्याः
" दृष्टान्तस्य
उद्धृतेन " अर्धरात्रेः
आह्वानेन " अथवा
" मध्यरात्रेः
" इत्यनेन सह सम्बद्धवन्तः
आसन्, यत्र " वरस्य
पुनरागमनस्य "
घोषणा उत्पन्ना
अस्ति
1-
न्यायस्य
विषयः दान. ८:१३-१४
तथा प्रकाशितवाक्यस्य
१४:७ मध्ये प्रथमदूतस्य
सन्देशस्य विषयः:
" ईश्वरं
भयं कुरुत,
तस्य महिमां कुरुत,
यतः तस्य न्यायस्य
समयः आगतः, यः पृथिवीं
स्वर्गं च जलस्रोतान्
च निर्मितवान्,
तस्य भजस्व! »: शनिवासरस्य
पुनरागमनं, ईश्वरीयक्रमस्य
एकमात्रं सच्चा
सप्तमदिनम्, यहूदीविश्रामदिवसः
साप्ताहिकविश्रामदिवसः
च, ईश्वरेण स्वस्य
दश आज्ञासु चतुर्थे
अपेक्षितम्।
2-
पोपस्य
रोमस्य निन्दा
,
दानियल ७:८-२४ तथा
८:१०-२३ तः २५ पर्यन्तं
" भिन्नः
राजा ", यः प्रकाशितवाक्यस्य
१४:८ द्वितीयदूतस्य
सन्देशे " महान्
बेबिलोनः " इति
नाम प्राप्नोति:
" महान्
बेबिलोनः पतितः
, पतितः! »:
मुख्यतया, रविवासरस्य
कारणात्, पूर्वं
“सूर्यस्य दिवसः”,
उत्तराधिकाररूपेण
सम्राट् कान्स्टन्टाइन
प्रथमः यः तस्य
स्थापनां कृतवान्
मार्च ७, ३२१.किन्तु
एषः अभिव्यक्तिः
“ पतितः ”
इति ईश्वरेण तस्य
शापितस्वभावस्य
प्रकाशनेन न्याय्यं
भवति यथा सः १८४३
तमे वर्षे, १८४४
तमे वर्षे, परित्यक्तस्य
विश्रामदिवसस्य
अभ्यासं पुनः स्थापयित्वा
स्वस्य एडवेन्टिस्ट्
सेवकानां कृते
ज्ञापितवान् इति
अर्थः :
"सत्यस्य ईश्वरः
एवं घोषयति धार्मिकमिथ्याशिबिरविरुद्धं
विजयः।
3-
अन्तिमन्यायस्य
विषयः यत्र “ द्वितीयमृत्युस्य
अग्निः ” ख्रीष्टीयविद्रोहिणः
प्रहरति। एतत्
चित्रं दाने प्रस्तुतम्
अस्ति। ७:९-१०, विषयः
प्रकाशितः प्रकाशितः
२०:१०-१५ मध्ये
अस्ति, तथा च प्रकाशितवाक्यस्य
१४:९-१० मध्ये तृतीयदूतस्य
सन्देशस्य विषयः
अस्ति: " अपरः
तृतीयः दूतः तान्
अनुसृत्य उच्चैः
स्वरेण अवदत्,
यदि कश्चित् पशुं
तस्य प्रतिमां
च पूजयति, ललाटे
वा हस्ते वा तस्य चिह्नं
प्राप्नोति , तर्हि
सः एव कोपस्य मद्यं
पिबेत् ईश्वरस्य,
यः तस्य क्रोधस्य
चषके मिश्रणं विना
प्रक्षिप्तः भवति,
पवित्रदूतानां
सान्निध्ये मेषस्य
च सान्निध्ये अग्निना
गन्धकेन च पीडितः
भविष्यति ": अत्र
रविवासरः " पशुस्य चिह्नेन
" परिचितः अस्ति
9-10 तथा
प्रकाशितवाक्य
14: 9-10 मध्ये लक्षितश्लोकानां
संख्यानां समानं
पत्राचारं पश्यन्तु
।
चतुर्थः
दूतः : सः
केवलं प्रकाशितवाक्यम्
१८ मध्ये दृश्यते
यत्र सः पूर्ववर्तीनां
त्रयाणां एडवेन्टिस्टसन्देशानां
अन्तिमघोषणां
चित्रयति यत् १९९४
तमे वर्षात् आरभ्य
जगतः अन्त्यपर्यन्तं
च, अर्थात् २०३०
तमस्य वर्षस्य
वसन्तपर्यन्तं,
तान् प्रकाशयितुं
आगतः सर्वेभ्यः
दिव्यप्रकाशेभ्यः
लाभं प्राप्नोति।एषा
एव भूमिका अस्य
कार्यस्य अवश्यमेव
कर्तव्या। तत्
प्रकाशयितुं यः
प्रकाशः आगतः सः
क्रमिकदोषान्
प्रकाशयति : कैथोलिकधर्मस्य,
५३८ तः; प्रोटेस्टन्टधर्मस्य,
१८४३ तः; तथा आधिकारिकं
एडवेन्टिस्टसंस्था,
१९९४ तः एतेषां
सर्वेषां आध्यात्मिकपतानां
कारणरूपेण आसीत्,
तेषां समये: येशुमसीहे
परमेश्वरस्य पवित्रात्मना
प्रस्तावितस्य
प्रकाशस्य अस्वीकारः।
" अन्त्यकाले
" दान० उक्तम्
। ११:४०, कैथोलिकचर्चः
स्वस्य शापे सर्वान्
धार्मिकसमूहान्
एकीकृत्य, क्रिश्चियनः
वा न वा, ये तस्य
सेवकार्यं तस्य
अधिकारं च स्वीकुर्वन्ति;
एतत् तस्य तथाकथितस्य
"विश्वव्यापी"
गठबन्धनस्य आश्रयेण
यस्मिन् प्रोटेस्टन्टधर्मस्य
अनन्तरं आधिकारिकः
एडवेन्टिज्मः
१९९५ तमे वर्षे
सम्मिलितः ।
२ कोरिन्थियों
४:३-४
“ ...यदि अस्माकं
सुसमाचारः गुप्तः
अस्ति तर्हि विनाशकानां
कृते गुप्तः अस्ति,
यतः ये अविश्वासं
कुर्वन्ति तेषां
मनः येषु संसारस्य
देवः अन्धं कृतवान्,
येन तेभ्यः ख्रीष्टस्य
महिमासुसमाचारस्य
प्रकाशः न प्रकाशते
"यदि च भविष्यद्वाणीवचनं
दुर्बोधं तिष्ठति
तर्हि केवलं तेषां
कृते एव तिष्ठति
येषां नष्टा भवितुमर्हति।"
अपि
च, अस्मिन् दस्तावेजे
प्रस्तुतानां
प्रकाशनानां सारांशेन
ज्ञातव्यं यत्,
“ पवित्रतां
न्याय्यं कर्तुं
”,
१८४३ तमे
वर्षे वसन्तकालात्
आरभ्य दानियल ८:१४
मध्ये सृष्टिकर्तुः
नियमदाता च परमेश्वरस्य
आज्ञानुसारं स्थापितं,
तस्य “ अनन्तसुसमाचारस्य
” अनुसारम्,
सर्वेषु
पृथिव्यां प्रत्येकं
स्त्रीपुरुषः।
ईश्वरीयानुग्रहं
प्राप्तुं सम्पूर्णविसर्जनेन
येशुमसीहस्य नाम्ना
बप्तिस्मा अवश्यं
ग्रहीतव्या ,
must
observe Saturday , सप्तमदिवसस्य
विश्रामदिवसस्य
विश्रामः, यः उत्पत्तिः
२ मध्ये परमेश्वरेण
पवित्रः कृतः,
तथा च निष्कासन
२० मध्ये उद्धृतानां
तस्य १० आज्ञानां
चतुर्थः ; एतत्
तस्य प्रसादस्य
रक्षणार्थम् ।
ईश्वरीयनैतिकनियमानाम्
आहारनियमानां
च सम्मानं कर्तव्यम्
।
तथा
च “ तस्य
भविष्यद्वाणीवचनं
न अवहेलयितव्यम्
,” यथा “ परमेश्वरस्य
आत्मानं न शाम्यति
” (१ थेस्सलोनिकी
५:२०)।
यः
कोऽपि एतान् मापदण्डान्
न पूरयति सः परमेश्वरेण
निन्दितः भवति
यत् सः प्रकाशितवाक्य
२० मध्ये वर्णितं
“ द्वितीयं
मृत्युं ” भोक्तुं
शक्नोति ।
शमूएल
मम
व्याख्यातु DANIEL
AND APOCALYPSE
आच्छादितविषयाणां
पृष्ठांकनम्
प्रथमः भागः
पूर्वाभ्यासात्मकाः
टिप्पण्याः
प्रयुक्तस्य
सॉफ्टवेयरस्य
पृष्ठसङ्ख्यानां
स्वचालितसन्धानस्य
उपयोगं करोति
शीर्षक
पृष्ठ
०७
प्रस्तुतिः
१२
ईश्वरः
तस्य सृष्टयः च
१३
सत्यस्य
बाइबिलस्य आधारः
१६
मुख्यवक्तव्यं
: ७ मार्च, ३२१, पापस्य
शापितदिनम्
26
पृथिव्यां
दत्ता परमेश् वरस्
य साक्ष्यम्
28
Note : शहादतं
दण्डेन सह मा भ्रमितव्यम्
२९
उत्पत्तिः
एकः महत्त्वपूर्णः
भविष्यद्वाणीपचः
३०
श्रद्धा
अविश्वासः च
३३
योग्यकालस्य
भोजनम्
३७
सच्चिदानन्दस्य
प्रकाशितकथा
३९
दानियलग्रन्थस्य
सज्जताटिप्पणयः
४१ सर्वं
दानियल – दानियलस्य
पुस्तके आरभ्यते
४२
दानियल
१ - दानियलस्य बेबिलोने
आगमनम्
४५
दानियल
२ - राजा नबूकदनेस्सरस्य
दर्शनस्य प्रतिमा
५६
दानियल
३ - भट्ट्यां
त्रयः सहचराः
६२
दानियल
४ - राजा विनम्रः
भूत्वा परिवर्तनं
कृतवान्
६९
दानियल
५ - राजा बेलशस्सरस्य
न्यायः
७४
दानियल
६ - सिंहानां
गुहायां दानियलः
७९
दानियल
७ - द चत्वारः
पशवः लघु पोपशृङ्गं च
90
दानियल
8 - पोपपरिचयस्य
पुष्टिः – दान.8:14 इत्यस्य
दिव्यः आदेशः।
१०३
दानियल
९ - येशुमसीहस्य
पार्थिवसेवायाः
समयस्य घोषणा।
१२१
दानियल १० - महाविपत्तेः
घोषणा - विपत्तेः
दर्शनानि
१२७
दानियल
११ - सिरियादेशस्य
सप्तयुद्धानि।
१४६
दानियल
१२ - एडवेन्टिस्ट्
यूनिवर्सल मिशन
सचित्रं तिथियुक्तं
च ।
१५५
भविष्यद्वाणीप्रतीकवादस्य
परिचयः
१५८
एडवेन्टिज्म
१६३
प्रलयस्य
प्रथमदृष्टिः
१६७
भविष्यद्वाणीयां
रोमस्य प्रतीकाः
१७३
विश्रामदिने
प्रकाशः
१७६
दानियल
८:१४ इत्यस्य परमेश्वरस्य
आज्ञा
१७९
प्रलयस्य
सज्जता
१८३
सारांशतः
प्रलयम्
१८८
द्वितीयः
भागः - प्रलयस्य
विस्तृतः अध्ययनः
१८८ प्रकाशितवाक्यम्
१ : प्रस्तावना-मसीहस्य
पुनरागमनम्-एडवेन्टिस्ट्
विषयः
१९९ प्रकाशितवाक्यम्
२ : ख्रीष्टस्य
सभा आरम्भात् १८४३
पर्यन्तं
१९९
प्रथमः
कालः : इफिसुस
- द्वितीयः
कालः : स्मर्ना
- तृतीयः कालः
: पर्गामम्
- ९.
४ युग : थ्यतिरा
२१६
प्रकाशितवाक्यम्
३ : १८४३ तमे वर्षात्
ख्रीष्टस्य सभा
- अपोस्टोलिक-मसीही-विश्वासः
पुनर्स्थापितः
२१६
५ युग : सार्डिस
- ६ युग
: फिलाडेल्फिया
- २.
२२३
एलेन जी
व्हाइट् इत्यस्याः
प्रथमदृष्टौ प्रकाशितं
एडवेन्टिज्मस्य
दैवम्
२२५
७ युग :
लौदीकिया
२२९
प्रकाशितवाक्यम्
४ : स्वर्गीयः न्यायः
232
Note : DIVINE LAW भविष्यद्वाणी
२३९
प्रकाशितवाक्यम्
५ : मनुष्यपुत्रः
२४४
प्रकाशितवाक्यम्
६ : ख्रीष्टीययुगस्य
समयस्य अभिनेतारः,
दिव्यदण्डाः, चिह्नानि
च - प्रथमाः ६ मुद्राः
२५१
प्रकाशितवाक्यम्
७ : “ परमेश्वरस्य
मुद्रायाः ” सह
मुद्रितः सप्तमदिवसीयः
एडवेन्टिज्मः
: विश्रामदिवसः
गुप्तः च “ सप्तममुद्रा
” ।
२५९
प्रकाशितवाक्यम्
८ : प्रथमचतुष्टय
“ तुरही ”
।
२६८
प्रकाशितवाक्यम्
९ : ५ तमः ६ च “ तुरही ” ।
२६८
५ तमः “ तुरही ” ।
२७६
६ तमः “ तुरही ” ।
२८६
प्रकाशितवाक्यम्
१० : “ अल्पं
मुक्तं पुस्तकम्
” ।
२९१
प्रकाशितवाक्यस्य
प्रथमभागस्य अन्तः
द्वितीयः
भागः : विषयाः विकसिताः
२९२
प्रकाशितवाक्यम्
११ : पोपशासनम्
- राष्ट्रिय नास्तिकता
- ७ तमः " तुरही
" ।
३०५
प्रकाशितवाक्यम्
१२ : महान् केन्द्रीययोजना
३१३
प्रकाशितवाक्यम्
१३ : ख्रीष्टीयधर्मस्य
एते मिथ्याभ्रातरः
३२२
प्रकाशितवाक्यम्
१४ : सप्तमदिवसस्य
एडवेन्टिज्मस्य
समयः
३३३
प्रकाशितवाक्यम्
१५ : परिवीक्षायाः
समाप्तिः
३३६
प्रकाशितवाक्यम्
१६ : परमेश्वरस्य
क्रोधस्य सप्त
अन्तिमाः व्याधिः
३४५
प्रकाशितवाक्यम्
१७ : वेश्या विमोचनं
कृत्वा परिचिता
भवति
३५६
प्रकाशितवाक्यम्
१८ : वेश्या स्वस्य
दण्डं प्राप्नोति
३६८
प्रकाशितवाक्यम्
१९ : येशुमसीहस्य
आर्मागेडोनयुद्धम्
३७५
प्रकाशितवाक्यम्
२० : ७ सहस्राब्दस्य
सहस्रवर्षं
अन्तिमन्यायश्च
३८१
प्रकाशितवाक्यम्
२१ : महिमामंडितं
नवीनं यरुशलेमस्य
प्रतीकम्
३९२
प्रकाशितवाक्यम्
२२ : अनन्तकालस्य
अनन्तदिनम्
40
5 अक्षरं
हन्ति किन्तु आत्मा
जीवनं ददाति
४०८
येशुमसीहस्य
पार्थिवकालः
४१०
पवित्रता
पवित्रता च
४२४ उत्पत्तिग्रन्थस्य
पृथक्करणम् – उत्पत्तिः
१ तः २२ – ९.
५२५
अब्राहमस्य
प्रतिज्ञानां
पूर्तिः : उत्पत्तिः
२३ तः ...
५२८
पलायनः
विश्वासपात्रः
च मूसा – सामान्यतया
बाइबिलस्य विषये
– अन्तिमविकल्पस्य
घण्टा – सप्तमदिवसस्य
एडवेन्टिज्मः:
एकः पृथक्करणः,
एकः नाम, एकः इतिहासः
– परमेश्वरस्य
मुख्यनिर्णयः
– कतः जेडपर्यन्तं
दिव्यः – बाइबिलग्रन्थानां
विकृतिः – आत्मा
सत्यं पुनः स्थापयति।
५४७ अन्तिमसमर्पणम्
५४८
अन्तिमः
आह्वानः
नोटः-
यतः विदेशीयभाषासु
अनुवादाः यन्त्रानुवादसॉफ्टवेयरस्य
उपयोगेन निर्मीयन्ते,
तस्मात् लेखकः
केवलं फ्रेंचभाषायां
पाठानाम् उत्तरदायी
भवति, यत् दस्तावेजानां
मूलसंस्करणस्य
भाषा अस्ति
दानियलः प्रकाशितवाक्यं
च मम कृते व्याख्यातव्यम्
प्रस्तुति
अहम्
अस्मिन् अत्यन्तं
घृणितदेशे जातः
निवसति च, यतः परमेश्वरः
प्रतीकात्मकरूपेण
तस्याः राजधानीयाः
नाम “ सदोम-मिस्र-देशः
” इति प्रकाशितवाक्यम्
११:८ मध्ये ददाति
। तस्य समाजस्य
आदर्शः, गणतन्त्रीयः,
ईर्ष्यालुः, अनुकरणं,
प्रसारितः, सम्पूर्णे
विश्वे अनेकेषां
जनानां कृते अङ्गीकृतः;
अयं देशः फ्रान्सः,
प्रबलः राजतन्त्रीयः
क्रान्तिकारी
च देशः, ईश्वरेण
निन्दितानां करदातृशासनैः
सह पञ्चगणराज्यानां
प्रयोगकः सा गर्वेण
स्वस्य मानवअधिकारसारणीं
घोषयति, प्रदर्शयति
च, यत् स्वयं सृष्टिकर्ता
ईश्वरेण "दश आज्ञा"रूपेण
लिखितानां मानवकर्तव्यसारणीनां
आक्रोशपूर्वकं
विरोधं करोति।
स्वस्य उत्पत्तितः
प्रथमराजतन्त्रस्य
च रक्षणं कृतवान्
स्वशत्रुः रोमनकैथोलिकधर्मस्य
रक्षणं कृतवान्
यस्य शिक्षा कदापि
"दुष्टम्" इति
वक्तुं न निवृत्ता
यत् ईश्वरः "सद्"
इति कथयति, यत्
"अशुभम्" इति कथयति
तत् "सद्" इति वक्तुं
च। अनिवार्यपतनं
निरन्तरं कुर्वन्
तस्य क्रान्तिः
नास्तिकवादं स्वीकुर्वितुं
प्रेरितवती । एवं
प्राणी, मृत्तिकाघटः
इति नाम्ना फ्रान्सः
सत्तासङ्घर्षं
कृतवान् यत् सर्वशक्तिमान्
ईश्वरस्य प्रामाणिकलोहघटस्य
विरोधं करोति परिणामः
पूर्वानुमानीयः
आसीत्, तस्य भविष्यवाणी
च आसीत्; सा स्वस्य
पुरतः समानपापदोषी
“ सदोम ” इत्यस्य
भाग्यं ज्ञास्यति।
विगत १७०० वर्षेभ्यः
वा विश्वस्य इतिहासः
तस्य दुष्टप्रभावेन,
विशेषतः रोमनकैथोलिकपोपशासनस्य
अधिकारस्य समर्थनेन,
तस्य प्रथमराजस्य
क्लोविस् प्रथमतः,
फ्रैङ्कानां
प्रथमराजातः,
आकारितः अस्ति
सः रेम्स्-नगरे,
४९८ तमे वर्षे
डिसेम्बर्-मासस्य
२५ दिनाङ्के बप्तिस्मां
प्राप्तवान् ।एषा
तिथिः रोम-नगरेण
अन्यायपूर्वकं
आक्रोशपूर्वकं
च येशुमसीहस्य,
अवतारितस्य ईश्वरस्य,
जगतः सृष्टिकर्तुः,
सर्वस्य च सृष्टिकर्तुः,
यत् किमपि जीवति,
अथवा विद्यमानं,
तस्य जन्मस्य मिथ्यातिथिं
प्रति संलग्नस्य
क्रिसमस-उत्सवस्य
चिह्नं वहति यः
" सत्यस्य
ईश्वरः " इति उपाधिं
सम्यक् दावान्
करोति यतः सः "
यस्य पिता
पिशाचः " इति असत्यं
घृणां करोति , यथा
येशुना घोषितम्।
किं
भवन्तः अनिर्वचनीयं
प्रमाणं इच्छन्ति
यत् कोऽपि रोमनपोपः
येशुमसीहस्य सेवकः
इति दावान् कर्तुं
वैधः नास्ति? अत्र,
सटीकं बाइबिलस्य
च अस्ति: येशुः
मत्ती 11:10 मध्ये घोषितवान्।
२३:९: “ पृथिव्यां
कञ्चित् स्वपितरं
मा वदन्तु, यतः
स्वर्गे स्थितः
भवतः पिता एकः
एव अस्ति। »
पृथिव्यां
पोपः किं उच्यते
? सर्वे द्रष्टुं
शक्नुवन्ति, “पवित्रः
पिता
”, अथवा अपि, “अतिपवित्रः
पिता
” । कैथोलिक-पुरोहिताः
अपि स्वयमेव “ पितरः
” इति वदन्ति ।
एषा विद्रोही मनोवृत्तिः
कारणं भवति यत्
याजकानाम् समूहाः
स्वं परमेश्वरस्य
पापिनस्य च मध्ये
कथितरूपेण अनिवार्यमध्यस्थरूपेण
स्थापयन्ति, यदा
तु बाइबिलं तस्य
कृते येशुमसीहेन
वैधतां प्राप्तस्य
परमेश्वरस्य स्वतन्त्रप्रवेशं
शिक्षयति। एवं
प्रकारेण कैथोलिकधर्मः
मनुष्यान् अपरिहार्यं
अपरिहार्यं च दृश्यमानं
शिशुं करोति ।
येशुमसीहस्य प्रत्यक्षमध्यस्थतायाः
एतत् विचलनं परमेश्वरेण
भविष्यद्वाणीयां
निन्दितं भविष्यति,
दान. ८ - ११-१२ । प्रश्नोत्तरम्
: को विश्वासयितुं
शक्नोति यत् पराक्रमी
सृष्टिकर्ता परमेश्वरः
तान् मनुष्यान्
सेवकरूपेण गृह्णीयात्
ये तस्य आज्ञां
न कुर्वन्ति तादृशेन
आक्रोशजनकेन “
दम्भेन
” दान 1999 मध्ये निन्दितेन।
७ - ८ तथा ८: २५ ? मानवस्य
मनसः अस्य शिशुकरणस्य
बाइबिलस्य उत्तरं
जेर. १७:५: “ एवं वदति याहवेः
शापितः
मनुष्यः यः मनुष्ये विश्वासं
करोति , मांसं
बाहुं करोति , यस्य
हृदयं यहोवातः
विमुखं भवति ! »
यतो
हि फ्रान्सदेशः
एव ख्रीष्टीययुगस्य
विशालभागस्य धार्मिक-इतिहासस्य
महतीं स्वरूपं
दत्तवान्, ईश्वरः
एकस्य फ्रांसीसी-जनस्य
शापित-भूमिकां
प्रकाशयितुं मिशनं
दत्तवान् एतत्,
कठोररूपेण बाइबिलसंहितायां
गुप्तरूपेण तस्य
भविष्यद्वाणीप्रकाशनानाम्
गुप्तार्थं प्रकाशयित्वा।
१९७५
तमे वर्षे मया
एकस्य दर्शनस्य
माध्यमेन मम भविष्यद्वाणी-मिशनस्य
घोषणा प्राप्ता
यस्य यथार्थः अर्थः
अहं केवलं १९८०
तमे वर्षे एव अवगच्छामि,
मम बप्तिस्मायाः
अनन्तरम्। सप्तम-दिवसीय-एडवेन्टिस्ट-ईसाई-विश्वासे
बप्तिस्मां प्राप्य
अहं २०१८ तः जानामि
यत् अहं महोत्सवस्य
समयाय (७ गुणा ७
वर्षाणि) सेवायां
स्थापितः अस्मि
यत् २०३० तमस्य
वर्षस्य वसन्तऋतौ
सर्वशक्तिमान्
प्रभुस्य परमेश्वरस्य
येशुमसीहस्य महिमायां
पुनरागमनेन समाप्तं
भविष्यति।
ईश्वरस्य
वा येशुमसीहस्य
वा अस्तित्वं स्वीकृत्य
शाश्वतं मोक्षं
प्राप्तुं पर्याप्तं
नास्ति |
अहम्
अत्र भवन्तं स्मारयामि
यत् स्वर्गारोहणात्
पूर्वं येशुः स्वशिष्यान्
मत्ती 19:10 तः एतेषां
श्लोकानां वचनं
सम्बोधितवान्।
२८:१८ तः २० पर्यन्तम्:
“ येशुः समीपं
गत्वा तान् उक्तवान्
यत् स्वर्गे पृथिव्यां
च मम सर्वाधिकारः
दत्तः अतः
गत्वा सर्वेषां
राष्ट्राणां शिष्यान्
कृत्वा पितुः पुत्रस्य
पवित्रात्मनः
च नाम्ना मज्जनं
कुर्वन्तु , मया
युष्मान् यत् किमपि
आज्ञापितं
तत् सर्वं पालयितुम्
उपदिशन्तु end of the age
. यतः स्वर्गाधः
अन्यत् नाम मनुष्येषु
दत्तं नास्ति येन
अस्माभिः उद्धारः
करणीयः .”
अतः
अस्मान् ईश्वरेण
सह सामञ्जस्यं
करोति यः धर्मः
मानवपरम्परायाः
कारणात् धार्मिकविरासतां
न आधारितः इति
अवगच्छन्तु। परमेश्वरस्य
स्वैच्छिकप्रायश्चित्तयज्ञे
विश्वासः, येशुमसीहे
तस्य मानवीयमृत्युद्वारा,
तस्य दिव्यपवित्रतायाः
सम्यक् न्यायेन
सह अस्माकं मेलनं
प्राप्तुं एकमात्रः
उपायः अस्ति। अतः
भवान् यः कोऽपि
अस्ति, भवतः उत्पत्तिः,
भवतः उत्तराधिकारी
धर्मः, भवतः जनाः,
भवतः जातिः, भवतः
वर्णः वा भवतः
भाषा वा, अथवा मनुष्येषु
भवतः स्थितिः अपि,
भवतः परमेश्वरेण
सह मेलनं केवलं
येशुमसीहस्य माध्यमेन
एव भवति, तस्य शिक्षायाः
आश्रयः च भवति
यत् सः जगतः अन्त्यपर्यन्तं
स्वशिष्यान् सम्बोधयति
यथा अस्मिन् दस्तावेजे
प्रमाणितम्।
पिता, पुत्रः,
पवित्रात्मा च
" इति अभिव्यक्तिः
" द्वितीयमृत्युः
" इति दण्डितस्य
अपराधिनः पापस्य
मनुष्यस्य कृते
अर्पितस्य मोक्षयोजनायां
एकेन परमेश्वरेण
कृतानि क्रमशः
त्रीणि भूमिकानि
निर्दिशति इदं
"त्रित्वम्" त्रयाणां
देवानां समागमः
नास्ति, यथा मुसलमाना:
मन्यन्ते, अतः
अस्य ईसाई-मतस्य
तस्य धर्मस्य च
अस्वीकारं न्याय्यं
भवति “ पिता ”
इति नाम्ना परमेश्वरः
सर्वेषां कृते
अस्माकं सृष्टिकर्ता
अस्ति; “ पुत्र ”
इति रूपेण सः स्वस्य
चयनितानाम् पापानाम्
प्रायश्चित्तं
तेषां स्थाने मांसशरीरं
दत्तवान्; " पवित्र
आत्मा " इत्यस्मिन्
, परमेश्वरः, पुनरुत्थापितस्य
ख्रीष्टस्य आत्मा,
" पवित्रीकरणं
यस्य विना कोऽपि
प्रभुं न पश्यति
" इति प्राप्य
स्वनिर्वाचितानाम्
परिवर्तने सफलतां
प्राप्तुं साहाय्यं
कर्तुं आगच्छति
, यथा प्रेरितः
पौलुसः इब्रा.
१२:१४; “ पवित्रीकरणं
” अथवा ईश्वरस्य
कृते पृथक्कृतः
भवितुं वा। सा
चयनितस्य स्वीकारस्य
पुष्टिं करोति
तथा च स्वस्य विश्वासस्य
कार्येषु अर्थात्
परमेश्वरस्य प्रेम्णि
तस्य प्रेरितस्य
प्रकाशितस्य च
बाइबिलसत्यस्य
च मध्ये दृश्यते।
पृथिव्याः
जनानां, तेषां
धार्मिकसंस्थानां,
पाश्चात्य-ईसाई-जगतः
च जनानां उपरि,
विशेषतः, तेषां
ईसाई-मूलस्य कारणात्
, अत्यन्तं
उच्चस्तरस्य शापस्य
भारं भारयति इति
अवगन्तुं अत्यावश्यकम्
यतः येशुमसीहेन
अनुसृतः मार्गः
परमेश्वरस्य योजनायाः
अद्वितीयं
अनन्यं च उद्धारमार्गं
निर्माति; फलतः
क्रिश्चियनधर्मः
पिशाचस्य राक्षसानां
च आक्रमणस्य प्राधान्यं
लक्ष्यं वर्तते
।
तस्य
मूलतः सृष्टिकर्ता
ईश्वरेण परिकल्पिता
त्राणयोजना सरलं
तार्किकं च अस्ति।
परन्तु धर्मः जटिलं
चरित्रं गृह्णाति
यतोहि ये तत् उपदिशन्ति
ते केवलं स्वधर्मसंकल्पनायाः
न्याय्यतां चिन्तयन्ति
तथा च पापस्य अभ्यासं
कृत्वा प्रायः
अज्ञानद्वारा
एषा धारणा ईश्वरस्य
आवश्यकतानुसारं
सर्वथा न भवति।
फलतः सः तान् स्वशापेन
प्रहरति, यस्य
व्याख्यां ते स्वलाभाय,
दिव्यनिन्दां
न शृण्वन्ति।
एतत्
ग्रन्थं साहित्यपुरस्कारं
प्राप्तुं न अभिप्रेतम्;
सृष्टिकर्ता परमेश्वरस्य
कृते तस्य एकमात्रं
भूमिका अस्ति यत्
सः स्वस्य चयनितान्
विश्वासस्य परीक्षायां
स्थापयति यत् ते
येशुमसीहेन जितं
अनन्तजीवनं प्राप्तुं
शक्नुवन्ति। तत्र
भवन्तः पुनरावृत्तयः
प्राप्नुवन्ति,
परन्तु एषा एव
शैली ईश्वरः गृहं
मुद्गरं मारयितुं
प्रयुङ्क्ते तानि
एव शिक्षानि यत्
सः भिन्नप्रतिमानां
प्रतीकानाञ्च
माध्यमेन प्रकाशयति।
एतानि असंख्यानि
पुनरावृत्तयः
तेषां प्रामाणिकतायाः
उत्तमं प्रमाणं
भवन्ति, तस्य सम्बन्धितसचित्रसत्यस्य
महत्त्वं च साक्ष्यं
ददति येशुना उपदिष्टाः
दृष्टान्ताः एतस्य
आग्रहस्य एतासां
पुनरावृत्तीनां
च पुष्टिं कुर्वन्ति।
अस्मिन्
कार्ये भवन्तः
महान् सृष्टिकर्ता
परमेश्वरेण दत्तान्
प्रकाशनानि प्राप्नुयुः
यः नासरतनगरस्य
येशुना मानवनाम्ना
अस्मान् द्रष्टुं
गतः, यः "अभिषिक्तः",
अथवा "मसीहः" इति
उपाधिना आगतः,
दान.९:२५ मध्ये
उद्धृतस्य हिब्रू
"मशियाह" अथवा
"मसीह" इत्यस्य
अनुसारं, नूतननियमस्य
लेखनानां ग्रीकभाषायाः
"क्रिस्टोस्"
इत्यस्मात्। तस्मिन्
परमेश्वरः स्वस्य
सम्यक् शुद्धजीवनं
स्वैच्छिकबलिदानरूपेण
अर्पयितुं, हव्वा
आदमयोः कृते मूलपापात्
आरभ्य तस्य आगमनात्
पूर्वं पशुबलिदानस्य
संस्कारं प्रमाणीकर्तुं
आगतः। " अभिषिक्तः
" इति पदं जैतुनवृक्षाणां
तैलेन प्रतीकितस्य
पवित्रात्मनः
अभिषेकं प्राप्नोति
इति निर्दिशति
। येशुमसीहस्य
एकमात्रनाम्ना
परमेश्वरेण दत्तं
भविष्यद्वाणीप्रकाशनं
तस्य प्रायश्चित्तकार्यं
च तस्य निर्वाचितानाम्
अनन्तजीवनस्य
मार्गे मार्गदर्शनं
कर्तुं आगच्छति।
न हि प्रसादमात्रेण
मोक्षः निर्वाचितानां
जाले पतनं न निवारयति,
येषु सः अनभिज्ञः
स्यात्। अतः तस्य
अनुग्रहप्रस्तावस्य
पूर्णतायै एव,
येशुमसीहस्य नामधेयेन,
परमेश्वरः मुख्यजालानां
अस्तित्वं प्रकाशयितुं
आगच्छति ये अन्त्यकालस्य
तस्य अन्तिमसेवकाः
पार्थिवमोक्षस्य
अस्मिन् अन्तिमे
युगे प्रचलितस्य
सार्वभौमिकस्य
मसीहीधर्मस्य
भ्रान्तस्थितेः
विश्लेषणं, न्यायं,
स्पष्टतया
च अवगन्तुं च शक्नुवन्ति।
किन्तु
वपनात् पूर्वं
उत्पाटनं आवश्यकम्;
यतः पृथिव्यां
प्रसारितानां
महान् एकेश्वरधर्मानाम्
उपदेशेन प्रजापतिः
ईश्वरस्य स्वभावः
विकृतः भवति। तेषां
सर्वेषां एकस्य
ईश्वरस्य बलात्
आरोपणं समानं भवति
तथा च तेषां वियोगस्य
तस्य सह किमपि
सम्बन्धस्य च साक्षिणः
भवन्ति। ख्रीष्टीय-विश्वासेन
सह संलग्नं प्रतीयमानं
स्वतन्त्रता केवलं
तत्कालीन-वर्तमान-परिस्थिति-कारणात्
एव अस्ति, परन्तु
यथा एव ईश्वरः
राक्षसान् स्वतन्त्रतया
कार्यं कर्तुं
ददाति तदा एव ये
तेषां अनुसरणं
न कुर्वन्ति तेषां
प्रति एषा असहिष्णुता
पुनः प्रकटिता
भविष्यति। यदि
ईश्वरः बलात् कार्यं
कर्तुम् इच्छति
स्म तर्हि तस्य
कृते केवलं तेषां
दृष्टौ दृश्यमानं
करणीयम् आसीत्,
तस्य प्राणिभ्यः
तस्य सर्वान् इच्छान्
पालनम् इति प्राप्तुं
पर्याप्तं स्यात्
यदि सः एवम् न कृतवान्
तर्हि तस्य निर्वाचितानाम्
चयनं केवलं
, तस्य प्रेम्णः
अथवा अस्वीकारस्य
स्वतन्त्रविकल्पस्य
आधारेण अस्ति;
स्वतन्त्रं विकल्पं
यत् सः सर्वेभ्यः
प्राणिभ्यः ददाति।
यदि च किमपि बाध्यता
अस्ति तर्हि केवलं
निर्वाचितानाम्
स्वाभाविकचरित्रस्य
एव भवति ये स्वस्य
व्यक्तिगतस्वतन्त्रस्वभावेन
प्रेमदेवेन धक्कायन्ते
आकृष्टाः च भवन्ति।
इदं च नाम प्रेम
तस्मै सम्यक् अनुकूलं
भवति, यतः सः तत्
उदात्तं करोति,
स्वजीवेभ्यः कार्ये
स्थापितं प्रदर्शनं
अर्पयित्वा यत्
तत् अविवादितं
करोति ; एतत् येशुमसीहस्य
व्यक्तिरूपेण
स्वस्य अज्ञानस्य
दुर्बलतायाः च
काले तस्य चयनितैः
एव उत्तराधिकाररूपेण
प्राप्तानां पापानाम्
प्रायश्चित्ततायै
स्वप्राणान् अर्पयित्वा।
अवधानम् ! पृथिव्यां
एषः प्रेमशब्दः
केवलं भावरूपं
तस्य दुर्बलतां
च गृह्णाति । ईश्वरस्य
बलवान् सम्यक्
न्याय्यः च अस्ति;
यत् सर्वं भेदं
करोति यतः तत्
सिद्धान्तरूपं
गृह्णाति यत्र
भावना सर्वथा नियन्त्रिता
भवति। अतः ईश्वरेण
अनुमोदितः सच्चः
धर्मः तस्य व्यक्तिस्य,
तस्य विचारस्य,
नियमेषु निर्मितस्य
सिद्धान्तस्य
च स्वतन्त्रपालनस्य
आधारेण भवति ।
पृथिव्यां सर्वं
जीवनं तस्य भौतिक-रासायनिक-नैतिक-मानसिक-आध्यात्मिक-नियमानाम्
आधारेण निर्मितम्
अस्ति । यथा स्थलीयगुरुत्वाकर्षणस्य
नियमात् पलायनं
कृत्वा तस्य अन्तर्धानं
कर्तुं विचारः
मनुष्यस्य मनसि
कदापि न आगमिष्यति
स्म, तथैव तस्य
आत्मा केवलं सृष्टिकर्तृदेवेन
स्थापितानां नियमानाम्
आज्ञापालने च सामञ्जस्यपूर्वकं
प्रफुल्लितुं
शक्नोति तथा च
प्रेरितस्य पौलुसस्य
एतानि वचनानि १
कोरिन्थियों
10:10 मध्ये। १०:३१ एवं
सम्यक् न्याय्याः
सन्ति यत् " अतः
भवन्तः खादन्ति
वा पिबन्ति वा
यत्किमपि कुर्वन्ति
वा, तत् सर्वं परमेश्वरस्य
महिमायै कुरु ।"
अस्य निःशुल्क-आमन्त्रणस्य
प्रयोगः एतत् तथ्यं
सम्भवति यत्, बाइबिले,
तस्मिन् एव च, परमेश्वरः
स्वस्य दिव्यमतं
प्रसारितवान्,
प्रकाशितवान्
च। तथा च " यस्य विना
पवित्रीकरणस्य
" कार्यं साधयितुं
तस्य मतं गृहीतुं
महत्त्वपूर्णम्
अस्ति , इब्रा. १२:१४,
" भगवन्तं कोऽपि
न पश्यति ।" कदाचित्
तस्य मतं विहितरूपं
गृह्णाति, परन्तु
मानवः यस्य आज्ञापालनं
कर्तुं त्वरयति,
तस्य विशेषज्ञवैद्यस्य
प्रदत्तात् अधिकं
प्रश्नास्पदं
नास्ति, यत् सः
एवं स्वस्य शारीरिकस्य
मानसिकस्य वा स्वास्थ्यस्य
हिताय (सः दोषपूर्णः
अपि) हिताय कार्यं
करोति इति चिन्तयन्
प्रजापतिः ईश्वरः
सर्वेभ्यः अपि
दूरं आत्मानां
एकमात्रः सच्चा
वैद्यः अस्ति,
यस्य सः तेषां
लघुतमविवरणेषु
जानाति। यदा यदा
स्थितिः अनुकूला
भवति तदा तदा दुःखं
ददाति परन्तु चिकित्सां
करोति। परन्तु
अन्ते सः सर्वं
स्वर्गं पार्थिवं
च जीवनं नाशयिष्यति,
नाशयिष्यति च यत्
तस्य प्रेम्णि
अतः तस्य आज्ञापालनं
कर्तुं असमर्थं
सिद्धम् अस्ति।
धर्मा
असहिष्णुता अतः
मिथ्या एकेश्वरधर्मस्य
प्रकाशकफलम्।
अतीव गम्भीरं दोषं
पापं च भवति यतोहि
ईश्वरस्य चरित्रं
विकृतं करोति,
तस्य उपरि आक्रमणं
कृत्वा सा तस्य
आशीर्वादं, तस्य
अनुग्रहं, तस्य
मोक्षं च न प्राप्तुं
जोखिमं प्राप्नोति।
तथापि ईश्वरः तस्य
उपयोगं प्लेगरूपेण
करोति यत् अविश्वासं
वा अविश्वासं वा
मानवतां दण्डयितुं
प्रहारं च करोति।
अहम् अत्र बाइबिलस्य
ऐतिहासिकसाक्ष्यस्य
उपरि अवलम्बन्ते।
ननु पुरातननियमस्य
लेखनानि अस्मान्
शिक्षयन्ति यत्
स्वजनस्य, इस्राएलनामकस्य
राष्ट्रस्य, अविश्वासस्य
दण्डं दातुं परमेश्वरः
"फिलिस्तीनी"
जनानां, स्वस्य
निकटतमस्य प्रतिवेशिनः,
उपयोगं कृतवान्।
अस्माकं काले अयं
जनः "प्यालेस्टिनी"
इति नाम्ना एतत्
कार्यं निरन्तरं
करोति । पश्चात्
यदा सः स्वस्य
न्यायं, अस्य पार्थिवस्य
शारीरिकस्य इस्राएलस्य
अन्तिमनिन्दां
च प्रकाशयितुम्
इच्छति स्म तदा
सः कल्दीयराजस्य
नबूकदनेस्सरस्य
सेवां आहूतवान्
एतत् त्रिवारं
। तृतीये -५८६ तमे
वर्षे राष्ट्रस्य
विनाशः जातः तथा
च जनानां जीविताः
"७० वर्षाणि" यावत्
बेबिलोनदेशं निर्वासनार्थं
नीताः येन जेर.
२५ - ११ । पश्चात्
अपि येशुमसीहं
स्वस्य मसीहः इति
न स्वीकुर्वन्
सम्राट् वेस्पेशियनस्य
उत्तराधिकारिणः
टाइटस् इत्यस्य
नेतृत्वे रोमनसैनिकैः
पुनः राष्ट्रं
नष्टम् अभवत् ३२१
तमे वर्षे आधिकारिकतया
पुनः पापं कृत्वा
ईसाईयुगे ईसाईधर्मः
५३८ तमे वर्षात्
पोपानाम् असहिष्णुतायाः
अधीनः अभवत् तथा
च एषः प्रबलः कैथोलिकधर्मः
मध्यपूर्वीयजनैः
सह कलहं याचितवान्
ये तस्मिन् एव
६ शताब्द्यां
धार्मिकरूपेण
मुसलमानाः अभवन्
अविश्वासी ईसाईधर्मः
तत्र नित्यं भयंकरं
प्रतिद्वन्द्वीम्
अवाप्तवान् । यतः
शिबिरद्वयस्य
धार्मिकविरोधः
ध्रुववत्, जगतः
अन्त्यपर्यन्तं
सर्वथा विरोधः
। अविश्वासी अपि
गर्वितः अनन्यतायाः
महिमाम् अन्वेषयति;
ईश्वरात् न प्राप्य
आत्मनः आरोपयति,
आव्हानं न स्वीकुर्वति।
एतत् व्यक्तिवर्णनं
तेषां सदस्यानां
सामूहिकरूपेण
अपि लक्षणं भवति
ये भिन्न-भिन्न-सभायां
सन्ति, ये भिन्न-भिन्न-मिथ्याधर्मेषु
समूहीकृताः सन्ति
असहिष्णुतायाः
निन्दायाः अर्थः
न भवति यत् ईश्वरः
सहिष्णुः अस्ति।
असहिष्णुता आसुरीशिबिरेण
प्रेरिता मानवीयः
अभ्यासः अस्ति
। सहिष्णुशब्दः
असहिष्णुतायाः
विचारं बोधयति
तथा च सच्चिदानन्दस्य
शब्दः "आम् वा न
वा" इति बाइबिलसिद्धान्तानुसारं
अनुमोदनं वा अस्वीकारं
वा भवति। स्वपक्षतः
ईश्वरः दुष्टस्य
अस्तित्वं न सहते;
सः स्वस्य निर्वाचितानाम्
अधिकारिणां चयनार्थं
स्वस्य परियोजनायां
प्रदत्तस्य स्वतन्त्रतायाः
अवधिपर्यन्तं
तस्य समर्थनं करोति
। अतः सहिष्णुता
इति शब्दः केवलं
मानवतायाः विषये
एव प्रवर्तते,
एतत् पदं च १५९८
तमे वर्षे एप्रिल-मासस्य
१३ दिनाङ्के हेनरी
चतुर्थस्य नान्टेस्-आज्ञापत्रे
आविर्भूतम् ।किन्तु
अनुग्रहस्य समयस्य
समाप्तेः अनन्तरं
दुष्टं, तत् कुर्वन्तः
च नष्टाः भविष्यन्ति
ईश्वरेण मनुष्याय
दत्तस्य धार्मिकस्वतन्त्रतायाः
स्थाने सहिष्णुता
आदौ एव स्थापिता
आसीत् ।
अस्य
कार्यस्य मेनू
घोषितं भवति; प्रमाणं
सम्पूर्णेषु पृष्ठेषु
प्रस्तुतं प्रदर्शितं
च भविष्यति।
ईश्वरः
तस्य सृष्टयः च
लैटिन-यूरोपदेशे
मनुष्यैः प्रयुक्तः
आध्यात्मिकः शब्दकोशः
ईश्वरेण प्रदत्तान्
अत्यावश्यकसन्देशान्
गोपयति। एतत् प्रथमं
अपोकलिप्स् इति
शब्दस्य यः अस्मिन्
पक्षे मनुष्यभयस्य
महतीं विपत्तिं
उद्दीपयति। तथापि
अस्य भयङ्करपदस्य
पृष्ठतः “प्रकाशितवाक्यम्”
इति अनुवादः अस्ति
यः ख्रीष्टे तस्य
सेवकानां कृते
तेषां मोक्षाय
अनिवार्यवस्तूनि
प्रकाशयति। केषाञ्चन
सुखेन अन्येषां,
विपक्षशिबिरस्य,
दुःखं भवति इति
सिद्धान्तानुसारं
निरपेक्षविपरीतरूपेण
सन्देशाः पाठैः
अतीव समृद्धाः
सन्ति, बहुधा च
प्रेरिते योहनाय
दत्ते अत्यन्तं
पवित्रे "प्रकाशनपत्रे"
सूचिताः सन्ति।
अन्यत्
पदं, “दूत” इति शब्दः
महत्त्वपूर्णशिक्षां
गोपयति। अयं फ्रेंचशब्दः
लैटिनभाषायाः
“angelus” इत्यस्मात्
एव ग्रीकभाषायाः
“aggelos” इत्यस्मात्
गृहीतः यस्य अर्थः
अस्ति: दूतः। अयं
अनुवादः अस्मान्
प्रकाशयति यत्
ईश्वरः स्वप्राणिभ्यः,
स्वसमकक्षेभ्यः,
येषां मूल्यं सः
स्वतन्त्रतया,
तुल्यकालिकरूपेण
स्वतन्त्रतया
च सृष्टवान्, तत्
मूल्यं ददाति।
ईश्वरेण जीवनं
दत्तं भवति, एषा
स्वातन्त्र्यं
तार्किकप्रतिबन्धान्
धारयति। परन्तु
एतत् "दूत" इति
पदं अस्मान् प्रकाशयति
यत् परमेश्वरः
स्वस्य स्वतन्त्रसमकक्षान्
जीवितान् सन्देशान्
इति पश्यति। एवं
प्रत्येकं प्राणी
व्यक्तिगतविकल्पैः
पदैः च चिह्नितेन
जीवनानुभवेन निर्मितं
सन्देशं प्रतिनिधियति
यत् बाइबिलम्
"आत्मा" इति कथयति
तत् निर्माति।
प्रत्येकं प्राणी
जीवात्मत्वेन
अद्वितीयः भवति।
यतः ईश्वरेण निर्मिताः
प्रथमाः स्वर्गीयाः
प्रतिरूपाः, येषां
वयं परम्परागतरूपेण
"दूताः" इति वदामः,
तत् न जानन्ति
स्म यत् यः तेभ्यः
जीवनं दत्तवान्,
जीवनस्य अधिकारं
च ददाति सः तान्
हर्तुं शक्नोति।
नित्यं जीवितुं
निर्मिताः मृत्युशब्दार्थविज्ञाः
। तेषां कृते मृत्युशब्दस्य
अर्थः किम् इति
प्रकाशयितुं आसीत्
यत् परमेश्वरः
अस्माकं पार्थिवपरिमाणं
निर्मितवान् यस्मिन्
मानवजातिः अथवा
आदमः अदन-उद्यानस्य
पापस्य अनन्तरं
मर्त्यस्य भूमिकां
निर्वहति। वयं
यः सन्देशः प्रतिनिधित्वं
कुर्मः सः परमेश्वरस्य
कृते तदा
एव प्रसन्नः भवति
यदा सः तस्य सद्धर्मस्य
मानकानां अनुरूपः
भवति। यदि एषः
सन्देशः तस्य दुष्ट-अशुभ-मानकं
पूरयति तर्हि यः
एतत् वहति सः एव
विद्रोही प्रकारः
यस्य सः शाश्वत-मृत्युं
अर्थात् स्वस्य
सम्पूर्ण-आत्मनः
अन्तिम-विनाशं,
संहारं च निन्दति
सत्यस्य
बाइबिलस्य आधारः
परमेश्वरः
प्रथमं अस्माकं
पार्थिवव्यवस्थायाः
उत्पत्तिं मूसां
प्रति प्रकटयितुं
योग्यं सम्यक्
च दृष्टवान्, येन
प्रत्येकः मानवः
तस्य विषये ज्ञास्यति।
तत्र आध्यात्मिकशिक्षणस्य
प्राधान्यं सूचयति।
अस्मिन् कर्मणि
सः अस्माकं समक्षं
स्वस्य
सत्यस्य आधारान्
उपस्थापयति ये
कालक्रमस्य नियमनात्
आरभ्यन्ते। ईश्वरः
हि क्रमस्य उदात्तस्य
च स्थिरतायाः देवः।
तस्य मानकानां
तुलने वयं पापपुरुषेण
स्थापिते अस्माकं
वर्तमानव्यवस्थायाः
मूर्खतापूर्णं
असङ्गतं च पक्षं
आविष्करिष्यामः।
यतः खलु पापं पूर्वमेव
आदिपापं च सर्वं
परिवर्तयति।
परन्तु
अन्यस्मात् पूर्वं
अवगन्तुं अत्यावश्यकं
यत्, बाइबिले ईश्वरेण
उद्धृतः " आरम्भः ", "उत्पत्तिः"
इति पुस्तकस्य
प्रथमः शब्दः च,
"उत्पत्तिः" इति,
जीवनस्य " आरम्भस्य
" विषये न भवति,
अपितु केवलं अस्माकं
सम्पूर्णस्य स्थलीयपरिमाणस्य
तस्य सृष्टेः विषयः
अस्ति यस्मिन्
आकाशीयब्रह्माण्डस्य
तारा: सन्ति ये
सर्वे पृथिव्याः
एव पश्चात् चतुर्थे
दिने निर्मिताः
सन्ति। एतत् विचारं
गृहीत्वा वयं अवगन्तुं
शक्नुमः यत् एषा
विशिष्टा पार्थिवव्यवस्था,
यस्मिन् रात्रयः
दिवसाः च परस्परं
अनुसरिष्यन्ति,
सा तत् वातावरणं
भवितुं निर्मितवती
यत्र ईश्वरः तस्य
विश्वासपात्राः
निर्वाचिताः च
पिशाचस्य शत्रुशिबिरं
च परस्परं सम्मुखीभवन्ति।
जीवनस्य इतिहासे
प्रथमः पापिनः
दिव्यस्य शुभस्य
दुष्टस्य च अयं
युद्धः तस्य भवितुं
कारणं भवति, तस्य
सार्वत्रिकस्य
बहुविधस्य च उद्धारप्रकल्पस्य
सम्पूर्णस्य प्रकाशनस्य
आधारः च अस्ति।
अस्मिन् पुस्तके
भवन्तः येशुमसीहेन
पार्थिवसेवाकाले
उक्तानाम् केषाञ्चन
गूढवचनानां अर्थं
आविष्करिष्यन्ति।
एवं भवन्तः द्रक्ष्यन्ति
यत् ते कियत् अर्थं
गृह्णन्ति यत्
एकेन महान् ईश्वरेण,
सर्वजीवनस्य द्रव्यरूपस्य
च सृष्टिकर्तृणा
प्रचालिते महान्
परियोजनायां ते
कियत् अर्थं गृह्णन्ति।
अहम् अत्र एतत्
महत्त्वपूर्णं
कोष्ठकं निमील्य
अस्य परमस्य अस्तित्वसार्वभौमस्य
स्थापितस्य कालक्रमस्य
विषये प्रत्यागच्छामि।
पापात्
पूर्वं आदमः हव्वा
च सप्तदिवसीयसप्ताहस्य
क्रमेण विरामं
कृत्वा स्वजीवनं
यापयन्ति स्म ।
दश आज्ञासु चतुर्थस्य
(अथवा दशकस्य) आदर्शस्य
अनुरूपं यत् तत्
स्मरणं
करोति , सप्तमः
दिवसः ईश्वरेण
मनुष्येण च विश्रामार्थं
पवित्रः दिवसः
अस्ति, अद्यत्वे
च एतत् कर्म किं
भविष्यवाणीं करोति
इति ज्ञात्वा वयं
अवगन्तुं शक्नुमः
यत् ईश्वरः एतस्य
अभ्यासस्य आदरं
कर्तुं किमर्थं
आग्रहं करोति।
अस्य विशिष्टस्य
पार्थिवसृष्टेः
कारणानि व्याख्यायमानायाः
समग्रयोजनायां
सप्ताहः, प्रस्तावितः
कालस्य एककः, सप्तसहस्रवर्षेभ्यः
भविष्यवाणीं करोति
यस्मिन् काले तस्य
प्रेमस्य न्यायस्य
च सार्वत्रिकस्य
(बहुव्यापकस्य
च) प्रदर्शनस्य
महान् योजना सिद्धा
भविष्यति। अस्मिन्
कार्यक्रमे सप्ताहस्य
प्रथमषड्दिनानां
उपमारूपेण प्रथमषट्सहस्राणि
तस्य प्रेम्णः
धैर्यस्य च प्रदर्शनस्य
अधीनं स्थापितानि
भविष्यन्ति। सप्तमदिनवत्
च सप्तमः सहस्राब्दः
तस्य सम्यक् न्यायस्य
स्थापनायै समर्पितः
भविष्यति। अहम्
अस्य कार्यक्रमस्य
सारांशं वक्तुं
शक्नोमि यत् - षड्दिनानि
(सहस्रवर्षस्य
= षड्सहस्रवर्षस्य)
उद्धाराय, सप्तमः
च (= सहस्रवर्षस्य),
पार्थिवस्वर्गीयविद्रोहिणः
न्यायाय, विनाशाय
च। इयं उद्धारपरियोजना
पूर्णतया सृष्टिकर्ता
परमेश्वरेण सहमतस्य
स्वैच्छिकप्रायश्चित्तबलिदानस्य
आधारेण भविष्यति,
यस्य व्यक्तिस्य
दिव्यपार्थिवपक्षे,
तस्य ईश्वरीयइच्छया,
ग्रीकसंस्करणे
येशुमसीहः अथवा
हिब्रूभाषायाः
अनुसारं येशुमसीहः
इति नामाङ्कितः
भविष्यति।
पूर्वं
मूलसिद्धदिव्यक्रमेण
सर्वं दिवसं क्रमशः
समानभागद्वयेन
निर्मितं भवति;
१२ घण्टानां चन्द्ररात्रेः
अनन्तरं १२ घण्टानां
सूर्यप्रकाशः
भवति तथा च चक्रं
नित्यं पुनरावृत्तिः
भवति । अस्माकं
वर्तमानस्थितौ
एषा स्थितिः वर्षे
द्वौ दिवसौ एव
भवति, वसन्त-शरद-विषुवयोः
समये । वयं जानीमः
यत् वर्तमानऋतूः
पृथिव्याः अक्षस्य
झुकावस्य कारणेन
भवन्ति, अतः वयं
अवगन्तुं शक्नुमः
यत् एषः झुकावः
प्रथमदम्पत्योः
आदम-हव्वा-योः
कृते मूलपापस्य
परिणामरूपेण प्रादुर्भूतः
पापात् पूर्वं
अनेन प्रवृत्त्या
विना दिव्यक्रमस्य
नियमितता सिद्धा
आसीत् ।
सूर्यं
परितः पृथिव्याः
सम्पूर्णक्रान्तिः
वर्षस्य एककं सूचयति
। मोशेः स्वस्य
साक्ष्ये मिस्रदेशस्य
दासत्वात् परमेश्वरेण
मुक्तानाम् इब्रानीजनानाम्
निर्गमनस्य कथां
कथयति। अस्य च
निर्गमनस्य दिने
एव परमेश्वरः मूसां
प्रति अवदत्, निष्कासन.१२:२
मध्ये: “ अयं मासः भवतः
कृते वर्षस्य प्रथमः
मासः भविष्यति,
एषः भवतः कृते
प्रथममासः भविष्यति
त्रयोदशमासः
अस्य विलम्बस्य
सञ्चयस्य कतिपयवर्षेभ्यः
अनन्तरं पुनः समन्वयं
प्राप्तुं हिब्रूजनाः
मिस्रदेशात् बहिः
आगतवन्तः " on वर्षस्य
प्रथममासस्य १४
दिनाङ्कः ” यस्य
तार्किकरूपेण
वसन्तविषुवस्य
आरम्भः अभवत्;नाम
यस्य सटीक अर्थः
“प्रथमवारं” ।
ईश्वरेण
दत्तः एषः आदेशः,
" अयं मासः
भवतः कृते वर्षस्य
प्रथमः मासः भविष्यति
", न तुच्छः, यतः
एषः सर्वेषां मनुष्याणां
कृते सम्बोधितः
अस्ति ये जगतः
अन्त्यपर्यन्तं
तस्य मोक्षस्य
दावान् करिष्यन्ति
हिब्रू इजरायल,
दिव्यप्रकाशनस्य
प्राप्तकर्ता,
केवलं तस्य दिव्यकार्यक्रमस्य
महान् सार्वभौमिकत्राणप्रकल्पस्य
अग्रणीः इति। तस्य
चन्द्रकालस्य
उत्तराधिकारी
ख्रीष्टस्य सौरसमयः
भविष्यति, यस्य
माध्यमेन परमेश्वरस्य
उद्धारयोजना सर्वेषु
प्रकाशेषु प्रकाशिता
भवति।
एतेषां
दिव्यमानकानां
सम्यक् पुनर्स्थापनं
कदापि विद्रोहिभिः
दुष्टैः मानवैः
आवृते पृथिव्यां
न सिद्ध्यति ।
तथापि, सम्भवं
वर्तते, ईश्वरेण
सह अस्माकं व्यक्तिगतसम्बन्धे,
एषः शक्तिशाली
अदृश्यः सृजनात्मकः
आत्मा यः प्रेम्णः
न्यायस्य इव वर्धयति।
तस्य च यः कोऽपि
सम्बन्धः तस्य मूल्यानां
अन्वेषणेन प्रथमतया
च तस्य कालक्रमस्य
अन्वेषणेन एव आरभ्यते।
एतत् श्रद्धायाः
कर्म, अत्यन्तं
सरलं, विशेषपुण्यरहितं
च; अस्माकं मानवपक्षतः
न्यूनतमं प्रस्तावः।
अस्माकं च उपसर्गस्य
तस्य प्रियत्वात्
प्राणिनः तस्य
प्रजापतिना च प्रेमसम्बन्धः
सम्भवः भवति। स्वर्गः
न पराक्रमैः चमत्कारैः
वा जियते, अपितु
परस्परं ध्यानस्य
चिह्नैः, ये यथार्थप्रेमस्य
अभिव्यक्तिं कुर्वन्ति
। एतत् एव येशुमसीहस्य
कार्ये सर्वे आविष्कर्तुं
शक्नुवन्ति, यः
स्वेच्छया, आह्वानस्य
चिह्नरूपेण, स्वस्य
एकमात्रं प्रियं
निर्वाचितं उद्धारयितुं
स्वप्राणान् दत्तवान्।
दिव्यक्रमस्य
अस्य प्रशंसनीयस्य
चित्रस्य अनन्तरं
अस्माकं मानवव्यवस्थायाः
दुःखदं पक्षं पश्यामः
। इयं तुलना अधिका
आवश्यकी अस्ति
यतोहि एषा अस्मान्
तान् निन्दान्
अवगन्तुं शक्नोति
यत् परमेश्वरः
स्वस्य भविष्यद्वादिना
दानियलस्य माध्यमेन
भविष्यवाणीं कृतवान्,
येषां प्रमाणीकरणं
येशुना स्वसमये
एवम् अकरोत्। एतेषु
निन्दनेषु वयं
दान. ७:२५: “ सः कालान् नियमान्
च परिवर्तयितुं
कल्पयिष्यति ।”
एतेषां विषयेषु
ईश्वरः केवलमेकं
मानकं जानाति;
ये सः स्वयमेव
जगतः सृष्टेः आरभ्य
स्थापितवान् ततः
मूसां प्रति प्रकाशितवान्।
एतादृशं आक्रोशं
कर्तुं कः साहसं
कृतवान् ? एकः प्रबलः
शासनः यस्य सः
" दम्भं
" " तस्य
युक्तीनां सफलतां
" च आरोपयति | “ भिन्नः राजा
” इति अपि निर्दिष्टः
एतेषां मापदण्डानां
संश्लेषणेन धार्मिकशक्तिः
सूचिता । अपि च,
" सन्तानाम्
उत्पीडनं " इति
आरोपितः , व्याख्यायाः
सम्भावनाः संकुचिताः
भवन्ति तथा च रोमनपोपशासनं
संकुचितं भवति,
केवलं ,
सम्राट् जस्टिनियन
प्रथमस्य कारणेन
५३८ तः फरमानेन
किन्तु एपोकैलिप्स्
इति प्रकाशनं तथ्यं
प्रकाशयिष्यति
यत् एषा तिथिः
५३८ केवलं " कालस्य विरुद्धं
आनयितस्य दुष्टस्य
परिणामः विस्तारश्च
अस्ति and
the divine law" from March 7, 321 by the Roman emperor Constantine I. तस्य
अपराधः प्रायः
अस्मिन् अध्ययने
स्मर्यते, यतः
एषा दुष्टतिथिः
प्रेरितानां समये
स्थापिते शुद्धे
सिद्धे च ख्रीष्टीयविश्वासे
शापं आनयति। अपराधस्य
एतत् साझेदारी,
रिलेरूपेण, मूर्तिपूजकसाम्राज्यीयरोमस्य
रोमनकैथोलिकपोपरोमस्य
च दानियलेन लिखितसाक्ष्येषु
निर्मितस्य भविष्यद्वाणीप्रकाशनस्य
प्रमुखा कुञ्जी
अस्ति। मूर्तिपूजकसम्राट्
हि प्रथमदिनस्य
विश्रामं स्थापितवान्,
परन्तु तत् क्रिश्चियनपोपशासनम्
एव यः धार्मिकरूपेण
ईश्वरस्य दशआज्ञानां
“ परिवर्तिते
”, विशेषे मानवीयरूपेण
च आरोपितवान् ।
मुख्यवक्तव्यः-
३२१ तमे वर्षे
मार्चमासस्य ७
दिनाङ्के पापस्य
शापितः दिवसः
तथा
च प्रबलतया शापितः,
यतः ३२१ तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्के विश्रामदिवसस्य
पवित्रसप्तमदिवसस्य
शेषः दिनाङ्कितसाम्राज्यस्य
आदेशेन प्रथमदिनेन
आधिकारिकतया प्रतिस्थापितः।
तस्मिन् समये अयं
प्रथमदिनः मूर्तिपूजकैः
सूर्यदेवस्य,
SOL INVICTVS, अथवा आक्रोशजनकस्य
UNVAINCURED SUN इत्यस्य पूजायै
समर्पितः आसीत्,
यः पूर्वमेव हिब्रूजनानाम्
निर्गमनसमये मिस्रदेशस्य
जनानां पूजायाः
विषयः आसीत्, परन्तु
अमेरिकादेशे अपि,
इन्का-एज्टेक्-जनाः,
अद्यपर्यन्तं
च जापानीजनाः
(" उदयमानसूर्यस्य"
भूमिः) पिशाचः
मनुष्यान् स्वस्य
पतनं ईश्वरेण च
निन्दां प्रति
नेतुम् सर्वदा
समानानि व्यञ्जनानि
प्रयुङ्क्ते।
सः तेषां सतहीत्वस्य
शारीरिकचित्तस्य
च शोषणं करोति
येन ते आध्यात्मिकजीवनं
ऐतिहासिकभूतकालस्य
पाठं च अवहेलयन्ति।
अद्य २०२१ तमस्य
वर्षस्य मार्चमासस्य
८ दिनाङ्के यदा
अहम् एतत् टिप्पणं
लिखामि तदा वर्तमानघटनानि
अस्य आक्रोशस्य
महत्त्वं साक्षिणः
भवन्ति, सच्चिदानन्दः
दिव्यः अल्पमहिमा,
पुनः च दिव्यकालः
स्वस्य पूर्णं
अर्थं गृह्णाति।
ईश्वरस्य कृते
वर्षस्य समयः वसन्तऋतौ
आरभ्य शिशिरस्य
अन्ते अर्थात्
अस्माकं वर्तमानरोमनपञ्चाङ्गे
२० मार्चतः तदनन्तरं
२० मार्चपर्यन्तं
भवति इति भासते
यत् ३२१ तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्कः ईश्वरस्य
कृते ३२० तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्कः आसीत्
अर्थात् ३२१ तमस्य
वर्षस्य वसन्तस्य
१३ दिवसपूर्वं
तस्य न्याय्यं
पवित्रं च दिव्यनियमं
विरुद्धं कृतं
घृणितम्। ईश्वरस्य
समयानुसारं २०२०
वर्षं ३२० वर्षात्
शताब्दसङ्ख्यायां
१७ वर्षाणि (१७:
न्यायस्य संख्या)
भवति अतः एतत्
आश्चर्यं न भवति
यत् २०२० तमस्य
वर्षस्य आरम्भात्
एव दिव्यशापः संक्रामकविषाणुरूपेण
आक्रामकचरणं प्रविष्टवान्
यत् आतङ्कं जनयति
स्म, पश्चिमे, तेषां
पुरुषाणां समाजः
येषां विश्वासः,...
विश्वासः सम्पूर्णतया
विज्ञानस्य तस्य
प्रगतेः च विषये
स्थापितः आसीत्
। वर्तमानवैज्ञानिकानां
उच्चतकनीकीविशेषज्ञतायाः
अभावेऽपि प्रभावी
चिकित्सां वा टीकं
वा प्रस्तुतुं
असमर्थतायाः परिणामः
आतङ्कः अस्ति ।
एतासां १७ शताब्दीनां
भविष्यद्वाणीमूल्यं
दत्त्वा अहं किमपि
न आविष्करोमि,
यतः परमेश्वरस्य
कृते संख्यानां
आध्यात्मिकः अर्थः
अस्ति यत् सः स्वभविष्यवाणीनां
निर्माणे प्रकाशयति,
तस्य उपयोगं च
करोति, तथा च सटीकरूपेण
प्रकाशितवाक्ये
१७ अध्यायः " बहुजले उपविष्टायाः
वेश्याया: न्यायः " इति
विषये समर्पितः
अस्ति " महान्
बेबिलोनः " तस्याः
नाम अस्ति तथा
च " महान्
जलं " तत्र सम्मिलितं
" यूफ्रेटिस नदी
" सूचयति यत् परमेश्वरः
प्रकाशितवाक्यस्य
" षष्ठतुरही
" सन्देशे लक्ष्यं
करोति , यत् आगमिष्यमाणस्य
तृतीयविश्वयुद्धस्य
प्रतीकम् अस्ति।
एतेषां प्रतीकानाम्
पृष्ठतः पोपस्य
कैथोलिकधर्मः,
अविश्वासेन ईसाई-यूरोपः
च अस्ति, तस्य क्रोधस्य
स्रोतः लक्ष्यं
च । ईश्वरस्य मनुष्याणां
च संघर्षः अधुना
एव आरब्धः; मृत्तिकाघटस्य
विरुद्धं लोहघटः,
युद्धस्य परिणामः
पूर्वानुमानीयः
अस्ति; श्रेष्ठं,
भविष्यद्वाणीकृतं
प्रोग्रामितं
च भवति। ईश्वरः
कथं ३२० तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्कस्य १७
शताब्दीम् (३२०,
तस्य तस्य चयनितानां
च कृते; ३२१ मिथ्याधार्मिकस्य
अथवा अपवित्रस्य
जगतः कृते) स्मर्तुं
गच्छति स्म ? मया
चिरकालात् विश्वासः
कृतः यत् एतत्
विश्वयुद्धे प्रवेशद्वारा
भविष्यति, परन्तु
एकः विश्वयुद्धः
यः परमाणुरूपेण
समाप्तः भविष्यति,
यतः परमेश्वरः
तस्य भविष्यवाणीं
कृतवान्, त्रिगुणं,
दान। ११:४० तः ४५,
इजकिएल ३८ तथा
३९, अन्ते च प्रकाशितवाक्य
९:१३ तः २१ पर्यन्तं
२०२० तमस्य वर्षस्य
वसन्तकालात् आरभ्य
विद्रोही मानवतायाः
विरुद्धं परमेश्वरेण
यः संघर्षः कृतः
सः तस्यैव प्रकारस्य
अस्ति यस्य सः
मूसासमये मिस्रदेशस्य
फारोविरुद्धं
कृतवान् अन्त्यफलं
च समानं भविष्यति;
तत्र ईश्वरस्य
शत्रुः स्वप्राणान्
नष्टं करिष्यति,
यथा फारो यः स्वसमये
स्वस्य प्रथमपुत्रस्य
मृत्यं दृष्ट्वा
स्वस्य प्राणान्
त्यक्तवान् । अस्मिन्
२०२१ तमस्य वर्षस्य
मार्चमासस्य ८
दिनाङ्के अहं टिप्पणीं
करोमि यत् एषा
व्याख्या न सिद्धा,
परन्तु अहं प्रायः
एकमासपर्यन्तं
तस्याः सज्जतां
कुर्वन् आसीत्,
ईश्वरीयप्रेरणया
अवगत्य यत् ३२१
ईश्वरस्य कृते
३२० आसीत्, फलतः,
सः शापं कर्तुं
योजनां कृतवान्,
न तु २०२० तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्कस्य एकमात्रं
दिवसं, अपितु सम्पूर्णवर्षं
यस्मिन् अयं शापितः
दिवसः संलग्नः
अस्ति, एवं अस्य
दण्डस्य कृते संख्यायां
उद्धृतं सिद्धान्तं
प्रयोजयन् । १४:३४:
“ यथा त्वं
चत्वारिंशत् दिवसान्
भूमिं अन्वेष्यसि,
तथैव चत्वारिंशत्
वर्षाणि यावत्
अधर्मस्य दण्डं
वहिष्यसि, प्रत्येकं दिवसस्य
कृते वर्षम् ""
इति ।
परन्तु
अस्मिन् अवलोकने
एकं वस्तु योजितम्
अस्ति। अस्माकं
मिथ्यापञ्चाङ्गः
न केवलं वर्षस्य
आरम्भस्य विषये
गलतः अस्ति, अपितु
येशुमसीहस्य जन्मतिथिविषये
अपि गलतः अस्ति।
५ शताब्द्यां
भिक्षुः डायोनिसियसः
लघुः तत् राजा
हेरोदस्य मृत्योः
तिथौ गलत्रूपेण
स्थापितवान्, यत्
वस्तुतः तस्य पञ्चाङ्गस्य
-४ तमे वर्षे अभवत्
एतेषु ४ वर्षेषु
अस्माभिः " वर्षद्वयं
" योजयितव्यं
यत् हेरोदेन तस्य
मसीहस्य वयः इति
अनुमानितं यस्य
सः मत्तीनुसारं
मारयितुम् इच्छति
स्म । २:१६: " ततः हेरोदः
ज्ञानीभिः उपहासितः
इति दृष्ट्वा अतीव
क्रुद्धः भूत्वा
बेथलेहेमनगरे
तस्य सर्वेषु तटेषु
च सर्वान् बालकान्
द्विवर्षात् न्यूनान्
यावत् हतवान्
अतः यदा सः वर्षाणि
गणयति तदा परमेश्वरः
अस्माकं सामान्यतः
मिथ्या भ्रामकतिथिः
६ वर्षाणि योजयति
तथा च अस्मिन्
वर्षे वसन्तऋतौ
येशुना जन्म पूर्णः
अभवत् – ६.फलतः ३२०
वर्षं तस्य कृते
आसीत्: ३२६ तथा
च अस्माकं २०२०
वर्षस्य १७ तमः
लौकिकवर्षगांठः
तस्य कृते येशुमसीहस्य
जन्मनः यथार्थक्षणात्
२०२६ वर्षः आसीत्।
इयं २६ सङ्ख्या
"YHWH" इति चतुर्व्याकरणस्य
संख्या अस्ति,
हिब्रूभाषायां
"Yod, Hey, Wav, Hey", येन परमेश्वरः
मूसाया: प्रश्नस्य
अनुसरणं कृत्वा
स्वस्य नामकरणं
कृतवान्: " भवतः नाम किम्?
» ; एतत्, निष्कासन
३:१४ इत्यस्य अनुसारम्
। अतः महान् सृष्टिकर्ता
ईश्वरस्य एकं कारणं
अपि आसीत् यत्
सः स्वस्य सर्वशक्तिमान्
दिव्यशापेन चिह्नितं
दिवसं स्वस्य व्यक्तिगतराजमुद्रेण
चिह्नितवान्; एतच्च
जगतः अन्त्यपर्यन्तम्।
दिव्यकालस्य अस्मिन्
वर्षे २०२६ तमे
वर्षे यः संक्रामकरोगः
प्रादुर्भूतः
सः अधुना एव अस्य
शापस्य निरन्तरतायां
पुष्टिं कृतवान्
यत् पृथिव्यां
जीवनस्य अन्तिमेषु
वर्षेषु भिन्नरूपं
गृह्णीयात्। तृतीयं
परमाणुविश्वयुद्धं
मत्ती २४:१४ मध्ये
येशुमसीहेन घोषितस्य
" अन्यजातीयानां
समयस्य " " अन्तं " चिह्नयिष्यति:
" राज्यस्य एतत्
सुसमाचारं सर्वेषु
राष्ट्रेषु साक्षीरूपेण
सम्पूर्णे जगति
प्रचारितं भविष्यति।
ततः अन्तः
आगमिष्यति ।
अयं “ अन्तः
” अनुग्रहकालस्य
अन्तेन आरभ्यते;
मोक्षस्य प्रस्तावः
समाप्तः भविष्यति।
स्वस्य पवित्रविश्रामदिवसस्य
आदरस्य आधारेण
विश्वासस्य परीक्षा
निश्चितरूपेण
" मेषस्य
" शिबिरं मत्ती
1000 ग्रन्थस्य " बकस्य " शिबिरात्
पृथक् करिष्यति।
२५:३२-३३: " सर्वाणि राष्ट्राणि
तस्य पुरतः सङ्गृहीताः
भविष्यन्ति। सः
तान् परस्परं पृथक्
करिष्यति, यथा
गोपालः मेषान्
बकान् विभजति,
सः मेषान् दक्षिणभागे,
बकं च वामे स्थापयिष्यति
। " रोमन-रविवासरं
अनिवार्यं कृत्वा
नियमस्य फरमानं
अन्ततः येशुमसीहस्य
सच्चिदानन्दनिर्वाचितसन्तानाम्
मृत्युदण्डं दास्यति।
एषा स्थितिः दान.१२:७
इत्यस्य एतानि
वचनानि पूरयिष्यति
यत् “ मया च सनीवस्त्रधारिणः
पुरुषः श्रुतः
यः नदीजलस्य उपरि
आसीत्
स्थितिः निराशाजनकः
भविष्यति तथा च
तेषां मृत्युः
आसन्नः भविष्यति
तदा एव मत्ती २४:२२
मध्ये उद्धृताः
येशुमसीहस्य वचनानि
प्रकाशं प्राप्नुवन्ति
यत् “ यावत्
ते दिवसाः लघुः
न भवन्ति तावत्
कोऽपि मांसः न
उद्धारितः भविष्यति
किन्तु निर्वाचितानाम्
कृते ते
दिवसाः ह्रस्वाः
भविष्यन्ति |
” ६००० वर्षं दिव्यसमयस्य
२०३६ तमस्य वर्षस्य
एप्रिल-मासस्य
३ दिनाङ्कात् पूर्वं
समाप्तं भविष्यति,
अर्थात् अस्माकं
मिथ्या-पञ्चाङ्गस्य
२०३० तमस्य वर्षस्य
एप्रिल-मासस्य
३ दिनाङ्कात् पूर्वं
यत् ३० वर्षस्य
वसन्तस्य आरम्भस्य
१४ तमे दिने सम्पन्नस्य
येशुमसीहस्य क्रूसेन-दिनस्य
२००० वर्षाणाम्
अनन्तरं आगच्छति।एते
च " दिवसाः
" " लघुः " भवितुमर्हति
अर्थात् न्यूनीकृताः।
अस्य अर्थः अस्ति
यत्... मृत्यु-अधिनियमस्य
प्रयोगस्य तिथिः
अस्याः तिथ्याः
पूर्वं
भविष्यति यतः
ख्रीष्टः स्वस्य
निर्वाचितानाम्
उद्धाराय प्रत्यक्षतया
हस्तक्षेपं कर्तुं
बाध्यते | २०३०,
यस्य पृष्ठतः पृथिव्याः
इतिहासस्य ६,०००
वर्षाणि समाप्ताः
भवन्ति 6000 वर्षाणि
विश्व-इतिहासः,
7 सहस्राब्दस्य
आरम्भः किमपि
न आदमः हव्वा
च पापं कृतवन्तौ
क्षणात् आरभ्य
अस्य प्रथमवसन्तस्य
पूर्वं दिवसाः
अनन्तदिनानि आसन्
तथा च 6000 वर्षाणि
यत् सप्ताहस्य
भविष्यद्वाणीः
प्रथमवसन्तस्य
आरम्भे आरभ्यन्ते
अन्तिमस्य शिशिरस्य
अन्ते च समाप्ताः
भविष्यन्ति पृथिवी
स्वस्य अक्षं २३°
२६' यावत् तिर्यक्
कृतवती तथा च ऋतूनां
क्रमः आरभ्यते
स्म ईश्वरीय मोक्षः
प्रकाशितवाक्यस्य
साप्ताहिकः विश्रामदिवसस्य
विषयः यः निर्वाचितसन्तानाम्
पुरस्कारस्य भविष्यवाणीं
करोति, येशुमसीहस्य
मोक्षकार्यस्य
कृते यत् एतत्
पुरस्कारं अर्पयितुं
साधनं भवति
, “ 14 ” कृते “21”, प्रकाशितवाक्यस्य
21 इत्यस्य अनुसारं
प्रथम 7000 वर्षाणाम्
अन्त्यं नवीनं
दिव्यसृष्टेः
अनन्तकालस्य च
प्रवेशं निर्दिशति;
एडवेन्टिस्ट्
संस्था क्रमशः
; ३० वर्षस्य अस्य
वसन्तस्य मार्चमासस्य
१४ दिनाङ्कानन्तरं
अर्थात् परमेश्वरस्य
कृते ३६ दिनाङ्कानां
माध्यमेन परमेश्वरः
पुष्टिं करोति
यत् विश्रामदिवसस्य
“७” तथा च येशुमसीहेन
निर्वाचितानाम्
पापानाम् मोचनस्य
“१४” अविभाज्यौ
स्तः एवं यदा अन्ते
विश्रामदिवसस्य
"७" आक्रमणं भवति,
तदा "१४" इत्यस्य
मोक्षदाता ख्रीष्टः
तस्य साहाय्यार्थं
उड्डीयते महिमा,
१४ अधिकतमं "दिनानि"
ये तिथौ पृथक्
करिष्यन्ति ते
" लघुकृताः
" भविष्यन्ति
अर्थात् तस्य अन्तिमचयनितविश्वासिनः
उद्धाराय दमिताः
भविष्यन्ति।
मत्ती
२४ पुनः पठन् मम
मनसि एतत् प्रतीयते
यत् ख्रीष्टस्य
सन्देशः विशेषतः
जगतः अन्ते तस्य
शिष्याणां कृते
सम्बोधितः अस्ति,
अर्थात् अस्माकं
कृते ये एतेषु
अन्तिमेषु वर्षेषु
जीवामः। श्लोकाः
१-१४ “ अन्तम्
” यावत् कालम् आच्छादयन्ति
। येशुः क्रमिकयुद्धानां,
मिथ्याभविष्यद्वादिनां
प्रादुर्भावस्य,
अन्तिमस्य आध्यात्मिकशीतलनस्य
च भविष्यवाणीं
करोति। ततः श्लोकः
१५-२० द्विगुणप्रयोगे
७० तमे वर्षे रोमनैः
कृतस्य यरुशलेमस्य
विनाशस्य विषये,
परमेश्वरस्य पवित्रविश्रामदिवसस्य
पालनं कुर्वतां
निर्वाचितानाम्
यहूदीत्वस्य विरुद्धं
राष्ट्राणां अन्तिमाक्रमणस्य
च विषये वर्तते।
तदनन्तरं श्लोकः
२१ तेषां अन्तिमस्य
“ महाक्लेशस्य
” भविष्यवाणीं
करोति यत् “ तदा
हि महाक्लेशः भविष्यति,
यः जगतः आरम्भात्
अद्यावधि न अभवत्,
न, न भविष्यति
” ध्यानं कुर्वन्तु
यत् एषा सटीकता
" कदापि न भविष्यति
च " प्रेरितानां
कालस्य अनुप्रयोगं
निषिद्धं करोति,
यतः दान.१२:१ इत्यस्य
शिक्षायाः विरोधः
भविष्यति। अस्य
अर्थः अस्ति यत्
उद्धरणद्वयं विश्वासस्य
अन्तिमपार्थिवपरीक्षायां
समानसिद्धेः विषये
वर्तते। दान.१२:१
मध्ये व्यञ्जनं
समानम् अस्ति यत्
“ तस्मिन्
समये माइकेलः उत्तिष्ठति,
यः भवतः प्रजानां
बालकानां कृते
तिष्ठति, महान्
राजपुत्रः, अपि च क्लेशकालः
भविष्यति, यः राष्ट्रस्य
अस्तित्वात् आरभ्य
तावत्कालं यावत्
अपि न अभवत् । तस्मिन्
समये भवतः
जनाः उद्धारिताः
भविष्यन्ति, ये
पुस्तके लिखिताः
दृश्यन्ते “ दुःख ” एतावत्
महती भविष्यति
यत् श्लोकस्य २२
अनुसारं “ दिवसाः ” “ लघुकरणं
” कर्तव्यं भविष्यति
श्लोकः २३ सच्चिदानन्दस्य
मानदण्डं सूचयति
यः पृथिव्यां ख्रीष्टस्य
स्वतःस्फूर्तरूपेण
न विश्वसिति यत्
“ अतः यदि
युष्मान् वदन्ति,
‘पश्यतु, सः प्रान्तरे
अस्ति;’ तर्हि बहिः
मा गच्छतु, पश्यतु,
सः कक्षेषु अस्ति,
तर्हि तत् मा विश्वसतु।
” तस्मिन् एव अन्तिमे
युगे अध्यात्मवादः
स्वस्य “ आश्चर्यं ” तथा
च मिथ्यामसीहस्य
स्वस्य वञ्चकप्रलोभनप्रदर्शनानि
बहुलं करिष्यति,
ये दुर्शिक्षितान्
प्राणान् वशीकृत्य
स्थापयिष्यन्ति:
“ यतः मिथ्यामसीहाः
मिथ्याभविष्यद्वादिनाश्च
उत्पद्यन्ते, ते
महतीं चिह्नं आश्चर्यं
च करिष्यन्ति,
यथा सम्भवति चेत्,
निर्वाचितानाम्
अपि वञ्चनं
करिष्यन्ति ”
which is confirmed by Rev. 13:14: " स
च तैः चमत्कारैः
पृथिव्यां निवसतां
वञ्चितवान्
, येषां चमत्कारः
पशुस्य दृष्टौ
कर्तुं शक्तिः
आसीत्, पृथिव्यां
निवसतां जनान्
उक्तवान् यत्
, खड्गेन
व्रणयुक्तस्य,
जीवस्य च पशुस्य
प्रतिमां कुर्वन्तु
श्लोकः २७ ईश्वरीयस्य
ख्रीष्टस्य शक्तिशालिनः
विजयी च प्रादुर्भावस्य
विषये वदति, २८
श्लोकः च तस्य
हस्तक्षेपस्य
अनन्तरं शिकारपक्षिभ्यः
अर्पितस्य " उत्सवस्य
" भविष्यवाणीं
करोति यतः तस्य
आगमनपर्यन्तं
जीविताः विद्रोहिणः
निर्मूलिताः भविष्यन्ति,
“ वायुपक्षिभ्यः
” अन्नरूपेण दास्यन्ति
यथा प्रकाशितवाक्यम्
१९:१७-१८, २१ च उपदिशति।
दिव्यसृष्टेः
एतत् सर्वथा नूतनं
अवगमनम् अत्र सारांशतः।
प्रथमसप्ताहं
स्थापयित्वा ईश्वरः
दिवसस्य एकतां
निर्धारितवान्
यत् अन्धकारस्य
रात्रौ प्रकाशस्य
दिवसेन च निर्मितं
भवति, सूर्यः केवलं
चतुर्थदिनात्
एव तत् प्रकाशयिष्यति
रात्रौ हव्वा
आदमयोः भविष्ये
अवज्ञायाः कारणात्
पृथिव्यां पापस्य
स्थापनायाः भविष्यवाणीं
करोति। एतत् पापकर्म
यावत् पार्थिवसृष्टिः
शाश्वतलक्षणं
प्रदर्शयति स्म . एकदा
पापं कृत्वा वस्तूनि
परिवर्तन्ते, ६,०००
वर्षाणां उल्टागणना
आरभ्यते, यतः पृथिवी
स्वस्य अक्षे तिर्यक्
भवति, ऋतुसिद्धान्तः
च आरभ्यते ईश्वरशापितः
पार्थिवः सृष्टिः
तदा स्वस्य शाश्वतं
लक्षणं गृह्णाति
यत् वयं जानीमः।
पापेन चिह्निते
प्रथमवसन्तऋतौ
ये ६००० वर्षाणि
आरब्धानि, ते ६००१
तमे वर्षस्य वसन्तऋतौ
येशुमसीहस्य ईश्वरीयमहिमायां
पुनरागमनेन समाप्ताः
भविष्यन्ति। तस्य
अन्तिमः आगमनं
७ सहस्राब्दस्य
प्रथमवर्षस्य
“ प्रथममासस्य
प्रथमदिने ” सिद्धं
भविष्यति |
तत्
उक्तं यत्, अस्माकं
मिथ्यामानवपञ्चाङ्गे
२०२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कः अधुना
एव धार्मिकरूपेण
पोप-फ्रांसिस्-इत्यनेन
इराक्-देशे मुस्लिम-उग्रवादिभिः
उत्पीडितानां
पूर्वीय-ईसाई-जनानाम्
भ्रमणेन चिह्नितः
अस्ति |. अस्मिन्
सत्रे सः मुसलमानानां
स्मरणं कृतवान्
यत् तेषां ईश्वरः
अब्राहमस्य एव
अस्ति, सः तान्
स्वस्य "भ्रातरः"
इति मन्यते । पाश्चात्य-अविश्वासिनः
आनन्दयन्तः एते
वचनानि तथापि येशुमसीहस्य
कृते अपरः महत्
आक्रोशः अस्ति,
यः स्वस्य चयनितानाम्
पापक्षमायाः बलिदानरूपेण
स्वप्राणान् अयच्छत्।
तथा च "पूर्व-क्रूसेडर्"-कैथोलिक-"ईसाई"-जनानाम्
अयं प्रवेशः स्वक्षेत्रे
इस्लामवादिनः
क्रोधं केवलं तीव्रं
कर्तुं शक्नोति।
अतः पोपस्य एतत्
शान्तिपूर्णं
कार्यं दानस्य
भविष्यवाणीं कृतं
नाटकीयं परिणामं
जनयिष्यति। ११:४०,
पोपस्य इटलीदेशस्य
तस्य यूरोपीयसहयोगिनां
च विरुद्धं मुस्लिमस्य
"दक्षिणराजस्य"
"सङ्घर्षस्य"
तीव्रता । तथा
च अस्मिन् दृष्टिकोणे
फ्रान्सदेशस्य
तथा च सर्वेषां
पाश्चात्यदेशानां
क्रिश्चियनमूलस्य
आर्थिकपतनस्य
कारणं तेषां नेतारः,
Covid-19-वायरसस्य कारणात्,
शक्तिसन्तुलनं
परिवर्तयिष्यति
तथा च अन्ततः,
"तृतीयविश्वयुद्धस्य"
सिद्धिं अनुमन्यते
यत् गत ९ वर्षस्य
अन्तपर्यन्तं
धकेलितं यत् अद्यापि
अस्माकं पुरतः
अस्ति। निष्कर्षे
स्मरामः यत्
Covid-19 महामारी तस्य
विकासस्य च कारणं
कृत्वा ईश्वरः
तस्य शापस्य मार्गं
उद्घाटितवान्
यत् पृथिव्यां
मानव-इतिहासस्य
अन्तिमदशवर्षस्य
लक्षणं भवितुम्
अर्हति स्म।
परन्तु
२०२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्के फ्रान्सदेशस्य
अनेकनगरेषु प्रतिद्वन्द्वीसमूहानां
मध्ये, पुलिसाधिकारिणां
विरुद्धं च युवाभिः
हिंसायाः कार्याणि
अभवन् । एतेन सामान्यीकृतसङ्घर्षस्य
मार्गः पुष्टः
भवति; एकस्य अपरस्य
च स्थितिः असङ्गतत्वात्
असङ्गतत्वात्।
एतत् द्वयोः व्यासविरोधिसंस्कृतयोः
संघर्षस्य परिणामः
अस्ति : पाश्चात्यधर्मनिरपेक्षस्वतन्त्रता
वर्सेस् दक्षिणदेशानां
गुण्डानां, कैपोनां
च समाजः, ये परम्परागतरूपेण
राष्ट्रियरूपेण
च मुस्लिमाः सन्ति।
एकः त्रासदी पक्वः
अस्ति, Covid-19 इव, यस्य
चिकित्सा नास्ति।
मासस्य अनन्तरं
वर्षस्य परिवर्तनं
यत् १० मासः (डिसेम्बरः)
इति कथ्यते , शिशिरस्य
आरम्भे मध्यरात्रौ
(अर्धरात्रौ) दिवसस्य
परिवर्तनम्; केवलं
घण्टानां सटीकं
नियमितं च गणना
सकारात्मकं तिष्ठति।
एवं सुन्दरः दिव्यः
क्रमः पापस्य कारणेन
अन्तर्धानं जातः,
तस्य स्थाने पापक्रमः
अन्तर्धानं भविष्यति,
यदा गौरवपूर्णः
सृष्टिकर्ता परमेश्वरः
स्वं प्रस्तुतं
करोति, तदा प्रथमषड्सहस्रवर्षस्य
अन्ते वा, २०३०
तमस्य वर्षस्य
वसन्तऋतौ वा, वञ्चितमानवानां
कृते, अथवा २०३६
तमस्य वर्षस्य
वसन्तऋतौ अस्माकं
प्रभुस्य त्रातायाश्च
येशुना सच्चिदानन्दजन्मस्य
लेखानिराकरणाय
ख्रीष्टः, स्वस्य
निर्वाचितानाम्
कृते।
स्थापितः
अवलोकितः च विकारः
मानवतायाः उपरि
भारं कृत्वा दिव्यशापस्य
साक्ष्यं ददाति।
पृथिव्याः हि तिर्यक्त्वात्
कालगणना स्थिरता
नियमितता च नष्टा,
रात्रौ दिवा च
घण्टाः नित्यवृद्धिक्षययोः
क्रमेण भवन्ति।
सृष्टिकर्ता
परमेश्वरः यस्मिन्
क्रमेण स्वस्य
उद्धारयोजनां
व्यवस्थितं करोति,
तत् अस्मान् आध्यात्मिकप्राथमिकतान्
अधिकं प्रकाशयति
यत् सः मनुष्याय
प्रस्तावयति।
सः ४,००० वर्षाणां
मानवीयपार्थिवानुभवानाम्
अनन्तरं येशुमसीहे
मोक्षरूपेण स्वजीवनं
दत्त्वा स्वस्य
उदात्तप्रेमस्य
प्रकाशनं कर्तुं
चितवान्। एवं कृत्वा
ईश्वरः अस्मान्
वदति यत् “प्रथमं
भवतः आज्ञापालनं
दर्शयतु अहं भवतः
प्रेमं दर्शयिष्यामि।”
पृथिव्यां
पुरुषाः परस्परं
उत्तराधिकारं
प्राप्नुवन्ति
समानानि चरित्रफलानि,
तथापि २०२० तमे
वर्षे यस्मिन्
अन्तिमसमये वयं
प्रविष्टवन्तः
तस्य पीढी एकं
विशेषतां प्रस्तुतं
करोति; यूरोपे
७५ वर्षाणां शान्तिस्य
अनन्तरं, आनुवंशिकविज्ञानस्य
अविश्वसनीयस्य
हाले विकासस्य
च अनन्तरं, अतीव
तार्किकरूपेण,
यूरोपीयाः तेषां
शाखाः च, अमेरिका,
ऑस्ट्रेलिया, इजरायल्-देशेभ्यः,
सर्वासु स्वास्थ्यसमस्यासु
प्रतिक्रियां
दातुं शक्नुवन्ति
इति विश्वासं कृतवन्तः,
तेषां समाजाः अधिकाधिकं
सेनेटाइज्ड् भवन्ति
स्म न तु संक्रामकविषाणुना
आक्रमणं नवीनं,
उन्नतसमाजनायकानां
व्यवहारः एव नूतनः
। अस्य भयङ्करव्यवहारस्य
कारणं तेषां मीडिया-बम-प्रहारद्वारा
पृथिव्याः जनानां
समीपे तेषां संपर्कः,
एतेषु च माध्यमेषु
मुक्त-अन्तर्जाल-सञ्चारस्य
निर्माणं कुर्वतां
मकर-जाले दृश्यमानानि
नवीन-माध्यमानि
वा सामाजिक-जालानि
वा, येषु वयं न्यूनाधिकं
स्पष्ट-प्रसारकान्
प्राप्नुमः |. एवं
मानवता तस्य स्वतन्त्रतायाः
अतिरेकैः फसति
ये तस्य उपरि शापरूपेण
पुनः पतन्ति। अमेरिका-युरोप-देशयोः
हिंसा जातीयसमुदायाः
परस्परं विरुद्धं
गर्ते स्थापयति;
अत्र, “ बाबेल
” अनुभवस्य शापः
एव नवीनः भवति;
अपरः अनिर्वचनीयः
दिव्यः पाठः यः
न ज्ञातः, यतः एकस्मात्
दम्पत्योः अवश्यमेव
समानभाषा वदतः
अवतरितः, यावत्
एषः दोषपूर्णः
अनुभवः, अद्यत्वे
अपि वयं पश्यामः,
मानवता ईश्वरेण
निर्मितैः बहुभिः
भाषाभिः बोलैः
च पृथक् कृता अस्ति,
सम्पूर्णे पृथिव्यां
विकीर्णा अस्ति।
आम् च, सृष्टेः
प्रथमसप्तदिनानां
अनन्तरं ईश्वरः
सृष्टिं न त्यक्तवान्;
सः शापं दातुं
कदाचित् च स्वस्य
चयनितानाम् आशीर्वादार्थं
च बहु सृष्टवान्,
मरुभूमिषु इस्राएल-सन्ततिभ्यः
अर्पितं मन्ना
उदाहरणम् अस्ति।
तथापि
स्वतन्त्रता
तस्य मूलतः अस्माकं
सृष्टिकर्तुः
अद्भुतं दानम्
अस्ति। अस्मिन्
एव अस्माकं तस्य
कार्ये स्वतन्त्रप्रतिबद्धता
अवलम्बते
| अत्र च स्वीकारणीयं
यत् एषा सम्पूर्णा
स्वतन्त्रता यदृच्छया
अस्तित्वं सूचयति
यतोहि ईश्वरः कथमपि
हस्तक्षेपं न करोति;
यत् वचनं बहवः
विश्वासिनः सर्वथा
न विश्वसन्ति।
ते च गलताः सन्ति,
यतः परमेश्वरः
स्वस्य सृष्टेः
बृहत् भागं यदृच्छया
त्यजति, प्रथमतया
च, निर्वाचितेषु
स्वस्य प्रकाशितस्वर्गीयमानकानां
प्रशंसाम् उत्तेजयितुं
भूमिकां त्यजति।
स्वस्य चयनितानाम्
अभिज्ञानं कृत्वा
प्रजापतिः तेषां
नेतृत्वं कर्तुं,
तान् स्वसत्यं
शिक्षितुं च प्रभारं
गृह्णाति यत् तान्
अनन्त आकाशजीवनाय
सज्जीकरोति। मानवजीवानां
जन्मसमये अवलोकिताः
विकृतयः राक्षसाः
च यदृच्छिकक्रियाम्
सिद्धयन्ति यत्
जातिप्रजननप्रक्रियायां
न्यूनाधिकं गम्भीरपरिणामैः
सह आनुवंशिकदोषान्
जनयति जातिप्रसारः
प्रजननशृङ्खलानां
गतिना आधारितः
भवति ये काले काले
अनुरूपतायाः दोषान्
जनयन्ति; एतत्
आनुवंशिकसिद्धान्तं
सहितं जीवनस्य
सम्भावनायाः कारणात्
स्वतन्त्रतया
वा। संक्षेपेण,
यदि अहं स्वतन्त्रजीवनस्य
सम्भावनायाः कृते
मम विश्वासस्य
ऋणी अस्मि तर्हि
तद्विपरीतम् अस्य
विश्वासस्य फलं
पोषणं च ईश्वरस्य
प्रेम्णः, पूर्वमेव
कृतेषु उपक्रमेषु,
यत् सः मम उद्धाराय
निरन्तरं कुर्वन्
अस्ति, च ऋणी अस्मि।
तस्य
पार्थिवसृष्टेः
कथायां , यः दिवसः
ईश्वरेण शापितः
भविष्यति सः सप्ताहे
प्रथमः आगच्छति;
तस्य दैवं लिखितम्
अस्ति यत् तस्य
लक्ष्यं भविष्यति
यत् “ प्रकाशं
अन्धकारात् पृथक्
कर्तुं .” सप्तमदिनस्य
पवित्रीकरणाय
परमेश्वरस्य चयनस्य
विरोधाय मिथ्यामसीहीभिः
चयनितः अयं प्रथमदिनः
प्रकाशितवाक्यम्
१३:१५ मध्ये आज्ञाकारीविद्रोहीशिबिरस्य
" चिह्नरूपेण
" स्वभूमिकां
पूर्णतया निर्वहति
भविष्यति। रविवासरस्य
प्रथमदिवसः यथा
ईश्वरेण शापितः
भवति तथा सप्तमदिवसस्य
विश्रामदिवसः
तेन आशीर्वादितः
पवित्रः च भवति।
अस्य च विरोधस्य
अवगमनाय अस्माभिः
ईश्वरस्य विचारः
आलिंगितव्यः, यः
तस्य कृते च पवित्रीकरणस्य
चिह्नम् अस्ति।
विश्रामदिवसः
सप्तमदिनस्य विषये
अस्ति तथा च एषा
सप्तसंख्या “ ७” पूर्णतायाः
प्रतीकात्मका
अस्ति। अस्मिन्
पूर्णता पदस्य
अन्तर्गतं ईश्वरः
अस्माकं पार्थिवपरिमाणं
यस्य प्रयोजनाय
सृष्टवान् तस्य
विचारं स्थापयति
यत् पापस्य निपटनं,
तस्य निन्दा, तस्य
मृत्युः, तस्य
अन्तर्धानं च।
तथा च अस्मिन्
परियोजनायां एतानि
कार्याणि पूर्णतया
७ तमे सहस्राब्दस्य
कालखण्डे सिद्धानि
भविष्यन्ति यत्
साप्ताहिकः विश्रामदिवसः
भविष्यवाणीं करोति।
अत एव ईश्वरस्य
कृते एतत् लक्ष्यं
मोचनसाधनात् अधिकं
महत्त्वपूर्णं
भवति येन सः पार्थिवनिर्वाचितानाम्
जीवनं मोचयिष्यति,
येन सः व्यक्तिगतरूपेण,
येशुमसीहे, अत्याचारपूर्णदुःखस्य
मूल्येन साधयिष्यति।
अत्र
अन्यत् कारणं यत्
ईश्वरः उपदेशकेषु
वदति। ७:८: " वस्तुनः
अन्त्यः तस्य आरम्भात्
श्रेष्ठः ।" उत्पत्तिग्रन्थे
"रात्रौ-दिवसः"
अथवा " सायं-प्रातः
" इति क्रमेण उत्तराधिकारः
अस्य दिव्यचिन्तनस्य
पुष्टिं करोति
। यशायाह.१४:१२
मध्ये बेबिलोनराजस्य
आडम्बरेण परमेश्वरः
पिशाचं वदति यत्
“ कथं त्वं
स्वर्गात् पतितः,
प्रातःतारकः , प्रदोषस्य
पुत्रः! त्वं भूमौ
अवतरसि, त्वं राष्ट्रान्
जित्वा ! » ईश्वरः
यया व्यञ्जनेन
तत् निर्दिशति,
" प्रातःकाले तारा
" इति सूचयति
यत् सः अस्माकं
लौकिकव्यवस्थायाः
"सूर्यस्य" सह
तुलनां करोति।
सः तस्य प्रथमः
प्राणी आसीत् तथा
सोरराजस्य आच्छादने
इजकि.२८:१२ तस्य
मूलमहिमाम् कथयति
यत् “ मनुष्यपुत्र,
सोरराजस्य विलापं
कुरु! त्वं तं वक्ष्यसि-
एवं वदति भगवान्
YaHWéH- त्वं सिद्धेः
मुद्रा आसीत्,
प्रज्ञापूर्णः,
सौन्दर्येन सिद्धः
. » एषा सिद्धिः
अन्तर्धानं भवितुम्
अभवत्, तस्य स्थाने
विद्रोही व्यवहारः
अभवत् येन सः शत्रुः,
पिशाचः, प्रतिद्वन्द्वी
च अभवत्, ईश्वरेण
निन्दितः शैतानः
यतः १५ श्लोकः
घोषयति यत् “ त्वं सृष्टेः
दिवसात् आरभ्य
भवतः मार्गेषु
सिद्धः आसीः यावत्
भवतः अधर्मः न
लब्धः एवं यः
" प्रातःकालस्य
तारा " इति मन्यते
स्म सः अविश्वासिनः
पुरुषान् दिव्यसृष्टेः
" प्रातःकाले तारा
" इत्यस्य ईश्वरत्वेन
सम्मानार्थं धक्कायति
स्म : रोमनपन्थस्य
देवीकृतः "अविजयितः
सूर्यः" यस्य कृते
प्रायः सर्वे पाश्चात्य-ईसाईधर्माः
मूर्तिपूजकं कुर्वन्ति।
ईश्वरः स्वसृष्टेः
पूर्वमपि जानाति
स्म यत् अयं प्रथमः
दूतः तस्य विरुद्धं
विद्रोहं करिष्यति
तथापि सः तं सृष्टवान्।
तथैव मृत्योः पूर्वदिने
येशुः १२ प्रेरितानां
मध्ये एकः तं द्रोहं
करिष्यति इति घोषितवान्,
अपि च सः यहूदाम्
अपि प्रत्यक्षतया
अवदत्, “ यत्
किमपि कर्तव्यं
तत् शीघ्रं कुरु!”
". एतेन अस्मान्
अवगन्तुं शक्यते
यत् परमेश्वरः
स्वस्य प्राणिनां
विकल्पानां अभिव्यक्तिं
कर्तुं न प्रयतते,
यदा ते स्वस्य
विकल्पानां विरुद्धाः
अपि सन्ति। येशुः
अपि स्वप्रेरितान्
आमन्त्रितवान्
यत् ते तं त्यक्तुं
शक्नुवन्ति यदि
तत् तेषां इच्छा
आसीत्। तस्य प्राणिभ्यः
स्वस्य अभिव्यक्तिं
कर्तुं स्वस्वभावं
च प्रकाशयितुं
पूर्णं स्वतन्त्रतां
दत्त्वा एव सः
स्वस्य चयनितान्
तेषां प्रदर्शितनिष्ठायाः
कृते चयनं कर्तुं
शक्नोति, अन्ते
च स्वस्य सर्वाणि
स्वर्गीयपृथिव्यानि
च नाशयितुं शक्नोति
शत्रून् अयोग्यान्
उदासीनान् च |
आदि
पाप
प्रथमदिनस्य
शेषभागः अस्माकं
ख्रीष्टीययुगे
अतीव महत्त्वं
प्राप्नोति यतोहि
एतत् ३२१ तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्कात् पुनः
स्थापितं " पापं
" निर्माति, तथा
च ईश्वरस्य पवित्रशिबिरस्य
विरुद्धं विद्रोहं
प्रविष्टस्य शिबिरस्य
चिह्नं भवति। परन्तु
एतत् " पापम् "
अस्मान् मूलं
" पापं " न विस्मर्तुं
अर्हति यत् आदम-हव्वा-योः
पश्चात् मानवतां
उत्तराधिकारेन
मृत्युदण्डं ददाति।
आत्मानः प्रबुद्धः
अयं विषयः मां
उत्पत्तिग्रन्थे
निगूढानां महत्त्वपूर्णपाठानां
आविष्कारं कर्तुं
प्रेरितवान्।
अवलोकनस्तरस्य
पुस्तकं अस्मान्
१, २, ३ अध्यायेषु
सृष्टेः उत्पत्तिं
प्रकाशयति ।एतेषां
संख्यानां प्रतीकात्मकः
अर्थः अद्यापि
सम्यक् न्याय्यः
अस्ति : १ = एकता २
= अपूर्णता; ३ = सिद्धि।
एतत् व्याख्यानं
अर्हति । उत्पत्तिः
१ प्रथम ६ दिवसानां
निर्माणस्य विषये
वर्णयति । तेषां
परिभाषा " सायं प्रातः
" इति केवलं पापस्य
पश्चात् एव अर्थः
भविष्यति तथा च
पृथिव्याः शापस्य
अनन्तरं यः पिशाचस्य
आधिपत्यं क्षेत्रं
भवति, यः उत्पत्तिः
३ विषयः भविष्यति
यस्य विना " सायं प्रातः
" इति व्यञ्जनस्य
पार्थिवस्तरस्य
कोऽपि अर्थः नास्ति।
व्याख्यानं प्रदातुं
अध्यायः ३ अस्मिन्
दिव्यप्रकाशने
सिद्धेः मुद्रां
स्थापयति । तथैव
उत्पत्तिः २ मध्ये
सप्तमदिवसस्य
विश्रामदिवसस्य
विषयः अथवा अधिकतया
सप्तमदिने परमेश्वरस्य
मनुष्यस्य च शेषस्य
विषयः अपि उत्पत्तिः
३ मध्ये हव्वा
आदमयोः कृते मूल
"पापस्य" अनन्तरं
एव अर्थं गृह्णाति,
यत् तस्य अस्तित्वस्य
कारणं ददाति। एवं
विरोधाभासरूपेण
उत्पत्तिः ३ मध्ये
दत्तं न्याय्यं
विना पवित्रः विश्रामदिवसः
अपूर्णतायाः “२”
प्रतीकं अर्हति
। एतस्मात् सर्वस्मात्
स्पष्टं भवति यत्
पृथिवी ईश्वरेण
पिशाचस्य तस्य
राक्षसानां च अर्पणार्थं
निर्मितवती यथा
तेषां प्राणानां
दुष्टफलं मूर्तरूपं
प्राप्य सर्वेषां,
ईश्वरस्य, स्वर्गदूतानां,
मनुष्याणां च दृष्टौ
प्रकटितुं शक्नोति,
स्वर्गदूताः मनुष्याः
च स्वपक्षं चयनं
कर्तुं शक्नुवन्ति।
एतत्
विश्लेषणं मां
दर्शयितुं प्रेरयति
यत् विश्रामरूपेण
पवित्रस्य सप्तमस्य
दिवसस्य स्थापना
उत्पत्तिः ३ मध्ये
स्थापितस्य पार्थिवस्य
" पापस्य
" शापस्य भविष्यवाणीं
करोति, यतः पृथिवी
एव ईश्वरेण शापिता
अस्ति, अतः यदा
मृत्युः तस्याः
प्रक्रिया च तस्याः
प्रहारं करोति
तदा एव तस्य षड्सहस्रवर्षस्य
समयः सप्तमसहस्राब्दस्य
सहस्रवर्षस्य
च अर्थं गृह्णाति,
व्याख्यां, न्याय्यं
च। ज्ञातव्यं यत्
पृथिव्याः सृष्टेः
पूर्वं स्वर्गे,
द्वन्द्वः पूर्वमेव
ईश्वरस्य शिबिरस्य
विरुद्धं शैतानस्य
शिबिरस्य विरोधं
करोति, परन्तु
केवलं येशुमसीहस्य
मृत्युः एव व्यक्तिगतविकल्पान्
निश्चितं करिष्यति
यत् ततः परं पार्थिवसृष्टौ
मृत्यवे निन्दितानां
विद्रोहिणां स्वर्गात्
निष्कासनेन दृश्यमानं
भविष्यति। इदानीं
स्वर्गे ईश्वरः
" सायं प्रातः
" इति क्रमेण स्वर्गदूतानां
जीवनं न व्यवस्थितवान्
, एतत् यतोहि स्वर्गः
तस्य शाश्वतमानकस्य
प्रतिनिधित्वं
करोति; यत् तस्य
चयनितानाम् कृते
शाश्वतं प्रबलं
भविष्यति, निरन्तरं
च भविष्यति। अस्य
दत्तांशस्य सम्मुखे
: पापात् पूर्वं
पृथिव्याः विषये
किम् ? " सायं
प्रातः " इति पर्यायविहाय
तस्य मानदण्डः
स्वर्गस्य अपि
अस्ति अर्थात्
जीवनं शाश्वतमान्यतायां
भवति इति भाति;
शाकाहारी पशवः,
शाकाहारी मानवाः
च मृत्युं विना
यत् पापस्य वेतनं
भविष्यति, दिवसाः
दिवसान् अनुवर्तन्ते
तथा च तत् अनन्तकालं
यावत् स्थातुं
शक्नोति।
परन्तु
उत्पत्तिः २ मध्ये
परमेश्वरः अस्मान्
सप्ताहस्य कृते
स्वस्य समयक्रमं
प्रकाशयति यत्
सप्तमे दिने परमेश्वरस्य
मनुष्यस्य च विश्रामेन
समाप्तं भवति।
अयं विश्रामशब्दः
"निवृत्तः" इति
क्रियापदात् आगतः,
ईश्वरेण कृतेषु
कार्येषु अपि च
मनुष्यैः कृतेषु
कार्येषु अपि प्रवर्तते।
भवन्तः अवगन्तुं
शक्नुवन्ति यत्
पापात् पूर्वं
ईश्वरः वा मनुष्याः
वा श्रान्ताः न
अनुभवितुं शक्नुवन्ति
स्म। आदमस्य शरीरे
न कोऽपि व्याधिः,
न क्लान्तता, न
किमपि प्रकारस्य
पीडा आसीत् । इदानीं
सप्तदिवसीयसप्ताहाः
परस्परं अनुसृत्य
शाश्वतचक्रवत्
पुनः प्रजननं कुर्वन्ति
स्म, केवलं “ सायं-प्रातः
” उत्तराधिकाराः
ईश्वरराज्यस्य
आकाशीयमान्या
सह भेदं चिह्नितवन्तः
इति व्यतिरिक्तम्
अतः एषः भेदः भविष्यद्वाणीरूपेण
महान् सृष्टिकर्ता
परमेश्वरेण परिकल्पितस्य
कार्यक्रमस्य
प्रकाशनं कर्तुं
उद्दिष्टः आसीत्
। यथा "योम किप्पर"
अथवा "प्रायश्चित्तदिवसः"
इति पर्वः इब्रानीषु
प्रतिवर्षं आचर्यते
स्म तथा च येशुमसीहस्य
मृत्युना सिद्धस्य
प्रायश्चित्तस्य
माध्यमेन पापस्य
अन्त्यस्य भविष्यवाणीं
करोति स्म, तथैव
साप्ताहिकविश्रामदिवसः
सप्तमसहस्राब्दस्य
आगमनस्य भविष्यवाणीं
करोति, तथैव सः
क्षणः यदा परमेश्वरः
तस्य निर्वाचितश्च
वास्तविकविश्रामं
प्रविशति यतोहि
विद्रोहिणः मृताः
दुष्टाः च भविष्यन्ति
पराजितः । तथापि
निर्वाचिताः अद्यापि
" पापस्य
" विषये चिन्तिताः
सन्ति यतः ख्रीष्टेन
सह तेषां " पापानाम् " पापिनां
च न्यायः करणीयः,
ये तस्मिन् समये
मर्त्यनिद्रायां
सुप्ताः भविष्यन्ति।
अतः पूर्वषड्दिनानि
इव सप्तमीः " पाप " इति
चिह्नस्य अधः स्थापितः
यत् सम्पूर्णसप्ताहस्य
सप्तदिनानि आच्छादयति,
चिन्तयति च । अष्टमसहस्राब्दस्य
च आरम्भे एव पापिनां
" द्वितीयमरणस्य
अग्नौ " भक्षितस्य
अनन्तरं एव " पापम् "
विना अनादिकालः
नवीनभूमौ आरभ्यते।
यदि सप्तदिनानि
पापेन चिह्नितानि
सन्ति तथा च ७,०००
वर्षाणां भविष्यवाणीं
कुर्वन्ति तर्हि
एतेषां ७,००० वर्षाणां
गणना केवलं उत्पत्तिः
३ मध्ये प्रकाशितस्य
पापस्य स्थापनायाः
आरम्भं कर्तुं
शक्नोति।एवं पापरहिताः
पार्थिवदिनाः
" सायं प्रातः
" अथवा " अन्धकारप्रकाशः
" इति उत्तराधिकारस्य
आदर्शे तर्के च
न सन्ति तथा च अयं
समयः " पाप " विना
अस्ति इति कारणतः
सः ७००० वर्षेषु
कार्यक्रमितेषु
तथा च प्रवेशं
कर्तुं न शक्नोति
सप्तदिनसप्ताहेन
" पाप " इति
भविष्यवाणीं कृतवान्
।
एषा
शिक्षा अस्य कार्यस्य
महत्त्वं प्रकाशयति
यत् परमेश्वरः
दानपत्रे रोमनपोपपदं
प्रति आरोपयति।
७:२५: " सः
कालस्य नियमस्य
च परिवर्तनं कर्तुं
कल्पयिष्यति ।"
परमेश्वरेण स्थापितानां
“ कालस्य
परिवर्तनस्य ”
परिणामः भवति यत्
परमेश्वरस्य
“ नियमस्य
” साप्ताहिकविश्रामदिवसस्य
भविष्यद्वाणीरूपस्य
आविष्कारः असम्भवः
भवति । एतदेव च
रोमः कान्स्टन्टिन्
प्रथमतः , ३२१
तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् आरभ्य
सप्तमे दिने प्रथमदिने
साप्ताहिकविश्रामस्य
आदेशं दत्त्वा
करोति। रोमनक्रमस्य
अनुसरणं कृत्वा
पापी आदमहव्वाभ्यां
उत्तराधिकारं
प्राप्तस्य मूल
" पाप " तः
मुक्तः न भवति,
परन्तु तदतिरिक्तं
सः अतिरिक्तं
" पापं
" गृह्णाति, अस्मिन्
समये स्वैच्छिकं
, यत् परमेश्वरस्य
प्रति तस्य अपराधबोधं
वर्धयति।
समयस्य
क्रमः " सायं
प्रातः " अथवा
" अन्धकारप्रकाशः
" ईश्वरेण चयनिता
अवधारणा अस्ति
तथा च एतस्य चयनस्य
आज्ञापालनं बाइबिलस्य
भविष्यद्वाणी-रहस्यस्य
प्रवेशं अनुकूलं
करोति, अधिकृतं
च करोति। मनुष्यम्
एतत् विकल्पं स्वीकुर्वितुं
किमपि न बाध्यते
तथा च प्रमाणं
यत् मानवता अर्धरात्रे
अर्थात् वसन्तसूर्यस्तम्भस्य
६ घण्टानां अनन्तरं
स्वस्य दिवसपरिवर्तनं
चिह्नितुं चयनं
कृतवती अस्ति यत्
दशकन्याः दृष्टान्तस्य
वरस्य ख्रीष्टस्य
गौरवपूर्णपुनरागमनाय
बहुविलम्बेन जागरितानां
शिबिरस्य भविष्यवाणीं
करोति। ईश्वरेण
दत्ताः सूक्ष्मसन्देशाः
एवं तस्य बौद्धिकसाध्यात्
पराः सन्ति। परन्तु
तस्य चयनितानाम्
कृते दिव्यकालस्य
क्रमः तस्य सर्वाणि
भविष्यद्वाणीनि
प्रकाशयति विशेषतः
प्रकाशितवाक्यस्य
यस्य आरम्भे येशुः
स्वं " आल्फा
ओमेगा च ", " आरम्भः वा
आरम्भः अन्तश्च
" इति प्रस्तुतं
करोति। अस्माकं
जीवने यः प्रत्येकं
दिवसः गच्छति सः
परमेश्वरस्य योजनायाः
भविष्यवाणीं करोति,
यस्य सारांशं सः
उत्पत्तिः १, २,
३ च करोति, यतः
" रात्रौ
" अथवा " अन्धकारः " उत्पत्तिः
१ मध्ये प्रस्तुतानां
षट् अपवित्रदिनानां
प्रतिनिधित्वं
करोति, यदा तु उत्पत्तिः
२ मध्ये स्थापितः
दिव्यविश्रामः
" प्रकाशस्य "
समयस्य घोषणां
करोति अस्मिन्
एव सिद्धान्ते
दान.८:१४ इत्यस्य
अनुसारं ख्रीष्टीययुगस्य
समयः द्वयोः भागयोः
विभक्तः अस्ति
: ३२१ तमस्य वर्षस्य
मध्ये आध्यात्मिकस्य
" अन्धकारस्य
" समयः, यदा विश्रामदिवसस्य
विरुद्धं " पापम् " स्थापितं
भवति, १८४३ तमे
वर्षे च यदा निर्वाचितानाम्
कृते " प्रकाशस्य
" समयः आरभ्यते
अस्मात् तिथ्याः
आरभ्य २०३० तमस्य
वर्षस्य वसन्तऋतौ
येशुमसीहस्य पुनरागमनपर्यन्तं
यदा उत्पत्तिः
३ इव सर्वशक्तिमान्
सृष्टिकर्ता परमेश्वरः
इति रूपेण सः निर्वाचितविद्रोहिणां
" मेषबकयोः
" मध्ये न्यायं
कर्तुं आगच्छति,
यथा सः " सर्पस्य,
स्त्रियाः, आदमस्य
च " मध्ये न्यायं
कृतवान् । तथैव
प्रकाशितवाक्ये
" सप्तमण्डलीनां
पत्राणि, सप्तमुद्राः,
सप्ततुरही च "
इति विषयाः प्रथमषट्णां
कृते " अन्धकारस्य
" भविष्यद्वाणीं
कुर्वन्ति तथा
च एतेषां प्रत्येकस्य
विषयस्य सप्तमस्य
अन्तिमस्य च प्रमाणस्य
कृते दिव्यस्य
" प्रकाशस्य
" भविष्यद्वाणीं
कुर्वन्ति। एतत्
एतावत् सत्यं यत्
१९९१ तमे वर्षे
संस्थागत-एडवेन्टिज्म-धर्मस्य
अस्य अन्तिमस्य
"प्रकाशस्य" आधिकारिक-अस्वीकारः,
यः प्रकाशः येशुना
१९८२ तः मम कृते
दत्तः, सः तस्मै
वक्तुं प्रेरितवान्,
प्रकाशितवाक्य-३:१७
मध्ये " लौडिसिया
"-सम्बोधने पत्रे:
" यतः त्वं वदसि:
अहं धनिकः, अहं
धनिकः अभवम्, मम च किमपि
आवश्यकता नास्ति
, तथा च यतः भवन्तः
न जानन्ति यत्
भवन्तः दरिद्राः
सन्ति, कृपणः, दरिद्रः,
अन्धः, नग्नः
च , ... ". आधिकारिकाः
एडवेन्टिस्ट्-धर्मस्य
जनाः १ पत्रुसः
४:१७ मध्ये एतत्
उद्धरणं विस्मृतवन्तः
यत् " यतः
समयः आगतः यदा न्यायः परमेश्वरस्य
गृहे आरभ्यते ।"
इदानीं यदि अस्माभिः
आरभ्यते तर्हि
ये परमेश्वरस्य
सुसमाचारं न आज्ञापयन्ति
तेषां अन्तः किं
भविष्यति? » संस्था
१८६३ तमे वर्षात्
स्थापिता अस्ति
तथा च येशुना "
फिलाडेल्फिया
" युगे, १८७३ तमे
वर्षे तस्याः स्थापनायाः
आशीर्वादः दत्तः।दिव्यसिद्धान्तानुसारं
" सायं प्रातः
" अथवा " अन्धकारप्रकाशः
" " लाओडिसिया
" इति नाम्ना प्रतीकितः
अन्तिमः सप्तमः
च युगः महतः दिव्यस्य
" प्रकाशस्य
" समयः भवितुम्
अर्हति स्म तथा
च वर्तमानं कार्यं
अस्य प्रमाणं भवति,
एकः महान् " प्रकाशः
" प्रकाशयितुं
वास्तवमेव आगतः
भविष्यद्वाणीकृतानि
रहस्यानि, अस्मिन्
अन्तिमे युगे,
आधिकारिकविश्वव्यापी
एडवेन्टिस्टसंस्थायाः
व्ययेन। " लौदीकिया " इति
नाम सुयुक्तं यतः
तस्य अर्थः "विचारिताः
जनाः वा न्यायस्य
जनाः वा" इति ।
ये भगवतः न सन्ति
वा न वा ते "ईश्वरेण
शापितस्य दिवसस्य"
अनुयायिभिः सह
सम्मिलितुं निन्दिताः
भवन्ति। रोमन-“रविवासरस्य”
विषये परमेश्वरेण
सह न्यायपूर्णं
निन्दां साझां
कर्तुं स्वयमेव
असमर्थाः इति दर्शयन्तः,
विश्रामदिवसः
तेषां मज्जनस्य
धन्यसमये इव महत्त्वपूर्णः
न प्रतीयते। येशुमसीहेन
स्वसेवकाय एलेन
जी व्हाइट् इत्यस्मै
दत्तः सन्देशः
स्वस्य पुस्तके
"प्रारम्भिकलेखाः"
प्रथमदृष्ट्या
च एतस्याः स्थितिः
एतादृशीम् अनुवादितवान्
यत् "ते लक्ष्यं
येशुं च दृष्टवन्तः...
ते दुष्टजगति डुबन्ति
स्म, पुनः न दृष्टाः।
प्रकाशस्य
” समयस्य
भविष्यवाणीं करोति
तथा च उत्पत्तिग्रन्थस्य
अयं अध्यायः “ सप्तमदिनस्य
” पवित्रीकरणेन
आरभ्यते । तस्य
समाप्तिः २५ श्लोकेन
भवति यत् “ पुरुषः तस्य
भार्या च उभौ नग्नौ
आस्ताम्, न च लज्जिताः
.” एतयोः विषययोः
मध्ये कडिः दर्शयति
यत् तेषां शारीरिकनग्नतायाः
आविष्कारः " पापस्य
" आरोपणस्य परिणामः
भविष्यति यत् ते
करिष्यन्ति तथा
च यत्, उत्पत्तिः
३ मध्ये वर्णितं,
एवं मर्त्यस्य
आध्यात्मिकनग्नतायाः
कारणरूपेण दृश्यते।
एतस्याः शिक्षायाः
तुलनां " लौदीकिया " इत्यस्य
शिक्षायाः सह कृत्वा
वयं " पापेन
" सह सम्बद्धं
विश्रामदिवसं
प्राप्नुमः येन
" नग्नः
" भवति । अस्मिन्
अन्तिमे सन्दर्भे,
अतः ख्रीष्टस्य
अनुग्रहस्य रक्षणार्थं
विश्रामदिवसस्य
अभ्यासः पर्याप्तः
नास्ति, यतः १९८२
तमे वर्षे १९९१
तमे वर्षे च आधिकारिक-एडवेन्टिस्ट-अधिकारिभ्यः
स्वस्य पूर्ण-भविष्यवाणी-प्रकाशं
प्रस्तावयित्वा
येशु-मसीहस्य आवश्यकता
वर्धिता अस्ति
तथा च सः अस्य समयस्य
कृते इच्छति यत्
स्वस्य पवित्र-विश्राम-दिवसस्य
अभ्यासेन सह स्वस्य
अनुग्रहस्य योग्यः
चयनितः स्वस्य
रुचिं, स्वस्य
समयं, स्वस्य जीवनं,
स्वस्य कृते सर्वं
च आत्मानं ददाति
दानियल तथा प्रकाशितवाक्ययोः
भविष्यवाणी कृताः
प्रकाशनानि ; परन्तु
समग्रे प्रकाशिते
बाइबिले अपि यत्
प्रकाशितवाक्यस्य
११:३ अनुसारं तस्य
“ साक्षिद्वयं
” भवति।
पृथिव्यां
दत्तं परमेश्वरस्य
साक्ष्यम्
यथा
महत्त्वपूर्णं
तथापि येशुमसीहरूपेण
मानवतायाः समीपं
परमेश्वरस्य भ्रमणं
अस्मान् मूसासमये
तस्य पूर्वयात्रायाः
विस्मरणं न कर्तव्यम्।
अस्मिन् एव हि
दूरस्थे सन्दर्भे
ईश्वरः तस्मै पार्थिवपरिमाणस्य
उत्पत्तिं प्रकाशितवान्।
तथा च परमेश्वरेण
दत्तस्य प्रकाशनस्य
रूपेण उत्पत्तिग्रन्थस्य
कथा यथा महत्त्वपूर्णा
अस्ति यथा प्रेरितस्य
योहनस्य कृते प्रकाशितस्य
प्रकाशनस्य। पार्थिवजीवनस्य
आयोजनार्थं परमेश्वरेण
यत् रूपं चितं
तत् प्राणिनां
प्रति तस्य प्रेमयोजनां
भविष्यवाणीं करोति,
येषां कृते सः
पूर्णं स्वतन्त्रतां
ददाति, येन ते तस्य
प्रेम्णः प्रतिक्रियां
दत्त्वा तस्य सह
शाश्वतं जीवितुं
शक्नुवन्ति वा
तं तिरस्कृत्य
मृत्युस्य शून्यतायां
अन्तर्धानं कर्तुं
शक्नुवन्ति, तस्य
त्राणप्रस्तावस्य
शर्तानाम् अनुरूपम्।
यदि
आदमः एकः एव सृष्टः,
प्रथमं, तस्य कारणं
यत् सः " परमेश्वरस्य
प्रतिरूपः (उत्प.
१:२६-२७)" इति प्रस्तुतः
अस्ति, यत् सः स्वप्रतिरूपेण
स्वतन्त्रप्रतिरूपात्
प्रेम्णः अन्वेषणं
करोति , यतः तस्य
गत-अनन्तकालस्य
सर्वः समयः निरपेक्ष-एकान्तस्य
एव आसीत् एतत्
तस्य कृते एतावत्
असह्यम् अभवत्
यत् सः स्वजीवानां
कृते यत् स्वतन्त्रतां
दातुं गच्छति स्म
तस्य परिणामं सहितुं
सज्जः अभवत् ।
आदमस्य एकस्मात्
पृष्ठपार्श्वतः
हव्वायाः सृष्टिः,
यदा सः मृत्युनिद्रायां
निमग्नः अस्ति,
तदा तस्य चर्चस्य
सृष्टेः भविष्यवाणीं
करोति, यः स्वस्य
विश्वासपात्रनिर्वाचितैः
निर्मितः चयनितः,
येशुमसीहे तस्य
प्रायश्चित्तमृत्युना
फलं लब्धम् एतेन
" सहायकस्य
" भूमिकां न्याय्यं
भवति यत् ईश्वरः
स्वतः बहिः आगताया
स्त्रियाः कृते
आरोपयति यस्याः
नाम हव्वा इत्यस्य
अर्थः " जीवनम्
" इति । चयनितः
अनन्तकालं " जीविष्यति
", पृथिव्यां च,
ईश्वरं स्वस्य
" साहाय्यं
" अर्पयितुं तस्याः
व्यवसायः अस्ति,
तस्य परियोजनायाः
सिद्धौ मानवीयरूपेण
सहकार्यं कर्तुं
यस्य उद्देश्यं
तस्य शाश्वतब्रह्माण्डेषु
साझीकृतं, कष्टरहितं
च सम्यक् प्रेमं
स्थापयितुं वर्तते।
आज्ञापालनस्य
पापं हव्वाद्वारा
अर्थात् तस्य चयनितानाम्
“ स्त्री
” प्रतीकद्वारा
प्रविशति ये एतत्
मूलपापं उत्तराधिकारं
प्राप्नुयुः ।
अपि च, आदम इव, हव्वायाः
प्रेम्णा, येशुमसीहे,
परमेश्वरः स्वस्य
चयनितस्य स्थाने
भागं ग्रहीतुं,
सहितुं च मानवः
भवति, यत् नश्वरदण्डं
तस्याः पापैः अर्हति।
अतः उत्पत्तिग्रन्थस्य
कथा ऐतिहासिकसाक्ष्यं
च अस्ति यत् अस्माकं
उत्पत्तिं तेषां
परिस्थितिश्च
प्रकाशयति, भविष्यद्वाणीसाक्ष्यं
च यत् सर्वशक्तिमान्
सृष्टिकर्तुः
परमेश्वरस्य महान्
प्रेम्णः परियोजनायाः
उद्धारसिद्धान्तं
प्रकाशयति।
उत्पत्ति
१ मध्ये उल्लिखितानां
सृष्टेः प्रथमषड्दिनानां
अनन्तरं, षड्दिनानि
ये परमेश्वरेण
पार्थिवनिर्वाचितानाम्
चयनार्थं आरक्षितानां
षड्सहस्रवर्षाणां
भविष्यवाणीं कुर्वन्ति,
उत्पत्तिः २ मध्ये,
अनन्तविश्रामदिवसस्य
प्रतिबिम्बेन,
परीक्षितानां
चयनितानां च निर्वाचितानाम्
स्वागतार्थं असीमितसप्तमः
दिवसः उद्घाटितः
भविष्यति।
ईश्वरः
आरम्भादेव स्वयोजनायाः
परिणामं जानाति,
तस्य चयनितानाम्
नामानि ये षड्सहस्रवर्षेषु
प्रकटिताः भविष्यन्ति।
अस्माकं पार्थिवपरिमाणं
न निर्मातुं विद्रोहीदूतानां
न्यायं कर्तुं
नाशं च कर्तुं
तस्य सर्वा शक्तिः
अधिकारः च आसीत्
। परन्तु तस्य
प्रेम्णः, प्रेम्णः
च प्राणिनः आदरं
करोति इति कारणेन
एव सः तदर्थं निर्मितस्य
पृथिव्यां सार्वत्रिकं
प्रदर्शनं आयोजयति
ईश्वरः
सर्वेभ्यः उपरि
सत्यस्य सिद्धान्तं
उत्थापयति। यथा
स्तोत्रे पूर्वसूचितम्।
५१:६, येशुः स्वस्य
निर्वाचितानाम्
परिभाषां करोति
यत् ते “ पुनर्जन्मः
,” अर्थात् “सत्यतः
जातः,” येन ते दिव्यसत्यस्य
मानकेन अनुरूपाः
भवेयुः। योहनः
१८:३७ इत्यस्य
अनुसारं सः स्वयमेव
“ सत्यस्य
साक्ष्यं दातुं
” आगतः, प्रकाशितवाक्यम्
३:१४ मध्ये “ सत्यः ” इति
स्वं प्रस्तुतं
करोति । एतत् सत्यसिद्धान्तस्य
उन्नयनं महिमाञ्चनं
च असत्यसिद्धान्तस्य
निरपेक्षविरोधं
भवति, उभयसिद्धान्तयोः
बहुरूपं भवति ।
अनृतसिद्धान्तेन
पृथिव्याः इतिहासे
नित्यं प्रलोभनं
कृतम् अस्ति ।
आधुनिककाले मृषावादः
अस्तित्वस्य आदर्शः
अभवत् । वाणिज्यिकभावनायां
"ब्लुफ्" इति पदस्य
अन्तर्गतं स्वीकृतं
भवति, परन्तु तथापि
योहनस्य ८:४४ अनुसारं
" असत्यस्य
पिता " इति शैतानस्य
फलम् अस्ति । धार्मिकस्तरस्य
अनेकधार्मिकनकलीरूपेण
असत्यं दृश्यते
यत् पृथिव्यां
सम्बद्धानां जनानां
स्थानानां च आधारेण
भिन्नं भवति तथा
च ईसाई विश्वासः
एव "भ्रमस्य" (=
Babel) सम्यक् प्रतिबिम्बः
जातः अस्ति अतः
तस्य कृष्णवर्णीयाः
नकलीः एतावन्तः
सन्ति।
मृषावादः
वैज्ञानिकरीत्या
उपदिश्यते। निरङ्कुशदृष्टिकोणस्य
विपरीतम् हि वैज्ञानिकचिन्तनं
स्वस्य जातिसिद्धान्तानां,
तस्य वैज्ञानिकाः
पृथिव्याः अस्तित्वस्य
कोटिकोटिवर्षाणां
च वास्तविकं प्रमाणं
दातुं असमर्थः
अस्ति अस्य वैज्ञानिकचिन्तनस्य
विपरीतम्, प्रजापति
ईश्वरस्य साक्ष्यं
तस्य वास्तविकतायाः
बहु प्रमाणं ददाति,
यतः स्थलीयः इतिहासः
तस्य कार्याणां
साक्षी भवति, यस्य
प्रथमं उदाहरणं
जलप्लावनम् अस्ति,
यस्य प्रमाणं समतलक्षेत्रेषु
पृथिव्याः उच्चतमपर्वतशिखरेषु
अपि समुद्रीयजीवाश्मानां
उपस्थित्या भवति
अस्मिन् स्वाभाविकसाक्ष्ये
मानव-इतिहासेन
अवशिष्टं साक्ष्यं,
नूहस्य जीवनं,
अब्राहमस्य जीवनं,
इब्रानी-जनानाम्
मिस्र-दासत्वात्
मुक्तिः, यहूदी-जनानाम्
जन्म च, संसारस्य
अन्त्यकालपर्यन्तं
तेषां इतिहासस्य
जीविताः प्रत्यक्षदर्शिनः
च योजिताः सन्ति
तदतिरिक्तं येशुमसीहस्य
प्रेरितानां प्रत्यक्षदर्शीसाक्ष्यं
वर्तते ये तस्य
चमत्कारं, तस्य
क्रूसेन, तस्य
पुनरुत्थानं च
दृष्टवन्तः; एतावत्पर्यन्तं
यत् मृत्युभयेन
तान् त्यक्त्वा
ते शहादतमार्गे,
स्वस्य स्वामिनः,
नासरतनगरस्य स्वस्य
आदर्शः येशुः च
अनुसृत्य।
अस्य
"शहादत" इति शब्दस्य
आह्वानकाले मया
अत्र व्याख्यानं
उद्घाटनीयम्।
नोटः- शहादतस्य
दण्डस्य च भ्रमः
मा कुरुत।
उभयोः
समानं बाह्यरूपं
अतः सहजतया भ्रमितुं
शक्यते । परन्तु
अस्य भ्रमस्य गम्भीराः
परिणामाः सन्ति
यतः दण्डात्मकक्रिया
ईश्वरस्य सच्चिदानन्दस्य
चयनितस्य जोखिमं
धारयति तथा च विपरीतरूपेण
पिशाचस्य बालकस्य
उपरि ईश्वरस्य
कृते अतीव वञ्चकशहादतस्य
आरोपणं कर्तुं
शक्यते। अतः, एतत्
स्पष्टतया द्रष्टुं
अस्माभिः निम्नलिखितविश्लेषणं
ग्रहीतव्यं यत्
अस्मात् सिद्धान्तात्
आरभ्यते; प्रथमं
प्रश्नं पृच्छामः
यत् शहादतः किम्
? अयं शब्दः ग्रीकभाषायाः
“martus” इत्यस्मात्
आगतः यस्य अर्थः
अस्ति : साक्षी
। साक्षी किम्
? स एव यः कस्मिंश्चित्
विषये दृष्टं श्रुतं
वा अवगतं वा निष्ठया
वा न वा निवेदयति
। अत्र अस्माकं
रुचिकरः विषयः
धार्मिकः अस्ति,
ये ईश्वरस्य कृते
साक्ष्यं ददति
तेषु सत्या मिथ्या
च साक्षिणः सन्ति।
यत् निश्चितं यत्
ईश्वरः तयोः भेदं
करोति। सत्यं तस्य
ज्ञायते सः च तत्
आशीर्वादं ददाति
यतोहि स्वपक्षतः
अयं सच्चः साक्षी
स्वस्य सर्वं
प्रकाशितसत्यं
" कार्येषु
" अभ्यासं कृत्वा
स्वं निष्ठावान्
दर्शयितुं प्रयतते
तथा च सः मृत्युस्वीकारपर्यन्तं
एवं धैर्यं धारयति।
अयं च मृत्युः
प्रामाणिकः शहादतः,
यतः मृत्युं प्रति
अर्पितं जीवनं
ईश्वरेण स्वसमयस्य
कृते अपेक्षितस्य
पवित्रतायाः मानकस्य
अनुरूपम् आसीत्।
यदि अर्पितं जीवनम्
अस्मिन् अनुरूपे
न भवति तर्हि सः
शहादतः नास्ति,
सः दण्डः यः पिशाचस्य
कृते प्रदत्तस्य
जीवस्य प्रहारं
करोति, यतः सः ईश्वरस्य
रक्षणस्य आशीर्वादस्य
च लाभं न प्राप्नोति।
प्रत्येकं युगस्य
कृते ईश्वरेण अपेक्षितस्य
सत्यस्य मानकस्य
अनुरूपतायाः आधारेण
"शहादतस्य" परिचयः
तस्य भविष्यद्वाणीषु
प्रकाशितस्य दिव्यन्यायस्य
अस्माकं ज्ञानस्य
उपरि अवलम्बते
ये अन्त्यसमयं
लक्ष्यं कुर्वन्ति
यत् अस्य कार्यस्य
उद्देश्यं विषयं
च अस्ति।
विद्रोही
मनः परिवर्तयितुं
सत्यस्य शक्तिः
नास्ति इति अवगन्तुं
महत्त्वपूर्णम्;
प्रथमस्य सृष्टस्य
दूतस्य, यस्य नाम
ईश्वरः शैतानः,
तस्य विद्रोहात्
आरभ्य तस्य अनुभवः
तत् सिद्धयति।
सत्यं एकः सिद्धान्तः
अस्ति यस्य प्रति
निर्वाचिताः, ये
तत् प्रेम्णा येशुमसीहे
परमेश्वरस्य पार्श्वे
युद्धं कर्तुं
सज्जाः सन्ति,
ते स्वाभाविकतया
तस्य हानिकारकस्य
असत्यस्य विरुद्धं
आकृष्टाः भविष्यन्ति।
उपसंहारः,
ईश्वरीयप्रकाशनं
क्रमेण षड्सहस्रवर्षीयानाम्
अनुभवानां साक्ष्याणां
च आधारेण निर्मितं
भवति यत् उत्तम-दुष्ट-स्थितौ
जीविताः सन्ति।
षड्सहस्रवर्षस्य
समयः अल्पः इव
भासते, परन्तु
यः पुरुषः केवलं
स्वजीवनस्य वर्षेषु
वास्तविकरुचिं
ददाति, तस्य कृते
यथार्थतः एषः पर्याप्तः
दीर्घः समयः अस्ति
यत् ईश्वरं शताब्दशः,
अधिकतया च षड्सहस्रवर्षेभ्यः
अधिकं, स्वस्य
वैश्विकप्रकल्पस्य
उपलब्धीनां विभिन्नचरणानाम्
विस्तारं कर्तुं
शक्नोति। केवलं
येशुमसीहे परमेश्वरः
अन्त्यकालस्य
स्वस्य निर्वाचितानाम्,
स्वस्य रहस्यानां
विषये, तस्य कार्याणां
च विषये, अस्य अन्तिमसमयस्य
कृते आरक्षिता
स्पष्टा अवगमनं
ददाति।
उत्पत्तिः
एकः महत्त्वपूर्णः
भविष्यद्वाणीपचः
अस्मिन्
अवगमने उत्पत्तिलेखः
दानियलस्य प्रकाशितवाक्यस्य
च बाइबिलस्य भविष्यद्वाणीनां
मौलिककुञ्जीनां
वितरणं करोति;
एतेषां कीलानां
विना च एषः अवगमनः
असम्भवः। एतानि
वस्तूनि आवश्यके
समये, भविष्यद्वाणी-अध्ययनस्य
समये स्मर्यन्ते,
परन्तु इतः परं,
अवश्यं ज्ञातव्यं
यत्, " अगाधः,
समुद्रः, पृथिवी,
स्त्री " इति शब्दाः
तस्य प्रकाशने
"अपोकैलिप्स्"
इत्यस्मिन् ईश्वरीयचिन्तनस्य
विशिष्टं विचारं
वहन्ति ते स्थलसृष्टेः
क्रमिकत्रयपदार्थैः
सह सम्बद्धाः सन्ति
। " The Abyss " इति
पृथिवीग्रहं निर्दिशति,
यः पूर्णतया जले
आवृतः अस्ति, यस्य
जीवनं नास्ति ।
ततः द्वितीयदिने
तत्त्वविच्छेदस्य
सः " समुद्रः
" इति मृत्युस्य
पर्यायः प्रतीकः
च ५ दिनाङ्के
केवलं समुद्रजन्तुभिः
एव वसति तस्य वातावरणं
वायुः श्वसितुम्
निर्मितस्य मानवस्य
कृते वैरिणः अस्ति।
" पृथिवी
" " समुद्रात्
" निर्गत्य पञ्चमे
दिने पशवः अपि
च अन्ते षष्ठे
दिने " ईश्वरप्रतिरूपेण
निर्मितः पुरुषः
" " स्त्री
" च यः पुरुषस्य
एकस्मिन् पृष्ठभागे
निर्मितः भविष्यति।
स्त्रीपुरुषौ
मिलित्वा द्वौ
बालकौ गर्भं गृह्णीयुः
। प्रथमः " हाबिल ", आध्यात्मिकचयनितस्य
प्रकारः ( हाबिलः = पिता
परमेश्वरः) तस्य
अग्रजः " कैन " प्रकारेण
शारीरिकः, भौतिकवादी
मनुष्यः (= अधिग्रहणम्)
ईर्ष्याद्वारा
मारितः भविष्यति
एवं चयनितस्य एकस्य
प्रकारस्य, येशुमसीहस्य
तस्य निर्वाचितस्य
च भाग्यस्य भविष्यवाणीं
करिष्यति, यः "कैन्स्",
यहूदिनः, कैथोलिकाः,
प्रोटेस्टन्टाः
च, सर्वेषां कारणात्
शहीदरूपेण दुःखं
प्राप्नुयुः, म्रियन्ते
च "मन्दिरस्य व्यापारिणः",
येषां क्रमिकाः
आक्रामकाः च ईर्ष्याः
पार्थिव-इतिहासस्य
क्रमेण प्रदर्शिताः
सिद्धाः च भवन्ति
। अतः ईश्वरस्य
आत्मानः दत्तः
पाठः निम्नलिखितः
अस्ति यत् "अगाधात् " क्रमशः
, " समुद्रः
पृथिवी च" निर्गच्छन्ति
, मिथ्या-मसीही-धर्मस्य
प्रतीकाः ये आत्मानां
विनाशं प्रति नेति।
स्वस्य चयनितसभां
निर्दिष्टुं सः
तस्याः कृते " स्त्री "
इति शब्दं ददाति
यत्, यदि सा स्वस्य
ईश्वरस्य, " वधूः ",
"मेषस्य " प्रति
निष्ठावान् अस्ति,
तर्हि "
मेषस्य " चित्रात्मकं
प्रतीकं स्वयं
ख्रीष्टस्य " पुरुषः
" ( आदम ) इति
शब्देन भविष्यवाणी
कृता अस्ति यदि
सा अविश्वासी अस्ति
तर्हि सा " स्त्री " एव तिष्ठति,
परन्तु " वेश्या
" इत्यस्य प्रतिबिम्बं
गृह्णाति । एतानि
सर्वाणि अस्मिन्
ग्रन्थे प्रस्तुते
विस्तृते अध्ययने
पुष्टीकृतानि
भविष्यन्ति, तेषां
महत्त्वपूर्णं
महत्त्वं च स्पष्टं
भविष्यति। भवान्
सहजतया अवगन्तुं
शक्नोति यत् २०२०
तमे वर्षे दानियलस्य
प्रकाशितवाक्यस्य
च भविष्यद्वाणीषु
भविष्यवाणीकृताः
घटनाः, अधिकांशतः,
इतिहासे पूर्वमेव
पूर्णाः अभवन्,
ताः च मनुष्यैः
ज्ञाताः सन्ति।
परन्तु तेषां परिचयः
ईश्वरेण दत्तायाः
आध्यात्मिकभूमिकायाः
कृते न कृतः। इतिहासकाराः
ऐतिहासिकतथ्यानि
अभिलेखयन्ति, परन्तु
केवलं परमेश्वरस्य
भविष्यद्वादिः
एव तान् व्याख्यातुं
शक्नुवन्ति।
श्रद्धा
अविश्वास च
स्वभावतः
मनुष्याः उत्पत्तितः
एव विश्वासिनः
सन्ति। परन्तु
विश्वासः श्रद्धा
नास्ति। मनुष्यः
सर्वदा ईश्वरस्य
वा देवतानां वा,
श्रेष्ठानां आत्मानां
अस्तित्वं विश्वसिति
स्म, येषां सेवां
कर्तुं प्रीणयितुं
च भवति स्म यत्
तेषां क्रोधस्य
हानिः न भवितुमर्हति
स्म एषः प्राकृतिकः
विश्वासः आधुनिककालपर्यन्तं
शताब्दशः सहस्राब्दीन्
च अस्ति, यदा वैज्ञानिक-आविष्काराः
पाश्चात्य-मनुष्यस्य
मनसि आधिपत्यं
कृतवन्तः, यः ततः
परं अविश्वासी
अविश्वासी च अभवत्
अयं परिवर्तनः
मुख्यतया ईसाईमूलस्य
जनानां लक्षणं
भवति इति अवलोकयामः
। यतः तस्मिन्
एव काले पूर्वे,
सुदूरपूर्वे, आफ्रिकादेशे
च अदृश्यात्मनः
विषये विश्वासाः
अवशिष्टाः आसन्
। एतत्धर्मं कुर्वतां
जनानां साक्षिभिः
अलौकिकव्यक्तिभिः
व्याख्यातम् ।
आफ्रिकादेशे अदृश्यात्मनः
अस्तित्वस्य स्पष्टसाक्ष्यं
अविश्वासं निषिद्धं
भवति । परन्तु
एते जनाः यत् न
जानन्ति तत् अस्ति
यत् ये आत्मानः
तेषु शक्तिशालिनः
प्रकटिताः भवन्ति
ते वस्तुतः सर्वं
जीवनं सृष्ट्वा
ईश्वरेण तिरस्कृताः,
विरामसमये मृत्युदण्डिताः
च आसुरी आत्मानः
सन्ति। एते जनाः
पाश्चात्त्यजनाः
इव अविश्वासिनः
न अविश्वासिनः,
किन्तु परिणामः
समानः यतः ते तान्
प्रलोभयन्तः अत्याचारिणः
आधिपत्यं धारयन्तः
राक्षसान् सेवन्ते
तेषां धार्मिकता
मूर्तिपूजक-पैगन्-प्रकारस्य
अस्ति यत् मानवतायाः
उत्पत्तितः एव
लक्षणं वर्तते;
एव तस्य प्रथमा
शिकारः भूत्वा।
पश्चिमे
अविश्वासः यथार्थतया
विकल्पस्य परिणामः
एव, यतः अल्पाः
एव जनाः स्वस्य
ईसाईमूलस्य विषये
अनभिज्ञाः सन्ति;
तथा च गणतन्त्रस्वतन्त्रतायाः
रक्षकेषु जनाः
सन्ति ये पवित्रबाइबिलस्य
शब्दान् उद्धृत्य
तस्य अस्तित्वस्य
विषये अज्ञानिनः
न सन्ति इति साक्ष्यं
ददति। ते ईश्वरस्य
कृते सा यत् गौरवपूर्णं
कर्म साक्ष्यं
ददाति तस्य विषये
अज्ञानिनः न सन्ति
तथापि ते तान्
उपेक्षितुं रोचन्ते।
एतादृशं अविश्वासं
एव आत्मा अविश्वासं
कथयति यत् च सच्चिदानन्दस्य
निरपेक्षविद्रोही
विरोधः। यदि हि
सः सम्पूर्णे पृथिव्यां
विशेषतः आफ्रिका-जनानाम्
अलौकिक-प्रकटीकरणेषु
जीवनं यत् प्रमाणं
ददाति तत् गृह्णाति
तर्हि मनुष्यस्य
अविश्वासस्य न्याय्यतायाः
सम्भावना नास्ति
अतः राक्षसैः कृतानि
अलौकिकानि कर्माणि
पाश्चात्यस्य
अविश्वासस्य निन्दां
कुर्वन्ति । प्रजापतिः
ईश्वरः अपि स्वस्य
अस्तित्वस्य प्रमाणं
ददाति, प्रकृत्या
उत्पादितानां
घटनानां माध्यमेन
शक्तिपूर्वकं
कार्यं करोति यत्
तस्य अधीनम् अस्ति;
भूकम्पाः, ज्वालामुखीविस्फोटाः,
विनाशकारीज्वारतरङ्गाः,
घातकाः महामारीः,
परन्तु एतानि सर्वाणि
वस्तूनि अधुना
वैज्ञानिकव्याख्यानानि
प्राप्नुवन्ति
ये दिव्यमूलं मुखमण्डनं
कुर्वन्ति, नाशयन्ति
च। नेत्रे अयं
महान् श्रद्धाशत्रुः
मानवमस्तिष्कं
प्रत्यययति इति
वैज्ञानिकव्याख्यानं
योजितं भवति तथा
च तस्य विनाशं
प्रति नेतुम् अस्य
विकल्पेषु प्रोत्साहयति
च।
ईश्वरः
स्वसृष्टिभ्यः
किं अपेक्षते
? तेषु सः तान् चिनोति
ये तस्य
जीवनसंकल्पनाम्
अनुमोदयन्ति अर्थात्
ये तस्य चिन्तनं
आलिंगयन्ति। श्रद्धा
साधनं भविष्यति,
न तु अन्तम्। अतः
" कर्मरहितः
विश्वासः " यः
तस्य सहनव्यः
, सः " मृतः
" इति जास. २ - १७
। यदि हि सत्या
श्रद्धा अस्ति
तर्हि मिथ्याश्रद्धा
अपि अस्ति। उचितं
अनुचितं च सर्वं
भेदं करोति, ईश्वरस्य
आज्ञापालनं अवज्ञायाः
च भेदं कर्तुं
तस्य परिचयं कर्तुं
कोऽपि कष्टं नास्ति।
सर्वथा सः एकमात्रः
न्यायाधीशः एव
तिष्ठति यस्य मतं
तस्य प्रत्येकस्य
प्राणिनः शाश्वतभविष्यस्य
निर्णयं करिष्यति
, यतः तस्य चयनस्य
उद्देश्यं अद्वितीयं
भवति तथा च तस्य
अनन्तजीवनस्य
प्रस्तावः केवलं
येशुमसीहस्य माध्यमेन
एव प्राप्यते।
पृथिव्यां खण्डः
केवलं अस्य शाश्वतनिर्वाचितानाम्
अस्य चयनस्य सम्भावनाम्
अर्पयितुं न्याय्यः
अस्ति। श्रद्धा
न प्रचण्डप्रयत्नयज्ञयोः
फलं, अपितु जन्मतः
प्राणिना प्राप्ता
वा न वा स्वाभाविकावस्थायाः
फलं भवति। यदा
तु वर्तते तदा
ईश्वरेण पोषणं
भवितुमर्हति अन्यथा
म्रियते अन्तर्धानं
च भवति।
सच्चा
श्रद्धा दुर्लभा
वस्तु अस्ति। यतः
आधिकारिकस्य ईसाईधर्मस्य
वञ्चकपक्षस्य
विपरीतम्, तस्य
कृते स्वर्गद्वाराणि
उद्घाटयितुं प्राणिनः
समाधिस्थानस्य
उपरि क्रसः स्थापयितुं
न पर्याप्तम् अहं
च एतत् सूचयामि
यतोहि एतत् उपेक्षितम्
इव दृश्यते इति
येशुः मत्ती 11:10 ग्रन्थे
अवदत्। ७:१३-१४:
“ संकीर्णद्वारेण
प्रविशतु, यतः
द्वारं
विस्तृतं विस्तृतं
च विनाशं प्रति
गच्छति , तेन गच्छन्तः
बहवः सन्ति ।
किन्तु
संकीर्णं
द्वारं संकुचितं
च जीवनं प्रति
गच्छति , अल्पाः
एव सन्ति ये तत्
प्राप्नुवन्ति।
"यहूदीनां बेबिलोनदेशं
निर्वासनस्य उदाहरणे
एषा शिक्षा बाइबिले
अधिकं पुष्टा अस्ति,
यतः परमेश्वरः
केवलं दानियलः
तस्य त्रयः सहचराः
पञ्च शक्तिशालिनः
राजानः च स्वस्य
निर्वाचनस्य योग्यं
मन्यते; इजकिएलः
च यः अस्मिन् काले
निवसति। ततः वयं
इजकि. १४:१३-२० मध्ये
पठामः: “ मनुष्यपुत्र,
यदि कश्चन राष्ट्रः
अपराधं कृत्वा
मम विरुद्धं पापं
करोति, अहं च प्रसारयामि
मम हस्तं तस्य
विरुद्धं कृत्वा
तस्य रोटिकादण्डं
भङ्गयित्वा तस्मिन्
दुर्भिक्षं प्रेषयित्वा
तस्मात् मनुष्यान्
पशून् च छिनत्तु,
एते त्रयः जनाः
नूहः, दानियलः,
अय्यूबः च तस्मिन्
आसन् ते स्वधर्मेण
स्वप्राणान् मोचयिष्यन्ति
स्म इति भगवान्
YaHWéH वदति। यदि अहं
वन्यपशवः भूमिं
गत्वा तस्याः जनसंख्यां
न्यूनीकरोमि, तस्याः
निर्जनं भवति,
पशूनां कारणात्
च तत्र कोऽपि न
गच्छति, एते च त्रयः
पुरुषाः तस्मिन्
सन्ति, यथा अहं
जीवामि, भगवान्
YaHWéH वदति, ते
न पुत्रान् न पुत्रीन्
तारयिष्यन्ति,
ते केवलं उद्धारं
प्राप्नुयुः ,
भूमिः च निर्जनः
भविष्यति। अथवा
यदि अहम् अस्याः
भूमिं प्रति खड्गम्
आनयन् वदामि, खड्गः
भूमिं गच्छतु,
यदि अहं तस्य मनुष्यान्
पशून् च नाशयिष्यामि,
तस्य मध्ये एते
त्रयः जनाः सन्ति,
तर्हि अहं जीवामि!
वदति भगवान् YaHWéH,
ते न पुत्रान्
न कन्यान् तारयिष्यन्ति,
किन्तु ते एव उद्धारं
प्राप्नुयुः .
अथवा यदि अहं तस्मिन्
देशे महामारीं
प्रेषयित्वा तस्मिन्
व्याधिना सह मम
क्रोधं प्रक्षिपामि,
तस्मात् मनुष्याणां
पशूनां च विनाशार्थं,
नूहः, दानियलः,
अय्यूबः च तस्मिन्
आसन् , यथा
अहं जीवामि! वदति
भगवान् YaHWéH, ते न पुत्रान्
न कन्यान् तारयिष्यन्ति
स्म, किन्तु ते
स्वधर्मेण स्वप्राणान्
तारयिष्यन्ति
स्म। "एवं वयं
ज्ञास्यामः यत्
जलजलप्रलयसमये
जहाजेन रक्षितानां
अष्टजनानाम् मध्ये
केवलं नूहः एव
मोक्षयोग्यः अभवत्।"
येशुः
पुनः मत्ती. २२:१४:
“ यतः बहवः
आहूताः, किन्तु अल्पाः
एव चयनिताः सन्ति।
"कारणं केवलं
व्याख्यातं यत्
परमेश्वरेण याचितेन
पवित्रतायाः उच्चस्तरेन
यः अस्माकं हृदयेषु
प्रथमस्थानं प्राप्तुम्
इच्छति वा किमपि
न वा। अस्याः आवश्यकतायाः
परिणामः जगतः मानवतावादीचिन्तनस्य
विरुद्धः अस्ति
यः मनुष्यम् सर्वेभ्यः
उपरि स्थापयति।
प्रेरितः याकूबः
अस्मान् अस्य विरोधस्य
विरुद्धं चेतवति
स्म यत्, “ हे व्यभिचारिणः!
किं यूयं न जानथ
यत् जगतः
मैत्री परमेश्वरेण
सह वैरभावः अस्ति
? यः जगतः मित्रं
भवितुम् इच्छति
सः स्वं परमेश्वरस्य
शत्रुः
करोति . » येशुः
पुनः मत्ती १०:३७
मध्ये अस्मान्
वदति यत् “ यः प्रेम
करोति
मम अपेक्षया अधिकं
तस्य पिता वा माता
वा न मम
योग्यः , यः च प्रेम करोति
मम अपेक्षया अधिकं
तस्य पुत्रः पुत्री
वा मम योग्यः
नास्ति ." अतः
यदि भवान् मम इव
मित्रं येशुमसीहेन
अपेक्षितं धार्मिकमापदण्डं
पूरयितुं आमन्त्रयति
तर्हि यदि सः भवन्तं
कट्टरपंथी इति
वदति तर्हि मा
आश्चर्यं कुरु;
एतत् मम कृते अभवत्,
तदा अहं अवगच्छामि
यत् मम सच्चा मित्रं
केवलं येशुः एव
आसीत् ; सः, “ सच्चः ” प्रकाशितवाक्यस्य
३:७. त्वं अपि कट्टरपंथी
इति उच्यते, यतः
त्वं परमेश्वरस्य
समक्षं ऋजुत्वं
दर्शयसि; क विधिवादी,
यतः भवन्तः स्वस्य
आज्ञापालनेन तस्य
पवित्रतमं नियमं
प्रेम्णा सम्मानयन्ति
च एतत्, अंशतः, भगवन्तं
येशुं प्रसन्नं
कर्तुं दातव्यं
मानवीयं मूल्यं
भविष्यति, यत्
अस्माकं आत्मत्यागस्य
अस्माकं सम्पूर्णभक्तेः
च एतावत् योग्यं
यत् सः आग्रहं
करोति।
विश्वासः
अस्मान् परमेश्वरस्य
गुप्तविचारं प्राप्तुं
शक्नोति यावत्
वयं तस्य विलक्षणस्य
परियोजनायाः विस्तारं
न आविष्करोमः।
तस्य समग्रयोजनां
च अवगन्तुं चयनितेन
पार्थिव-अनुभवात्
पूर्वं स्वर्गदूतानां
आकाशजीवनं गृह्णीयात्।
यतः अस्मिन् स्वर्गीयसमाजस्य
प्राणिनां विभाजनं,
परमेश्वरस्य विश्वासिनां
सद्दूतानां चयनं
च क्रूसे स्थापिते
ख्रीष्टे विश्वासेन
वा तस्य प्रत्याख्यानेन
वा न कृतम् यथा
पृथिव्यां भविष्यति।
एतेन पुष्टिः भवति
यत् सार्वभौमिकस्तरस्य
पापरहितस्य ख्रीष्टस्य
क्रूसे स्थापनं
परमेश्वरस्य शैतानस्य
तस्य अनुयायिनां
च निन्दायाः साधनम् अस्ति
, तथा च पृथिव्यां
येशुमसीहे विश्वासः
परमेश्वरस्य चयनितः
साधनः अस्ति
यत् सः स्वस्य
चयनितजनानाम्
प्रति यत् प्रेम
अनुभवति, ये तस्य
प्रेम्णा प्रशंसां
च कुर्वन्ति। तस्य
सर्वथा आत्मत्यागस्य
अस्य प्रदर्शनस्य
उद्देश्यं
तस्य अस्तित्वस्य
भावस्य भागं न
विद्यमानानाम्
विद्रोही आकाशीय-पृथिवी-जीवानां
विधिपूर्वकं मृत्युदण्डं
दातुं शक्नुवन्
आसीत् स्वस्य
च पार्थिवजीवानां
मध्ये सः तान्
चिनोति ये तस्य
विचारं आलिंगयन्ति,
तस्य कर्माणि तस्य
निर्णयान् च अनुमोदयन्ति
यतः ते तस्य अनन्तकालस्य
भागं ग्रहीतुं
योग्याः सन्ति।
अन्ते सः स्वस्य
सर्वेभ्यः स्वर्गीयपार्थिवजीवेभ्यः
दत्तस्य स्वतन्त्रतायाः
कारणेन निर्मितस्य
समस्यायाः समाधानं
कृतवान् स्यात्,
यतः एतस्य स्वतन्त्रतायाः
विना तस्य चयनितजीवानां
प्रेम निरर्थकं
असम्भवमपि स्यात्
ननु स्वतन्त्रतां
विना प्राणी रोबोट्
इत्यस्मात् अधिकं
किमपि नास्ति,
स्वचालितव्यवहारयुक्तः
। किन्तु स्वातन्त्र्यस्य
मूल्यं अन्ते स्वर्गपृथिव्याः
विद्रोही प्राणिनः
संहारः एव भविष्यति।
एतेन
सिद्धं भवति यत्
विश्वासः सरलस्य
आधारेण नास्ति
: " प्रभुये
येशुना विश्वासं
कुरुत तर्हि भवतः
उद्धारः भविष्यति
" । एते बाइबिलशब्दाः
"विश्वासं कर्तुं"
इति क्रियापदस्य
किं तात्पर्यं
भवति, अर्थात्
ईश्वरीयनियमानाम्
आज्ञापालनं यत्
सच्चिदानन्दविश्वासस्य
लक्षणं भवति तस्य
आधारेण भवन्ति।
ईश्वरस्य कृते
लक्ष्यं भवति यत्
प्रेम्णा तस्य
आज्ञापालकाः प्राणिनः
अन्वेष्टव्याः।
सः स्वर्गदूतेषु
स्वस्य पार्थिवमानवजीवेषु
च केचन प्राप्नोत्,
सः केचन चयनं कृतवान्,
अनुग्रहकालस्य
अन्त्यपर्यन्तं
केषाञ्चन चयनं
करिष्यति।
समीचीनसमयाय
भोजनम्
यथा मानवशरीरस्य
आयुः दीर्घं कर्तुं
पोषणस्य आवश्यकता
भवति, तथैव तस्य
मनसि उत्पन्नस्य
श्रद्धायाः अपि
आध्यात्मिकपोषणस्य
आवश्यकता भवति
। प्रत्येकं मानवः
यः येशुमसीहे परमेश्वरेण
दत्तस्य प्रेमप्रदर्शनस्य
प्रति संवेदनशीलः
अस्ति, सः क्रमेण
तस्य कृते किमपि
कर्तुं इच्छां
अनुभवति। परन्तु
कथं वयं तस्य प्रीतिकरं
किमपि कर्तुं शक्नुमः
यदि वयं न जानीमः
यत् सः अस्मात्
किं अपेक्षते?
अस्य प्रश्नस्य
उत्तरमेव अस्माकं
विश्वासस्य पोषणं
करिष्यति। यतः
“ विश्वासं
विना ईश्वरस्य
प्रीतिः असम्भवः
” इति इब्रा. ११
- ६ । किन्तु अद्यापि
आवश्यकं यत् एषा
श्रद्धा तस्य अपेक्षानुरूपतायाः
कारणेन तस्य सजीवः,
प्रियः च भवेत्।
यतः सर्वशक्तिमान्
प्रभुः परमेश्वरः
तस्य समाप्तिकर्ता
तस्य न्यायाधीशः
च अस्ति। ख्रीष्टीयविश्वासिनः
समूहाः स्वर्गस्य
ईश्वरेण सह सम्यक्
सम्बन्धं आकांक्षन्ति,
परन्तु एषः सम्बन्धः
असम्भवः एव तिष्ठति
यतोहि तेषां विश्वासः
सम्यक् न पोषितः।
समस्यायाः उत्तरं
अस्मान् मत्ती
२४ तथा २५ मध्ये
दत्तम् अस्ति येशुः
अस्माकं अन्तिमदिनेषु
स्वस्य शिक्षां
केन्द्रीक्रियते
ये तस्य द्वितीयप्रकटीकरणसमयात्
किञ्चित् पूर्वं
भवन्ति, अस्मिन्
समये तस्य ईश्वरत्वस्य
महिमायां। सः दृष्टान्तेषु
बिम्बानां बहुलीकरणेन
तस्य वर्णनं करोति:
पिप्पलीवृक्षस्य
दृष्टान्तः, मत्ती
२४:३२ तः ३४ पर्यन्तं;
रात्रौ चोरस्य
दृष्टान्तः, मत्ती.
२४:४३ तः ५१ पर्यन्तम्;
दश कुमारीणां दृष्टान्तः,
मत्ती 10. २५:१ तः १२
पर्यन्तम्; प्रतिभानां
दृष्टान्तः, मत्ती.
२५:१३ तः ३० पर्यन्तम्;
मेषबकयोः दृष्टान्ताः,
मत्ती 11. २५:३१ तः
४६ पर्यन्तम् एतेषु
दृष्टान्तेषु
" भोजनस्य
" उल्लेखः द्विवारं
दृश्यते : रात्रौ
चोरस्य दृष्टान्ते
मेषबकस्य च दृष्टान्ते
यतः प्रादुर्भावेऽपि
यदा येशुः वदति
यत् " अहं
क्षुधार्तः आसम्,
त्वया च मां भोजनं
दत्तम् ," तदा सः
अस्मान् आध्यात्मिकभोजनस्य
विषये वदति, यस्य
विना मनुष्यस्य
विश्वासः म्रियते।
“ यतः मनुष्यः
केवलं रोटिकायाः
कृते एव न जीविष्यति,
अपितु परमेश् वरस्
य मुखात् निर्गतेन
सर्व् वा वचनेन
जीविष्यति .” मट्ट्.
४:४ » इति । विश्वासस्य
भोजनं प्रकाशितवाक्यस्य
“ द्वितीयमृत्युः
” तः तस्य रक्षणार्थं
अभिप्रेतम्, यत्
तस्य अनन्तजीवनस्य
अधिकारं नष्टं
करोति।
अस्य चिन्तनस्य
भागत्वेन रात्रौ
चोरस्य अस्य दृष्टान्तस्य
प्रति दृष्टिः
ध्यानं च निर्देशयन्तु।
V.42: “ अतः सावधानाः
भवन्तु, यतः भवन्तः
न जानन्ति यत्
भवतः प्रभुः कस्मिन्
दिने आगमिष्यति
.”
येशुमसीहस्य
पुनरागमनस्य विषयः
परिभाषितः अस्ति
तथा च तस्य "अपेक्षा"
उत्तर-अमेरिका-संयुक्तराज्ये,
१८३१ तमे वर्षे
१८४४ तमे वर्षे
च आध्यात्मिकजागरणं
प्रेरयिष्यति
।एतत् "एडवेन्टिज्म"
इति कथ्यते, अस्य
आन्दोलनस्य सदस्याः
स्वयमेव स्वसमकालीनैः
"एडवेन्टिस्ट्"
इति पदेन निर्दिष्टाः
सन्ति शब्दः लैटिनभाषायाः
“adventus” इत्यस्मात्
गृहीतः यस्य अर्थः
अस्ति: advent.
V.43: “ किन्तु एतत्
ज्ञातव्यं यत्
यदि गृहस्वामी
ज्ञातवान् स्यात्
यत् कस्मिन् समये
चोरः आगच्छति तर्हि
सः पश्यन् स्वगृहं
न भग्नं कर्तुं
शक्नोति स्म .”
अस्मिन्
श्लोके “ गृहस्वामी ” सः
शिष्यः अस्ति यः
येशुना पुनरागमनं
प्रतीक्षते, “ चोरः ” च येशुं
स्वयमेव निर्दिशति
। एतेन तुलनायाः
माध्यमेन येशुः
अस्मान् स्वस्य
पुनरागमनस्य तिथिं
ज्ञात्वा लाभं
दर्शयति। अतः सः
अस्मान् तस्य आविष्कारार्थं
प्रोत्साहयति,
तस्य उपदेशं श्रुत्वा
तस्य सह अस्माकं
सम्बन्धः शर्तः
भविष्यति ।
V.44: “ अतः यूयं अपि
सज्जाः भवेयुः,
यतः युष्माकं अप्रत्याशितसमये
मनुष्यपुत्रः
आगमिष्यति .”
मया सम्यक्
कृतः यतः मूलग्रीकभाषायां
एतानि क्रियापदानि
वर्तमानकाले सन्ति।
वस्तुतः एतानि
वचनानि येशुना
स्वसमकालीनशिष्येभ्यः
उक्ताः ये तम्
अस्मिन् विषये
प्रश्नं कृतवन्तः।
प्रभुः, अन्त्यकाले,
भविष्यद्वाणीविश्वासस्य
परीक्षणं कृत्वा
ख्रीष्टियानानां
छाननाय एतस्य
"एडवेन्टिस्ट"
विषयस्य उपयोगं
करिष्यति; अस्य
कृते सः क्रमेण
कालान्तरेण, चत्वारि
“एडवेन्टिस्ट्”
अपेक्षाः व्यवस्थितं
करिष्यति; प्रत्येकं
समये आत्मायाः
दत्तेन नूतनप्रकाशेन
न्याय्यं भवति,
प्रथमत्रयम् दानियलस्य
प्रकाशितवाक्यस्य
च भविष्यद्वाणीग्रन्थानां
विषये।
V.45: “ को तर्हि श्रद्धावान्
धीमतः दासः यः
स्वामिना स्वगृहेषु
शासकः कृतः, सः
तेभ्यः काले अन्नं
दातुं शक्नोति?
»
सावधानाः
भवन्तु यत् भवतः
निर्णये भ्रान्ताः
न भवेयुः, यतः अस्मिन्
श्लोके उक्तं
“ भोजनं ” भवतः
दृष्टेः सम्मुखमेव
अस्ति । आम्, एषः
एव दस्तावेजः यस्मै
मया "दानियलः प्रकाशितवाक्यं
च मम कृते व्याख्यातव्यम्"
इति नाम दत्तम्
यत् भवतः विश्वासस्य
पोषणार्थं अनिवार्यम्
एतत् आध्यात्मिकं
" भोजनं
" निर्माति, यतः
एतत् येशुमसीहात्,
तेषां प्रश्नानां
सर्वाणि उत्तराणि
आनयति यत् भवान्
वैधरूपेण पृच्छितुं
शक्नोति, एतेभ्यः
उत्तरेभ्यः परं
च अप्रत्याशितप्रकाशनानि,
यथा येशुमसीहस्य
पुनरागमनस्य यथार्थतिथिः,
यथा अस्मान् वसन्तपर्यन्तं
प्रतिबद्धं करोति
२०३० चतुर्थे अन्तिमे
च "एडवेन्टिस्ट्"
"अपेक्षा" इत्यत्र
।
अस्मिन्
श्लोकेन व्यक्तिगतरूपेण
चिन्तितः सन् अहं
एतत् दस्तावेजं
सत्यस्य ईश्वरस्य
प्रति मम निष्ठायाः,
मम विवेकस्य च
फलरूपेण प्रस्तुतं
करोमि, यतः अहं
येशुमसीहस्य पुनरागमनेन
आश्चर्यचकितः
भवितुम् न इच्छामि।
अत्र येशुः अन्त्यकालस्य
योजनां प्रकाशयति।
सः अस्य समयस्य
कृते स्वस्य चयनितानाम्
विश्वासस्य पोषणार्थं
उपयुक्तं “ भोजनं ” प्रदत्तवान्
ये तस्य गौरवपूर्णं
पुनरागमनं निष्ठया
प्रतीक्षन्ते
। अयं च “ भोजनम्
” भविष्यद्वाणी
अस्ति।
V.46: “ धन्यः स भृत्यः
यस्य स्वामिना
आगत्य ,
एवं कुर्वन्
विन्दति ! »
तस्य गौरवपूर्णपुनरागमनस्य
सन्दर्भः अत्र
पुष्टः अस्ति,
चतुर्थस्य “एडवेन्टिस्ट्”
अपेक्षायाः एव।
सम्बन्धितः सेवकः
खलु पूर्वमेव ईश्वरस्य
प्रकाशितं विचारं
अर्थात् मनुष्याणां
विश्वासे तस्य
न्यायं ज्ञात्वा
अतीव प्रसन्नः
अस्ति। किन्तु
एषः धन्यता तेषां
सर्वेषां विस्तारं
करिष्यति, चिन्ता
च करिष्यति ये
एतत् अन्तिमं दिव्यं
प्रकाशं प्राप्य
क्रमेण तस्य प्रचारं
करिष्यन्ति, पृथिव्यां
विकीर्णानां निर्वाचितैः
सह साझां करिष्यन्ति
च, यावत् येशुमसीहस्य
प्रभावी पुनरागमनं
न भविष्यति।
V.47: “ सत्यं वदामि,
सः तं सर्वसम्पदां
अधिपतिं करिष्यति।
»
भगवतः
द्रव्यं यावत्
तस्य पुनरागमनं
तावत् आध्यात्मिकमूल्यानां
विषये भविष्यति।
सेवकः च येशुना
स्वस्य आध्यात्मिकनिधिस्य
रक्षकः भवति; तस्य
वचनानां अनन्यं
भण्डारं तस्य प्रकाशितप्रकाशं
च। एतत् सम्पूर्णं
दस्तावेजं पठित्वा
भवान् पश्यति यत्
अहं तस्य बाइबिलस्य
भविष्यद्वाणीप्रकाशनं
"निधिः" इति वक्तुं
अतिशयोक्तिं न
करोमि। “ द्वितीयमरणात्
” रक्षणं कृत्वा
अनन्तजीवनं प्रति
गन्तुं मार्गं
उद्घाटयति इति
प्रकाशनस्य अन्यत्
किं नाम दातुं
शक्नोमि ? श्रद्धामोक्षयोः
घातकसंशयसंभवं
हि विसर्जयति तिरोहयति
च।
V.48: “ यदि तु सः दुष्टः
भृत्यः आत्मानं
वदति यत् ‘मम प्रभुः
आगमनं विलम्बयति
’” इति ।
ईश्वरेण
निर्मितं जीवनं
द्विगुणप्रकारस्य
भवति। सर्वस्य
सर्वथा विपरीतम्
अस्ति । तथा च ईश्वरः
मनुष्याणां समक्षं
द्वौ मार्गौ प्रस्तुतवान्,
स्वविकल्पानां
संचालनस्य द्वौ
मार्गौ: जीवनं
शुभं च, मृत्युं
दुष्टं च; गोधूमः
च तृणं च; मेषः बकः
च , प्रकाशः अन्धकारः
च | अस्मिन् श्लोके
आत्मा दुष्टं सेवकं
लक्ष्यं करोति,
परन्तु तथापि सेवकं,
यः ईश्वरेण न पोषितं
मिथ्याविश्वासं
निर्दिशति सर्वेभ्यः
अपि च, मिथ्यामसीहीविश्वासं
निर्दिशति यत्
अन्ते एडवेन्टिस्टविश्वासस्य
एव, अस्माकं अन्त्यकाले,
प्राप्यते, तस्य
विषये च। येशुमसीहात्
प्रकाशं न प्राप्य
यतः सः तत् अङ्गीकृतवान्
यत् १९८२ तमे वर्षे
१९९१ तमे वर्षे
च तस्य समक्षं
प्रस्तुतम् आसीत्
तथा च यत् १९९४
तमे वर्षस्य कृते
तस्य आगमनस्य घोषणां
कृतवान्, तत्रत्यः
एषः एडवेन्टिज्मः
दुष्टतायाः फलं
जनयति यस्य परिणामः
अभवत् यत् १९९१
तमे वर्षे नवम्बरमासे
परमेश्वरस्य दूतस्य
विकिरणं जातम्
। बाह्यधर्मव्यवहारस्य
हि प्रादुर्भावाः
अत्यन्तं वञ्चकाः
भवन्ति; धार्मिक
औपचारिकता सत्यस्य
उत्साहपूर्णस्य
सच्चिदानन्दजीवितविश्वासस्य
स्थाने भवति।
V.49: “... यदि सहचरान्
ताडयितुं आरभते,
यदि मत्तैः सह
खादति पिबति च,
”
अद्यपर्यन्तं
बिम्बं किञ्चित्
प्रत्याशितम्
अस्ति, परन्तु
विकिरणं स्पष्टतया
व्यक्तं करोति,
शान्तिकाले, विरोधं
युद्धं च यत् आगमिष्यमाणस्य
वास्तविकस्य उत्पीडनस्य
अभिव्यक्तिं पूर्वं
च करोति केवलं
कालस्य विषयः एव।
१९९५ तमे वर्षात्
संस्थागतः एडवेन्टिज्मः
" मद्यपानकैः
सह खादति पिबति
च " एतावत्पर्यन्तं
यत् विश्वव्यापीगठबन्धने
प्रवेशं कृत्वा
प्रोटेस्टन्ट-कैथोलिकैः
सह गठबन्धनं कृतवान्
यतः प्रकाशितवाक्यम्
१७:२ मध्ये “ महान् बेबिलोन्
” इति कैथोलिकधर्मं
“ पृथिवी
” इति प्रोटेस्टन्टधर्मं
च लक्ष्यं कृत्वा
आत्मा वदति यत्
“ तया
सह पृथिव्याः
राजानः व्यभिचारं
कृतवन्तः, पृथिव्यां निवसन्तः
च तस्याः व्यभिचारस्य
मद्यं पिबन्ति।
” मत्तः
अभवत् ” इति ।
V.50: “ ...तस्य भृत्यस्य
स्वामी अप्रत्याशिते
दिने आगमिष्यति
न जानाति घण्टे,
”
तृतीय
एडवेन्टिस्ट्
अपेक्षायाः विषये
प्रकाशस्य अस्वीकारस्य
परिणामः, १९९४
तमे वर्षे च तिथिः
अन्ततः येशुमसीहस्य
यथार्थपुनरागमनस्य
समयस्य अज्ञानरूपेण
दृश्यते, अर्थात्
ईश्वरीययोजनायाः
चतुर्थः एडवेन्टिस्ट्
अपेक्षा। इदं अज्ञानं
येशुमसीहेन सह
सम्बन्धस्य भङ्गस्य
परिणामः अस्ति,
अतः वयं निम्नलिखितम्
निष्कर्षं कर्तुं
शक्नुमः यत् अस्मिन्
दुःखदस्थितौ स्थापिताः
एडवेन्टिस्ट्-धर्मस्य
जनाः ईश्वरस्य
दृष्टौ अर्थात्
तस्य न्याये "एडवेन्टिस्ट्"
इति न सन्ति।
V.51: “ ...सः तं खण्डखण्डं
कृत्वा पाखण्डिभिः
सह भागं निरूपयिष्यति
: तत्र रोदनं दन्तघर्षणं
च भविष्यति। »
प्रतिबिम्बं
तत् क्रोधं व्यक्तं
करोति यत् ईश्वरः
तस्य द्रोहं कृतवन्तः
मिथ्या सेवकाः
उपरि प्रयोक्ष्यति।
अहम् अस्मिन् श्लोके
" पाखण्डिनः "
इति पदं लक्षयामि
येन आत्मा दान-ग्रन्थे
मिथ्या-मसीहान्
निर्दिशति। ११:३४,
परन्तु भविष्यद्वाणीद्वारा
लक्षितस्य समयस्य
सन्दर्भं ज्ञातुं
व्यापकं पठनं आवश्यकम्,
यस्मिन् ३३, ३५
च श्लोकाः समाविष्टाः
सन्ति: " तेषु
बुद्धिमान् च जनसमूहं
उपदिशति। सन्ति
ये कालं यावत्
खड्गज्वालायां
बन्धने लुण्ठने
च पतन्ति। पतन्ते
काले तेषां किञ्चित्
साहाय्यं भविष्यति,
बहवः च
पाखण्डात्
तान् सम्मिलितं
करिष्यति . केचन
ज्ञानिनः पतन्ति,
येन ते परिष्कृताः,
शुद्धाः, श्वेताः
च भवेयुः, यावत् अन्त्यकालः
, यतः सः नियतकालः
यावत् न आगमिष्यति।
» अतः “ दुष्टः
सेवकः ” एव ईश्वरस्य
स्वामिनः अपेक्षां
द्रोहयति, सः च
“ अन्त्यकालपर्यन्तं
” “ पाखण्डिनां
” शिबिरं सम्मिलितं
करोति । सः ततः
परं तेषां सह, परमेश्वरस्य
क्रोधं भागं करोति
यः तान् अन्तिमन्यायपर्यन्तं
प्रहरति, यत्र
ते विनाशिताः भवन्ति,
" अग्निसरोवरे
" भक्षिताः भवन्ति
यत् निश्चितं
"द्वितीयं मृत्युं
" ददाति, प्रकाशितवाक्यस्य
२०:१५ इत्यस्य
अनुसारं: " यः जीवनग्रन्थे
लिखितः न लब्धः
सः अग्निसरोवरे
क्षिप्तः
सत्या
श्रद्धायाः प्रकाशितकथा
सच्चा
श्रद्धा
सच्चिदानन्दविषये
बहु किमपि वक्तुं
शक्यते, परन्तु
अहं पूर्वमेव एतत्
पक्षं प्रस्तावयिष्यामि
यत् मम दृष्ट्या
प्राथमिकतारूपेण
दृश्यते। यः कोऽपि
ईश्वरेण सह सम्बन्धं
स्थापयितुम् इच्छति
सः अवश्यमेव ज्ञातव्यः
यत् पृथिव्यां
स्वर्गे च जीवनस्य
विषये तस्य धारणा
पृथिव्यां स्थापितायाः
अस्माकं व्यवस्थायाः
विपरीता अस्ति
या पिशाचप्रेरितानां
गर्वितदुष्टविचारानाम्
उपरि निर्मितः
अस्ति तस्य शत्रुः,
तस्य च सत्यानां
चयनितानाम्। येशुः
अस्मान् सच्चिदानन्दस्य
परिचयस्य मार्गं
दत्तवान् यत्
“ यूयं
तान् तेषां फलैः
ज्ञास्यथ .” किं जनाः
कण्टकगुल्मेभ्यः
द्राक्षाफलं सङ्गृह्णन्ति,
उत काण्डेभ्यः
पिप्पलीः? (मत्ती
७:१६)» इति । अस्य
कथनस्य आधारेण
निश्चिन्ताः भवन्तु
यत् ये सर्वे तस्य
नाम दावान् कुर्वन्ति,
तस्य सौम्यतां,
सहायकतां, आत्मत्यागं,
त्यागस्य भावनां,
सत्यप्रेमं, परमेश्वरस्य
आज्ञापालनस्य
उत्साहं च न प्रदर्शयन्ति,
ते कदापि तस्य
सेवकाः न अभवन्,
न भविष्यन्ति च
एतत् १ कोरिन्थ.
१३ सत्यपवित्रतायाः
करिज्मं परिभाष्य
अस्मान् उपदिशति;
यत् ईश्वरस्य न्याय्यन्यायेन
अपेक्षितं भवति:
श्लोकः ६: “ सा अन्याये न
आनन्दयति, किन्तु
सत्ये आनन्दयति
"" इति ।
कथं
वयं विश्वासं कर्तुं
शक्नुमः यत् पीडितानां
उत्पीडकानां च
ईश्वरेण समानरूपेण
न्यायः क्रियते?
स्वेच्छया क्रूसे
स्थापितः येशुमसीहः
रोमनपोप-इन्क्विजिशनस्य
अथवा जॉन् केल्विन्-इत्यस्य
च मध्ये किं साम्यं
वर्तते, यः स्त्रीपुरुषाणां
मृत्युपर्यन्तं
यातनाम् अयच्छत्?
भेदस्य अवहेलनाय
बाइबिललेखानां
प्रेरितशब्दानां
अवहेलना करणीयम्
। एतत् बाइबिलस्य
सम्पूर्णे विश्वे
प्रसारणात् पूर्वम्
आसीत्, परन्तु
यतः पृथिव्यां
सर्वत्र उपलभ्यते;
केन बहानानि मानवीयविवेकदोषान्
न्याय्यं कर्तुं
शक्नुवन्ति? तत्र
न सन्ति। अतः आगच्छन्
दिव्यः क्रोधः
अतीव महत् अनियंत्रितः
भविष्यति।
येशुः
येषु सार्धत्रिषु
वर्षेषु स्वस्य
पार्थिवसेवायां
कार्यं कृतवान्,
ते अस्मान् सुसमाचारग्रन्थेषु
प्रकाशिताः सन्ति,
येन वयं परमेश्वरस्य
मतेन सच्चिदानन्दविश्वासस्य
मानकं ज्ञातुं
शक्नुमः एकमात्रं
यत् महत्त्वपूर्णम्
अस्ति। तस्य जीवनं
अस्मान् आदर्शरूपेण
अर्पितं भवति;
तस्य शिष्यत्वेन
ज्ञातुं अस्माभिः
अनुकरणीयं आदर्शम्।
अस्य दत्तकग्रहणस्य
तात्पर्यं यत्
सः यत् शाश्वतं
जीवनं प्रस्तावयति
तस्य धारणा वयं
साझां कुर्मः।
स्वार्थः तत्र
निर्वासितः भवति,
तथैव विनाशकारी
विनाशकारी च अभिमानः।
केवलं येशुमसीहेन
एव ज्ञातानां निर्वाचितानाम्
अर्पितस्य अनन्तजीवने
क्रूरतायाः दुष्टतायाः
च स्थानं नास्ति।
तस्य व्यवहारः
शान्तिपूर्वकं
क्रान्तिकारी
आसीत्, यतः सः, गुरुः,
प्रभुः च, स्वसमयस्य
यहूदीधर्मनेतृभिः
प्रकटितानां गर्वितमूल्यानां
निन्दायाः ठोसार्थं
दातुं, स्वशिष्याणां
पादप्रक्षालनपर्यन्तं
स्वं अवनयन् सर्वेषां
सेवकं कृतवान्
अद्यत्वे अपि यहूदी-ईसाई-धर्मस्य
जनानां लक्षणं
भवन्ति इति वस्तूनि
। निरपेक्षविरोधे
येशुमसीहे प्रकाशितः
मानकः अनन्तजीवनस्य
मानकः अस्ति।
स्वसेवकानां
शत्रून्, परमेश्वरस्य
मिथ्यासेवकानां
परिचयस्य मार्गं
दर्शयित्वा येशुमसीहः
तेषां प्राणान्
उद्धारयितुं कार्यं
कृतवान्। तस्य
च प्रतिज्ञा यावत्
जगतः अन्त्यपर्यन्तं
स्वचयनितानां
" मध्ये
" इति पाल्यते,
सा च तेषां पार्थिवजीवनकाले
तेषां बोधनं रक्षणं
च भवति। सच्चिदानन्दस्य
निरपेक्षः मानदण्डः
अस्ति यत् ईश्वरः
स्वस्य निर्वाचितैः
सह तिष्ठति। ते
तस्य प्रकाशात्
पवित्रात्मना
च कदापि वंचिताः
न भवन्ति। यदि
च ईश्वरः निवृत्तः
भवति तर्हि चयनितः
एकः नास्ति इति
कारणतः एव ; ईश्वरस्य
धार्मिकन्याये
तस्य आध्यात्मिकस्थितिः
परिवर्तिता। यतः
तस्य न्यायः मनुष्यस्य
व्यवहारेण अनुकूलः
भवति। व्यक्तिगतस्तरस्य
उभयदिशि परिवर्तनं
सम्भवं वर्तते;
शुभात् अशुभं वा
अशुभात् शुभं वा।
परन्तु धार्मिकसमूहानां
संस्थानां च सामूहिकस्तरस्य
एतत् न भवति, ये
केवलं शुभात् दुष्टं
प्रति परिवर्तन्ते,
यदा ते ईश्वरेण
स्थापितानां परिवर्तनानां
अनुकूलतां न प्राप्नुवन्ति।
येशुः स्वशिक्षणे
अस्मान् वदति :
“ सत्वृक्षः
दुष्टफलं दातुं
न शक्नोति, यथा
दुष्टवृक्षः सत्फलं
दातुं न शक्नोति
(मत्ती ७:१८)।” एवं
सः अस्मान् अवगन्तुं
दत्तवान् यत्,
तस्य घृणितफलस्य
कारणात्, कैथोलिकधर्मः
" दुष्टवृक्षः
" अस्ति, सः च स्वस्य
मिथ्यासिद्धान्तेन
तथैव तिष्ठति,
यदा अपि सः राजतन्त्रसमर्थनात्
वंचितः सन् जनान्
उत्पीडनं विरमति।
तथा च हेनरी अष्टमः
स्वस्य व्यभिचारस्य
अपराधस्य च न्याय्यतां
दर्शयितुं निर्मितस्य
एङ्ग्लिकनधर्मस्य
विषये; ईश्वरः
स्ववंशजानां उत्तराधिकारिणां
किं मूल्यं दातुं
शक्नोति ? एतत्
केल्विनिस्ट्
प्रोटेस्टन्टधर्मस्य
अपि प्रकरणम् अस्ति
यतः तस्य संस्थापकः
जॉन् केल्विन्
चरित्रस्य कठोरतायां
प्रसिद्धेः कारणात्,
स्वसमयस्य कैथोलिक-प्रथानां
सदृशेन प्रकारेण,
स्वसमयस्य कैथोलिक-प्रथानां
सदृशेन प्रकारेण,
तान् अतिक्रान्तवान्
इति यावत्, स्वस्य
जिनेवा-नगरे वैधतां
दत्तवान् इति कारणेन
च भयभीतः आसीत्
अयं प्रोटेस्टन्टधर्मः
मधुरं प्रभुं येशुमसीहं
प्रसन्नं कर्तुं
न शक्नोति स्म,
तथा च एतत् कथमपि
सच्चिदानन्दविश्वासस्य
आदर्शरूपेण ग्रहीतुं
न शक्यते। एतत्
एतावत् सत्यं यत्
दानियलस्य कृते
स्वस्य प्रकाशने
परमेश्वरः प्रोटेस्टन्ट-सुधारस्य
अवहेलनां करोति,
केवलं १२६० वर्षाणां
पोप-शासनं लक्ष्यं
करोति, तथा च ईश्वरीय-प्रकाशित-सत्य-वाहकानां
सप्तम-दिवसीय-एडवेन्टिज्म-सन्देशानां
स्थापनायाः समयं,
१८४४ तः, जगतः अन्त्यपर्यन्तं,
यत् आगच्छति, २०३०
तमे वर्षे।
ऐतिहासिकपिशाचधर्मनकलीषु
सर्वेषु ईश्वरस्य
अनुमोदितप्रतिरूपसदृशाः
पक्षाः सन्ति,
परन्तु ते कदापि
तस्य समं न कुर्वन्ति।
सच्चा विश्वासः
ख्रीष्टस्य आत्मायाः
नित्यं पोषितः
भवति, मिथ्या विश्वासः
न भवति। सच्चा
विश्वासः दिव्यबाइबिलस्य
भविष्यद्वाणीनां
रहस्यं व्याख्यातुं
शक्नोति, मिथ्या
विश्वासः न शक्नोति।
विश्वे बहवः भविष्यद्वाणीनां
व्याख्याः प्रचलन्ति,
प्रत्येकं अन्तिमापेक्षया
अधिकं काल्पनिकम्।
तेषां विपरीतम्
मम व्याख्याः केवलं
बाइबिलस्य उद्धरणात्
एव प्राप्यन्ते;
अतः सन्देशः सटीकः,
स्थिरः, सुसंगतः,
ईश्वरस्य विचारस्य
अनुरूपः च भवति
यस्मात् सः कदापि
न प्रस्थायति;
सर्वशक्तिमान्
च तत् पश्यति।
दानियलस्य
पुस्तकस्य सज्जता
टिप्पण्यानि
दानियल
इति नामस्य अर्थः
अस्ति यत् परमेश्वरः
मम न्यायाधीशः
अस्ति। ईश्वरस्य
न्यायस्य ज्ञानं
विश्वासस्य मुख्यः
आधारः अस्ति, यतः
तत् प्राणिनं तस्य
प्रकाशितस्य अवगतस्य
च इच्छायाः आज्ञापालनं
प्रति नेति, यत्
सर्वदा तस्य आशीर्वादस्य
एकमात्रं शर्तं
भवति। ईश्वरः स्वस्य
प्राणिभ्यः प्रेम
अन्वेषयति ये तत्
वास्तविकं कुर्वन्ति,
स्वस्य आज्ञाकारी
विश्वासस्य माध्यमेन
च तत् प्रदर्शयन्ति।
अतः परमेश्वरस्य
न्यायः तस्य भविष्यद्वाणीभिः
प्रकाशितः भवति
येषु येशुमसीहस्य
दृष्टान्तेषु
इव प्रतीकानाम्
उपयोगः भवति। परमेश्वरस्य
न्यायः प्रथमवारं
दानियलस्य पुस्तके
प्रकाशितः, परन्तु
सः केवलं मसीहीधर्म-इतिहासस्य
विषये तस्य न्यायस्य
मुख्याधारं स्थापयति,
यत् प्रकाशितवाक्यस्य
पुस्तके विस्तरेण
प्रकाशितं भविष्यति।
दानियले
परमेश्वरः अल्पं
प्रकाशयति, परन्तु
एतत् परिमाणात्मकं
अल्पं महत् गुणात्मकं
महत्त्वं वर्तते,
यतः एतत् समग्रभविष्यद्वाणीप्रकाशनस्य
आधारं भवति। भवनवास्तुविदः
जानन्ति यत् निर्माणस्थलस्य
सज्जता कियत् निर्णायकं
निर्धारकं च भवति।
भविष्यद्वाणीयां
एषा भूमिका दानियलभविष्यद्वादिना
प्राप्तानां प्रकाशनानां
कृते दत्ता अस्ति।
ननु यदा तेषां
अर्थाः स्पष्टतया
अवगताः भवन्ति
तदा परमेश्वरः
स्वस्य
अस्तित्वं सिद्धयितुं
स्वस्य चयनितजनानाम्
आत्मायाः सन्देशस्य
अवगमनस्य
कुञ्जीः दातुं
च द्वयात्मकं
उद्देश्यं साधयति।
अस्मिन् "लघुवस्तुनि"
वयं सर्वाणि समानानि
पश्यामः: दानियलस्य
समयात् चतुर्णां
सार्वत्रिकप्रभुत्वसाम्राज्यानां
उत्तराधिकारस्य
घोषणा (दान. २, ७, ८)
येशुमसीहस्य पार्थिवसेवायाः
आधिकारिककालनिर्धारणं
(दान. ९); ३२१ तमे वर्षे
(दान. ८) ईसाईधर्मत्यागस्य
घोषणा, ५३८ तमे
वर्षे १७९८ तमे
वर्षे च १२६० वर्षाणां
पोपस्य शासनकालः
(दान. ७ तथा ८); तथा
१८४३ तः (२०३० पर्यन्तं)
“एडवेन्टिस्ट्”
गठबन्धनम् (दान.
८ तथा १२) । अहम्
अस्मिन् दानम्
योजयामि। ११ यत्,
यथा वयं पश्यामः,
परमस्य स्थलीयपरमाणुविश्वयुद्धस्य
रूपं विकासं च
प्रकाशयति यत्
अद्यापि त्राता
ईश्वरस्य गौरवपूर्णपुनरागमनात्
पूर्वं सिद्धव्यं
वर्तते।
सूक्ष्मतया
प्रभुः येशुमसीहः
नूतननियमस्य कृते
तस्य महत्त्वं
स्मर्तुं दानियलस्य
नाम आह्वानं कृतवान्।
“ अतः यदा यूयं दानियलभविष्यद्वादिना
उक्तं विनाशकारीं
घृणितम् , पवित्रस्थाने
स्थितं दृष्ट्वा
यः पठति सः अवगच्छतु।
(मत्ती २४:१५) »
येशुः
दानियलस्य कृते
साक्ष्यं दत्तवान्
यतः दानियलः तस्य
प्रथमागमनस्य
गौरवपूर्णपुनरागमनस्य
च विषये शिक्षां
तस्मात् पूर्वं
प्राप्तवान् आसीत्
। मम वचनं सम्यक्
अवगन्तुं ज्ञातव्यं
यत् स्वर्गात्
आगतः ख्रीष्टः
पूर्वं " माइकेल
" इति नाम्ना
दानियलस्य समक्षं
स्वं प्रस्तुतवान्,
दान. १०:१३-२१, १२:३
तथा च एतत् नाम
येशुमसीहेन प्रकाशितवाक्यम्
१२:७ मध्ये गृहीतम्।
इदं नाम " Micaël " इति
लैटिन-कैथोलिकरूपेण
Michel इति अधिकं प्रसिद्धम्
अस्ति, यत् ब्रेटन-फ्रांस्-देशस्य
प्रसिद्धस्य
Mont Saint-Michel इत्यस्य नाम
दत्तम् अस्ति ।
दानियलस्य पुस्तके
संख्यात्मकविवरणं
योजितम् अस्ति
येन अस्माभिः तस्य
प्रथमागमनस्य
वर्षं ज्ञातुं
शक्यते। अहं सूचयितुमिच्छामि
यत् “ माइकल ”
इति नामस्य अर्थः
अस्ति : को ईश्वर
सदृशः अस्ति; तथा
“ येशुः
” इति नाम अनुवादयति
यत्: YaHWéH उद्धारयति।
उभौ नाम महान्
सृष्टिकर्ता ईश्वरं
निर्दिशति, प्रथमं
आकाशीयं उपाधिं,
द्वितीयं पार्थिवं
उपाधिं निर्दिशति।
भविष्यस्य
प्रकाशनं बहुकथानिर्माणक्रीडारूपेण
अस्माकं समक्षं
प्रस्तुतं भवति।
सिनेमायाः आरम्भिकाले
कार्टुन्-चित्रेषु
राहत-प्रभावं निर्मातुं
चलच्चित्रनिर्मातारः
काच-प्लेट्-प्रयोगं
कुर्वन्ति स्म,
येषां भिन्न-भिन्न-चित्रित-प्रतिमानाः
एकदा उपरि स्थापिताः,
अनेक-स्तरयोः प्रतिबिम्बं
ददति स्म तथा ईश्वरेण
कल्पितायाः भविष्यद्वाणीयाः
विषये अपि।
सर्वं
दानियलात् आरभ्यते
THE BOOK OF DANIEL इति
पुस्तकम्
यूयं
ये एतत् ग्रन्थं
पठन्ति, ज्ञातव्यं
यत् असीमितः सर्वशक्तिमान्
ईश्वरः जीवति,
यद्यपि सः स्वं
निगूहति। “ दानियल
भविष्यद्वादिना
” एतत् साक्ष्यं
भवद्भ्यः एतत्
प्रत्यययितुं
लिखितम् आसीत्
। अस्मिन् पुरातननवनियमानां
साक्ष्यस्य मुद्रा
अस्ति यतोहि येशुः
स्वशिष्यान् सम्बोधितवाक्येषु
तस्य उल्लेखं कृतवान्।
तस्य अनुभवः अस्य
सद्धर्मस्य ईश्वरस्य
कार्यं प्रकाशयति।
तथा च एतत् पुस्तकं
अस्मान् तस्य न्यायस्य
आविष्कारं कर्तुं
शक्नोति यत् परमेश्वरः
स्वस्य एकेश्वरवादस्य
धार्मिक-इतिहासम्,
प्रथमे गठबन्धने
यहूदी, ततः ईसाई,
स्वस्य नूतने गठबन्धने,
येशुमसीहेन पातितस्य
रक्तस्य उपरि निर्मितस्य,
स्वस्य युगस्य
३० एप्रिल-मासस्य
३ दिनाङ्के। " दानियल
" इत्यस्मात् अपेक्षया
परमेश्वरस्य
न्यायं को श्रेष्ठतया
प्रकाशयितुं शक्नोति
? तस्य नाम “ईश्वरः
मम न्यायाधीशः”
इति अर्थः । एते
जीविताः अनुभवाः
न दंतकथा, अपितु
तस्य निष्ठाप्रतिरूपस्य
दिव्य आशीर्वादस्य
साक्ष्यम्। परमेश्वरः
तं इजकि. १४ - १४-२०
। एते त्रयः प्रकाराः
चयनितस्य “ नूहः, दानियलः,
अय्यूबः च ” इति
। परमेश्वरस्य
सन्देशः स्पष्टतया
अस्मान् वदति यत्
येशुमसीहे अपि
यदि वयं एतेषां
आदर्शानां सदृशाः
न भवेम तर्हि मोक्षस्य
द्वारं अस्माकं
कृते निरुद्धं
भविष्यति। एषः
सन्देशः येशुमसीहस्य
शिक्षानुसारं
संकीर्णमार्गस्य,
संकीर्णमार्गस्य
वा संकीर्णद्वारस्य
पुष्टिं करोति,
यस्मात् निर्वाचितैः
स्वर्गं प्रविष्टुं
गन्तव्यम्। " दानियल
" तस्य त्रयाणां
सहचरानाम् च कथा
अस्माकं समक्षं
निष्ठायाः आदर्शरूपेण
प्रस्तुता अस्ति
यत् परमेश्वरः
दुःखदिनेषु उद्धारयति।
परन्तु
अस्मिन् दानियलस्य
जीवनस्य कथायां
त्रयाणां शक्तिशालिनां
राजानां परिवर्तनम्
अपि अस्ति, येषां
उद्धाराय परमेश्वरः
सफलः अभवत्, येषां
पिशाचात् ते पूर्णतया
अज्ञानेन पूजयन्ति
स्म। ईश्वरः एतेषां
सम्राट्-जनानाम्
मानव-इतिहासस्य
स्वस्य कार्यस्य
सर्वाधिक-शक्तिशालिनः
प्रवक्तारः कृतवान्,
प्रथमाः, परन्तु
अन्तिमाः अपि,
यतः एते आदर्श-पुरुषाः
अन्तर्धानं भविष्यन्ति,
धर्मः, मूल्यानि,
नैतिकता च निरन्तरं
क्षीणाः भविष्यन्ति
|. ईश्वरस्य कृते
आत्मानं हरणं दीर्घकालीनः
संघर्षः अस्ति
तथा च राजा नबूकदनेस्सरस्य
प्रकरणम् अस्य
अत्यन्तं प्रकाशकं
उदाहरणम् अस्ति।
एतत् येशुमसीहस्य
दृष्टान्तस्य
पुष्टिं करोति,
अयं “ सत्गोपालकः
” यः नष्टमेषान्
अन्वेष्टुं स्वमेषसमूहं
त्यक्त्वा गच्छति।
दानियलः
१
दान १:१ यहूदाराजस्य
यहोयाकीमस्य तृतीयवर्षे
बेबिलोनराजः नबूकदनेस्सरः
यरुशलेमनगरम्
आगत्य तत् व्याप्तवान्।
१क- यहूदाराजस्य
यहोयाकीमस्य शासनस्य
तृतीयवर्षे
यहोयाकीमस्य
शासनकालः – ६०८
तः – ५९७ पर्यन्तं
११ वर्षाणि यावत्
– ६०५ तमे वर्षे
तृतीयवर्षम्।
१ख- नबूकदनेस्सरः
एषः एव राजा
नबूकदनेस्सरस्य
नामस्य बेबिलोनभाषायाः
अनुवादः, यस्य
अर्थः अस्ति यत्
"नाबूः मम ज्येष्ठपुत्रस्य
रक्षणं करोति"
इति । नाबू मेसोपोटामियादेशस्य
ज्ञानस्य लेखनस्य
च देवः अस्ति ।
वयं पूर्वमेव अवगन्तुं
शक्नुमः यत् ईश्वरः
ज्ञानस्य लेखनस्य
च उपरि एतां शक्तिं
स्वस्य कृते पुनः
स्थापितां द्रष्टुं
इच्छति।
Dan 1:2 प्रभुः
यहूदाराजं यहोयाकीमं
परमेश्वरस्य गृहस्य
केचन पात्राणि
च तस्य हस्ते समर्पितवान्।
नबूकदनेस्सरः
तानि पात्राणि
शिनारदेशं स्वदेवस्य
गृहं प्रति नीत्वा
स्वदेवस्य निधिगृहे
निधाय।
२क-
यहूदाराजं
यहोयाकीमं प्रभुः
तस्य हस्ते समर्पितवान्
ईश्वरस्य
यहूदीराजस्य परित्यागः
न्याय्यः अस्ति।
2Ch.36:5: यदा यहोयाकीमः
राज्यं कर्तुं
आरब्धवान् तदा
पञ्चविंशतिवर्षीयः
आसीत्, सः यरुशलेमनगरे
एकादशवर्षेभ्यः
राज्यं कृतवान्। सः स्वस्य
परमेश्वरस्य यहोवा
इत्यस्य दृष्टौ
दुष्टं कृतवान्
|
२ख-
नबूकदनेस्सरः
शिनारदेशं स्वदेवस्य
गृहं प्रति पात्राणि
नीत्वा स्वदेवस्य
निधिगृहे निधाय।
अयं
राजा मूर्तिपूजकः
अस्ति, सः सच्चिदानन्दं
ईश्वरं न जानाति
यस्य इस्राएलः
सेवते किन्तु सः
स्वदेवस्य सम्मानस्य
पालनं करोति: बेल।
भविष्ये धर्मान्तरणस्य
अनन्तरं सः दानियलस्य
सच्चिदानन्दस्य
परमेश्वरस्य सेवां
तथैव निष्ठया करिष्यति।
Dan 1:3 राजा अश्पेनाजं
स्वनपुंसकप्रमुखं
आज्ञापयत् यत्
सः इस्राएलस्य,
राजकुलस्य, आर्यजनस्य
च केचन जनान् आनेतुम्।
Dan 1:4 निर्दोषाः,
सुप्रियाः, बुद्धिमन्तः,
अवगताः, विद्वान्
च, राज्ञः प्रासादे
सेवां कर्तुं समर्थाः,
कल्दीयानां साहित्यं
भाषां च पाठयितुं
समर्थाः युवकाः।
४क-
राजा नबूकदनेस्सरः
मित्रवतः बुद्धिमान्
च दृश्यते, सः केवलं
यहूदीबालानां
स्वसमाजस्य मूल्येषु
च सफलतया समावेशं
कर्तुं साहाय्यं
कर्तुं प्रयतते।
Dan 1:5 राजा तेषां
कृते नित्यं स्वमेजस्य
भोजनस्य, मद्यस्य
च भागं नियुक्तवान्
यत् सः तान् वर्षत्रयं
यावत् उत्थापयितुं
शक्नोति, येन अन्ते
ते राज्ञः सेवां
कर्तुं शक्नुवन्ति।
५क-
राज्ञः
सद्भावाः स्पष्टाः
भवन्ति। सः यत्
स्वयमेव अर्पयति
तत् युवाभिः सह
विभजति, स्वदेवात्
आरभ्य स्वस्य भोजनपर्यन्तम्।
Dan 1:6 तेषु यहूदासन्ततिषु
दानियलः, हनानियाः,
मिशाएलः, अजरिया
च आसन्।
६क-
बेबिलोनदेशं
नीतानां सर्वेषां
यहूदीयुवानां
मध्ये तेषु चत्वारः
एव आदर्शनिष्ठां
प्रदर्शयिष्यन्ति।
तस्य सेवकानां,
येषां आशीर्वादं
ददाति, ये च तस्य
सेवां न कुर्वन्ति,
येषां उपेक्षां
करोति, तेषां फलस्य
भेदं दर्शयितुं
ईश्वरेण निम्नलिखिततथ्यानि
व्यवस्थापिताः
सन्ति।
Dan 1:7 ततः नपुंसकराजः
तान् नामानि दत्तवान्,
दानियलस्य कृते
बेल्तशस्सरः।
हननियां शद्राकं
प्रति; मिशाएलं
प्रति मेशचम्;
अजरियाय च अबेद्नेगो।
७क-
एतेषां
यहूदीयुवानां
बुद्धिः भागी भवति
ये विजयिना आरोपितानि
मूर्तिपूजकनामानि
धारयितुं सहमताः
सन्ति। नामकरणं
श्रेष्ठतायाः
चिह्नं सच्चिदानन्देन
उपदिष्टः सिद्धान्तः
च अस्ति। Gen.2:19 भूमौ परमेश्
वरः परमेश् वरः
यः सर्वान् पशून्
वायुपक्षिणः च
निर्मितवान्, सः
तान् आदमस्य समीपम्
आनयत् यत् सः तान्
किं आह्वयति इति
द्रष्टुं, आदमः
च यत्किमपि प्राणिनां
नाम आह्वयत्, तत्
तस्य नाम आसीत्।
७ख-
दानियल
“ईश्वरः मम न्यायाधीशः”
इति नाम बेल्तेशत्सर
इति अभवत् : “बेलः
रक्षिष्यति” इति
। बेल् तस्य पिशाचस्य
नामकरणं करोति
यस्य सेवां कुर्वन्ति
स्म, सम्मानं च
कुर्वन्ति स्म,
आसुरी आत्मानां
शिकाराः।
हननिया
“Grace or Given from YaHWéH” अकु प्रेरित
“शद्राक” भवति।
अकुः बेबिलोने
चन्द्रदेवः आसीत्
।
मिशाएलः
“ईश्वरस्य धर्मः
कः” मेशचः “यः अकुः”
भवति ।
अजरियाहः
"सहायता वा सहायता
वा YaHWéH" "अबेद-नेगो"
"नेगोस्य सेवकः"
भवति , तत्र च पूर्वमेव,
कल्दीयानां सौरदेवः।
Dan 1:8 दानियलः
निश्चयं कृतवान्
यत् सः राजानः
भोजनेन वा मद्येन
वा आत्मानं न दूषयिष्यति,
ततः सः मुख्यनपुंसकं
प्रार्थितवान्
यत् सः आत्मानं
न दूषयिष्यति।
८क-
पराजयसमये मूर्तिपूजकनामधारणं
समस्या नास्ति,
परन्तु ईश्वरस्य
लज्जाम् आनेतुं
यावत् आत्मनः दूषणं
कर्तुं अतिशयेन
याचना। युवकानाम्
निष्ठा तेषां राज्ञः मद्यमांसयोः
परिहाराय प्रेरयति
यतोहि एतानि वस्तूनि
परम्परागतरूपेण
बेबिलोने सम्मानितानां
मूर्तिपूजकदेवतानां
समक्षं प्रस्तुतानि
भवन्ति तेषां यौवनकाले
परिपक्वतायाः
अभावः अस्ति तथा
च ते अद्यापि पौलुस
इव तर्कं न कुर्वन्ति,
यः ख्रीष्टस्य
विश्वासपात्रः
साक्षी अस्ति यः
मिथ्यादेवतान्
किमपि न मन्यते
(रोमियों १४; १ कोरिन्थियों
८)। परन्तु श्रद्धया
दुर्बलानाम् आघातस्य
भयात् सः तेषां
इव कार्यं करोति।
विपरीतं चरति चेत्
न पापं करोति, तस्य
तर्कस्य सम्यक्त्वात्
। ईश्वरः पूर्णज्ञानेन
अन्तःकरणेन च स्वेच्छया
कृतस्य दूषणस्य
निन्दां करोति;
अस्मिन् उदाहरणे
मूर्तिपूजकदेवतानां
सम्मानार्थं इच्छितविकल्पः।
Dan 1:9 ततः परमेश्
वरः नपुंसकराजकुमारस्य
समक्षं दानियलस्य
अनुग्रहं अनुग्रहं
च दत्तवान्।
९क-
युवानां
विश्वासः ईश्वरस्य
अप्रियीकरणस्य
भयेन प्रदर्शितः
भवति; सः तान् आशीर्वादं
दातुं शक्नोति।
Dan 1:10
तदा
नपुंसकराजकुमारः
दानियलम् अवदत्,
“अहं मम स्वामी
राजानं भयभीतः
अस्मि यः भवतः
भोजनं भवतः पेयं
च नियुक्तवान्,
यतः सः भवतः वयसः
युवानां मुखात्
अधिकं विषादपूर्णं
मुखं किमर्थं पश्यति?
त्वं मम शिरः राज्ञः
समक्षं प्रकाशयिष्यसि।
Dan 1:11
ततः
दानियलः दानियलम्,
हन्नानियां, मिशाएलं,
अजरियां च यस्य
अधिकारीं प्रति
मुख्यनपुंसकः
नियुक्तवान्, तस्मै
अवदत्।
Dan 1:12
भवतः
सेवकान् दशदिनानि
परीक्ष्य, ते अस्मान्
शाकं खादितुं जलं
च ददतु।
Dan 1:13
तदा
त्वं अस्माकं मुखं,
राज्ञः भोजनं खादितानां
युवकानां मुखं
च पश्यसि, यथा पश्यसि
तथा स्वभृत्यैः
सह व्यवहारं करिष्यसि।
Dan 1:14
तेभ्यः
यत् याचितं तत्
दत्त्वा दशदिनानि
परीक्षितवान्।
Dan 1:15
दशदिनानां
अन्ते ते सर्वेषां
युवकानां अपेक्षया
श्रेष्ठाः, स्थूलाः
च दृश्यन्ते स्म,
ये राज्ञः मांसं
खादन्ति स्म।
१५क-
दानियलस्य
तस्य त्रयाणां
सहचरानाम् अनुभवस्य
" दशदिनानां
" मध्ये, प्रकाशितवाक्यस्य
" स्मर्ना
" युगस्य सन्देशस्य
उत्पीडनस्य भविष्यद्वाणीवर्षस्य
" दशदिनानां
" च आध्यात्मिकतुलना
कर्तुं शक्यते।
ननु उभयानुभवयोः
ईश्वरः स्वस्य
इति वदतां गुप्तफलं
प्रकाशयति।
Dan 1:16
भण्डारी
तेषां भोजनं मद्यं
च हृत्वा शाकं
दत्तवान्।
१६क-
अयं अनुभवः
दर्शयति यत् ईश्वरः
कथं मनुष्याणां
मनसि कार्यं कर्तुं
शक्नोति येन ते
स्वसेवकानां पवित्र
इच्छानुसारं अनुग्रहं
कुर्वन्ति। यतः
राज्ञः भृत्येन
गृहीतः जोखिमः
महत् आसीत् तथा
च ईश्वरस्य हस्तक्षेपः
कर्तव्यः आसीत्
यत् सः दानियलस्य
प्रस्तावान् स्वीकुर्यात्।
श्रद्धायाः अनुभवः
सफलता भवति।
Dan 1:17
ततः परमेश्
वरः एतेषां चतुर्णां
युवकानाम् ज्ञानं,
सर्वेषु अक्षरेषु
बुद्धिं च दत्तवान्,
दानियलः सर्वाणि
दर्शनानि सर्वाणि
स्वप्नानि च व्याख्यातवान्।
१७क-
ईश्वरः
एतेषां चतुर्णां
युवकानां ज्ञानं,
सर्वाक्षरेषु
अवगमनं, प्रज्ञां
च दत्तवान्
सर्वं
भगवतः दानम् अस्ति।
ये तं न जानन्ति
ते न जानन्ति यत्
ते बुद्धिमान्
बुद्धिमान् वा
अज्ञानिनः मूर्खाः
वा कियत् तस्याश्रयम्।
१ ७ ख- दानियलः
च सर्वाणि दर्शनानि
सर्वाणि स्वप्नानि
च व्याख्यातवान्।
प्रथमः
स्वस्य निष्ठां
दर्शयन् दानियलः
परमेश्वरेण सम्मानितः
भवति यः तस्मै
भविष्यद्वाणीयाः
वरदानं ददाति।
एतत् साक्ष्यं
सः स्वकाले दत्तवान्,
मिस्रदेशस्य बद्धस्य
विश्वासिनः योसेफस्य
कृते। ईश्वरस्य
प्रस्तावेषु सोलोमनः
अपि प्रज्ञां चिनोति
स्म; अस्य चयनस्य
कृते च ईश्वरः
तस्मै अन्यत् सर्वं
महिमा धनं च दत्तवान्।
दानियलः क्रमेण
स्वस्य विश्वासपात्रेण
परमेश्वरेण निर्मितस्य
एतत् उन्नतिं अनुभविष्यति।
Dan 1:18
यस्मिन्
काले राजा तेषां
आनयनार्थं नियुक्तवान्,
तस्मिन् समये नपुंसकराजः
तान् नबूकदनेस्सरस्य
समक्षं समर्पितवान्।
Dan 1:19
राजा
तेषां सह वार्तालापं
कृतवान्; एतेषु
सर्वेषु युवकेषु
दानियल-हनानिया-मिशाएल-अजरिया-सदृशः
कश्चन अपि न लब्धः।
अतः ते राज्ञः
सेवायां प्रवेशिताः
अभवन् ।
Dan 1:20
राजा
तान् पृष्टवान्
सर्वेषु प्रज्ञाबुद्धिविषयेषु
सः तान् स्वराज्ये
स्थितानां सर्वेषां
जादूगरानाम् ज्योतिषीणां
च अपेक्षया दशगुणं
श्रेष्ठान् अवाप्तवान्।
२०क-
ईश्वरः
एवं “ तस्य
सेवकानां असेवकानां
च भेदं दर्शयति
,” यत् माल. ३ - १८ ।
दानियलस्य तस्य
सहचरानाञ्च नामानि
पवित्रबाइबिलस्य
साक्ष्ये प्रविशन्ति,
यतः तेषां निष्ठायाः
प्रदर्शनं जगतः
अन्त्यपर्यन्तं
निर्वाचितानाम्
प्रोत्साहनार्थं
आदर्शरूपेण कार्यं
करिष्यति।
Dan 1:21 अतः दानियलः
कोरसस्य राजानस्य
प्रथमवर्षपर्यन्तं
यावत् आसीत्।
दानियलः
२
Dan 2:1 नबूकदनेस्सरस्य
शासनस्य द्वितीयवर्षे
नबूकदनेस्सरः
स्वप्नानि दृष्टवान्।
चञ्चलचित्तः सः
निद्रां कर्तुं
न शक्नोति स्म
।
1a- So, in – 604. ईश्वरः
राज्ञः मनसि प्रकटयति।
Dan 2:2 राजा स्वप्नानि
कथयितुं मायाविनः,
ज्योतिषिणः, मोहिनीः,
कल्दीयाः च आहूय
प्रेषितवान्।
आगत्य राज्ञः समक्षं
समुपस्थिताः |
२क-
मूर्तिपूजकः
तदा तावत्पर्यन्तं
विश्वसितानां
जनानां प्रति मुखं
करोति, प्रत्येकं
स्वक्षेत्रविशेषज्ञः
भवति।
Dan 2:3 राजा तान्
अवदत्, “मया स्वप्नं
दृष्टम्, मम मनः
चञ्चलः अस्ति,
अहम् एतत् स्वप्नं
ज्ञातुम् इच्छामि।
३क-
राजा अवदत्-
अहम् एतत्
स्वप्नं ज्ञातुम्
इच्छामि ; तस्य
अर्थं न वदति।
Dan 2:4 कल्दीयाः
अरामीभाषायां
राजानं उत्तरं
दत्तवन्तः, हे
राजन्, सदा जीवतु!
भृत्यान् ब्रूहि
वयं तत् व्याख्यास्यामः।
Dan 2:5 राजा कल्दीयान्
अवदत् यत्, “मम वस्तु
गता, यदि यूयं स्वप्नं
तस्य अर्थं च मम
समक्षं न ज्ञापयन्ति
तर्हि यूयं खण्डिताः
भविष्यन्ति, युष्माकं
गृहाणि च कचरराशिरूपेण
परिणमयिष्यन्ति।
५क-
राज्ञः
अदम्यत्वं तस्य
चरमपरिमाणं च अपवादात्मकं
ईश्वरप्रेरितं
च यः तत्र मूर्तिपूजक-चर्चावादस्य
भ्रमस्य, स्वस्य
विश्वासपात्र-सेवकानां
माध्यमेन स्वस्य
महिमा-प्रकाशनस्य
च साधनानि सृजति।
Dan 2:6 किन्तु
यदि भवन्तः स्वप्नं
तस्य व्याख्यां
च मां वदन्ति तर्हि
भवन्तः मम कृते
दानं फलं च महतीं
गौरवं च प्राप्नुयुः।
अतः स्वप्नं तस्य
व्याख्यानं च कथयतु।
६क-
एतानि दानानि, उपहाराः,
महान् सम्मानाः
च , ईश्वरः स्वस्य
विश्वासिनां निर्वाचितानाम्
कृते सज्जीकरोति।
Dan 2:7 ते द्वितीयवारं
उत्तरं दत्तवन्तः,
“राजा स्वप्नस्य
दासानाम् कृते
कथयतु, वयं तस्य
व्याख्यां ज्ञापयिष्यामः।”
Dan 2:8 तदा राजा
उक्तवान्, “अहं
खलु अवगच्छामि
यत् यूयं समयं
लभन्ते, यतः यूयं
पश्यन्ति यत् एतत्
वस्तु मया गतम्।
८क-
राजा स्वपण्डितान्
याचते यत् कदापि
न याचितं तत् न
च निर्वहति।
Dan 2:9 अतः यदि
यूयं स्वप्नं मम
समक्षं न ज्ञापयथ
तर्हि स एव न्यायः
युष्मान् सर्वान्
आच्छादयिष्यति।
अतः स्वप्नं वद,
अहं ज्ञास्यामि
यत् त्वं व्याख्यानं
दातुं समर्थः असि
।
९क-
त्वं
कालपरिवर्तनं
प्रतीक्षमाणः
मम अनृतं असत्यं
च वक्तुं स्वं
सज्जीकर्तुं इच्छसि
अस्मिन्
एव सिद्धान्ते
जगतः अन्त्यपर्यन्तं
सर्वे मिथ्याद्रष्टारः,
भवितुमर्हाः च
आत्मनः समृद्धिं
कुर्वन्ति ।
९ख-
अतः
स्वप्नं वद, अहं
ज्ञास्यामि यदि
त्वं व्याख्यां
दातुं समर्थः असि
प्रथमवारं
एषः तार्किकः तर्कः
पुरुषस्य विचारेषु
प्रकटितः भवति
। चार्लेटन्-जनानाम्
एकः उत्तमः क्रीडा
भवति यत् ते स्वस्य
भोला-अति-गुल्लिबल-ग्राहकेभ्यः
किमपि वक्तुं शक्नुवन्ति
। राज्ञः याचना
तेषां सीमां प्रकाशयति।
Dan 2:10
कल्दीयाः
राजानम् अवदन्,
पृथिव्यां कोऽपि
पुरुषः नास्ति
यः राज्ञः विषयं
दर्शयितुं शक्नोति।
१०क-
तेषां वचनं
सत्यं यतः तावत्पर्यन्तं
ईश्वरः तेषां मुखौटं
विमोचयितुं हस्तक्षेपं
न कृतवान् आसीत्,
येन ते अवगच्छन्ति
यत् सः एव ईश्वरः
अस्ति, तेषां मूर्तिपूजकदेवताः
आसुरीभ्यः आत्माभ्यः
समर्पितानां मनुष्याणां
हस्तेन मनसा च
निर्मिताः किमपि
न भवन्ति, मूर्तिः
च एव।
Dan 2:11
राज्ञः
याचना कठिना अस्ति;
न कश्चित् राजानं
वक्तुं शक्नोति
देवान् विना यस्य
निवासः मनुष्येषु
नास्ति।
११क-
अत्र अनिर्वचनीयं
सत्यं विज्ञापयन्ति
। परन्तु एतत्
वदन्तः ते स्वीकुर्वन्ति
यत् तेषां देवैः सह कोऽपि
सम्बन्धः नास्ति
, यदा तु सर्वदा
तेषां परामर्शः
वञ्चितैः जनाभिः
क्रियते ये मन्यन्ते
यत् ते तेषां माध्यमेन
गुप्तदेवताभ्यः
उत्तराणि प्राप्नुयुः
इति। राज्ञः आव्हानं
तान् विमोचयति।
एतत् च प्राप्तुं
सच्चिदानन्दस्य
अप्रत्याशितस्य
अनन्तस्य च प्रज्ञायाः
आवश्यकता आसीत्,
यत् पूर्वमेव सोलोमनस्य,
अस्मिन् दिव्यप्रज्ञायाः
स्वामी, उदात्तरूपेण
प्रकाशितम् आसीत्।
Dan 2:12
तदा
राजा क्रुद्धः
अतीव क्रुद्धः
च अभवत्। सः आज्ञापितवान्
यत् बाबिलोनदेशस्य
सर्वे ज्ञानिनः
नाशाः भवेयुः।
Dan 2:13
ततः
दण्डः प्रकाशितः,
बुद्धिमान् जनाः
मृताः, ते दानियलः
तस्य सहचराः च
तान् नाशयितुं
अन्विषन्।
१३क-
स्वस्य
सेवकान् मृत्युपूर्वं
स्थापयित्वा एव
परमेश्वरः तान्
नबूकदनेस्सरराजेन
सह महिमाम् उत्थापयिष्यति।
एषा रणनीतिः एडवेन्टिस्ट्-विश्वासस्य
अन्तिम-अनुभवस्य
भविष्यवाणीं करोति
यत्र निर्वाचिताः
निर्धारित-तिथि-विद्रोहैः
निर्धारित-मृत्युं
प्रतीक्षिष्यन्ति
|. किन्तु अत्र पुनः
स्थितिः विपर्यस्तं
भविष्यति, यतः
मृताः ते विद्रोहिणः
भविष्यन्ति ये
परस्परं मारयिष्यन्ति
यदा शक्तिशालिनः
विजयी च ख्रीष्टः
स्वर्गे तेषां
न्यायाय निन्दां
कर्तुं च प्रकटितः
भविष्यति।
Dan 2:14
ततः
दानियलः बेबिलोनस्य
ज्ञानिनः वधार्थं
निर्गतस्य राज्ञः
रक्षकसेनापतिं
अरियोकं विवेकपूर्वकं
बुद्धिपूर्वकं
च उक्तवान्।
Dan 2:15
ततः
सः उत्तरं दत्त्वा
राज्ञः सेनापतिं
अरिओकं अवदत्,
“राज्ञः दण्डः
किमर्थम् एतावत्
तीव्रः? अरिओक्
दानियलाय विषयं
व्याख्यातवान्।
Dan 2:16
ततः
दानियलः राज्ञः
समीपं गत्वा तस्मै
प्रार्थितवान्
यत् सः तस्मै समयं
दातुम्, यत् सः
राजानं व्याख्यां
दर्शयतु।
१६क-
दानियलः
स्वस्य स्वभावस्य
धार्मिकानुभवस्य
च अनुसारं कार्यं
करोति। सः जानाति
यत् तस्य भविष्यद्वाणीदानानि
तस्मै ईश्वरेण
दत्तानि सन्ति,
यस्मिन् सः प्रायः
सर्वं विश्वासं
करोति। राजा किं
पृच्छति इति ज्ञात्वा
जानाति यत् ईश्वरस्य
समीपे उत्तराणि
सन्ति, परन्तु
तानि तस्मै ज्ञापयितुं
तस्य इच्छा अस्ति
वा?
Dan 2:17
ततः
दानियलः गृहं गत्वा
हाननियां, मिशाएलं,
अजरियां च स्वसहचरौ
एतस्य विषये अवदत्।
१७क-
चत्वारः
युवकाः दानियलस्य
गृहे निवसन्ति।
“ पंखपक्षिणः
एकत्र समुपस्थिताः
” ते च ईश्वरस्य
सभायाः प्रतिनिधित्वं
कुर्वन्ति । येशुमसीहात्
पूर्वमपि " यत्र मम नाम्ना
द्वौ वा त्रयः
वा एकत्र समागच्छन्ति,
तत्र अहं तेषां
मध्ये अस्मि ,"
इति प्रभुः वदति।
भ्रातृप्रेम एतेषां
युवानां एकीकरणं
करोति ये एकतायाः
सुन्दरं भावनां
प्रदर्शयन्ति।
Dan 2:18
स्वर्गस्य
ईश्वरं दयां प्रार्थयितुं
तान् आह्वयन् यत्
दानियलः तस्य सहचराः
च बेबिलोनस्य शेषबुद्धिभिः
सह न नष्टाः भवेयुः।
१८क-
तेषां जीवनाय
एतादृशं प्रबलं
तर्जनं सम्मुखीकृत्य
प्रचण्डप्रार्थना,
निष्कपटोपवासः
च निर्वाचितानाम्
एकमेव शस्त्रम्
अस्ति। ते एतत्
जानन्ति, तेषां
ईश्वरस्य उत्तरं
प्रतीक्षन्ते
येन तेभ्यः एतावत्
प्रमाणं पूर्वमेव
दत्तं यत् सः तान्
प्रेम करोति। जगतः
अन्ते मृत्युविधानेन
लक्षिताः अन्तिमाः
चयनिताः अपि तथैव
कार्यं करिष्यन्ति
।
Dan 2:19
ततः
रात्रौ दर्शनेन
दानियलस्य कृते
रहस्यं प्रकाशितम्।
दानियलः स्वर्गस्य
परमेश्वरस्य आशीर्वादं
दत्तवान्।
१९क-
स्वचयनितैः
पृष्टः विश्वासी
परमेश्वरः तत्र
अस्ति यतः सः दानियलस्य
तस्य त्रयाणां
च सहचरानाम् कृते
स्वस्य निष्ठायाः
साक्ष्यं दातुं
परीक्षां व्यवस्थितवान्
राज्ञः सर्वकारे
तेषां उच्चतमपदेषु
उन्नयनार्थं ।
सः अनुभवे अनुभवे
तान् अस्य राजानः
कृते अनिवार्यं
करिष्यति यस्य
सः नेतृत्वं करिष्यति,
अन्ते च परिवर्तनं
करिष्यति। एतत्
परिवर्तनं अपवादात्मकमिशनार्थं
परमेश्वरेण पवित्रितानां
चतुर्णां यहूदीयुवानां
विश्वासपात्रस्य
अनिन्दनीयस्य
च व्यवहारस्य फलं
भविष्यति।
Dan 2:20
तदा दानियलः
अवदत्, “ईश्वरस्य
नाम अनन्तकालं
यावत् धन्यं भवतु।
प्रज्ञा बलं च
तस्यैव भवति।
२०क-
सुयुक्ता
स्तुतिः यतः तस्य
प्रज्ञाप्रमाणं
अस्मिन्
अनुभवे अनिर्वचनीयरूपेण
प्रदर्शितम्।
तस्याः बलेन
यहोयाकीमः नबूकदनेस्सरस्य
कृते प्रदत्तः,
सा च स्वविचाराः
तेषां पुरुषाणां
मनसि आरोपितवती
ये तस्याः परियोजनायाः
अनुकूलाः आसन्।
Dan 2:21
सः कालान्
ऋतून् च परिवर्तयति,
राजानः अपसारयति,
तान् स्थापयति,
ज्ञानिनां प्रज्ञां
ददाति, अवगच्छन्तिभ्यः
च ज्ञानं ददाति।
२१क-
अस्मिन्
श्लोके ईश्वरस्य
विश्वासस्य, ईश्वरस्य
च विश्वासस्य सर्वाणि
कारणानि स्पष्टतया
व्यक्तानि सन्ति
। नबूकदनेस्सरः
अन्ते परिवर्तनं
करिष्यति यदा सः
एतानि वस्तूनि
पूर्णतया अवगच्छति।
Dan 2:22
सः गहनानि
गुप्तवस्तूनि
प्रकाशयति; सः
अन्धकारे यत् अस्ति
तत् जानाति, प्रकाशः
च तस्य सह तिष्ठति।
२२क-
पिशाचः
अपि गभीरं गुप्तं
च प्रकाशयितुं
शक्नोति, परन्तु
तस्मिन् प्रकाशः
नास्ति। सः एतत्
करोति यत् मनुष्यान्
सच्चिदानन्दात्
प्रलोभयितुं विमुखीकर्तुं
च करोति यः एतत्
कुर्वन् स्वचयनितानां
उद्धाराय कार्यं
करोति, तेभ्यः
पार्थिव अन्धकारे
निन्दितैः राक्षसैः
स्थापितानि घातकजालानि
प्रकाशयित्वा,
यतः येशुमसीहस्य
पापमृत्युयोः
विजयात्।
Dan 2:23
हे मम
पितृणां परमेश्वर,
अहं त्वां महिमा
करोमि, स्तुवन्
च करोमि, यतः त्वया
मम बुद्धिः पराक्रमः
च दत्तः, अस्माभिः
त्वां यत् इष्टं
तत् मम कृते ज्ञातं,
राज्ञः रहस्यं
च दर्शितम्।
२३क-
प्रज्ञा
बलं च ईश्वरस्य
समीपे आसीत्, दानियलस्य
प्रार्थनायां,
ईश्वरः च तानि
तस्मै दत्तवान्।
अस्मिन् अनुभवे
वयं येशुना उपदिष्टस्य
सिद्धान्तस्य
पूर्तिं पश्यामः
यत् " याचत
भवद्भ्यः दीयते
" इति । परन्तु
एतत् परिणामं प्राप्तुं
आवेदकस्य निष्ठा
सर्वान् परीक्षान्
सहितुं अर्हति
इति अवगम्यते ।
दानियलेन प्राप्तं
बलं राज्ञः विचारेषु
सक्रियरूपं गृह्णीयात्
यः अनिर्वचनीयस्य
स्पष्टप्रमाणस्य
अधीनः भविष्यति
यत् तम् तावत्पर्यन्तं
तस्य जनानां च
अज्ञातस्य दानियलस्य
परमेश्वरस्य अस्तित्वं
स्वीकुर्वितुं
बाध्यं करिष्यति
।
Dan 2:24
तदनन्तरं
दानियलः अरियोक्नगरं
गतः, यस्मै राजान
बाबिलोनस्य ज्ञानिनः
नाशयितुं आज्ञापितः
आसीत्। सः गत्वा
तम् एवम् अवदत्
- बाबिलोनस्य ज्ञानिनः
मा नाशयतु ! आनय
मां राज्ञः, अहं
राज्ञः व्याख्यानं
दास्यामि।
२४क-
ईश्वरीयः
प्रेम्णः दानियलः
पठितः यः मूर्तिपूजकज्ञानिनां
कृते रक्षितं जीवनं
प्राप्तुं चिन्तयति।
एषः पुनः एकः व्यवहारः
यः ईश्वरस्य सद्भावस्य
तस्य करुणां च
साक्ष्यं ददाति,
सम्यक् विनयस्य
मनसः अवस्थायां।
ईश्वरः प्रसन्नः
भवितुम् अर्हति,
तस्य सेवकः स्वस्य
विश्वासस्य कार्यैः
तस्य महिमाम् करोति।
Dan 2:25
अरिओकः
शीघ्रं दानियलं
राज्ञः समक्षं
आनयत्, तस्मै च
उक्तवान्, अहं
यहूदादेशस्य बन्दीनां
मध्ये एकः पुरुषः
प्राप्तवान् यः
राजानं व्याख्यां
ज्ञापयिष्यति।
२५क-
ईश्वरः
राजानं महतीं दुःखं
धारयति, तस्य एवम्
इष्टं उत्तरं प्राप्तुं
आशामात्रेण तस्य
क्रोधः सद्यः शान्तः
भविष्यति।
Dan 2:26
राजा
बेल्तशस्सरनामकं
दानियलम् अवदत्,
“किं त्वं मया दृष्टं
स्वप्नं तस्य व्याख्यां
च मम कृते ज्ञापयितुं
शक्नोषि?
२६क-
तस्मै दत्तं
पागलनाम किमपि
परिवर्तनं न करोति।
दानियलः एव तस्मै
अपेक्षितं उत्तरं
दास्यति, न तु बेल्टेशस्सरः।
Dan 2:27
दानियलः
राज्ञः सम्मुखे
उत्तरं दत्त्वा
अवदत्, “राजा यत्
रहस्यं याचितवान्
तत् ज्ञानिनः,
ज्योतिषिणः, जादूगराः,
भविष्यद्वाणीभिः
च राजानं प्रकाशयितुं
न शक्नुवन्ति।
२७क-
दानियलः
ज्ञानिनां कृते
मध्यस्थतां करोति।
तेभ्यः राजा यद्
याचितवान् तत्
तेषां प्राप्यतातः
परम् आसीत् ।
Dan 2:28
किन्तु
स्वर्गे एकः परमेश्वरः
अस्ति यः रहस्यं
प्रकाशयति, उत्तरदिनेषु
किं भविष्यति इति
नबूकदनेस्सरराजाय
ज्ञापयति। एतानि
तव स्वप्नानि दर्शनानि
च शयने दृष्टानि।
२८क-
एषः व्याख्यायाः
आरम्भः नबूकदनेस्सरं
सावधानं करिष्यति,
यतः भविष्यस्य
विषयः सर्वदा मनुष्यान्
पीडयति, दुःखितं
च कृतवान्, अस्मिन्
विषये उत्तराणि
प्राप्तुं आशा
च रोमाञ्चकारी,
सान्त्वना च भवति।
दानियलः राज्ञः
ध्यानं अदृश्यजीवन्तं
परमेश्वरं प्रति
निर्देशयति, यत्
भौतिकदेवतानां
पूजां कुर्वतः
राज्ञः कृते आश्चर्यजनकम्
अस्ति ।
Dan 2:29
यदा
त्वं शयनं करोषि,
तदा भवतः मनसि
विचाराः आगताः
यत्, अस्मात् समयात्
परं किं भविष्यति;
यश्च गुह्यं प्रकाशयति
सः भवद्भ्यः किं
भविष्यति इति ज्ञातवान्।
Dan 2:30
एतत्
रहस्यं मम कृते
न प्रकाशितं यतः
मम बुद्धिः सर्वेभ्यः
जीवेभ्यः अधिका
अस्ति, अपितु सर्वेभ्यः
प्राणिभ्यः प्रज्ञा
शिक्षिता इति कारणतः।
किन्तु तदर्थं
यत् व्याख्यानं
राजानं दीयते,
भवन्तः स्वहृदयस्य
विचारान् ज्ञातुं
शक्नुवन्ति।
३०क-
न
तु मयि सर्वजीवानां
प्रज्ञा श्रेष्ठा
अस्ति; किन्तु
व्याख्यानं राज्ञा
दीयते इति
कर्मणि
सम्यक् विनयः।
दानियलः पार्श्वे
गत्वा राजानं वदति
यत् अयं अदृश्यः
परमेश्वरः तस्मिन्
रुचिं लभते; अयं
ईश्वरः तावत्पर्यन्तं
येषां सेवां कृतवान्
तेषां अपेक्षया
अधिकशक्तिशाली
प्रभावी च। तस्य
मनसि हृदये च एतेषां
वचनानां प्रभावं
कल्पयतु।
३०ख-
९. यथा च भवन्तः
स्वहृदयस्य विचारान्
ज्ञास्यन्ति
मूर्तिपूजकधर्मे
सच्चिदानन्दस्य
शुभाशुभस्य मानकानां
अवहेलना भवति ।
राजानः कदापि प्रश्नं
न कुर्वन्ति, यतः
तेषां शक्तिः महती
इति कारणतः ते
भयभीताः, भयभीताः
च भवन्ति । सच्चिदानन्दस्य
परमेश्वरस्य आविष्कारः
नबूकदनेस्सरस्य
क्रमेण स्वस्य
चरित्रदोषाणां
आविष्कारं कर्तुं
शक्नोति; यत् तस्य
जनानां मध्ये कोऽपि
कर्तुं न साहसं
करिष्यति स्म।
पाठः अपि अस्मान्
सम्बोधितः यत्
वयं केवलं तदा
एव अस्माकं
हृदयस्य विचारान्
ज्ञातुं शक्नुमः
यदा परमेश्वरः
अस्माकं अन्तःकरणस्य
कार्यं करोति।
Dan 2:31
त्वं
राजन् महतीं प्रतिमां
पश्यसि, एषा प्रतिमा
विशाला, असाधारणवैभवयुक्ता
च आसीत्। सा तव
पुरतः स्थिता,
तस्याः स्वरूपं
दारुणम् आसीत्
।
३१क-
त्वया
विशाला प्रतिमा
दृष्टा; एषा प्रतिमा
विशाला आसीत्,
असाधारणवैभवस्य
च आसीत्
प्रतिमा
येशुमसीहस्य गौरवपूर्णं
पुनरागमनं यावत्
परस्परं अनुसरणं
करिष्यन्ति तेषां
महान् पार्थिवसाम्राज्यानां
उत्तराधिकारस्य
चित्रणं करिष्यति,
अतः तस्याः
अपारं स्वरूपम्
तस्य वैभवं
मनुष्यैः दत्तैः
धनवैभवैः, सम्मानैः
च आवृतानां क्रमिकशासकानाम्।
३१ख-
सा
तव पुरतः स्थिता,
तस्याः स्वरूपं
घोरं आसीत्।
प्रतिमाना
भविष्यद्वाणीं
राज्ञः पुरतः
न तु पृष्ठतः ।
तस्य भयंकरः पक्षः
मानवमृत्युस्य
बहुलतायाः भविष्यवाणीं
करोति यत् विश्वस्य
अन्त्यपर्यन्तं
मानव-इतिहासस्य
लक्षणं भविष्यति
इति युद्धैः, उत्पीडनैः
च उत्पद्येत प्रबलाः
शवानां उपरि गच्छन्ति।
Dan 2:32
अस्याः
प्रतिमायाः शिरः
शुद्धसुवर्णस्य
आसीत्; तस्य स्तनः
बाहू च रजतस्य
आसीत्; तस्य उदरं
ऊरुं च कांस्यस्य
आसीत्;
३२क-
अस्याः
प्रतिमायाः शिरः
शुद्धसुवर्णस्य
आसीत्
दानियलः
३८ श्लोके तस्य
पुष्टिं करिष्यति,
सुवर्णस्य
शिरः स्वयं राजा
नबूकदनेस्सरः
अस्ति। एतत् प्रतीकं
तस्य लक्षणं यतः
प्रथमं सः सच्चा
सृष्टिकर्ता ईश्वरं
परिवर्तयिष्यति,
विश्वासेन च सेवां
करिष्यति। सुवर्णं
१ पत्रुस १:७ मध्ये
शुद्धविश्वासस्य
प्रतीकम् अस्ति
| तस्य
दीर्घकालीनः शासनकालः
धार्मिक-इतिहासस्य
चिह्नं करिष्यति,
बाइबिले तस्य उल्लेखं
च न्याय्यं करिष्यति
। अपि च पार्थिवप्रभुत्वस्य
उत्तराधिकारनिर्माणस्य
शिरः
भवति । तस्य शासनस्य
प्रथमवर्षे ईपू
६०५ तमे वर्षे
भविष्यद्वाणी
आरभ्यते ।
३२ख-
तस्य
वक्षःस्थलं बाहू
च रजतम् आसीत्
सुवर्णापेक्षया
रजतस्य मूल्यं
न्यूनम् अस्ति
। क्षीयते, सुवर्णं
अपरिवर्तनीयं
तिष्ठति। वयं मानवमूल्यानां
अवनतिं पश्यामः
यत् प्रतिमायाः
वर्णनं उपरितः
अधः यावत् भवति
। ५३९ ईपूतः कल्दीयसाम्राज्यस्य
उत्तराधिकारी
मादी-फारसी-साम्राज्यम्
अभवत् ।
३२ग-
तस्य
उदरं च ऊरुं च कांस्यम्
कांस्यस्य
अपि मूल्यं रजतस्य
अपेक्षया न्यूनम्
अस्ति । ताम्र-आधारितधातुनां
मिश्रधातुः अस्ति
। भयंकररूपेण क्षीणं
भवति, कालान्तरेण
स्वरूपं परिवर्तयति
च । रजतात् अपि
कठिनतरं यत् स्वयं
सुवर्णात् कठिनतरं,
यत् एकमेव अतीव
नमनीयं तिष्ठति।
ईश्वरस्य चयनितप्रतिबिम्बस्य
केन्द्रं कामुकता
अस्ति, परन्तु
मानवप्रजननस्य
प्रतिबिम्बम्
अपि अस्ति । ग्रीकसाम्राज्यं
यतो हि तत् एव अस्ति,
तत् खलु अतीव प्रचुरं
सिद्धं भविष्यति,
मानवतायाः मूर्तिपूजकसंस्कृतेः
दत्त्वा या जगतः
अन्त्यपर्यन्तं
निरन्तरं भविष्यति।
ढाल-ढाला-कांस्य-निर्मितानि
ग्रीक-प्रतिमाः
अन्त्यपर्यन्तं
जनाः प्रशंसिताः
भविष्यन्ति । शरीराणां
नग्नता प्रकाशिता
भवति, तस्य भ्रष्टा
नैतिकता च असीमा
भवति; एतानि वस्तूनि
ग्रीकसाम्राज्यं
पापस्य विशिष्टं
प्रतीकं कुर्वन्ति
यत् ख्रीष्टस्य
पुनरागमनपर्यन्तं
शताब्दसहस्राणि
यावत् स्थास्यति।
दान इत्यत्र ।
११:२१ तः ३१ पर्यन्तं
ग्रीकराजा एण्टिओकस्
४, एपिफेनेस् इति
नाम्ना प्रसिद्धः,
-१७५ तः -१६८ पर्यन्तं
"७ वर्षाणि" यावत्
यहूदीजनस्य उत्पीडकः,
अस्य अध्यायस्य
भविष्यद्वाणीकथायां
सः पूर्वं यः पोपस्य
उत्पीडकः अस्ति,
तस्य प्रकाररूपेण
प्रस्तुतः भविष्यति।
अयं ३२ श्लोकः
एकत्र समूहीकृत्य
क्रमेण तान् साम्राज्यान्
उद्दीपितवान्
ये रोमनसाम्राज्यं
प्रति गच्छन्ति।
Dan 2:33
तस्य
पादौ लोहस्य; तस्य
पादाः अंशतः लोहस्य
अंशतः मृत्तिकायाः
च।
३३क-
तस्य
पादौ लोहनिर्मितौ
चतुर्थं
भविष्यद्वाणीकृतं
साम्राज्यं रोमस्य
साम्राज्यं लोहेन
प्रतिबिम्बितेन
अधिकतमकठोरीकरणेन
लक्षणीयम् अस्ति
। धातुषु अपि एतत्
सर्वाधिकं सामान्यं
भवति यत् आक्सीकरणं,
जङ्गमीकरणं, आत्मनः
नाशं च करोति ।
अत्र पुनः क्षयः
पुष्टः भवति, तस्य
दुर्गतिः भवति।
रोमन्-जनाः बहुदेववादिनः
सन्ति; ते पराजितशत्रुदेवतान्
गृह्णन्ति। एवं
ग्रीकपापं तेषां
विस्तारेण स्वसाम्राज्यस्य
सर्वेषु जनेषु
प्रसृतं भविष्यति।
३३ख-
तस्य
पादाः अंशतः लोहस्य
अंशतः मृत्तिकायाः
च
अस्मिन्
चरणे मृत्तिकाभागः
एतत् कठिनं वर्चस्वं
दुर्बलं करोति
। व्याख्या सरलं
ऐतिहासिकं च अस्ति।
३९५ तमे वर्षे
रोमनसाम्राज्यं
भग्नम् अभवत् तदनन्तरं
प्रतिमायाः
पादयोः दश पादाङ्गुलीः
दशस्वतन्त्रानां
ईसाईराज्यानां
स्थापनां साधयिष्यन्ति
, ये सर्वे रोमस्य
बिशपस्य धार्मिकसंरक्षणे
स्थापिताः यः ५३८
तमे वर्षात् पोपः
भविष्यति ।एते
दशराजाः दान.७:७,
२४ च उद्धृताः
सन्ति
Dan 2:34
त्वं
यावत् हस्तरहितः
शिलाखण्डः च्छिन्नः
अभवत् तावत् दृष्टवान्,
तस्याः प्रतिमां
लोहमृत्तिकायोः
पादयोः प्रहारं
कृत्वा तान् खण्डितवान्।
३४क-
प्रहारशिलाप्रतिबिम्बं
पाषाणप्रहाराभ्यासेन
प्रेरितम् । प्राचीन
इस्राएलदेशे अपराधिनां
पापिनां वधस्य
एषः मानकः अस्ति।
अयं शिला अतः पार्थिवपापिनां
पाषाणार्थम् आगच्छति।
परमेश्वरस्य क्रोधस्य
अन्तिमः व्याधिः
प्रकाशितवाक्यस्य
१६:२१ इत्यस्य
अनुसारं अश्मपातः
भविष्यति। एषा
प्रतिबिम्बं ख्रीष्टस्य
गौरवपूर्णदिव्यपुनरागमनसमये
पापिनां विरुद्धं
कार्यस्य भविष्यवाणीं
करोति। जकर्याहः
३:९ मध्ये आत्मा
ख्रीष्टं शिलायाः
प्रतिमां ददाति,
मुख्यकोणशिला,
यया परमेश्वरः
स्वस्य आध्यात्मिकभवनस्य
निर्माणं आरभते:
यतः पश्यतु,
यः शिला मया यहोशूस्य
पुरतः स्थापितः,
सः एकस्मिन् शिलायां
सप्तनेत्राणि
सन्ति पश्यन्तु,
अहं स्वयमेव तस्मिन्
उत्कीर्णं करिष्यामि
इति सेनापतिः वदति।
अहं च एकस्मिन्
दिने अस्य भूमिस्य
अधर्मं हरिष्यामि।
ततः वयं जकर्याह.४:७
मध्ये पठामः यत्, हे महापर्वत,
जरुब्बाबेलस्य
पुरतः कोऽसि? त्वं
समतलः भविष्यसि।
सः जयजयकारस्य
मध्ये आधारशिलां
स्थापयिष्यति-
अनुग्रहः, तस्याः
अनुग्रहः! अस्मिन्
एव स्थाने ४२, ४७
श्लोके पठामः-
सः मां अवदत्-
किं पश्यसि? अहं
च अवदम्, अहं पश्यन्
एकं दीपकं सर्वं
सुवर्णस्य, तस्य
उपरि कटोरा, तस्मिन्
सप्त दीपाः, दीपकस्य
उपरि स्थितानां
दीपानां सप्त नलिकां
च ... ये हि
लघुप्रारम्भदिनं
अवहेलयन्ति स्म,
ते जरुब्बाबेलस्य
हस्ते पतनं दृष्ट्वा
आनन्दं प्राप्नुयुः।
एतानि सप्त
भगवतः नेत्राणि
सन्ति, ये सम्पूर्णे
पृथिव्यां इतः
परं धावन्ति . एतस्य सन्देशस्य
पुष्ट्यर्थं वयं
प्रकाशितवाक्यम्
५:६ मध्ये एतां
प्रतिमां प्राप्नुमः,
यस्मिन् शिलाया:
दीपकस्य च सप्तनेत्राणि
परमेश्वरस्य मेषस्य
अर्थात् येशुमसीहस्य
कृते आरोपितानि
सन्ति: अहं
च सिंहासनस्य चतुर्णां
जीवानां च मध्ये
च प्राचीनानां
मध्ये एकं मेषशावकं
तत्र हतं इव स्थितं
दृष्टवान्। तस्य
सप्त शृङ्गाणि
सप्तनेत्राणि
च आसन्, ये परमेश् वरस्
य सप्त आत् माः
सर्व्वपृथिव्यां
प्रेषिताः सन्ति।
पापजनानाम् न्यायः
ईश्वरेण एव क्रियते
इति कारणतः कोऽपि मानवहस्तः
हस्तक्षेपं न
करोति ।
Dan 2:35
ततः
लोहं मृत्तिका
पीतलं रजतं सुवर्णं
च विभज्य ग्रीष्मकालीनमण्डनानां
तृणं इव अभवत्।
वायुः तान् नीतवान्,
तेषां लेशः अपि
न लब्धः । किन्तु
प्रतिमां प्रहृत्य
यः शिला महापर्वतः
भूत्वा समग्रं
पृथिवीं पूरयति
स्म।
३५क-
अथ
लोहं मृत्तिका
कांस्यं रजतं सुवर्णं
च भग्नाः भूत्वा
ग्रीष्मकालीनमण्डलस्य
तृणं इव अभवन्
वायुः तान् नीतवान्,
तेषां लेशः अपि
न लब्धः ।
ख्रीष्टस्य
पुनरागमने सुवर्णरजतकांस्यलोहमृत्तिकाप्रतीकजनानाम्
वंशजाः सर्वे स्वपापेषु
एव तिष्ठन्ति स्म,
तस्य विनाशयोग्याः
च आसन्, प्रतिमा
च एतस्य विनाशस्य
भविष्यवाणीं करोति।
३५ख-
यस्तु
शिला प्रतिमां
प्रहृत्य महापर्वतः
भूत्वा सर्वां
पृथिवीं पूरयति
स्म
एपोक्लिप्सः
प्रकाशयिष्यति
यत् एषा घोषणा
पूर्णतया न पूर्णा
भविष्यति यावत्
स्वर्गीयन्यायस्य
सहस्रवर्षेभ्यः
परं , नवनिर्वाचितानाम्
स्थापनेन सह, प्रकाशितवाक्यम्
४:२०, २१, २२ च।
Dan 2:36
एषः
स्वप्नः अस्ति।
वयं राज्ञः पुरतः
व्याख्यानं दास्यामः।
३६अ-
राजा शृणोति
अन्ते यत् स्वप्नं
दृष्टवान् । एतादृशं
उत्तरं न आविष्कर्तुं
शक्यते, यतः तस्य
वञ्चनं असम्भवम्
आसीत् । एतानि
वर्णयति यस्तस्मै
तेनैव दर्शनं लब्धम्
। स च राज्ञः याचनाम्
अपि प्रतिवदति
यत् सः बिम्बानां
व्याख्यानार्थं
तेषां अर्थं च
दातुं समर्थः इति
दर्शयति।
Dan 2:37
हे राजन्,
त्वं राजानां राजा
असि, यतः स्वर्गस्य
परमेश्वरः त्वां
राज्यं, शक्तिं,
बलं, महिमा च दत्तवान्।
३७क-
अहम् अस्य
श्लोकस्य यथार्थतया
प्रशंसा करोमि
यत्र वयं दानियलः
शक्तिशालिनः राजानं
अनौपचारिकरूपेण
सम्बोधयन्तं पश्यामः,
यत् अस्माकं विकृतेषु
भ्रष्टेषु च दिनेषु
कोऽपि मनुष्यः
कर्तुं न साहसं
करिष्यति। अनौपचारिकस्य
"तु" इत्यस्य प्रयोगः
अपमानजनकः नास्ति;
दानियलः कल्दीराजस्य
प्रति आदरं अनुभवति।
सम्बोधनस्य अनौपचारिकं
रूपं केवलं एकं
तृतीयपक्षं प्रति
भाषमाणस्य एकान्तविषयस्य
प्रयुक्तं व्याकरणरूपम्
अस्ति । तथा च
"राजा कियत् अपि
महान् भवेत्, सः
पुरुषः न्यूनः
नास्ति" इति अभिनेता
मोलियरः स्वसमये
अवदत् । तथा च अयुक्तस्य
औपचारिकतायाः
भ्रमणं लुई 14 , गर्वितः
“सूर्यराजा” इत्यनेन
सह तस्य समये जातः
।
३७ख-
राजे
राजराजस्त्वं
हि स्वर्गदेवेन
साम्राज्यं दत्तम्
आदरात्
अधिकं दानियलः
राजानं स्वर्गीयं
परिचयं आनयति यत्
सः अनभिज्ञः आसीत्।
वस्तुतः स्वर्गीयराजराजः
पार्थिवराजराजस्य
निर्माणं कृतवान्
इति प्रमाणयति
। राजानां शासनं
करणं साम्राज्यपदवी
अस्ति । साम्राज्यस्य
प्रतीकं " गरुडपक्षः "
अस्ति यत् दान.७
मध्ये प्रथमं साम्राज्यं
इति लक्षणं करिष्यति।
३७ग-
शक्तिः,
२.
बहुषु आधिपत्यधिकारं
निर्दिशति, परिमाणेन
अर्थात् द्रव्यमानेन
च परिमितं भवति
।
सा
महाबलं राजानं
चक्करं कृत्वा
गर्वेण पूरयितुं
शक्नोति। राजा
अन्ते अभिमानं
त्यक्ष्यति तथा
च परमेश्वरः दानपत्रे
प्रकाशितस्य अपमानस्य
तीव्रपरीक्षायाः
माध्यमेन तस्य
चिकित्सां करिष्यति।
4. सः स्वबलेन स्वशक्तिं
न प्राप्तवान्,
अपितु सच्चिदानन्दः
ईश्वरः तस्मै दत्तवान्
इति विचारं स्वीकुर्यात्।
दान.७ इत्यस्मिन्
एषा शक्तिः मादीनां
फारसीनां च ऋक्षस्य
प्रतीकात्मकं
प्रतिबिम्बं गृह्णीयात्।
शक्तिः
प्राप्य कदाचित्
स्वस्य जीवने च
शून्यतां अनुभवन्तः
पुरुषाः आत्महत्यां
कुर्वन्ति । शक्तिः
भवन्तं महत् सुखं
प्राप्तुं कल्पनां
करोति यत् कदापि
न आगच्छति। "सर्वं
नवीनं, सर्वं सुन्दरं"
इति उक्तिः, परन्तु
एषा भावना दीर्घकालं
न तिष्ठति। आधुनिकजीवने
प्रसिद्धाः, प्रशंसिताः,
समृद्धाः च कलाकाराः
स्पष्टं, तेजस्वी,
गौरवपूर्णं च सफलतां
प्राप्य अपि आत्महत्यां
कुर्वन्ति ।
३७य्-
बलम्
एतत् क्रियां
निर्दिशति, बाध्यतायाः
अधीनं दबावं यत्
प्रतिद्वन्द्वी
युद्धे नमति ।
परन्तु एषः युद्धः
स्वस्य विरुद्धं
कर्तुं शक्यते।
वयं तदा चरित्रबलं
वदामः। गुणवत्तायां
कार्यक्षमतायां
च बलं माप्यते
।
अस्य
प्रतीकम् अपि अस्ति
: न्यायाधीशः १४:१८
इत्यस्य अनुसारं
सिंहः :
" किं सिंहात् बलवत्तरं
, मधुतः किम् मधुरतरम्
." सिंहस्य बलं
तस्य स्नायुषु
अस्ति; पङ्गुनखानां
तु विशेषतः मुखस्य
ये पीडितान् भक्षयितुः
पूर्वं परिवृत्य
निरुद्धं कुर्वन्ति।
सिमसोनेन पलिष्टीनां
कृते प्रस्तूयमाणस्य
प्रहेलिकायां
अस्य उत्तरस्य
परोक्षं प्रकाशनं
तेषां विरुद्धं
तस्य अप्रतिमबलस्य
परिणामः भविष्यति।
३७
तमे - महिमा च .
अयं शब्दः
स्वस्य पार्थिव-आकाशीय-संकल्पनासु
अर्थं परिवर्तयति
। नबूकदनेस्सरः
अस्य अनुभवपर्यन्तं
मानववैभवं प्राप्तवान्
। पृथिव्यां सर्वेषां
प्राणिनां आधिपत्यनिर्णयस्य
च सुखम्। तस्य
कृते अवशिष्टं
यत् सः स्वर्गीयमहिमाम्
आविष्करोतु यत्
येशुमसीहः स्वं
स्वामिनं प्रभुं
च स्वसेवकानां
सेवकं कृत्वा प्राप्स्यति।
सः स्वस्य मोक्षाय
अन्ते एतत् महिमा
तस्य स्वर्गीयस्थितिं
च स्वीकुर्यात्
।
Dan 2:38
ते यत्र
यत्र निवसन्ति
तत्र तत्र मनुष्यसन्ततिं
क्षेत्रपशून्
वायुपक्षिणः च
तव हस्ते समर्पितवान्।
तेषु सर्वेषु त्वां
अधिपतिं कृतवान्,
त्वं सुवर्णस्य
शिरः असि।
३८क-
एतस्य प्रतिमायाः
उपयोगः दान.४:९
मध्ये नबूकदनेस्सरस्य
नामकरणार्थं भविष्यति।
३८ख-
त्वं
सुवर्णशिरः ।
एते वचनानि
दर्शयन्ति यत्
परमेश्वरः पूर्वमेव
जानाति यत् नबूकदनेस्सरः
ये विकल्पाः करिष्यति।
इदं प्रतीकं, सुवर्णस्य
शिरः , तस्य भविष्यस्य
पवित्रीकरणं निर्वाचनं
च भविष्यवाणीं
करोति, शाश्वतमोक्षाय।
सुवर्णं १ पत्रुस
१:७ अनुसारं शुद्धविश्वासस्य
प्रतीकम् अस्ति:
यत् भवतः विश्वासस्य
परीक्षा, अग्न्या
परीक्षितस्य अपि
नाशस्य सुवर्णस्य
अपेक्षया बहुमूल्यं
भवति, तथापि येशुमसीहस्य
प्रकाशनसमये स्तुतिं,
महिमा , सम्मानं
च प्राप्नुयात्
सुवर्णम् , एषः
नमनीयः धातुः , अस्य
महान् राज्ञः सच्चा
प्रतिबिम्बः अस्ति
यः सृष्टिकर्ता
ईश्वरस्य कार्येण
स्वं परिणतुं अनुमन्यते।
Dan 2:39
भवतः
अनन्तरं भवतः अधः
अन्यत् राज्यं
उत्पद्यते, ततः
तृतीयं राज्यं
कांस्यस्य भविष्यति,
यत् सर्वां पृथिव्यां
शासनं करिष्यति।
३९क-
कालान्तरे
मानवगुणस्य क्षयः
भविष्यति; वक्षःस्थलस्य
रजतं च प्रतिमायाः
बाहुद्वयं च शिरःसुवर्णात्
न्यूनम् । नबूकदनेस्सर
इव मादी दारायः
धर्मान्तरं करिष्यति,
एज्रा १:१ तः ४ यावत्
फारसी कोरसः अपि,
सर्वे अपि दानियलस्य
प्रेम्णा भवन्ति;
तेषां पश्चात्
एज्रा ६ तथा ७ इत्यस्य
अनुसारं फारसी
दारायः प्रथमः
अर्तजर्क्सः च
परीक्षासु ते यहूदीनां
परमेश्वरं स्वस्य
साहाय्यार्थं
आगच्छन्तं दृष्ट्वा
आनन्दिताः भविष्यन्ति।
३९ख-
ततः
तृतीयं राज्यं
कांस्यस्य भविष्यति,
यत् सर्वां पृथिव्यां
आधिपत्यं करिष्यति।
अत्र ग्रीकसाम्राज्यस्य
स्थितिः गम्भीररूपेण
क्षीणा भवति ।
कांस्यं यत् प्रतीकं
तस्य प्रतिनिधित्वं
करोति तत् अशुद्धिं
निर्दिशति अर्थात्
पापम् .
दानस्य अध्ययनम्
। १०, ११ च अस्मान्
किमर्थम् इति अवगन्तुं
शक्नोति। परन्तु
पूर्वमेव, जनानां
संस्कृतिः गणतंत्रीयस्वतन्त्रतायाः
आविष्कारकत्वेन
तस्याः सर्वेषां
विकृतानां भ्रष्टानां
च व्यभिचाराणां
रूपेण प्रश्ने
अस्ति येषां सिद्धान्तानुसारं
सीमा नास्ति, अत
एव ईश्वरः सुभाषितम्
२९:१८ मध्ये वदति
यत् यत्र
प्रकाशनं नास्ति
तत्र जनाः निरुद्धाः
सन्ति यो नियमं
पालयति सः सुखी
अस्ति!
Dan 2:40
चतुर्थं
राज्यं लोहवत्बलं
भविष्यति; यथा
लोहं सर्वं भग्नं
भग्नं च करोति
तथा सर्वं भग्नं
भग्नं च करिष्यति,
यथा लोहं सर्वं
भग्नं करोति।
४०क-
अस्मिन्
चतुर्थराज्येन
सह स्थितिः दुर्गता
भवति यत् रोमस्य
अस्ति यत् पूर्वसाम्राज्येषु
आधिपत्यं धारयिष्यति,
तेषां सर्वाणि
देवतानि च स्वीकुर्यात्,
येन तेषां सर्वाणि
नकारात्मकलक्षणं
नवीनतां, अदम्यकठोरतायाः
लोहस्य
अनुशासनं च आनयन्
सञ्चयिष्यति।
एतेन एतावत् प्रभावी
भवति यत् कोऽपि
देशः तस्य प्रतिरोधं
कर्तुं न शक्नोति;
एतावत् यत् तस्य
साम्राज्यं पश्चिमदिशि
इङ्ग्लैण्डात्
पूर्वदिशि बेबिलोनपर्यन्तं
विस्तृतं भविष्यति
स्म । लोहं तस्य
प्रतीकं खलु द्विधातुखड्गात्,
कवचात्, कवचात्
च, येन आक्रमणे
सेना शत्रुणां
अव्यवस्थितविकीर्णाक्रमणानां
विरुद्धं भयङ्कररूपेण
प्रभावी शूलबिन्दुभिः
व्याप्तस्य कारापस्य
रूपं गृह्णाति
Dan 2:41
यथा
त्वं पादौ पादाङ्गुलौ
च कुम्भकारस्य
मृत्तिकायाः भागं
लोहस्य भागं च
दृष्टवान्, तथैव
राज्यं विभक्तं
भविष्यति, किन्तु
तस्मिन् लोहबलं
किमपि भविष्यति,
यतः त्वं मृत्तिकायाः
मिश्रितं लोहं
दृष्टवान्।
४१क-
दानियलः
तत् न निर्दिशति
किन्तु बिम्बः
वदति। पादौ
पादाङ्गुली च एकं
प्रबलं चरणं प्रतिनिधियति
यत् लोहेन प्रतिबिम्बितस्य
मूर्तिपूजकरोमनसाम्राज्यस्य
उत्तराधिकारी
भविष्यति | विभक्तं
रोमनसाम्राज्यं
तस्य भङ्गानन्तरं
निर्मितानाम्
लघुराज्यानां
युद्धक्षेत्रं
भविष्यति स्म ।
लोहमृत्तिकयोः
सङ्गतिः बलं न
करोति, किन्तु
विभागं दुर्बलतां
च करोति
। वयं कुम्भकारस्य
मृत्तिकां पठामः
. कुम्भकारः यिर्मयाहः
१८:६ इत्यस्य अनुसारं
परमेश्वरः अस्ति:
हे इस्राएलस्य
गृहे, किं अहं भवद्भ्यः
अयं कुम्भकारः
इव कर्तुं न शक्नोमि?
वदति भगवान्। पश्य,
यथा मृत्तिका कुम्भकारस्य
हस्ते अस्ति, तथैव
त्वं मम हस्ते
असि, हे इस्राएलस्य
गृहे! इयं मृत्तिका
मानवतायाः शान्तिपूर्णः
घटकः अस्ति यस्मात्
ईश्वरः स्वस्य
निर्वाचितानाम्
चयनं करोति, तान्
सम्मानस्य पात्रं
करोति।
Dan 2:42
यथा
च पादाङ्गुलीः
लोहस्य भागः मृत्तिकायाः
च भागः आसीत्, तथैव
राज्यं अंशतः दृढं
अंशतः भंगुरं च
भविष्यति।
४२क-
ध्यानं
कुर्वन्तु यत्
रोमनलोहः
विश्वस्य अन्त्यपर्यन्तं
प्रचलति स्म, यद्यपि
रोमनसाम्राज्यस्य
एकता, आधिपत्यं
च ३९५ तमे वर्षे
नष्टम् अभवत् ।व्याख्यानं
रोमनकैथोलिकधर्मस्य
धार्मिकप्रलोभनेन
तस्य आधिपत्यस्य
पुनः आरम्भे अस्ति
एतत् क्लोविस्
तथा बाइजान्टिन
सम्राट् इत्यनेन
५०० तमे वर्षे
रोमनगरस्य बिशपं
प्रति दत्तस्य
सशस्त्रसमर्थनस्य
कारणेन अभवत् ।ते
तस्य प्रतिष्ठां
तस्य नूतनं पोपशक्तिं
च निर्मितवन्तः
येन सः ५३८ तमे
वर्षात् आरभ्य
ईसाईचर्चस्य पार्थिवः
प्रमुखः अभवत्,
परन्तु केवलं मनुष्याणां
दृष्टौ।
Dan 2:43
त्वं
लोहं मृत्तिकेन
सह मिश्रितं दृष्टवान्,
यतः मनुष्याणां
विवाहेन ते एकत्र
मिश्रिताः भविष्यन्ति,
किन्तु ते परस्परं
न संयोजिताः भविष्यन्ति,
यथा लोहः मृत्तिकायाः
सह न सङ्गतिं करोति।
४३क-
पादाङ्गुलीः
, दशसंख्याकाः
, दान.७:७ तथा २४ मध्ये
दशशृङ्गाः
भविष्यन्ति।शरीरस्य
, पादयोः च अनन्तरं
ते अन्तिमसमयस्य
अर्थात् अस्माकं
युगस्य यूरोपस्य
पाश्चात्य-ईसाई-राष्ट्राणां
प्रतिनिधित्वं
कुर्वन्ति । यूरोपीयराष्ट्रानां
पाखण्डपूर्णसङ्घटनानाम्
निन्दां कुर्वन्
ईश्वरः २५०० वर्षपूर्वं
वर्तमानस्य यूरोपस्य
जनान् एकीकृत्य
"रोमसन्धिषु"
सटीकरूपेण एकीकृतानां
सम्झौतानां नाजुकतां
प्रकाशितवान्
Dan 2:44
एतेषां
राजानां दिनेषु
स्वर्गस्य परमेश्वरः
एकं राज्यं स्थापयिष्यति,
यत् कदापि न नश्यति,
राज्यं च अन्येषां
जनानां कृते न
त्यक्तं भविष्यति,
सः एतानि सर्वाणि
राज्यानि खण्डयित्वा
नाशयिष्यति, सः
स्वयमेव सदा स्थास्यति।
४४क- एतेषां
राजानां काले
वस्तु
पुष्टिः कृता,
दश पादाङ्गुलीः
ख्रीष्टस्य गौरवपूर्णपुनरागमनस्य
समकालीनाः सन्ति।
४४ख- स्वर्गदेवः
राज्यं उत्थापयिष्यति
यत् कदापि न नश्यति
निर्वाचितानाम्
चयनं येशुमसीहस्य
नाम्ना तस्य सेवकार्यात्
आरभ्य, यदा सः प्रथमवारं
पृथिव्यां आगतः,
तेषां पापानाम्
प्रायश्चित्तार्थं
कृतः। परन्तु अस्य
मन्त्रालयस्य
अनन्तरं वर्षसहस्रद्वये
एतत् चयनं पिशाचशिबिरेण
विनयेन, उत्पीडनेन
च सम्पन्नम् १८४३
तमे वर्षात् च
येशुः येषां उद्धारं
करोति तेषां संख्या
अल्पा एव, यथा दानस्य
अध्ययनम्। ८ तथा
१२ पुष्टिं करिष्यन्ति।
निर्वाचितानाम्
चयनार्थं व्यतीतस्य
६,००० वर्षाणां
समयस्य समाप्तिः,
७ सहस्राब्दः
केवलं आदम-हव्वा-योः
पश्चात् येशुमसीहस्य
रक्तेन मोचितानाम्
निर्वाचितानाम्
कृते अनन्तकालस्य
विश्रामदिवसं
उद्घाटयति। सर्वेषां
निष्ठाकारणात्
चयनं कृतं भविष्यति
यतोहि परमेश्वरः
विश्वासपात्रान्
आज्ञाकारीं च मनुष्यान्
स्वेन सह नयति,
शैतानं, तस्य विद्रोहीदूतान्,
आज्ञाकारीं च मनुष्यान्
तेषां आत्मानां
पूर्णविनाशाय
मोचयति।
४४च- या च परजनस्य
आधिपत्यं न आगमिष्यति
यतः
पृथिव्यां मानवीयानाम्
आधिपत्यानाम्
उत्तराधिकारस्य
च अन्त्यं करोति
।
४४य्- एतानि
सर्वाणि राज्यानि
भङ्ग्य नाशयिष्यति,
स्वयं च नित्यं
तिष्ठति।
आत्मा
अन्तशब्दस्य अर्थं
व्याख्यायते; निरपेक्षः
अर्थः । तत्र सर्वेषां
मानवतायाः निराकरणं
भविष्यति। तथा
च प्रकाशितवाक्यम्
२० अस्मान् प्रकाशयिष्यति
यत् ७ सहस्राब्दस्य
कालखण्डे किं भवति
| एवं वयं ईश्वरेण
योजनाकृतं कार्यक्रमं
आविष्करिष्यामः।
निर्जने पृथिव्यां
पिशाचः बद्धः भविष्यति,
स्वर्गीयं पार्थिवं
वा सङ्गतिं विना।
स्वर्गे च 1000 वर्षाणि
यावत् निर्वाचिताः
दुष्टानां मृतानां
न्यायं करिष्यन्ति।
एतेषां 1000 वर्षाणां
अन्ते दुष्टाः
अन्तिमन्यायार्थं
पुनरुत्थानं करिष्यन्ति।
यः अग्निः तान्
नाशयिष्यति सः
पृथिवीं शुद्धं
करिष्यति यत् परमेश्वरः
स्वस्य सिंहासनस्य,
स्वस्य मोचितानां
च निर्वाचितानाम्
स्वागताय महिमामण्डनं
कृत्वा नूतनं करिष्यति।
अतः दृष्टेः प्रतिबिम्बं
अधिकजटिलक्रियाणां
सारांशं ददाति
यत् येशुमसीहस्य
प्रलयपत्रेण प्रकाशितं
भविष्यति।
Dan 2:45
एषः
एव शिलायाः अर्थः,
यः भवद्भिः अहस्तात्
पर्वतात् छिन्नः
दृष्टः, यः लोहं,
कांस्यं, मृत्तिकां,
रजतं, सुवर्णं
च खण्डितवान्।
अस्य पश्चात् किं
भवितुमर्हति इति
महादेवेन राज्ञा
ज्ञापितम्। स्वप्नः
सत्यः, तस्य व्याख्या
च निश्चिता।
४५क-
अन्ते ख्रीष्टस्य
आगमनस्य अनन्तरं
शिलाया
, सहस्रवर्षीयस्य
स्वर्गीयन्यायस्य
च अन्तिमन्यायस्य
निष्पादनस्य च
प्रतीकं भवति
, ईश्वरेण पुनर्स्थापिते
नूतने पृथिव्यां,
दर्शने घोषितः
महान् पर्वतः
अनन्तकालं यावत्
आकारं स्थानं च
गृह्णीयात्।
Dan 2:46
ततः
राजा नबूकदनेस्सरः
मुखेन पतित्वा
दानियलस्य पूजां
कृत्वा तस्मै बलिदानं
धूपं च अर्पयितुं
आज्ञापितवान्।
४६अ-
अद्यापि
पागन् राजा स्वभावानुसारं
प्रतिक्रियां
करोति। सः दानियलात्
सर्वं याचितं प्राप्य
तस्य पुरतः प्रणामं
कृत्वा स्वप्रतिबद्धतां
सम्मानितवान्।
दानियलः स्वस्य
प्रति यत् मूर्तिपूजककर्म
करोति तस्य विषये
आक्षेपं न करोति।
एतस्य विरोधं कर्तुं
प्रश्नं कर्तुं
च अद्यापि अतीव
प्राक् अस्ति ।
ईश्वरस्य कालः
स्वकार्यं करिष्यति।
Dan 2:47
राजा
दानियलम् अवदत्
यत्, “भवतः परमेश्वरः
देवानाम् ईश्वरः,
राजानां प्रभुः,
रहस्यप्रकाशकः
च अस्ति, यतः त्वं
एतत् रहस्यं ज्ञातुम्
अशक्नोषि।
४७क-
एतत् राजा
नबूकदनेस्सरस्य
धर्मान्तरणस्य
प्रथमं सोपानम्
आसीत् । सः कदापि
एतत् अनुभवं विस्मर्तुं
न शक्नोति यत्
तम् स्वीकुर्वितुं
बाध्यते यत् दानियलः
सच्चिदानन्देन
परमेश्वरेण सह
सम्बन्धे अस्ति,
वस्तुतः देवानाम् ईश्वरः
राजानां प्रभुः
च परन्तु तस्य
सहायकः मूर्तिपूजकः
दलः तस्य धर्मान्तरणं
विलम्बयिष्यति। तस्य वचनं
भविष्यद्वाणीकार्यस्य
प्रभावशीलतायाः
साक्ष्यं ददाति।
किं भविष्यति इति
पूर्वमेव वक्तुं
परमेश्वरस्य शक्तिः
सामान्यं पुरुषं
एकस्य प्रेरणादायकस्य
प्रमाणस्य भित्तिं
प्रति स्थापयति
यस्य प्रति चयनितजनाः
पतिताः च प्रतिरोधं
कुर्वन्ति।
Dan 2:48
ततः
राजा दानियलस्य
प्रचारं कृत्वा
तस्मै बहु महत्
दानं दत्तवान्।
सः तस्मै समस्तं
बाबिलोनप्रान्तस्य
आज्ञां दत्त्वा
बाबिलोनदेशस्य
सर्वेषां ज्ञानिनां
प्रधानशासकः अकरोत्।
४८क-
९. नबूकदनेस्सरः
दानियलस्य तथैव
व्यवहारं कृतवान्
यथा फारोः तस्मात्
पूर्वं योसेफस्य
व्यवहारं कृतवान्
। यदा ते बुद्धिमन्तः
भवन्ति न तु हठपूर्वकं
निमीलिताः अटन्ति
च तदा महान् नेतारः
बहुमूल्यं गुणं
आनयन्तस्य सेवकस्य
सेवां कथं प्रशंसितुं
जानन्ति। ते तेषां
जनाः च तस्य चयनितानाम्
उपरि आश्रितानां
दिव्यानां आशीर्वादानां
लाभार्थिनः सन्ति।
एवं सच्चिदानन्दस्य
प्रज्ञा सर्वेषां
लाभाय भवति।
Dan 2:49 दानियलः
राजानं प्रार्थितवान्
यत् सः बाबिलोनप्रान्तस्य
राज्यपालपदं शद्राकं,
मेशकं, अबेद्नेगों
च दातुम्। दानियलः
राज्ञः प्राङ्गणे
आसीत्।
४९क- एते चत्वारः
युवकाः ईश्वरस्य
प्रति विशेषतया
विश्वासपात्रवृत्त्या
अन्येभ्यः यहूदीयुवकेभ्यः
विशिष्टाः आसन्
ये तेषां सह बेबिलोनदेशम्
आगतवन्तः। सर्वेषां
कृते नाटकीयः भवितुम्
अर्हति स्म अस्य
दुःखस्य अनन्तरं
जीवितस्य ईश्वरस्य
अनुमोदनं दृश्यते।
एवं वयं पश्यामः
यत् ईश्वरः स्वस्य
सेवकानां असेवकानां
च मध्ये यत् भेदं
करोति। सः स्वस्य
चयनितानाम् उन्नयनं
करोति ये स्वं
तदर्हं दर्शितवन्तः,
सार्वजनिकरूपेण,
सर्वेषां जनानां
दृष्टौ।
दानियल
३
Dan 3:1 राजा नबूकदनेस्सरः
सुवर्णस्य प्रतिमां
निर्मितवान्, यस्याः
ऊर्ध्वता षष्टिहस्तं,
विस्तारं च षट्हस्तम्
आसीत्। सः तत्
बाबिलोनप्रान्ते
दुरा उपत्यकायां
स्थापितवान्।
३क-
राजा दानियलस्य
जीवितेन ईश्वरेण
प्रत्ययः अभवत्
किन्तु अद्यापि
न परिवर्तितः।
मेगालोमेनिया
च अद्यापि तस्य
लक्षणम् अस्ति।
तस्य परितः महापुरुषाः
तं एवं चोदयन्ति
यथा कथायां शृगालः
काकेन सह करोति,
ते तं प्रशंसन्ति,
देववत् पूजयन्ति
च। अतः राजा अन्ते
देवस्य तुलनां
करोति। पाषण्डधर्मे
अन्ये मिथ्यादेवताः
प्रतिमारूपेण
निश्चलाः, जमेन
च भवन्ति, यदा तु
सः राजा जीवितः
सन् तेभ्यः पूर्वमेव
श्रेष्ठः इति वक्तव्यं
परन्तु प्रतिमास्थापने
एतस्य सुवर्णस्य
कियत् दुष्टं उपयोगः
भवति! प्रतीयते
यत् पूर्वदृष्टिः
अद्यापि फलं न
दत्तवती । कदाचित्
देवदेवः यत् सम्मानं
तस्मै दर्शितवान्
तत् अपि तस्य गौरवस्य
निर्वाहाय, वर्धनाय
अपि साहाय्यं कृतवान्
। १ पत्रुस १:७ अनुसारं
परीक्षाद्वारा
शुद्धस्य विश्वासस्य
प्रतीकं सुवर्णं
दानियलस्य त्रयाणां
सहचरानाम् उपरि
एतादृशस्य उदात्तविश्वासस्य
उपस्थितिं प्रकाशयिष्यति,
अस्मिन् अध्याये
कथिते नूतने अनुभवे।
एषः पाठः अस्ति
यत् परमेश्वरः
विशेषतया स्वस्य
निर्वाचितानाम्
अन्तिमे एडवेन्टिस्ट-परीक्षायां
सम्बोधयति यदा
प्रकाशितवाक्यम्
१३:१५ मध्ये भविष्यद्वाणीकृतः
मृत्यु-अधिनियमः
तेषां प्राणान्
ग्रहीतुं प्रवृत्तः
अस्ति।
Dan 3:2 ततः राजा
नबूकदनेस्सरः
प्रेष्य सत्रपतयः,
राज्यपालाः, राज्यपालाः,
न्यायाधीशाः, कोषपालाः,
न्यायाधीशाः, न्यायाधीशाः,
सर्वान् प्रान्तशासकान्
च सङ्गृहीतवान्
यत् ते नबूकदनेस्सरराजेन
स्थापितायाः प्रतिमायाः
समर्पणं प्रति
आगन्तुं।
२क-
दान.६ मध्ये
दानियलस्य दुःखस्य
विपरीतम् अनुभवः
राजानं परितः जनानां
षड्यंत्रकारणात्
न भवति। अत्र तस्य
व्यक्तित्वफलमेव
प्रकाश्यते ।
Dan 3:3 ततः सत्रपाः,
राज्यपालाः, राज्यपालाः,
न्यायाधीशाः, कोषाध्यक्षाः,
न्यायाधीशाः, न्यायाधीशाः,
सर्वे प्रदेशशासकाः
च राजानबूकदनेस्सरेन
स्थापितायाः प्रतिमायाः
समर्पणार्थं समागताः।
ते नबूकदनेस्सरेन
स्थापितायाः प्रतिमायाः
पुरतः स्थितवन्तः।
Dan 3:4 एकः प्रचारकः
उच्चैः आक्रोशितवान्
यत्, हे प्रजा, राष्ट्राणि,
भाषाः च, युष्माकं
कृते एषः आज्ञा
दत्ता।
Dan 3:5 यदा यूयं
तुरङ्गस्य, वेणुस्य,
वीणास्य, संभुकस्य,
स्तोत्रस्य, बैगपस्यस्य,
सर्वविधसङ्गीतस्य
च शब्दं शृण्वन्ति,
तदा यूयं पतित्वा
नबूकदनेस्सरराजेन
स्थापितां सुवर्णप्रतिमां
भजिष्यन्ति।
५क-
यदा
त्वं तुरहीनादं
शृणोषि
परीक्षायाः
संकेतः तुरहीध्वनिना
दास्यति , यथा प्रकाशितवाक्यं
११:१५ मध्ये येशुमसीहस्य
पुनरागमनस्य प्रतीकं
७ तुरहीनादना
भवति , पूर्वषट्
दण्डाः अपि तुरहीनादः
प्रतीकाः सन्ति।
५ख-
त्वं
प्रणमिष्यसि
प्रणामं
कृतस्य मानस्य
शारीरिकं रूपम्।
प्रकाशितवाक्य
१३:१६ मध्ये परमेश्वरः
तस्य प्रतीकं मनुष्याणां
हस्तेन
करोति ये पशुस्य
चिह्नं प्राप्नुयुः
, यत् पवित्रस्य
दिव्यविश्रामदिवसस्य
स्थाने मूर्तिपूजकसूर्यदिवसस्य
अभ्यासः सम्मानश्च
भवति
५ग-
त्वं
च तत् प्रेम करिष्यसि
आराधना
मानस्य मानसरूपम्।
प्रकाशितवाक्य
१३:१६ मध्ये परमेश्वरः
तस्य चित्रं तस्य
मनुष्यस्य ललाटे यः
पशुस्य चिह्नं
प्राप्नोति .
अयं श्लोकः
अस्मान् येशुमसीहस्य
प्रलयग्रन्थे
उद्धृतानां एतेषां
प्रतीकानाम् कुञ्जीनां
आविष्कारं कर्तुं
शक्नोति। मनुष्यस्य
ललाटः हस्तः
च तस्य विचाराणां
कार्याणां च सारांशं
ददाति तथा च निर्वाचितानाम्
मध्ये एते प्रतीकाः
पशुस्य चिह्नस्य
विरुद्धं ईश्वरस्य
मुद्रां प्राप्नुवन्ति
, रोमनकैथोलिकधर्मस्य
"रविवासरस्य"
सह चिह्नितः, प्रोटेस्टन्टैः
विश्वव्यापीगठबन्धने
प्रवेशात् एव स्वीकृतः
समर्थितः च।
राजा नबूकदनेस्सरेन
आरोपितस्य अस्य
उपायस्य समग्रं
संगठनं सृष्टिकर्तुः
परमेश्वरस्य विश्रामदिवसस्य
प्रति निष्ठायाः
परीक्षायां जगतः
अन्ते नवीनीकरणं
भविष्यति। प्रत्येकं
विश्रामदिने निर्वाचितानाम्
कार्यं कर्तुं
अस्वीकारः तेषां
मनुष्याणां नियमस्य
प्रतिरोधस्य साक्ष्यं
दास्यति। रविवासरे
च तेषां आरोपितसामान्यपूजायां
भागं न ग्रहीतुं
तेषां विद्रोहिणः
इति परिचयः भविष्यति
येषां मुक्तिः
अवश्यं करणीयः।
ततः मृत्युदण्डः
घोषितः भविष्यति।
अतः प्रक्रिया
सम्यक् तस्य अनुरूपं
भविष्यति यत् दानियलस्य
त्रयः सहचराः अनुभविष्यन्ति,
स्वयं पूर्वमेव
प्रदर्शितनिष्ठायाः
कृते परमेश्वरेण
पूर्णतया आशीर्वादितः
भविष्यति।
परन्तु
जगतः अन्त्यात्
पूर्वं प्रथमं
पुरातननियमस्य
यहूदीनां कृते
एषः पाठः प्रदत्तः
ये १७५ तः १६८ पर्यन्तं
समानपरीक्षायाः
अधीनाः आसन्, एपिफेनिस्
इति नाम्ना प्रसिद्धेन
ग्रीकराजेन एण्टिओकस्
४ इत्यनेन मृत्युपर्यन्तं
उत्पीडिताः आसन्
तथा दान। ११ साक्ष्यं
दास्यति यत् केचन
विश्वासिनः यहूदिनः
स्वस्य सच्चिदानन्दस्य
समक्षं घृणितकार्यं
कर्तुं न अपितु
वधं प्राधान्यं
ददति स्म। यतः
तेषु दिनेषु परमेश्वरः
तान् चमत्कारिकरूपेण
उद्धारयितुं हस्तक्षेपं
न कृतवान्, यथा
पश्चात् रोमेन
हतानां ख्रीष्टियानानां
कृते हस्तक्षेपं
कृतवान्।
Dan 3:6 यः कश्चित्
पतित्वा न भजति
सः सद्यः प्रज्वलितवह्निभट्ट्यां
क्षिप्तः भविष्यति।
६क-
दानियलस्य
सहचरानाम् कृते
तर्जनं अग्निभट्टी
एव . एतत् मृत्युधर्जनं
अन्तिममृत्यु-अधिनियमस्य
प्रतिबिम्बम्
अस्ति । परन्तु
आरम्भस्य अन्त्यस्य
च अनुभवयोः मध्ये
भेदः अस्ति, यतः
अन्ते अग्निभट्टी
ईश्वरस्य चयनितसन्तानाम्
अत्याचारं कुर्वतां
आक्रमणकारिणां
अन्तिमन्यायस्य
दण्डः भविष्यति।
Dan 3:7 अतः यदा
सर्वे जनाः तुरही-वेणु-वीणा-साम्बुक-गीत-गीत-ध्वनिं,
सर्वविध-सङ्गीतं
च श्रुतवन्तः,
तदा सर्वे जनाः,
राष्ट्राणि, भाषाः
च पतित्वा नबूकदनेस्सर-राजा
स्थापितां सुवर्ण-प्रतिमां
पूजयन्ति स्म।
७क-
जनसमूहस्य
मानवनियमानाम्
अध्यादेशानां
च अधीनतायाः एषः
प्रायः सामान्यः
सर्वसम्मतिः च
व्यवहारः अद्यापि
अन्तिमपार्थिवविश्वासपरीक्षायाः
समये तेषां व्यवहारस्य
भविष्यवाणीं करोति।
पृथिव्याः अन्तिमः
सार्वभौमिकः सर्वकारः
अपि तथैव भयेन
आज्ञापितः भविष्यति।
Dan 3:8 तस्मिन्
समये केचन कल्दीयाः
समीपं गत्वा यहूदीनां
विरुद्धं आरोपं
कृतवन्तः।
८क-
ईश्वरस्य
चयनिताः पिशाचस्य
क्रोधस्य लक्ष्याः
सन्ति, यः सर्वान्
आत्मान् शासनं
करोति येषां परमेश्वरः
स्वस्य चयनितान्
इति न परिचिनोति।
पृथिव्यां एषः
पिशाचद्वेषः ईर्ष्यारूपेण,
तत्सहकालं च महता
द्वेषरूपेण च रूपं
गृह्णाति । ततः
तेषां उत्तरदायित्वं
भवति यत् मानवजातिः
यत्किमपि दुष्टं
प्राप्नोति, यद्यपि
तस्य विपरीतमेव
एतेषां दुष्टानां
व्याख्यानं करोति
ये केवलं ईश्वरेण
तेषां रक्षणस्य
अभावस्य परिणामाः
एव सन्ति। ये निर्वाचितानाम्
अधिकारिणां द्वेषं
कुर्वन्ति ते तान्
लोकप्रियं निन्दां
कर्तुं षड्यन्त्रं
कुर्वन्ति यत्
तान् मारयित्वा
मुक्तः भवितुमर्हति।
Dan 3:9 ते राजानं
नबूकदनेस्सरं
प्रति उक्तवन्तः,
हे राजन्, अनन्तकालं
यावत् जीवतु।
९क- पिशाचकारकाः
दृश्यं प्रविशन्ति,
कथानकं स्पष्टतरं
भवति।
Dan 3:10
त्वया
आज्ञां दत्तं यत्
ये केऽपि तुरहीवेणुवीणासंबुकं
स्तोत्रवाद्यध्वनिं
श्रुत्वा सुवर्णप्रतिमां
पूजयेयुः।
१०क-
नृपं स्ववचनं
तस्य राजाधिकारक्रमं
च स्मारयन्ति यस्य
आज्ञापालनम् अपेक्षितम्।
Dan 3:11
यः च
न पतित्वा न भजति
सः ज्वलन्तस्य
अग्निभट्ट्याः
मध्ये क्षिप्तः
भविष्यति।
११क-
मृत्युतर्जनं
अपि स्मर्यते;
जालं चयनितसन्तानाम्
उपरि निमीलति।
Dan 3:12
केचन
यहूदिनः सन्ति,
येषां समक्षं त्वया
बेबिलोनप्रान्तस्य
राज्यपालाः, शद्राकः,
मेशकः, अबेदनेगो
च स्थापिताः, ये
त्वां न मन्यन्ते,
हे राजा। न ते ते
देवाः सेवन्ते,
न च त्वया स्थापितां
काञ्चनप्रतिमां
पूजयन्ति।
१२क-
वस्तु पूर्वानुमानीयम्
आसीत्, उच्चपदानि
विदेशीययहूदीभ्यः
न्यस्तानि आसन्,
प्रज्वलितः विश्वासघाती
ईर्ष्या घातकद्वेषस्य
फलं प्रकटयितुं
आसीत्। तथा च ईश्वरस्य
चयनिताः लोकप्रतिशोधनेन
एकीकृताः निन्दिताः
च भवन्ति।
Dan 3:13
ततः
नबूकदनेस्सरः
क्रुद्धः क्रुद्धः
च शद्राकं, मेशकं,
अबेदनेगों च आनेतुं
आज्ञापितवान्।
एते च पुरुषाः
राज्ञः समक्षं
आनीताः।
१३क-
स्मर्यतां
यत् एते त्रयः
जनाः नबूकदनेस्सरात्
तस्य राज्ये उच्चतमपदवीं
प्राप्तवन्तः
यतः ते तस्य स्वजनात्
अधिकं बुद्धिमन्तः
बुद्धिमन्तः च
दृश्यन्ते स्म।
अत एव तस्य " क्रुद्धा
क्रुद्धा च " अवस्था
तेषां अपवादात्मकगुणानां
क्षणिकविस्मरणं
व्याख्यास्यति
।
Dan 3:14
नबूकदनेस्सरः
तान् अवदत् , “शद्राकः,
मेशकः, अबेदनेगो
च, किं यूयं मम देवानां
सेवां न कुर्वन्ति,
मया स्थापितां
सुवर्णप्रतिमां
न भजन्ति?
१४क-
सः तेषां
प्रश्नस्य उत्तरं
अपि न प्रतीक्षते-
किं त्वं मम आज्ञां
जानीतेव अवज्ञां
करोषि ?
Dan 3:15
अतः
सज्जाः भवन्तु,
यस्मिन् काले भवन्तः
तुरङ्गस्य, वेणुस्य,
वीणास्य, साम्बुकस्य,
स्तोत्रस्य, बैगपस्यस्य,
सर्वविधवाद्यस्य
च शब्दं शृण्वन्ति,
तदा पतित्वा मया
निर्मितं प्रतिमां
पूजयन्तु, यदि
भवन्तः तं न भजन्ति
तर्हि भवन्तः सद्यः
प्रज्वलितवह्निभट्ट्यां
क्षिप्ताः भविष्यन्ति।
को देवः त्वां
मम हस्तात् मोचयिष्यति?
१५क-
एते जनाः
तस्य कृते कियत्
उपयोगिनो भवन्ति
इति सहसा ज्ञात्वा
राजा स्वस्य सार्वत्रिकसाम्राज्यस्य
आज्ञापालनं कृत्वा
तेभ्यः नूतनं अवसरं
दातुं सज्जः भवति।
उपस्थापितः
प्रश्नः सच्चिदानन्दपरमेश्
वरात् अप्रत्याशितम्
उत्तरं प्राप्स्यति
यम् नबूकदनेस्सरः
स्वस्य साम्राज्यजीवनस्य
क्रियाकलापैः
गृहीतः इव विस्मृतवान्
इव दृश्यते। अपि
च अद्यपर्यन्तं
प्रकरणस्य सूचना
नास्ति ।
Dan 3:16
ततः
शद्राकः, मेशकः,
अबेदनेगो च राजा
नबूकदनेस्सरं
प्रति उत्तरं दत्त्वा
अवदन्, “अस्मिन्
विषये अस्माकं
भवतः उत्तरस्य
आवश्यकता नास्ति।
१६क-
एतानि वचनानि
स्वसमयस्य शक्तिशालिनः
राजानं प्रति आक्रोशपूर्णानि
अनादरपूर्णानि
च दृश्यन्ते, परन्तु
एते वदन्तः जनाः
विद्रोही जनाः
न सन्ति। प्रत्युत
ते जीवितस्य परमेश्वरस्य
आज्ञापालनस्य
आदर्शाः सन्ति
यस्य प्रति ते
निष्ठावान् भवितुं
दृढतया निश्चयं
कृतवन्तः।
Dan 3:17
पश्य,
अस्माकं परमेश्वरः
यस्य वयं सेवयामः,
सः अस्मान् प्रज्वलित-अग्नि-भट्ट्याः
मोचयितुं समर्थः
अस्ति, सः अस्मान्
राजन् तव हस्तात्
मोचयिष्यति।
१७क-
राज्ञः
विपरीतम्, विश्वासिनः
निर्वाचिताः तानि
प्रमाणानि धारयन्ति
स्म यत् ईश्वरः
तेभ्यः दत्तवान्
यत् सः दर्शनस्य
परीक्षायां तेषां
सह अस्ति इति दर्शयितुं
शक्नोति स्म। एतत्
व्यक्तिगतं अनुभवं
मिस्रदेशात् मुक्तानाम्
स्वजनस्य गौरवपूर्णस्मृतिभिः
सह तेषां दासत्वस्य
च सह संयोजयित्वा,
अस्मिन् एव विश्वासपात्रेण
ईश्वरेण, ते स्वस्य
साहसं राज्ञः अवहेलनापर्यन्तं
धक्कायन्ति। तेषां
निश्चयः समग्रः,
तेषां मृत्युव्ययेन
अपि। किन्तु आत्मा
तान् स्वस्य हस्तक्षेपस्य
भविष्यवाणीं कर्तुं
कृतवान्, सः अस्मान् भवतः
हस्तात् मोचयिष्यति,
हे राजा .
Dan 3:18
किन्तु
यदि न तर्हि भवन्तः
ज्ञातव्यं यत्
वयं तव देवानां
सेवां न करिष्यामः,
त्वया स्थापितां
सुवर्णप्रतिमां
न भजिष्यामः।
१८क-
यदि च ईश्वरस्य
साहाय्यं न आगच्छति
तर्हि तेषां कृते
विश्वासघाती निर्वाचितरूपेण
मृत्यवे श्रेयस्करम्,
न तु देशद्रोही
कायररूपेण जीवितुं।
एषा निष्ठा -१६८
तमे वर्षे ग्रीक-अत्याचारिणा
आरोपित-परीक्षायां
प्राप्स्यति ।
तदनन्तरं च, सम्पूर्णे
ख्रीष्टीययुगे
सत्यानां ख्रीष्टियानानां
मध्ये ये जगतः
अन्त्यपर्यन्तं
परमेश्वरस्य नियमं
पिशाचपुरुषाणां
नियमेन सह न भ्रमिष्यन्ति।
Dan 3:19
ततः
नबूकदनेस्सरः
क्रोधेन पूर्णः
अभवत्, तस्य मुखं
शद्राकं, मेशकं,
अबेदनेगो च प्रति
परिवर्तितम्।
पुनः उक्त्वा भट्टीं
सप्तगुणं तापयितुं
आज्ञापयत् ।
१९क-
अयं राजा
जीवने कदापि कस्यचित्
निर्णयस्य विरोधं
न दृष्टवान् न
श्रुतवान् इति
अवश्यं ज्ञातव्यम्;
यत् तस्य
क्रोधं तस्य मुखस्य स्वरूपपरिवर्तनं
च न्याय्यं करोति
| ईश्वरस्य निर्वाचितानाम्
वधार्थं तं नेतुं
पिशाचः तस्मिन्
प्रविशति।
Dan 3:20
ततः
सः स्वसेनायाः
केभ्यः बलिष्ठान्
पुरुषान् आज्ञापयत्
यत् ते शद्राकं,
मेशकं, अबेदनेगों
च बद्ध्वा ज्वलन्तं
अग्निभट्ट्यां
क्षिपन्तु।
Dan 3:21
एते
जनाः ब्रेच-वस्त्र-वस्त्र-आदिभिः
वस्त्रैः बद्धाः
सन्तः प्रज्वलित-अग्नि-भट्ट्याः
मध्ये क्षिप्ताः
आसन्।
२१क-
एतानि सर्वाणि
द्रव्याणि प्रोक्ता
दहनानि मांसशरीराणि
तथैव च ।
Dan 3:22
यतः
राज्ञः आज्ञा कठोरः
आसीत्, भट्टी च
अतितप्तः आसीत्,
तस्मात् ज्वाला
तेषां शद्राकं,
मेशकं, अबेदनेगों
च तस्मिन् क्षिप्तवन्तः।
२२क-
एतेषां
मनुष्याणां मृत्युः
अस्मिन् भट्ट्यां
अग्निस्य घातकप्रभावस्य
साक्ष्यं ददाति।
Dan 3:23
एते
त्रयः जनाः शद्राकः,
मेशकः, अबेदनेगो
च, ज्वलन्तस्य
अग्निभट्ट्याः
मध्ये बद्धाः पतिताः।
२३क-
निजदासान् हत्वा
अपि राज्ञः
आदेशः क्रियते।
Dan 3:24
ततः
राजा नबूकदनेस्सरः
भीतः सन् त्वरितम्
उत्थितः। ततः स
उक्त्वा सल्लाहकारान्
अवदत्, “किं वयं
त्रयः पुरुषाः
बद्धाः अग्निमध्ये
न क्षिप्तवन्तः?
ते राजानं प्रत्युवाच-
नूनं राजन् !
२४क-
न विश्वसति
स्वसमयराजराजः
नेत्रे । यत् पश्यति
तत् सर्वमानवकल्पनातः
परम् अस्ति। सः
परितः स्थापितान्
पृच्छन् आत्मनः
आश्वासनस्य आवश्यकतां
अनुभवति यत् भट्ट्याः
अग्नौ त्रयः पुरुषाः
क्षेपणस्य क्रिया
वास्तविकता अस्ति
वा इति ते च तस्मै
तत् वस्तु पुष्टिं
कृतवन्तः- निश्चितम् हे
राजन्!
Dan 3:25
ततः
सः अवदत् , अहं चत्वारः
मुक्ताः पुरुषाः
अग्निमध्ये गच्छन्तः
पश्यामि, तेषां
क्षतिः नास्ति,
चतुर्थस्य आकृतिः
देवपुत्रस्य सदृशी
अस्ति।
२५अ-
इदं प्रतीयते
यत् केवलं राज्ञः
एव चतुर्थपात्रस्य
दर्शनं आसीत् यः
तं भयङ्करं करोति।
त्रयाणां पुरुषाणां
अनुकरणीयः विश्वासः
ईश्वरेण सम्मानितः,
प्रदत्तः च भवति।
अस्मिन् अग्नौ
राजा पुरुषाणां
भेदं कर्तुं शक्नोति,
तेषां सह स्थितं
प्रकाशाग्निरूपं
पश्यति। एषः नूतनः
अनुभवः प्रथमम्
अतिक्रमयति। जीवेश्वरस्य
वास्तविकता तस्य
पुनः सिद्धा भवति।
२५ख-
चतुर्थस्य
च आकृतिः देवपुत्रसदृशी
अस्य चतुर्थस्य
पात्रस्य स्वरूपं
मनुष्याणां कृते
एतावत् भिन्नं
यत् राजा तं देवपुत्रेण
सह परिचययति | अभिव्यक्तिः
उपयुक्ता अस्ति
यतोहि एषा खलु
तस्य प्रत्यक्षः
हस्तक्षेपः अस्ति
यः मनुष्याणां
कृते परमेश्वरस्य
पुत्रः मनुष्यपुत्रः
च भविष्यति , अर्थात्
येशुमसीहः।
Dan 3:26
ततः
नबूकदनेस्सरः
प्रज्वलितस्य
अग्निभट्ट्याः
मुखस्य समीपं गत्वा
अवदत्, “शद्राकः,
मेशकः, अबेदनेगो
च परमेश्वरस्य
सेवकाः बहिः आगत्य
अत्र आगच्छन्तु।
ततः शद्राकः, मेशकः,
अबेदनेगो च अग्निमध्यतः
निर्गताः।
२६क-
पुनः नबूकदनेस्सरः
स्वतः अत्यन्तं
बलवत्तरस्य सिंहराजस्य
सम्मुखे मेषस्य
रूपेण परिणमति।
एतत् स्मारकं पूर्वदृष्टेः
अनुभवस्य साक्ष्यं
जागरयति। स्वर्गस्य
ईश्वरः द्वितीयवारं
तं आह्वयति।
Dan 3:27
ततः
सत्रपाः, अधिकारिणः,
राज्यपालाः, राज्ञः
परामर्शदातारः
च समागताः आसन्।
तेषां शरीरेषु
अग्नेः शक्तिः
नास्ति, तेषां
शिरसि केशाः न
सिंगिताः, तेषां
अण्डरपैन्ट् न
क्षतिग्रस्तः,
अग्निगन्धः च तान्
न प्राप्तवान्
इति दृष्टवन्तः
२७क-
अस्मिन्
अनुभवे परमेश्वरः
अस्मान् प्रमाणं
ददाति, नबूकदनेस्सरस्य
इव, तस्य वास्तविकसर्वशक्तिमान्।
सः पार्थिवनियमान्
निर्मितवान् ये
सर्वेषां मानवानाम्,
तस्य मृत्तिकायां
तस्य आयामे च निवसन्तः
प्रत्येकस्य पशुस्य
जीवनं परिस्थितयन्ति
। किन्तु सः अधुना
एव सिद्धं कृतवान्
यत् सः वा स्वर्गदूताः
वा एतेषां पार्थिवनियमानां
अधीनाः न सन्ति।
सार्वभौमिकनियमानाम्
निर्माता परमेश्वरः
तेभ्यः उपरि अस्ति
तथा च स्वेच्छया
चमत्कारिकप्रकरणानाम्
आदेशं दातुं शक्नोति
ये स्वसमये येशुमसीहस्य
महिमा प्रतिष्ठां
च आनयिष्यन्ति।
Dan 3:28
नबूकदनेस्सरः
उक्तवान्, “धन्यः
शद्राकस्य, मेशकस्य,
अबेदनेगोस्य च
परमेश्वरः, यः
स्वदूतं प्रेषितवान्,
तस्य सेवकान् उद्धारितवान्
च ये तस्मिन् विश्वासं
कृतवन्तः, ये च
राजानः आज्ञां
उल्लङ्घ्य स्वशरीरं
त्यक्तवन्तः, न
तु स्वस्य परमेश्वरं
विना अन्यस्य देवस्य
सेवां कर्तुं वा
भजितुं वा।
२८क-
राज्ञः
क्रोधः उड्डीयत।
पुनः मानवपदेषु
स्थित्वा सः अनुभवात्
शिक्षित्वा पुनः
तत् वस्तु न भवितुं
शक्नोति इति आदेशं
निर्गतवान् । यतः
अनुभवः दुःखदः
भवति। परमेश्वरः
बेबिलोनदेशीयान्
दर्शितवान् यत्
सः जीवितः, सक्रियः,
बलेन, सामर्थ्येन
च परिपूर्णः अस्ति।
२८ख-
यः
स्वदूतं प्रेषयित्वा
तस्य विश्वासं
कृतवन्तः भृत्यान्
मोचितवान्, ये
च स्वस्य ईश्वरस्य
अतिरिक्तं अन्यस्य
देवस्य सेवां पूजयितुं
च न अपितु राज्ञः
आज्ञां उल्लङ्घ्य
स्वशरीरं त्यक्तवन्तः!
उच्चैः
स्पष्टतया राजा
अवगच्छति यत् तस्य
उन्मत्तदर्पः
यत् मारयितुम्
इच्छति स्म तेषां
पुरुषाणां निष्ठा
कियत् प्रशंसनीया
अस्ति । न संशयः
सः अवगच्छति यत्,
तस्य शक्तिकारणात्,
तस्य अभिमानजनितस्य
मूर्खतापूर्णस्य
दुःखस्य परिहारः
सम्भवः स्यात्,
यत् केवलं निर्दोषजनानाम्
जोखिमे एव त्रुटिं
करोति
Dan 3:29
इदानीं
एषा आज्ञा अहं
ददामि यत् यः कश्चित्
शद्राकस्य, मेशकस्य,
अबेदनेगोस्य च
ईश्वरस्य, कस्यचित्
जनस्य, राष्ट्रस्य,
भाषायाः वा विषये
दुष्टं वदति, सः
खण्डितः भविष्यति,
तस्य गृहं च गोबरं
भवति, यतः तस्य
सदृशः अन्यः कोऽपि
देवः नास्ति यः
मोचयितुं शक्नोति।
२९क-
९. एतेन घोषणया
राजा नबूकदनेस्सरः
परमेश्वरस्य चयनितजनानाम्
कृते स्वस्य रक्षणं
ददाति।
तत्सह,
यः कश्चित् शद्राक-मेशक-अबेदनेगो-देवस्य
विषये दुष्टं वदति,
सः तर्जयति , सः
च निर्दिशति, सः खण्डितः
भविष्यति, तस्य
गृहं च कचरा-राशिरूपेण
न्यूनीकरिष्यते,
यतः तस्य सदृशः
अन्यः देवः नास्ति
यः मोचयितुं शक्नोति।
अस्य धमकस्य सम्मुखे
एतत् निश्चितं
यत् यावत् राजा
नबूकदनेस्सरः
राज्यं करिष्यति
तावत् परमेश्वरस्य
विश्वासपात्रनिर्वाचितानाम्
षड्यन्त्राणां
कारणेन कोऽपि कष्टः
न भविष्यति।
Dan 3:30 तदनन्तरं
राजा शद्राकं,
मेशकं, अबेदनेगों
च बाबिलोनप्रान्ते
पदोन्नतवान्।
३०क- “सर्वस्य कुशलं
यत् सुष्ठु समाप्तं
भवति” जीवनस्य
विद्यमानस्य च
सृष्टिकर्ता जीवेश्वरस्य
विश्वासिनां निर्वाचितानाम्
कृते । तस्य चयनिताः
हि अन्तिमे उत्तिष्ठन्ति,
ते च मृतानां रजः,
पूर्वशत्रवः, पुनर्स्थापिते
पृथिव्यां अनन्तकालं
यावत् चरन्ति।
अन्तिमपरीक्षायां
एषः सुखान्तः अपि
प्राप्स्यति ।
एवं प्रथमपरीक्षा
अन्तिमः लाभः च
जीवितस्य परमेश्वरस्य
प्रत्यक्षहस्तक्षेपात्
स्वस्य चयनितानाम्
पक्षे भवति येषां
उद्धाराय सः येशुमसीहे,
उद्धारकर्तायां
आगच्छति, यतः तस्य
नाम येशुः "YaHWéH उद्धारयति"
इति अर्थः।
दानियल
४
Dan 4:1 राजा नबूकदनेस्सरः
सर्वेभ्यः जनाभ्यः,
राष्ट्रेभ्यः,
भाषाभ्यः च, ये
सर्वेषु पृथिव्यां
निवसन्ति। प्रचुरेण
शान्तिः प्रयच्छतु
!
१क-
स्वरः रूपश्च
तत् सिद्धयति,
यः राजा वदति सः
एव दानियलस्य ईश्वरं
प्रति परिवर्तनं
कृतवान्। तस्य
व्यञ्जनानि नवसन्धिपत्राणां
लेखनानि सदृशानि
सन्ति । सः शान्तिं
अर्पयति, यतः सः
स्वयमेव इदानीं
शान्तिं प्राप्नोति,
स्वस्य मानवहृदये,
प्रेम-न्यायस्य
ईश्वरस्य, सत्यस्य,
एकमात्रस्य, अद्वितीयस्य
च सह।
Dan 4:2 परमेश्
वरः परमेश् वरः
मयि यत् चिह्नं
आश्चर्यं च कृतवान्
तत् ज्ञापयितुं
मम कृते साधु आसीत्।
२क-
राजा इदानीं
यथा येशुना अन्धान्
अपाङ्गान् च उक्तवान्,
“ गत्वा मन्दिरे
दर्शयन्तु, ईश्वरः
युष्माकं कृते
किं कृतवान् इति
ज्ञापयन्तु। ”
ईश्वरप्रेरितेनैव
कामेन राजा सजीवः
भवति। यतः प्रतिदिनं
परिवर्तनं सम्भवति,
परन्तु ईश्वरः
तेभ्यः सर्वेभ्यः
तस्य प्रभावं न
ददाति यत् राजराजेन,
शक्तिशालिनः, बलिष्ठेन
च सम्राट् इत्यनेन
अनुभवितः भवति।
Dan 4:3 तस्य चिह्नानि
कियत् महत्! तस्य
आश्चर्यं कियत्
पराक्रमी अस्ति!
तस्य राज्यं शाश्वतं
राज्यं, तस्य आधिपत्यं
पुस्तिकातः पीढीं
यावत् स्थास्यति।
३क-
एतेषां विषयाणां
अवगमनेन निश्चयेन
च तस्मै अधः
पूर्वमेव उपलब्धं
शान्तिं सत्यं
च सुखं ददाति।
राजा सर्वं ज्ञात्वा
विज्ञाय च ।
Dan 4:4 अहं नबूकदनेस्सरः
स्वगृहे निश्चिन्तः,
मम प्रासादे च
सुखी आसीत्।
४क-
शान्तः
सुखी च? आम्, परन्तु
तदपि सच्चिदानन्दं
न परिवर्तितः मूर्तिपूजकः।
Dan 4:5 अहं स्वप्नं
दृष्टवान् यत्
मां भयभीतं कृतवान्;
शयने येन विचारेण
अहं अनुसृतः आसम्,
मनसः दर्शनानि
च मां आतङ्कं पूरयन्ति
स्म ।
५क-
अयं राजा
नबूकदनेस्सरः
अस्माकं समक्षं
यथार्थतया नष्टमेषरूपेण
प्रस्तुतः यस्य
उद्धाराय, दुर्भाग्यात्
उद्धाराय च मसीहे
परमेश्वरः आगच्छति।
अस्य हि शान्तस्य
सुखस्य पार्थिवकालस्य
अनन्तरं राज्ञः
भविष्यं विनाशः,
शाश्वतमृत्युः
च स्यात्। तस्य
शाश्वतमोक्षार्थं
परमेश्वरः तं बाधितुं,
पीडयितुं च आगच्छति।
Dan 4:6 ततः अहं
आज्ञां दत्तवान्,
ते मम समक्षं बाबिलोनदेशस्य
सर्वान् ज्ञानिनः
आनयन्ति स्म, येन
ते स्वप्नस्य अर्थं
दर्शयितुं शक्नुवन्ति।
६क-
स्पष्टतया
नबूकदनेस्सरस्य
स्मृतिसमस्याः
गम्भीराः सन्ति
। सः किमर्थं तत्क्षणमेव
दानियलं न आह्वयति?
Dan 4:7 ततः जादूगराः,
ज्योतिषिणः, कल्दीयाः,
भविष्यद्वाणीकाराः
च आगतवन्तः। मया
तेभ्यः स्वप्नं
कथितं, किन्तु
ते मम कृते न व्याख्यातवन्तः
।
७क-
प्रथमदर्शने
इव वस्तुनि भवन्ति,
मूर्तिपूजकाः
स्वस्य अक्षमतां
स्वीकुर्वितुं
रोचन्ते, न तु स्वप्राणान्
पूर्वमेव तर्जितं
राजानं दन्तकथां
वक्तुं रोचन्ते।
Dan 4:8 अन्तिमे
दानियलः, यस्य
नाम बेल्तशस्सरः,
मम देवस्य
नाम्ना , मम पुरतः
आगतः, तस्मिन्
पवित्रदेवानाम्
आत्मा आसीत्। अहं
तस्मै स्वप्नं
अवदम्-
८क-
लोपस्य
कारणं दीयते ।
बेल् अद्यापि राज्ञः
देवः आसीत् । अहम्
अत्र स्मरामि यत्
मादी दारा, फारसी
कोरसः, फारसी दारा
, अर्तजर्क्स प्रथमः
, एज्रा १:६ तथा
७ इत्यस्य अनुसारं
सर्वे स्वसमये
यहूदीनिर्वाचितानाम्
एकेश्वरस्य च प्रशंसा
करिष्यन्ति ।
Including Cyrus , यस्य विषये
परमेश्वरः Isa.44:28 मध्ये
भविष्यवाणीं करोति,
कथयति यत्: अहं कोरसस्य
विषये वदामि, सः
मम गोपालकः अस्ति,
सः मम सर्वान्
इच्छां साधयिष्यति;
सः यरुशलेमस्य
विषये वक्ष्यति,
पुनर्निर्माणं
भवतु! मन्दिरस्य
च : तस्य स्थापना
भवतु ! - भविष्यद्वाणीकृतः
गोपालकः ईश्वरस्य
भविष्यद्वाणी
इच्छां साधयिष्यति
यस्य सः ज्ञायते
यत् सः आज्ञापालनं
करोति ।
अयं अन्यः ग्रन्थः
तस्य भविष्यद्वाणीकृतं
परिवर्तनं पुष्टयति:
यशायाह.४५:२: प्रभुः स्वस्य
अभिषिक्तं कोरसं
प्रति , श्लोके
१३ च वदति यत् अहं कोरसं
मम धर्मे उत्थापितवान्,
तस्य सर्वान् मार्गान्
ऋजुं करिष्यामि
सः मम नगरं पुनर्निर्माणं
करिष्यति, मम बन्दीनां
मुक्तिं च करिष्यति,
मुक्तिदानं, फलं
वा विना इति सेनापतिः
वदति। अस्य च परियोजनायाः
पूर्तिः एज्रा
६:३-५ मध्ये दृश्यते
यत् कोरसस्य
राजानस्य प्रथमवर्षे
कोरसः राजा यरुशलेमनगरे
परमेश्वरस्य गृहस्य
विषये एतां आज्ञां
दत्तवान् यत् गृहं
पुनर्निर्माणं
भवतु, यत्र बलिदानं
भवति, तस्य दृढाधाराः
च भवतु। षष्टिहस्तं
ऊर्ध्वं, षष्टिहस्तविस्तारं,
त्रिपङ्क्तयः
उत्कीर्णशिलाः,
एकपङ्क्तिः च नवकाष्ठानि
च भवेत्। व्ययः
राज्ञः गृहे एव
दास्यते . अपि च, परमेश्
वरस् य मन् दिरस्
य सुवर्णरजतपात्राणि
यरुशलेमस् य मन्दिरात्
बहिः नीत्वा बाबिलोन्
नगरं नीतवन्तः,
तानि पुनः स्थापयित्वा
यरुशलेमस् य मन्दिरे
यत्र आसन् तत्र
नीत्वा परमेश्
वरस् य गृहे स्थापितानि
भविष्यन्ति। व्ययः राज्ञः
गृहे एव दास्यति।
परमेश् वरः तस्मै
सुलेमानराज्ञे
दत्तं गौरवं प्रयच्छति।
परन्तु सावधानाः
भवन्तु ! एषः फरमानः
दान.९:२५ मध्ये
प्रस्तावितायाः
गणनायाः उपयोगेन
मसीहस्य प्रथमागमनस्य
तिथिं प्राप्तुं
न अनुमन्यते; तत्
फारसीराजस्य आर्टजर्क्सेस्
इत्यस्य भविष्यति।
कोरसः मन्दिरस्य
पुनर्निर्माणं
कृतवान्, परन्तु
आर्टजर्क्सेस्
यरुशलेमस्य भित्तिनां
पुनर्निर्माणं,
सम्पूर्णस्य यहूदीजनस्य
स्वराष्ट्रीयभूमिं
प्रति प्रत्यागमनस्य
च अनुमतिं दत्तवान्
।
Dan 4:9 बेल्तेशस्सरः,
मायाविनां प्रमुखः,
यस्मिन् अहं जानामि,
पवित्रदेवानाम्
आत्मा युष्मासु
अस्ति, यस्य कृते
कोऽपि रहस्यं कठिनं
नास्ति, सः मम स्वप्नेषु
दृष्टानां दर्शनानां
व्याख्यां मां
ज्ञापयतु।
९क-
अस्माभिः
अवगन्तुं आवश्यकं
यत् राजा कुत्र
अस्ति। मनसि , सः
मूर्तिपूजकः एव
अभवत् तथा च दानियलस्य
ईश्वरं केवलं अन्यं
देवं इति ज्ञातवान्,
केवलं स्वप्नानां
व्याख्यानं कर्तुं
समर्थः इति व्यतिरिक्तम्।
देवपरिवर्तनं
कर्तव्यं भविष्यति
इति तस्य मनसि
न आसीत् । दानियलस्य
परमेश्वरः केवलम्
अन्यः देवः आसीत्।
Dan 4:10
शयने
शयनं कुर्वन् मम
मनसः एतानि दर्शनानि
सन्ति। अहं पश्यन्
पृथिव्याः मध्ये
महाउच्छ्रितः
वृक्षः।
१०क-
येषु बिम्बेषु
येशुः आध्यात्मिकजनानाम्
कृते स्वपाठं दातुं
प्रयोक्ष्यति,
तेषु वृक्षः मनुष्यस्य
प्रतिबिम्बः भविष्यति,
यत् वेणुः नमति,
वक्रः च भवति, तस्मात्
शक्तिशालिनः भव्यः
च देवदारः यावत्।
यथा च मनुष्यः
वृक्षस्य स्वादिष्टफलस्य
मूल्याङ्कनं कर्तुं
शक्नोति, तथैव
ईश्वरः स्वप्राणिभिः
वहितं फलं प्रशंसति
वा न वा, अत्यन्तं
सुखदात् न्यूनतमं
सुखदं यावत्, घृणितम्
अपि च घृणितम्।
Dan 4:11
ततः
सः वृक्षः महती
बलवान् च वर्धमानः,
तस्य ऊर्ध्वता
स्वर्गपर्यन्तं,
तस्य दर्शनं च
सर्व्वपृथिव्याः
अन्तः यावत् अभवत्।
११क-
प्रतिमादर्शने
कल्दीराजः सच्चिदानन्देन
यत् सामर्थ्यं,
बलं, साम्राज्यं
च दत्तं तस्य प्रतिबिम्बस्य
अनुसारं पूर्वमेव
वृक्षेण सह उपमा
आसीत्।
Dan 4:12
तस्य
पत्राणि सुन्दराणि,
फलानि च प्रचुराणि
आसन्; सः सर्वेषां
भोजनं वहति स्म;
क्षेत्रस्य पशवः
तस्य छायायां शरणं
कृतवन्तः, तस्मात्
प्रत्येकं जीवः
स्वभोजनं आकर्षयति
स्म।
१२क-
अयं वीर्यवान्
राजा स्वसाम्राज्ये
सर्वैः सह स्वनिर्देशेन
उत्पन्नं धनं,
अन्नं च विभजति
स्म ।
१२ख-
वायुपक्षिणः
तस्य शाखासु गृहं
कृतवन्तः,
व्यञ्जनं
दानस्य पुनरावृत्तिः
अस्ति। २ - ३८ । अक्षरशः
एते आकाशपक्षिणः
तस्य शासनकाले
यत् शान्तिं शान्तिं
च वर्तते तस्य
प्रतीकाः सन्ति
। आध्यात्मिक अर्थे
ते परमेश्वरस्य
स्वर्गदूतान्
निर्दिशन्ति, परन्तु
उपदेशकेषु अस्मिन्
एकस्मिन् सन्दर्भे।
१०:२०, ईश्वरः एव
निर्दिष्टः, यतः
सः एव प्रत्येकस्य
विचारान् अन्वेषयति-
राज्ञः
विचारेषु अपि मा
शापं कुरु, शय्याकक्षे
धनिकान् मा शापय
यतः वायुपक्षी
तव स्वरं वहति
स्म, पक्षी
च प्राणी तव वचनं
घोषयिष्यति स्म
. बहुषु उद्धरणेषु
आकाशपक्षिणः पक्षिजातेषु
प्रबलाः गरुडाः,
शिकारपक्षिणः
च उद्दीपयन्ति
। पक्षिणः यत्र
तेषां भोजनं प्रचुरं
भवति तत्र निवसन्ति;
अतः बिम्बः समृद्धिं
अन्नतृप्तिं च
पुष्टयति।
Dan 4:13
मम शयने
शयनं कुर्वन् मम
मनसः दर्शनेषु
अहं दृष्टवान्,
पश्यन्, एकः रक्षकाणां
पवित्राणां च स्वर्गात्
अवतरत्।
१३क-
ननु स्वर्गदूतानां
निद्रायाः आवश्यकता
नास्ति अतः ते
स्थायिक्रियायां
सन्ति। ये पवित्राः परमेश्वरस्य
सेवायां च सन्ति
ते तस्य पार्थिवसेवकानां
कृते तस्य सन्देशं
प्रसारयितुं स्वर्गात्
अवतरन्ति ।
Dan 4:14
ततः
सः उच्चैः क्रन्दन्
एवं अवदत्, वृक्षं
छित्त्वा तस्य
शाखाः छिनत्तु,
पत्राणि क्षोभय
फलानि च विकीर्णं
कुरुत। तस्य अधः
पशवः पलायन्तु,
तस्य शाखायाः मध्ये
पक्षिणः!
१४क-
दर्शनेन
राज्ञः राज्यं
नष्टं भविष्यति,
तस्य उपरि स्वस्य
आधिपत्यं च नष्टं
भविष्यति इति घोषयति।
Dan 4:15
किन्तु
पृथिव्यां यत्र
मूलं भवति तत्र
स्तम्भं त्यक्त्वा
क्षेत्रतृणानां
मध्ये लोहपीतलेशृङ्खलाभिः
बद्धं कुरुत। स्वर्गस्य
ओषेण आर्द्रः भवतु,
पशववत् पृथिव्याः
तृणानि भागरूपेण
भवतु।
15क-
किन्तु
कूपं त्यजन्तु
यत्र मूलानि भूमौ
सन्ति
राजा स्वराज्ये
तिष्ठति; सः न निष्कासितः
भविष्यति।
१५ख-
क्षेत्रतृणानां
मध्ये लोहकांस्यशृङ्खलाभिः
बद्ध्वा
लोहस्य
पीतलकस्य वा श्रृङ्खलायाः
आवश्यकता नास्ति,
यतः ईश्वरः केवलं
स्वस्य नमनीयस्य
प्राणिनः शारीरिक-मानसिक-नैतिक-सर्वपक्षेषु
तर्कं सामान्यज्ञानं
च नष्टं करिष्यति
महाबलः राजा स्वं
क्षेत्रपशुं गृह्णीयात्।
अतः तस्य राज्यस्य
महापुरुषाः तस्य
राज्यस्य आधिपत्यं
दूरीकर्तुं बाध्यन्ते।
१५ग-
स्वर्गस्य
ओसना आर्द्रः भवतु,
तस्य भागाय पशूनां
इव पृथिव्याः तृणानि
भवतु
तस्य वृद्धानां
विस्मयः वयं कल्पयितुं
शक्नुमः ये तं
भूमौ तृणं खादन्
गोः मेषः वा इव
द्रक्ष्यन्ति
। सः आवृतानि निवासस्थानानि
निराकरिष्यति,
क्षेत्रेषु निवासं
निद्रां च रोचयेत्।
Dan 4:16
तस्य
हृदयं तस्मात्
हृतं भविष्यति,
पशुस्य हृदयं च
तस्मै दास्यति,
तस्य उपरि सप्तकालाः
गमिष्यन्ति।
अस्मिन्
अनुभवे , ईश्वरः
स्वस्य वास्तविकसर्वशक्तिमायाः
अधिकं प्रमाणं
ददाति। सः हि सर्वप्राणिनां
प्राणानां प्रजापतित्वेन
कदापि क्षणं स्वस्य
महिमाार्थं बुद्धिमान्
कर्तुं प्रत्युत
स्तब्धं कर्तुं
वा शक्नोति। अदृश्यत्वात्
मनुष्याः नित्यं
भारं कुर्वतः एतत्
तर्जनं उपेक्षन्ते
। किन्तु सः दुर्लभतया
एव हस्तक्षेपं
करोति इति सत्यं,
यदा करोति तदा
विशिष्टकारणात्
प्रयोजनाय च ।
दण्डः परिमितः
भवति। सप्तवारं
नबूकदनेस्सरराजस्य
कृते , अर्थात्
केवलं सप्तवर्षपर्यन्तं
प्रवर्तते। एतस्य
अवधिस्य प्रयोगस्य
न न्याय्यता नृपात्
परं किमपि कार्ये
। अत्र पुनः “७” इति
संख्यां चित्वा
सृष्टिकर्ता ईश्वरः
स्वस्य “राजमुद्रा”
इत्यनेन यत् कार्यं
सिद्धं भविष्यति
तत् आद्याक्षरं
करोति ।
Dan 4:17
एतत्
प्रहरणकर्तृणां
नियमेन, पवित्रजनानाम्
आज्ञायाः च वचनं,
येन जीवाः ज्ञास्यन्ति
यत् परमात्मनः
मनुष्यराज्ये
शासनं करोति, यस्मै
इच्छति तस्मै ददाति,
तस्य उपरि मनुष्याणां
नीचतमं स्थापयति।
१७क-
एतत्
वाक्यं पश्यतां
विधानम्
पश्यतां
कृते “अधिनियमस्य”
भूमिकां ददाति
. मनुष्यः अवश्यं
ज्ञातव्यः यत्
वञ्चकरूपेण अपि
सः आकाशजीवैः नित्यं
प्रेक्ष्यते ।
ईश्वरः एतत् उदाहरणं
मनुष्याणां कृते
जगतः अन्त्यपर्यन्तं
पाठं कर्तुम् इच्छति।
By citing those who watch , सः
ईश्वरस्य शिबिरस्य
दूतानां सम्यक्
सामूहिकं एकतां
प्रकाशयति ये तान्
स्वयोजनासु कार्येषु
च सङ्गच्छन्ति।
अपि च, अयं श्लोकः
पुष्टिं करोति
यत् परमेश्वरः
१७ सङ्ख्यायाः
न्यायस्य अर्थं
आरोपयति, प्रकाशितवाक्यम्
१७ अपि पश्यन्तु।
१७ख-
यथा जीवाः
ज्ञास्यन्ति यत्
परमात्मा मनुष्यराज्ये
शासनं करोति, यस्मै
इच्छति तस्मै ददाति
ईश्वरः
सर्वं निर्देशयति,
सर्वं नियन्त्रयति
च। प्रायः एतत्
गुप्तं वास्तविकतां
विस्मृत्य मनुष्यः
स्वस्य दैवस्य
निर्णयस्य च स्वामी
इति मन्यते । सः
मन्यते यत् सः
स्वनेतारः चिनोति,
परन्तु ईश्वरः
एव तान् पदस्थाने
स्थापयति, स्वस्य
सद्भावनानुसारं,
वस्तुषु जीवेषु
च स्वस्य निर्णयानुसारम्।
१७च्-
तत्र
च नीचतमं नृणां
उत्थापयति इति
उक्तिः
सत्या अस्ति यत्
"जनाः अर्हन्ति
नेतारः प्राप्नुवन्ति।"
यदा जनाः नीचपुरुषं
स्वस्य नेतारं
अर्हन्ति तदा ईश्वरः
तं तेषां उपरि
आरोपयति।
Dan 4:18
एषः
एव स्वप्नः यः
अहं राजा नबूकदनेस्सरः
दृष्टवान्। त्वं,
बेल्तशस्सर, व्याख्यां
ददा, यतः मम राज्यस्य
सर्वे ज्ञानिनः
मम कृते तत् दातुं
न शक्नुवन्ति;
भवन्तः शक्नुवन्ति,
यतः भवतः अन्तः
पवित्रदेवानाम्
आत्मा अस्ति।
१८क-
नबूकदनेस्सरः
सुधरति, परन्तु
सः अद्यापि परिवर्तनं
न कृतवान्। सः
अद्यापि धारयति
स्म यत् दानियलः
पवित्रदेवतानां
सेवां करोति | एकेश्वरवादः
अद्यापि तेन न
अवगतः।
Dan 4:19
ततः
दानियलः, यस्य
नाम बेल्तशस्सरः
आसीत्, सः किञ्चित्कालं
यावत् विस्मितः
अभवत्, तस्य विचाराः
च तं व्याकुलं
कृतवन्तः। राजा
प्रत्युवाच - बेल्तशस्सर,
स्वप्नः व्याख्या
च त्वां मा व्याकुलं
करोतु! बेल्तशस्सरः
प्रत्युवाच, हे
प्रभो, स्वप्नः
तव शत्रुणां कृते,
तस्य व्याख्या
च तव प्रतिद्वन्द्वीनां
कृते भवतु।
१९क-
दानियलः
स्वप्नं अवगच्छति
तथा च यत् भविष्यति
तत् राज्ञः कृते
एतावत् भयंकरं
यत् दानियलः स्वशत्रुषु
तत् सिद्धं द्रष्टुं
रोचते।
Dan 4:20
यः वृक्षः
त्वं दृष्टवान्,
यः महान् बलवान्
च वर्धमानः, यस्य
ऊर्ध्वता स्वर्गपर्यन्तं
गतः, तस्य दर्शनं
च पृथिव्याः सर्वभागं
यावत् अभवत्।
Dan 4:21
अयं
वृक्षः, यः सुन्दरः
पत्रः बहुफलः च
आसीत्, यस्मिन्
सर्वेषां भोजनम्
आसीत्, यस्य अधः
क्षेत्रपशवः आश्रयं
कृतवन्तः, यस्य
शाखासु वायुपक्षिणः
निवासं कृतवन्तः।
२१क-
पर्णानि
सुन्दराणि आसन्
शारीरिकरूपं
वस्त्रं च।
२१ख-
प्रचुरफलानि
च
समृद्धेः
प्रचुरता ।
२१च-
यः
सर्वेषां भोजनं
वहति स्म
यः स्वजनानाम्
सर्वेषां भोजनं
प्रदत्तवान्।
२१य्-
यस्य
अधः क्षेत्रपशवः
आश्रिताः
भृत्यानां
रक्षकः राजा ।
21st- यस्य
च शाखासु वायुपक्षिणः
स्वगृहं कृतवन्तः
तस्य शासने
तस्य जनाः महतीं
सुरक्षां वसन्ति
स्म । पक्षिणः
उड्डीयन्ते, किञ्चित्
संकटे वृक्षं त्यजन्ति
च।
Dan 4:22
त्वं
राजन् महान् पराक्रमी
च असि, तव माहात्म्यं
वर्धितं च स्वर्गपर्यन्तम्
आरुह्य च, तव आधिपत्यं
पृथिव्याः अन्तपर्यन्तं
विस्तृतं भवति।
Dan 4:23
ततः
राजा एकं प्रहरणकर्तारं
पवित्रं च स्वर्गात्
अवतरन्तं दृष्ट्वा
अवदत्, वृक्षं
छित्त्वा तं नाशयतु,
किन्तु पृथिव्यां
यत्र मूलं भवति
तत्र स्तम्भं त्यक्त्वा
क्षेत्रतृणानां
मध्ये लोहकांसशृङ्खलाभिः
बद्धं कुरुत। स
स्वर्गस्य ओसया
आर्द्रः भवतु,
तस्य भागः क्षेत्रपशुभिः
सह भवतु, यावत्
सप्तकालाः तस्य
उपरि न गच्छन्ति।
Dan 4:24
एषा
व्याख्या राजन्;
एषः परमेश्वरस्य
नियमः मम स्वामी
नृपस्य उपरि आनयिष्यते।
Dan 4:25
ते त्वां
मनुष्याणां कृते
निष्कासयिष्यन्ति,
तव निवासस्थानं
क्षेत्रपशुभिः
सह भविष्यति। ते
त्वां वृषभवत्
तृणानि खादिष्यन्ति,
त्वं स्वर्गस्य
ओसया आर्द्रः भविष्यसि,
सप्तकालाः त्वां
उपरि गमिष्यन्ति,
यावत् त्वं न ज्ञास्यसि
यत् परमात्मा मनुष्यराज्ये
शासनं करोति, यस्मै
इच्छति तस्मै ददाति।
२५क-
यावत्
यूयं न जानथ यत्
परमात्मा मनुष्यराज्ये
शासनं करोति, यस्मै
इच्छति तस्मै ददाति
च।
"सर्वोच्चः"
इति उल्लेखयति
। स एवं राज्ञः
विचारान् एकस्य
ईश्वरस्य अस्तित्वं
प्रति निर्देशयति;
पितुः पुत्रपर्यन्तं
एतेषां बहुदेववादीनां
उत्पत्तिनां कारणात्
राज्ञः अवगन्तुं
महतीं कष्टं अनुभवति
इति विचारः ।
Dan 4:26
यत्र
वृक्षस्य मूलं
भवति तत्र स्तम्भं
त्यक्तुं आज्ञायाः
अर्थः अस्ति यत्
यदा भवन्तः शासकः
स्वर्गे अस्ति
इति ज्ञास्यन्ति
तदा भवतः राज्यं
भवतः समीपे एव
तिष्ठति।
२६क-
शासकः
स्वर्गे इति यदा
ज्ञास्यति तदा
अपमानानुभवः निवर्तते
यतः राजा प्रत्ययः
परिवर्तितः भविष्यति।
Dan 4:27
अतः
हे राजन् मम परामर्शः
भवतः कृते सुप्रियः
भवतु! न्यायाभ्यासेन
पापानाम् अन्त्यं
कुरु, अभाग्यानां
प्रति दयां कृत्वा
च अधर्मानाम् अन्त्यं
कुरुत, ततः भवतः
सुखं दीर्घं भविष्यति।
२७क-
यदा राजा
अस्मिन् श्लोके
दानियलस्य सूचीकृतानि
वस्तूनि व्यवहारे
स्थापयति तदा सः
यथार्थतया परिवर्तनं
प्राप्स्यति।
परन्तु एतत् पात्रं
अभिमानाय समर्पितं,
तस्य निर्विवादशक्त्या
तं मनमौजी, प्रायः
अन्यायपूर्णं
च कृतवती यथा पूर्वानुभवाः
अस्मान् शिक्षयन्ति।
दान
४:२८ एतानि सर्वाणि
नबूकदनेस्सरराजस्य
उपरि पूर्णानि
अभवन् |
२८क-
दानियलस्य
एतत् वचनं अस्याः
भविष्यद्वाणीयाः
अन्यां व्याख्यां
निषिद्धं करोति,
यत् यहोवासाक्षिभिः
अन्येन च धार्मिकसमूहेन
उपदिष्टानां भविष्यद्वाणी-आधारानाम्
अशक्ततायाः निन्दां
करोति यः दानियलेन
परिभाषितस्य नियमस्य
उल्लङ्घनं करोति।
अपि च सम्पूर्णस्य
अध्यायस्य विषयवस्तु
अस्य प्रमाणं ददाति
। कथा हि अस्मान्
शिक्षयिष्यति
यत् वृक्षस्य भविष्यद्वाणीयां
राजा किमर्थं शापेन
आहतः।
Dan 4:29
द्वादशमासानां
अन्ते सः बाबिलोने
राज्ञः गृहे गतः।
२९क-
१२ मासाः,
वा वर्षं वा “ कालः ” वा
दर्शनस्य तत्सिद्धेः
च मध्ये व्यतीतः
।
Dan 4:30
राजा
उक्तवान्, किं
न एषः महान् बाबिलोनः,
यः मया मम सामर्थ्येन
मम महिमायै च राज्याय
निर्मितः?
३०क-
एषः दैवपूर्णः
क्षणः यदा राजा
मौनं कृत्वा श्रेयस्करं
कृतवान् स्यात्।
परन्तु वयं एतत्
अवगन्तुं शक्नुमः
यतोहि तस्य बेबिलोनः
यथार्थतया शुद्धः
आश्चर्यः आसीत्,
अद्यापि "लोकस्य
सप्त आश्चर्येषु"
अन्यतमः इति सूचीकृतः।
४० कि.मी.पर्यन्तं
व्याप्ताः हरितवर्णीयाः
लम्बमानाः उद्यानाः,
तडागाः, विशालाः
चतुष्कोणाः, प्राचीराः
च । प्राचीराणां
यस्य शिखरस्य उपरि
द्वौ रथौ प्राचीराणां
सम्पूर्णदीर्घतां
लङ्घयितुं शक्नुवन्ति
स्म; कालस्य राजमार्गः
। बर्लिननगरे पुनर्निर्माणं
कृतं तस्य एकं
द्वारं नीलवर्णीयैः
एनामेल्ड्-शिलाभिः
निर्मितस्य भित्तिद्वयस्य
केन्द्रे अस्ति
यस्मिन् राज्ञः
प्रतीकं उत्कीर्णम्
अस्ति : दान.७:४ मध्ये
उल्लिखितः गरुडपक्षयुक्तः
सिंहः तस्य किमपि
गर्वस्य विषयः
आसीत् । परन्तु
ईश्वरः स्ववचनेषु
अभिमानं न पश्यति,
सः अभिमानं पश्यति
किन्तु सर्वेभ्यः
अपि उपरि पूर्वानुभवानाम्
विस्मरणं अवमाननं
च पश्यति। अवश्यमेव
अयं राजा पृथिव्यां
एकमात्रः अभिमानी
जीवः नास्ति, परन्तु
ईश्वरः तस्य दृष्टिम्
अस्थापयत्, सः
तं स्वस्वर्गे
इच्छति, तस्य कृते
सः भविष्यति। एतत्
व्याख्यातुं अर्हति
यत् ईश्वरः स्वजीवानां
न्यायं रूपात्
परं करोति। सः
तेषां हृदयं तेषां
विचारान् च अन्वेषयति,
कदापि अभ्रष्टः
च, मोक्षयोग्याः
मेषान् परिचिनोति।
एतेन सः आग्रहं
करोति, कदाचित्
चमत्कारं कर्तुं
च प्रेरयति, परन्तु
प्राप्तस्य अन्तिमपरिणामस्य
गुणवत्तायाः आधारेण
विधिः न्याय्यः
भवति ।
Dan 4:31
यदा
राज्ञः मुखे एतत्
वचनं आसीत् तदा
स्वर्गात् एकः
शब्दः अवतरत् यत्,
“राजनबूकदनेस्सर,
राज्यं भवतः हृतम्।”
३१क-
नबूकदनेस्सरः
परमेश्वरस्य प्रेमस्य
शिकारः अस्ति,
यत् तस्य कृते
जालं स्थापयति,
तस्य भविष्यद्वाणीस्वप्ने
च तस्य विषये चेतावनीम्
अयच्छत्। स्वर्गस्य
वाक्यं श्रूयते,
परन्तु वयं आनन्दयामः
यतोहि ईश्वरः यत्
दुष्टं तस्य कृते
करिष्यति तत् तस्य
जीवनं रक्षति,
तत् च शाश्वतं
करिष्यति।
Dan 4:32
ते त्वां
मनुष्येभ्यः निष्कासयिष्यन्ति,
तव निवासस्थानं
क्षेत्रपशूभिः
सह भविष्यति। ते
त्वां वृषभवत्
तृणानि खादिष्यन्ति,
सप्तकालाः त्वां
गमिष्यन्ति, यावत्
त्वं न ज्ञास्यसि
यत् परमात्मा मनुष्यराज्ये
शासनं करोति, यस्मै
इच्छति तस्मै ददाति।
३२क-
सप्तवर्षं
यावत् अर्थात्
सप्तवारं
, राजा स्वस्य स्पष्टतां
नष्टं करोति, तस्य
मनः पशुमात्रम्
इति प्रत्यययति।
Dan 4:33
तत्क्षणमेव
नबूकदनेस्सरस्य
विषये वचनं पूर्णम्
अभवत्। सः मनुष्याणां
मध्ये निष्कासितः,
सः वृषभवत् तृणानि
खादितवान्, तस्य
शरीरं स्वर्गस्य
ओसया आर्द्रम्
आसीत्; यावत् तस्य
केशाः गरुडपक्षिणः
इव नखाः पक्षिनखाः
इव वर्धन्ते स्म।
३३अ-
राजा साक्ष्यं
ददाति यत् सर्वं
यत् घोषितम् आसीत् दर्शने
खलु तस्य उपरि
पूर्णः अभवत्।
धर्मान्तरितः
राजा स्वस्य साक्ष्यस्य
लेखने तृतीयपुरुषे
स्वस्य विषये वदन्
एतत् अपमानजनकम्
अनुभवं उद्दीपयति
। लज्जा अद्यापि
तं पश्चात् गन्तुं
धक्कायति। अन्यत्
सम्भाव्यं व्याख्यानं
अस्ति यत् एतत्
साक्ष्यं राजानः
सच्चिदानन्दे
तस्य नूतनभ्राता
दानियलेन च मिलित्वा
लिखितवन्तः।
Dan 4:34
निर्धारितसमयानन्तरं
अहं नबूकदनेस्सरः
स्वर्गं प्रति
नेत्राणि उत्थापितवान्,
मम इन्द्रियाणि
मम समीपं प्रत्यागतवन्तः।
मया परमात्मनः
आशीर्वादः दत्तः,
मया तस्य स्तुतिः,
महिमा च कृता यः
अनन्तजीवितः, यस्य
आधिपत्यं शाश्वतं
राज्यं, यस्य राज्यं
पुस्तिकातः पुस्तिकापर्यन्तं
स्थास्यति।
३४क-
ज्ञानी
सर्वशक्तिमान्
ईश्वरः नष्टमेषप्रेमं
लभते। सा स्वमेषसमूहं
संयुज्यते, तस्य
महिमा कृते स्तुतिं
बहु करोति।
३४ख-
यस्य
आधिपत्यं शाश्वतं
आधिपत्यं यस्य
राज्यं पुस्तिकातः
पुस्तिकां यावत्
स्थास्यति
सूत्रं
5th kingdom , अस्मिन् समये
शाश्वतं, दानस्य
मनुष्यपुत्रस्य
दर्शनस्य विषये
वर्तते ।7:14: तस्मै च आधिपत्यं,
महिमा च, राज्यं
च दत्तम् सर्वे
जनाः, राष्ट्राणि,
भाषाः च तस्य सेवां
कुर्वन्ति स्म।
तस्य आधिपत्यं
शाश्वतं आधिपत्यं,
यत् न गमिष्यति,
तस्य राज्यं च
यत् न नश्यति . तथा
च दान.२:४४ मध्ये
प्रतिबिम्बस्य
दर्शने : एतेषां राजानां
दिनेषु स्वर्गस्य
परमेश्वरः एकं
राज्यं स्थापयिष्यति
यत् कदापि न नष्टं
भविष्यति, यत्
अन्येषां जनानां
कृते न त्यक्तं
भविष्यति सः एतानि
सर्वाणि राज्यानि
खण्डयित्वा नाशयिष्यति,
स्वयं च नित्यं
तिष्ठति .
Dan 4:35
पृथिव्याः
सर्वे जनाः तस्य
दृष्टौ किमपि नास्ति
इव सन्ति, सः स्वर्गसमूहे
पृथिवीनिवासिनां
च मध्ये स्वेच्छया
करोति, तस्य हस्तं
निवारयितुं वा
कश्चित् नास्ति
यत् त्वं किं करोषि?
३५क-
जीवेश्वरस्य
महिमा ! यतः अस्मिन्
समये राजा सर्वं
विज्ञाय परिवर्तितः
अस्ति।
Dan 4:36
तदा
मम इन्द्रियाणि
मम समीपं प्रत्यागतानि;
मम राज्यस्य महिमा,
मम भव्यता, मम तेजः
च मम कृते पुनः
प्राप्तः; मम सल्लाहकाराः
मम वृद्धाः च पुनः
मां पृष्टवन्तः;
अहं राज्यं प्रतिस्थापितः,
मम शक्तिः केवलं
वर्धिता ।
३६क-
यथा धर्मात्मा,
ऋजुः च अय्यूबः,
यस्मै ईश्वरः स्वस्य
दुःखस्य अन्ते
पुत्रान्, पुत्रीन्,
वंशजान् च पुनः
दत्तवान्, राजा
अपि स्वस्य आर्यजनानाम्
विश्वासं पुनः
प्राप्य जीवितेन
ईश्वरेण बोधितानां
सच्चिदानन्दबुद्धीनां
मध्ये इदानीं बुद्धिमान्
स्वराज्यं पुनः
आरभते। एषः अनुभवः
सिद्धयति यत् ईश्वरः
यस्मै इच्छति तस्मै
राज्यं ददाति।
सः एव महान् कल्दीयान्
स्वराजं प्रति
आग्रहं कर्तुं
प्रेरितवान् ।
Dan 4:37 अहं नबूकदनेस्सरः
स्वर्गराजस्य
स्तुतिं करोमि,
उच्चैः सम्मानं
च करोमि, यस्य सर्वाणि
कार्याणि सत्यं
तस्य मार्गाः च
न्यायाः, ये च गर्वेण
गच्छन्ति, तेषां
अवमाननं कर्तुं
समर्थः अस्ति।
३७क- वक्तुं शक्नुयात्
यतः सः वक्तुं
समर्थः भवितुम्
अयच्छत्।
दुष्टतमं
परिहरितुं दन्तस्य
आकर्षणं अतीव दुःखदं
भवितुम् अर्हति;
किन्तु दावः दुःखं
न्याय्यं कर्तुं
शक्नोति। अनन्तकालं
प्राप्तुं कठिनं
वा अत्यन्तं कठिनं
वा परीक्षां गन्तुं
आवश्यकं भवेत्,
अभिमानस्य विदारणं
यदा सम्भवति तदा
तान् न्याय्यं
करिष्यति। येशुमसीहः
स्वस्य सामर्थ्यं
ज्ञात्वा दमिश्कमार्गे
पौलुसं अन्धं कृतवान्,
येन आध्यात्मिकरूपेण
अन्धः "भ्रातृणां
उत्पीडकः" तस्य
नेत्रयोः दृष्टिः
पुनः प्राप्त्वा
तस्य विश्वासपात्रः
उत्साही च साक्षी
भविष्यति, परन्तु
सर्वेभ्यः अपि
अधिकं तस्य आत्मायाः
दृष्टिः।
दानियल
५
Dan 5:1 राजा बेलशस्सरः
स्वप्रभुभ्यः
महतीं भोज्यम्
अकरोत्, तेषां
सहस्रं, तेषां
पुरतः मद्यं पिबति
स्म।
१क-
राजा नबूकदनेस्सरः
यदा अत्यन्तं वृद्धः
आसीत् तदा ईश्वरस्य
शान्तिं निद्रां
गतः तस्य पुत्रः
नबोनिडस् तस्य
उत्तराधिकारी
अभवत्, शासनं कर्तुं
प्रवृत्तः नासीत्,
अतः सः स्वपुत्रं
बेलशस्सरं स्वस्थाने
राज्यं कर्तुं
दत्तवान्। एतत्
नाम यस्य अर्थः
"बेलः राजानं रक्षति"
इति, एकं आव्हानं
यत् परमेश्वरः
ग्रहीतुं इच्छति,
तस्य नामेन सह
यत् नबूकदनेस्सरः
दानियलाय दत्तवान्:
बेल्टेशस्सरः
यस्य अर्थः अस्ति
"बेलः रक्षति"
इति न भ्रमयन्तु।
एतेषां नामानां
उत्पत्तिः बेलस्य
अथवा बेलियालस्य
पूजायां वर्तते,
यस्य पृष्ठे बहुदेववादस्य
एकमात्रः आयोजकः
तिष्ठति: शैतानः,
शैतानः। यथा द्रक्ष्यामः
परिवर्तितस्य
नृपस्य उत्तराधिकारिणः
तम् अस्मिन् मार्गे
न अनुसृतवन्तः
।
Dan 5:2 यदा बेलशस्सरः
मद्यस्य स्वादनं
कृतवान् तदा सः
स्वपित्रा नबूकदनेस्सरः
यरुशलेमनगरस्य
मन्दिरात् बहिः
गृहीतवान् सुवर्णरजतपात्रम्
आनयत्, येन राजा
तस्य स्वामिनः,
तस्य पत्नीः, तस्य
उपपत्नीः च तेषु
पिबन्तु।
२क-
अस्य मूर्तिपूजकराजस्य
कृते एतानि सुवर्णरजतपात्राणि
केवलं यहूदीभ्यः
हृतानि लूटानि
एव सन्ति। नबूकदनेस्सरः
यस्य सच्चिदानन्दस्य
परमेश्वरस्य प्रति
परिवर्तनं कृतवान्
आसीत्, तस्य अवहेलनं
कर्तुं चयनं कृत्वा
सः एतत् तथ्यं
न गृह्णाति यत्
अयं जीवितः परमेश्वरः
तस्य सर्वेषां
कार्याणां न्यायं
करोति। एतानि अभिषिक्तानि
पवित्राणि च प्रजापतिदेवस्य
सेवायां नीचस्य
अपवित्रस्य च प्रयोजनाय
प्रयुज्य सः स्वस्य
अल्पायुषः अन्तिमदोषं
करोति। स्वसमये
नबूकदनेस्सरः
यहूदीनां परमेश्वरस्य
सक्रियशक्तिं
कथं गृह्णीयात्
इति ज्ञातवान्
यतः सः अवगच्छत्
यत् तस्य राष्ट्रदेवताः
सत्यतः नास्ति
इति। बेबिलोनराजस्य
अधीनाः सर्वे जनाः
स्वर्गराजस्य
पक्षे तस्य शक्तिशालिनः
साक्ष्यं श्रुतवन्तः,
तस्य निकटपरिवारस्य
अपि किमपि न। अतः
ईश्वरस्य इदानीं
न्याय्यं निर्दयत्वं
च दर्शयितुं सर्वकारणानि
सन्ति।
Dan 5:3 ततः ते यरुशलेमनगरे
स्थितात् परमेश्
वरस् य गृहात्
मन्दिरात् बहिः
हृतानि सुवर्णपात्राणि
आनयन्। राजा च
आर्यैः भार्याश्च
उपपत्नीभिः च तत्
पिबितुं प्रयुञ्जते
स्म।
३क-
एतेषां
कलशानां उत्पत्तिविषये
दानियलः आग्रहं
करोति ये निष्कासिताः
आसन् मन्दिरस्य,
यरुशलेमनगरस्य
परमेश्वरस्य गृहस्य।
पूर्वमेव यहूदीदेवः
स्वमन्दिरात्
एतानि वस्तूनि
अपसारयितुं अनुमन्यते
इति दृष्ट्वा युवा
राजा अवगन्तुं
अर्हति स्म यत्
सच्चः ईश्वरः स्वस्य
दुष्टसेवकानां
दण्डं ददाति, भृशं
दण्डयति च। मूर्तिपूजकदेवताः
तादृशानि कार्याणि
न कुर्वन्ति, तेषां
आधिकारिणः केवलं
तेषां जनानां प्रीतिं
कर्तुम् इच्छन्ति
येषां विश्वासस्य
शोषणं कुर्वन्ति
।
Dan 5:4 ते मद्यं
पिबन्ति स्म, सुवर्णस्य,
रजतस्य, पीतलस्य,
लोहस्य, काष्ठस्य,
पाषाणस्य च देवानाम्
स्तुतिं कृतवन्तः।
४क-
अपवित्रप्रयोगः
जीर्णः, मूर्तिपूजकप्रयोगः,
ईश्वरस्य घृणितस्य
ऊर्ध्वता। एकः
महत्त्वपूर्णः
विवरणः : प्रमादस्य
महता प्रदर्शने
राजा स्वमित्रैः
सह भोजयति, यदा
तु तस्य नगरं व्याप्तैः
मादीभिः फारसीभिः
च तर्जितं भवति
Dan 5:5 तस्मिन्
क्षणे एकस्य पुरुषस्य
हस्तस्य अङ्गुलीः
प्रादुर्भूताः,
राज्ञः प्रासादस्य
भित्तिस्य प्लास्टरस्य
उपरि दीपकस्य विरुद्धं
लिखितवन्तः। लिखितस्य
हस्तस्य इमां अन्तम्
अपश्यत् नृपः
|
५क-
नबूकदनेस्सरस्य
समयस्य चमत्काराः
अवहेलिताः सन्तः
अस्य नूतनस्य चमत्कारस्य
उद्देश्यं परिवर्तनं
न भवति, अपितु अपराधिनां
जीवनं नाशयितुं
यथा वयं पश्यामः।
पापिनस्य मृत्युं
इच्छन्तीनां दुष्टानां
अभियोगिनां पुरतः
येशुमसीहः अपि
तेषां गुप्तरूपेण
कृतानि पापानि
स्वाङ्गुल्या
वालुकायां लिखितवान्।
Dan 5:6 तदा राज्ञः
मुखं परिवर्तत,
तस्य विचाराः च
तं व्याकुलं कृतवन्तः।
कटिसन्धिः शिथिलः
जानुः च संप्रहारः
अभवत् ।
६क-
चमत्कारः
सद्यः तस्य प्रभावं
जनयति । मत्तत्वेऽपि
तस्य मनः प्रतिक्रियां
करोति, सः भीतः
भवति।
Dan 5:7 राजा ज्योतिषीन्,
कल्दीयान्, भविष्यद्वाणीन्
च आनेतुं उच्चैः
आक्रोशितवान्;
राजा बाबिलोनदेशस्य
ज्ञानिनः अवदत्,
“यः कश्चित् एतत्
लेखनं पठित्वा
तस्य अर्थं दर्शयिष्यति,
सः बैंगनीवस्त्रं
धारयिष्यति, कण्ठे
सुवर्णशृङ्खला
च धारयिष्यति,
राज्ये तृतीयः
शासकः भविष्यति।
७क-
पुनः एकवारं
दानियलः उपेक्षितः
भवति; तस्य साक्ष्यं
राजक्रमेण अवहेलितम्
। पुनः च अत्यन्तं
दुःखेन युवा राजा
भित्तिलिखितं
सन्देशं अलौकिकरीत्या
व्याख्यातुं समर्थः
सिद्ध्यति तस्मै
सर्वोच्चसम्मानं
प्रतिज्ञायते।
यः कश्चित् एतत्
करोति सः राज्ये
तृतीयस्थानं प्राप्स्यति
यतः नबोनिदुस्,
बेलशस्सरः च प्रथमद्वितीयस्थानं
धारयन्ति।
Dan 5:8 तदा राज्ञः
सर्वे ज्ञानिनः
प्रविष्टाः; किन्तु
ते लेखनं पठित्वा
तस्य व्याख्यानं
दातुं न शक्तवन्तः।
८क-
नबूकदनेस्सरस्य
समये इव मूर्तिपूजकज्ञानिनां
कृते वस्तु असम्भवं
तिष्ठति।
Dan 5:9 ततः राजा
बेलशस्सरः बहु
भीतः अभवत्, तस्य
मुखं परिवर्तितम्,
तस्य आर्यजनाः
च विस्मिताः अभवन्।
Dan 5:10
राज्ञी
राज्ञः तस्य आर्यजनानाञ्च
वचनात् भोजशालायां
आगत्य एवं अवदत्,
हे राजन्, नित्यं
जीवतु, तव विचाराः
त्वां मा बाधन्तु,
तव मुखस्य वर्णः
मा परिवर्तयतु!
Dan 5:11
भवतः
राज्ये एकः पुरुषः
अस्ति, यस्मिन्
पवित्रदेवानाम्
आत्मा अस्ति; तव
पितुः काले च तस्मिन्
देवानां प्रज्ञा
इव बोधः, अवगमनं,
प्रज्ञा च प्राप्यते
स्म। अतः राजा
नबूकदनेस्सरः,
तव पिता, राजा, तव
पिता, तं जादूगरानाम्,
ज्योतिषीणां, कल्दीयानां,
भविष्यद्वाणीनां
च प्रमुखं कृतवान्।
दान
५:१२ यतः
तस्मिन् महत् मनः,
ज्ञानं, अवगमनं
च, स्वप्नानां
व्याख्यानं, अन्धकारवाक्यानां
व्याख्यानं, कठिनप्रश्नानां
समाधानं च प्राप्तम्,
दानियलः अपि, यः
राजा बेल्तशस्सरः
आहूतवान् आसीत्।
अतः दानियलः आहूतः,
सः व्याख्यां दास्यति।
१२क-
राज्ञ्याः
एतत् साक्ष्यं
आश्चर्यजनकं भवति,
सम्पूर्णस्य राजपरिवारस्य
निन्दां च करोति
: वयं तत् जानीमः...
परन्तु वयं तत्
न ग्रहीतुं चितवन्तः।
Dan 5:13
ततः
दानियलः राज्ञः
समक्षं आनीतः।
राजा दानियलम्
अवदत्, “किं त्वं
यहूदादेशस्य बन्धनेषु
अन्यतमः दानियलः
असि, यम् मम पिता
राजा यहूदादेशात्
बहिः आनयत्?”
Dan 5:14
मया
भवतः विषये श्रुतं
यत् देवानाम् आत्मा
युष्मासु अस्ति,
प्रकाशः, बोधः,
अतिप्रज्ञा च युष्मासु
प्राप्यते।
Dan 5:15
इदानीं
ज्ञानिनः ज्योतिषिणः
च मम समक्षं आनीताः
यत् ते एतत् लेखनं
पठित्वा तस्य व्याख्यां
मां दर्शयन्ति,
किन्तु ते वचनस्य
व्याख्यां दातुं
न शक्तवन्तः।
Dan 5:16
मया
श्रुतं यत् भवन्तः
व्याख्यानानि
दातुं कठिनप्रश्नानां
समाधानं कर्तुं
च शक्नुवन्ति;
इदानीं यदि त्वं
एतत् लेखनं पठित्वा
व्याख्यां वक्तुं
शक्नोषि तर्हि
त्वं बैंगनीवस्त्रं
धारयिष्यसि, कण्ठे
सुवर्णशृङ्खलां
धारयिष्यसि, राज्यसर्वकारे
तृतीयस्थानं प्राप्स्यसि।
१६क-
नबोनिदसस्य
पितुः स्वतः च
तृतीयस्थानं।
Dan 5:17
दानियलः
राज्ञः समक्षं
प्रत्युवाच, “भवतः
दानं रक्ष, अन्यस्मै
च स्वपुरस्कारं
ददातु, तथापि अहं
राज्ञः कृते लेखनं
पठिष्यामि, तस्मै
व्याख्यानं दास्यामि।
१७क-
दानियलः
वृद्धः अस्ति,
सः सम्मानान् वा
रजतसुवर्णयोः
मालयोः मूल्ययोः
वा महत्त्वं न
ददाति, परन्तु
अस्य युवानस्य
राजानस्य दोषान्,
तस्य पापान् यत्
तस्य प्राणेन दातव्यं
भविष्यति, तस्य
स्मरणस्य अवसरः
न निराकर्तुं शक्यते
तथा च सः एतादृशस्य
प्रकारस्य कार्यस्य
कृते ईश्वरस्य
सेवकः अस्ति।
Dan 5:18
हे राजन्,
परमेश्वरः तव पितुः
नबूकदनेस्सराय
राज्यं, महत्त्वं,
महिमा, महिमा च
दत्तवान्।
१८क-
नबूकदनेस्सरस्य
शासनकालः सच्चिदानन्दस्य
ईश्वरस्य कार्यं
दानं च आसीत्, तथैव
तस्य भव्यता
यत् सः स्वस्य
बलस्य कृते गलत्रूपेण
आरोपितवान् आसीत्
, अभिमानस्य माध्यमेन,
सप्तवर्षपर्यन्तं
ईश्वरेण स्तब्धः
भवितुं पूर्वम्।
Dan 5:19
तस्य
दत्तस्य महत्त्वस्य
कारणात् सर्वे
जनाः, राष्ट्राणि,
भाषाः च तस्य पुरतः
भयभीताः, कम्पिताः
च अभवन्। राजा
यं इच्छति तं मारितवान्,
यस्य इष्टं प्राणान्
रक्षितवान्; यं
इष्टम् उत्थापयति
स्म, यम् इष्टं
च अवतारयति स्म
।
19क-
राजा
यं इच्छति तं हतवान्
विशेषतः
एषा ईश्वरप्रदत्तशक्तिः
तस्मै विद्रोहीयहूदीजनानाम्
दण्डं दातुं तेषां
बहवः प्रतिनिधिनां
वधं कर्तुं च प्रेरितवती
।
१९ख-
इष्टानां च प्राणान्
मुक्तवान्
दानियलः
बद्धाः यहूदिनः
च तस्मात् लाभं
प्राप्नुवन् ।
१९च-
सः
तान् इष्टान् उत्थापितवान्
दानियलः
तस्य त्रयः विश्वासिनः
सहचराः च नबूकदनेस्सरराजेन
कल्दीयानां उपरि
उत्थापिताः।
१९य्-
इष्टान्
च विनयम् अकरोत्
तस्य राज्यस्य
आर्यजनानाम् यहूदीबन्धनात्
परदेशीययुवकैः
शासितुं सहमतिः
कर्तव्या आसीत्
। तस्य महाहस्तेन
यहूदीनां राष्ट्रगर्वः
विनयः, नष्टः च
अभवत् ।
Dan 5:20
किन्तु
यदा तस्य हृदयं
उत्थापितं, तस्य
आत्मा च दम्भं
प्रति कठोरः अभवत्,
तदा सः स्वस्य
राजसिंहासनात्
अवतारितः, तस्य
महिमा च अपहृतः।
२०क-
राजा नबूकदनेस्सरस्य
अनुभवः अस्मान्
दानस्य पोपराजस्य
अभिमानं
अवगन्तुं शक्नोति।७:८।
दानियलः राजानं
प्रदर्शयति यत्
ईश्वरः यस्मै इच्छति
तस्मै निरपेक्षशक्तिं
ददाति इति तस्य
कार्यक्रमानुसारम्।
किन्तु, नबूकदनेस्सरराजस्य
अपमानं स्मरणं
कृत्वा सः तं स्मारयति
यत् सः कियत् अपि
शक्तिशाली भवेत्
तथापि पार्थिवः
राजा स्वर्गीयराजस्य
असीमितशक्तेः
उपरि आश्रितः भवति।
Dan 5:21
सः मनुष्यसन्ततिभ्यः
निष्कासितः, तस्य
हृदयं पशूनां हृदयवत्
कृतम्, तस्य निवासः
वन्यगर्दभैः सह
आसीत्। तस्मै गोषवत्
खादितुं तृणानि
दत्तानि, तस्य
शरीरं च स्वर्गस्य
ओसना आर्द्रं जातम्
, यावत् सः न जानाति
स्म यत् परमेश्वरः
मनुष्यराज्ये
शासनं करोति, यस्मै
इच्छति तस्मै ददाति
च।
२१क-
लक्षयामि, अस्मिन्
श्लोके एव, “ वन्यगर्दभानां
” उल्लेखः । गदः
हठस्य विशिष्टं
प्रतीकं भवति
: "गर्दभवत् हठिः",
विशेषतः यदि सः
"वन्यः" अस्ति,
न तु पालतूः । इदं
प्रतीकं यत् मनुष्यस्य
आत्मानं प्रतिनिधियति
यः स्वजीवनस्य
अनुभवैः स्वस्य
बाइबिलप्रकाशनद्वारा
च परमेश्वरेण दत्तान्
पाठान् श्रोतुं
नकारयति।
Dan 5:22
त्वं
च तस्य पुत्रः
बेलसज्जरः एतानि
सर्वाणि ज्ञात्वा
अपि हृदयं न विनयितवान्।
२२क-
वस्तुतः
बेल्सस्सारः एव
स्वस्य “पित्रा”
(तस्य पितामहस्य)
जीवितस्य अनुभवस्य
गणनां न कृत्वा
“वन्यगदः” इव व्यवहारं
कृतवान्
Dan 5:23
त्वं
स्वर्गेश्वरस्य
विरुद्धं स्वं
उत्थापितवान्;
तस्य गृहस्य पात्राणि
भवतः पुरतः आनीताः,
तेभ्यः त्वं मद्यं
पिबसि, भवतः आर्यजनाः,
भवतः पत्नीः, भवतः
उपपत्नीः च। त्वया
रजतसुवर्णकांस्यलोहकाष्ठपाषाणदेवताः
स्तुताः ये न पश्यन्ति,
न शृण्वन्ति, न
जानन्ति; यस्य
हस्ते तव निःश्वासः
सर्वाः मार्गाः
च सन्ति, तस्य परमेश्
वरस् य महिमा त्वया
न कृतम्।
२३क-
बेलशस्सरः
स्वमन्दिरस्य
धार्मिकसेवायै
सृष्टिकर्ता परमेश्वराय
पवित्रीकृतानि
सुवर्णपात्राणि
अपवित्रितवान्।
परन्तु तेषां उपयोगेन
मिथ्या मूर्तिपूजकदेवतानां
स्तुतिं कृत्वा
सः घृणितस्य ऊर्ध्वतां
साधितवान् अस्ति
. एषा प्रतिमा प्रकाशितवाक्यस्य
१७:४ इत्यस्य सज्जीकरणं
करोति यत् एषा महिला बैंगनी-रक्त-वस्त्रैः
सुवर्णैः, बहुमूल्यैः,
मौक्तिकैः च अलङ्कृता
आसीत्। सा हस्ते
स्वर्णचषकं घृणितैः
वेश्यामलैः च पूर्णं
धारयति स्म । तत्र सा
५ श्लोके “ महान् बेबिलोन्
” इति नाम प्राप्नोति
।
Dan 5:24
अतः
सः हस्तस्य एतत्
भागं प्रेषितवान्
यः एतत् लेखनं
लिखितवान्।
२४क-
क्रमेण
बेलशस्सरः सच्चिदानन्दजीवितस्य
ईश्वरस्य अस्तित्वं
बहु विलम्बेन आविष्करोति
यः मनुष्याणां
व्यवहारे चमत्कारिकरूपेण
कार्यं करोति प्रतिक्रियां
च करोति।
दान
5:25 एतत्
लेखनं लिखितम्
आसीत् - मेने, मेने,
थेकेल, उफरसिन्।
२५क-
अनुवादः-
गणितः, गणितः, तौलितः,
विभक्तः च
Dan 5:26
एतेषां
वचनानां व्याख्या
एषा। गणितः - परमेश्
वरः भवतः शासनं
गणितवान्, तस्य
समाप्तिम् अकरोत्।
२६क-
प्रथमः
“ गणितः ”
शासनारम्भं लक्ष्यं
करोति, द्वितीयः
“ गणितः ”
अस्य शासनस्य अन्तं
लक्ष्यं करोति
।
Dan 5:27
तौलितः
- त्वं तुलासु तौलितः
असि, त्वं च अभावं
प्राप्नोषि।
२७क-
अत्र तुलाः
दिव्यन्यायस्य
प्रतीकाः सन्ति
। न्यायस्य
सेवां निर्दिष्टुं
मनुष्याः तत् स्वीकृतवन्तः;
अतीव अपूर्णः न्यायः।
But God's is perfect and based on the image of a double-sided scale , सः शुभाशुभकर्मणां
तौलनं करोति यत्
न्याय्यः जीवः
साधितवान्। यदि
शुभस्य स्केलः
अशुभात् लघुतरः
भवति तर्हि दिव्यः
निन्दा न्याय्यः
भवति । एतत् च राजा
बेलशस्सरस्य विषये।
Dan 5:28
विभक्तम्
: भवतः राज्यं विभक्तं
भविष्यति, मादीभ्यः
फारसीभ्यः च दास्यति।
२८क-
यदा सः दारियसराजस्य
नेतृत्वे स्वस्य
राजभवने घृणितपानप्रहारं
कुर्वन् आसीत्,
तदा मादीजनाः अस्थायीरूपेण
विमुखीकृतेन शुष्केन
च नदीतटेन बेबिलोन्
प्रविशन्ति स्म
Dan 5:29
ततः
बेलशस्सरः तत्क्षणमेव
आज्ञां दत्तवान्,
ते दानियलस्य कण्ठे
सुवर्णशृङ्खलां
स्थापयित्वा राज्ये
तृतीयस्थानं प्राप्नुयात्
इति घोषितवन्तः।
Dan 5:30
तस्मिन्
एव रात्रौ कल्दीयराजः
बेलसज्जरः हतः।
Dan 5:31 मादी दारा
द्वाषष्टिवर्षीयः
सन् राज्यं गृहीतवान्।
३१क- दानियलस्य एतत्
सटीकं प्रत्यक्षदर्शीवृत्तान्तं
इतिहासकारैः न
ज्ञायते ये एतत्
कार्यं फारसीराजस्य
साइरसः २ महान्
– ५३९ तमे वर्षे
आरोपयन्ति
दानियल
६
अस्य
अध्यायस्य 6 शिक्षा
दानियल 3. अस्मिन्
समये अस्माकं समक्षं
दानियलं आदर्शनिष्ठायाः
परीक्षायां प्रस्तुतं
करोति , यत् येशुमसीहे
परमेश्वरेण आहूतानां
सर्वेषां निर्वाचितानाम्
अनुकरणं पुनः प्रजननं
च करणीयम्। टिप्पण्याः
सहायकाः भवन्ति,
परन्तु केवलं पाठं
पठन्तु स्मर्यतां
च। राजा दारा
स्वसमये नबूकदनेस्सर
इव कार्यं करोति
तथा च, क्रमेण, ६२ वर्षीयः
, सः दानियलस्य
जीवितस्य परमेश्वरस्य
महिमाम् स्वीकुर्वितुं
गच्छति; दानियलस्य
निष्ठायाः साक्ष्येण
प्राप्तः परिवर्तनः
यदा परमेश्वरः
तं सिंहेभ्यः रक्षितवान्
. तयोः सम्बन्धस्य
आरम्भादेव तस्य
स्नेहः रुचिः च
दानियलस्य विषये
वर्तते यः तस्य
सेवां निष्ठया
प्रामाणिकतया
च करोति यस्मिन्
सः क उच्चतरं
मनः .
Dan 6:1 ततः दारियुः
राज्यस्य उपरि
विंशतिशतं सत्रपं
स्थापयितुं प्रसन्नः
अभवत्, ये सम्पूर्णे
राज्ये भवितव्याः।
१क-
राजा दारियुः
१२० प्रान्तेषु
स्थापितानां १२०
राज्यपालानाम्
उपरि राज्यस्य
शासनं न्यस्य स्वस्य
बुद्धिं प्रकाशयति।
Dan 6:2 तेषु त्रयः
सेनापतयः नियुक्ताः,
तेषु दानियलः अपि
आसीत्, येन सत्रपतयः
तेषां लेखान् दद्युः,
राजानः कोऽपि हानिः
न भवेत्।
२क-
सत्रपानां
निरीक्षणं कुर्वतां
मुख्यनेतृषु अद्यापि
दानियलः अस्ति
।
Dan 6:3 दानियलः
राजपुत्रेभ्यः
सत्रेभ्यः च महत्तरः
आसीत्, यतः तस्मिन्
एकः श्रेष्ठः आत्मा
आसीत्; राजा च तं
सर्वराज्ये स्थापयितुं
चिन्तितवान्।
३क-
दारियुः
क्रमेण दानियलस्य
बुद्धिमान् बुद्धिमान्
मनसि श्रेष्ठतां
लक्षयति। तस्य
सर्वेभ्यः अपि
उपरि स्थापयितुम्
तस्य योजना दानियलस्य
विरुद्धं ईर्ष्याम्,
द्वेषं च जनयिष्यति।
Dan 6:4 ततः राजपुत्राः
सत्रपाः च दानियलस्य
राज्यविषये आरोपं
कर्तुं अवसरं अन्विषन्।
किन्तु ते दोषं
अन्वेष्टुं न निमित्तं
दोषं वा प्राप्नुवन्,
यतः सः विश्वासी
आसीत्, तस्य दोषः
दुष्टः वा न दृष्टः।
४क-
दानियलः
यत्र यत्र स्थापयति
तत्र तत्र ईश्वरस्य
सेवां करोति, येन
सः समानभक्त्या
निष्ठया च राज्ञः
सेवां करोति। स
एवं अनिन्दितः
दृश्यते ; प्रकाशितवाक्य
१४:५ अनुसारं उत्तरदिवसीय
एडवेन्टिस्ट्
संतानां मध्ये
प्राप्तः एकः मानदण्डः।
Dan 6:5 तदा ते जनाः
अवदन्, “अस्य दानियलस्य
विरुद्धं वयं किमपि
अवसरं न प्राप्नुमः,
यावत् वयं तस्य
परमेश्वरस्य नियमात्
न प्राप्नुमः।”
५क-
एते तर्काः
विश्वासस्य अन्तिमपार्थिवपरीक्षायाः
पिशाचशिबिरस्य
चिन्तनं प्रकाशयन्ति
यस्मिन् परमेश्वरस्य
नियमस्य सप्तमदिनस्य
विश्रामदिवसस्य
विश्रामः तस्य
विश्वासपात्रसेवकानां
वधस्य अनुमतिं
दास्यति, यतः ते
अनिवार्यं कृतस्य
प्रथमदिनस्य शेषस्य,
रोमनधर्मनियमस्य
रविवासरस्य, सम्मानं
कर्तुं न सहमताः
भविष्यन्ति।
Dan 6:6 तदा एते
राजपुत्राः सत्रपाः
च कोलाहलेन राज्ञः
समीपम् आगत्य तम्
अवदन्, “राजा दारियुः,
अनन्तकालं जीवतु।
६क-
अस्य कोलाहलपूर्णप्रवेशस्य
उद्देश्यं राज्ञः
संख्याबलं, तस्य
अशान्तिं जनयितुं
सामर्थ्यं, अतः
तस्य आधिपत्यं
सुदृढीकरणस्य
आवश्यकता च स्मरणं
भवति
Dan 6:7 राज्यस्य
सर्वे राजपुत्राः,
राज्यपालाः, सत्रपाः,
परामर्शदातारः,
राज्यपालाः च,
कठोरविधानेन सह
राजनियमः निर्गन्तुं
सहमताः यत् यः
कश्चित् त्रिंशत्
दिनान्तरे कस्मैचित्
देवाय मनुष्याय
वा याचनां करोति,
सः भवतः विना राजन्
सिंहगुहायां क्षिप्तः
भविष्यति।
७क-
तावत्पर्यन्तं
राजा दारियुः स्वराज्यस्य
पुरुषान् अन्यस्य
देवस्य सेवां कर्तुं
न प्रयतितवान्
आसीत् । बहुदेवतायां
धर्मस्वतन्त्रता
पूर्णा भवति ।
तस्य प्रत्ययार्थं
च षड्यंत्रकाराः
तं चाटुकारयन्ति,
तं राजा दारियस्
देवत्वेन सम्मानयन्ति।
अत्र पुनः सर्वेषां
महान् प्रबलानाम्
इव अभिमानः जागरयति,
तं एतस्य क्रमस्य
अनुमोदनं करोति
यत् तु तस्य मनसा
न आगतः।
Dan 6:8 अतः हे राजा,
नियमं दृढं कुरु,
नियमं च लिखत, यथा
परिवर्तनं न कुर्वन्ति
मादीनां फारसीनां
च नियमानुसारम्।
८क-
अयं फरमानः
प्रशंसनीयरूपेण
तस्य भविष्यवाणीं
करोति यः दिनान्ते
रोमन-रविवासरं
अनिवार्यं करिष्यति।
किन्तु ज्ञातव्यं
यत् दोषपूर्णैः
पापैः च स्थापितानां
मादीनां फारसीनां
च नियमस्य एतत्
अविकारी चरित्रं
सर्वथा अयुक्तम्
अस्ति। अविकारीता
सच्चिदानन्दजीवितेश्वरस्य,
प्रजापतिः।
Dan 6:9 ततः राजा
दारियुः नियमं
नियमं च लिखितवान्।
९क-
एतत् सोपानम्
अत्यावश्यकम्,
यतः स्वयमेव फरमानं रक्षां
च लिखित्वा , मादीनां
फारसीनां च अविकारी
नियमस्य आदरः
कर्तव्यः भविष्यति।
Dan 6:10
यदा
दानियलः नियमः
लिखितः इति ज्ञात्वा
स्वगृहं प्रविष्टवान्,
यत्र यरुशलेमस्य
दिशि ऊर्ध्वकक्षस्य
खिडकयः उद्घाटिताः
आसन्। सः च दिने
त्रिवारं जानुभ्यां
न्यस्तः प्रार्थयति
स्म, पूर्वं यथा
कृतवान् तथा स्वस्य
ईश्वरस्य स्तुतिं
करोति स्म।
१०क-
दानियलः
स्वव्यवहारं न
परिवर्तयति, अनेन
मानवीयमापेन च
स्वं प्रभावितं
न करोति। सः स्वस्य
खिडकीं उद्घाट्य
दर्शयति यत् सः
इच्छति यत् सर्वशक्तिमान्
ईश्वरस्य प्रति
तस्य निष्ठा सर्वेषां
कृते ज्ञाता भवतु।
तस्मिन् समये दानियलः
यरुशलेमस्य दिशि
गतः यत्र विनष्टः
सन् अपि परमेश्वरस्य
मन्दिरं प्राप्तम्।
यतः परमेश्वरः
आत्मा चिरकालं
यावत् अस्मिन्
पवित्रे मन्दिरे
प्रकटितः यत् सः
स्वस्य पार्थिववासं
कृतवान्।
Dan 6:11
ततः
ते जनाः कोलाहलेन
प्रविश्य दानियलं
प्रार्थयन्तं
स्वेश्वरं आह्वयन्तं
च दृष्टवन्तः।
११क-
षड्यन्त्रकाराः
तं पश्यन्तः पश्यन्तः
च आसन् यत् तं राजनियमस्य
अवज्ञायाः कार्ये
गृहीतुं शक्नुवन्ति
स्म ; सम्प्रति
“प्रकटः अपराधः”
।
Dan 6:12
ततः
ते राज्ञः समक्षं
आगत्य राजनियमविषये
तं अवदन्, “किं त्वया
नियमः न लिखितः
यत् यः कश्चित्
त्रिंशत्दिनान्तरे
त्वां विहाय कस्मैचित्
देवं मनुष्यं वा
प्रार्थयति, सः
सिंहगुहायां क्षिप्तः?
राजा प्रत्युवाच-
मादी-फारसी-नियमानुसारं
वस्तु निश्चितम्,
यत् अविकारी अस्ति।
१२क-
राजा केवलं
तस्य फरमानस्य
पुष्टिं कर्तुं
शक्नोति यत् सः
स्वयमेव लिखितवान्
हस्ताक्षरितवान्
च।
Dan 6:13
ते पुनः
राजानम् अवदन्,
“यहूदादेशस्य बद्धः
दानियलः त्वां
राजा, त्वया लिखितं
नियमं न अवलोकयति,
किन्तु प्रतिदिनं
त्रिवारं प्रार्थनां
करोति।
१३क-
प्रार्थनाक्रियायां
गृहीतः दानियलः
निन्दितः भवति।
राजा दानियलस्य
निष्ठावान् प्रामाणिकव्यवहारस्य
प्रशंसा करोति
। सः तत्क्षणमेव
स्वस्य अस्य ईश्वरस्य
च सम्बन्धं करिष्यति
यस्य सेवां सः
एतादृशेन उत्साहेन
निष्ठया च करोति
यतः सः नियमितरूपेण
प्रतिदिनं
त्रिवारं प्रार्थयति
|. एतेन दानियलस्य
निन्दा तस्य दुःखं
दुःखं च व्याख्यायते,
तस्य परिवर्तनस्य
आरम्भः च यः आगमिष्यति।
Dan 6:14
एतत्
श्रुत्वा राजा
अतीव दुःखितः अभवत्;
सः दानियलस्य उद्धाराय
हृदयं स्थापयित्वा
सूर्यास्तपर्यन्तं
तं तारयितुं प्रयत्नं
कृतवान् ।
१४क-
तदा राजा
ज्ञायते यत् सः
परिवर्तितः अस्ति,
सः दानियलस्य उद्धारं
कर्तुं प्रवृत्तः,
यस्य सः अतीव प्रशंसति।
परन्तु तस्य प्रयत्नाः
व्यर्थाः भविष्यन्ति
तथा च राजा दुःखेन
तत्सर्वं पुरतः
आविष्करोति यत्
पत्रं हन्ति,
परन्तु आत्मा जीवनं
ददाति . पश्चात्
मनुष्याणां कृते
एतत् व्यञ्जनं
दत्त्वा ईश्वरः
नियमानाम् आदरस्य
सीमां दर्शयति।
जीवनं विधिपत्रैः
नियमितुं न शक्यते।
ईश्वरः स्वस्य
दिव्यविवेके विवरणं
गृह्णाति यत् तस्य
लिखितनियमस्य
मृतपत्रं उपेक्षते,
अभक्तानाम् अपि
तथैव कर्तुं प्रज्ञायाः
अभावः भवति।
Dan 6:15
किन्तु
एते जनाः राजानं
आग्रहं कृत्वा
तं अवदन्, हे राजा,
ज्ञातव्यं यत्
मादीनां फारसीनां
च नियमः राजाना
पुष्टिकृतः प्रत्येकः
नियमः वा नियमः
वा अन्तिमः भवेत्।
१५क-
मादी-फारसी-राजेन
कृतानां निर्णयानां
अनिवृत्तं (अयुक्तं)
स्वरूपं षड्यंत्रकाराः
स्मरन्ति । सः
एव स्वस्य वंशानुगतसंस्कृत्या
फसति। परन्तु सः
अवगच्छति यत् सः
दानियलस्य विरुद्धं
षड्यंत्रस्य शिकारः
आसीत्।
Dan 6:16
ततः
राजा आज्ञां दत्त्वा
दानियलम् आनयन्
सिंहगुहायां क्षिप्तवन्तः।
राजा दानियलम्
अवदत्, “यस्य त्वं
नित्यं सेवां करोषि,
सः तव परमेश्वरः
त्वां मोचतु!”
१६क-
राजा दानियलस्य
सिंहगुहायां क्षिप्तुं
बाध्यः भवति, परन्तु
सः सर्वात्मना
इच्छति यत् सः
यः ईश्वरः एतावत्
निष्ठया सेवते
सः तस्य उद्धाराय
हस्तक्षेपं करिष्यति।
Dan 6:17
ततः
ते एकं शिलाम्
आनयन् गुहामुखे
स्थापयन्ति स्म,
राजा स्वस्य चिह्नवलयेन,
स्वस्य आर्यजनानाम्
चिह्नवलयेन च मुद्रितवान्,
येन दानियलस्य
विषये किमपि परिवर्तनं
न भवेत्।
१७क-
अत्र दानियलस्य
अनुभवः ख्रीष्टस्य
अन्त्येष्टेः
सादृश्यं धारयति,
यस्य वृत्ताकारशिलाद्वारं
अपि मानवहस्तक्षेपं
निवारयितुं सीलबद्धम्
आसीत्।
Dan 6:18
ततः
राजा स्वप्रासादं
प्रविष्टवान्;
उपवासेन निशां
व्यतीतवान्, उपपत्नीं
न आनयत्, निद्रां
दातुं न शक्तवान्
।
१८अ-
एषः राज्ञः
व्यवहारः तस्य
निष्कपटतायाः
साक्षी भवति ।
एतानि कार्याणि
कृत्वा सः दर्शयति
यत् सः दानियलस्य
परमेश्वरं प्रसन्नं
कर्तुम् इच्छति,
तस्मात् स्वस्य
मोक्षं च प्राप्तुम्
इच्छति। इति तस्यैकदेवपरिवर्तनस्य
आरम्भः।
Dan 6:19
राजा
प्रातःकाले उत्थाय
त्वरया सिंहगुहां
गतः।
१९क-
दानियलस्य
मृत्योः विचारेण
पीडितस्य मनसः
कारणात् शुद्धतायाः
सज्जता तदनन्तरं
निद्राहीनरात्रिः
च प्रदोषसमये सिंहगुहां
प्रति एषः त्वरितः
कर्म न तु मूर्तिपूजकराजेन
अभ्यासितानि कर्माणि
अपितु ईश्वरे भ्रातरं
प्रेम्णा भ्रातुः
कर्माणि।
Dan 6:20
ततः
सः गर्तस्य समीपं
गत्वा दुःखेन दानियलम्
आहूतवान्। राजा
दानियलम् अवदत्
, “जीवितेश्वरस्य
सेवकः दानिएलः
किं तव परमेश्वरः
यस्य त्वं नित्यं
सेवां करोषि, सः
त्वां सिंहाभ्यां
मोचयितुं समर्थः
अस्ति वा?”
२०क-
सः
गर्तस्य समीपं
गच्छन् दुःखितः
स्वरेण दानियलम्
आहूतवान्
राजा आशां
करोति किन्तु सः
दानियलस्य कृते
दुष्टतमं भयभीतः
भयभीतः च अस्ति।
तथापि तां आहूय
प्रश्नं पृच्छति
इति कारणेन तस्य
आशा प्रदर्शिता
भवति ।
२०ख-
दानियल,
जीवेश्वरस्य सेवकः,
तव ईश्वरः यस्य
त्वं धैर्यपूर्वकं
सेवां करोषि, सः
त्वां सिंहेभ्यः
मोचयितुं समर्थः
अस्ति वा?
जीवन्तं
परमेश्वरं ” इति
आह्वयन् दारियुः
स्वस्य धर्मान्तरणस्य
आरम्भस्य साक्ष्यं
ददाति । तथापि
तस्य प्रश्नः
" । किं सः भवन्तं
सिंहेभ्यः मोचयितुं
समर्थः आसीत्?
" दर्शयति यत्
सः तं अद्यापि
न जानाति। अन्यथा
सः वदेत् " किं सः भवन्तं
सिंहेभ्यः मोचयितुम्
इच्छति स्म ? » .
Dan 6:21
तदा
दानियलः राजानं
अवदत्, हे राजन्,
सदा जीवतु।
२१क-
षड्यंत्रकारानाम्
मुखेषु ६ श्लोके
व्यञ्जनस्य अल्पः
अर्थः आसीत्, परन्तु
दानियलस्य मुखे
परमेश्वरस्य निर्वाचितानाम्
अनन्तजीवनस्य
प्रवेशस्य भविष्यवाणीं
करोति।
Dan 6:22
मम परमेश्वरः
स्वदूतं प्रेषितवान्,
सिंहानां मुखं
च निमीलितवान्
यत् ते मां न क्षतिं
कुर्वन्ति, यतः
अहं तस्य पुरतः
निर्दोषः अभवम्,
हे राजन् भवतः
अपि पुरतः किं
मया किमपि दुष्कृतं
न कृतम्।
२२क-
अस्मिन्
अनुभवे राजा दारियुः
अवगच्छति यत् दानियलः
यस्य सच्चिदानन्दजीवितेश्वरस्य
सेवां विना निगूढं
करोति तस्य मूर्खता,
अनुचितः, अस्वीकृतः
च मानवराजकीयविधानानाम्
अपरिवर्तनीयः
अवधारणा अस्ति।
Dan 6:23
तदा
राजा अतीव हर्षितः
सन् दानियलं गुहातः
बहिः नेतुम् आज्ञापितवान्।
दानियलः गुहातः
बहिः उत्थापितः,
तस्य उपरि कोऽपि
क्षतिः न अभवत्,
यतः सः स्वपरमेश्
वरस् य उपरि विश्
वासं कृतवान्।
२३क-
तदा
राजा अतीव प्रसन्नः
अभवत्
स्वाभाविकस्य
स्वतःस्फूर्तस्य
च आनन्दस्य एषा
प्रतिक्रिया ईश्वरस्य
भविष्यस्य चयनितं
प्रकाशयति यतोहि
राजा इदानीं स्वस्य
अस्तित्वस्य, तस्य
शक्तिस्य च निश्चयः
अस्ति
२३ख-
दानियलः
गर्तात् उत्थापितः,
तस्य उपरि कोऽपि
व्रणः न लब्धः
यथा अतितप्तभट्ट्यां
क्षिप्तानाम्
दानियलस्य त्रयाणां
सहचरानाम् वस्त्राणि
न दग्धानि।
२३ग-
यतः
सः स्वस्य ईश्वरस्य
उपरि विश्वासं
कृतवान् आसीत्
एषः विश्वासः
तस्य निर्णये प्रकाशितः
यत् सः राजनियमस्य
पालनम् अकरोत्
यत् ईश्वरं तस्य
प्रार्थनाभ्यः
वंचितं करिष्यति
स्म; शुद्धमानवश्रद्धायाः
अस्य आदर्शपुरुषस्य
कृते असम्भवः अचिन्त्यः
च विकल्पः।
Dan 6:24
राजा
आज्ञां दत्तवान्,
ते दानियलस्य आरोपं
कृतवन्तः जनाः
आनयन्, तान्, तेषां
बालकान्, तेषां
भार्यान् च सिंहगुहायां
क्षिप्तवन्तः,
तेषां गुहातलं
प्राप्तुं पूर्वं
सिंहाः तान् गृहीत्वा
तेषां सर्वाणि
अस्थीनि भग्नवन्तः।
२४क-
ईश्वरः
दुष्टानां उपरि
मेजं परिवर्तयति
स्म ये दुष्टानां
योजनां कुर्वन्ति
स्म। आगमिष्यमाणानां
फारसीराजानाम्
काले यहूदी मोर्दकै
इत्यस्य अनुभवः
पुनः पुनः भविष्यति,
यस्य नायकः हामनः
राज्ञ्याः एस्थेरस्य
काले स्वजनेन सह
मारयितुम् इच्छति
स्म तत्र अपि हामनः
एव मोर्दकैः कृते
स्थापिते फाँसीयां
लम्बमानः भविष्यति।
Dan 6:25
तदनन्तरं
दारा राजा सर्वान्
जनान्, राष्ट्रान्,
भाषान् च सर्वेभ्यः
पृथिव्यां निवसतां
लिखितवान् यत्,
“भवद्भ्यः शान्तिः
प्रचुरं दीयताम्।”
२५क-
राज्ञः
नूतनं लेखनं जीवेश्वरेन
जितस्य पुरुषस्य
अस्ति। इदानीं
हृदये सम्यक् शान्तिं
प्राप्य सः स्वस्य
प्रबलपदस्य उपयोगेन
स्वराज्यस्य सर्वेभ्यः
जनानां समक्षं
स्वस्य शान्तिस्य
साक्ष्यं सम्बोधयति
यत् सः सच्चिदानन्दात्
परमेश्वरात् प्राप्तवान्।
Dan 6:26
अहं
आज्ञापयामि यत्
मम सर्वेषु राज्येषु
दानियलस्य परमेश्वरस्य
भयं भयं च भविष्यति।
स हि जीवितः परमेश्
वरः, सः सदा स्थास्यति;
तस्य राज्यं कदापि
न नश्यति, तस्य
आधिपत्यं च अन्त्यपर्यन्तं
स्थास्यति।
२६क-
तत् आज्ञापयामि,
मम राज्यस्य सर्वव्याप्तेः
आज्ञापयति
राजा तु न कञ्चित्
बाध्यते |
२६ख-
अस्माकं
दानियलस्य ईश्वरस्य
भयं भयं च अस्ति
परन्तु
एतेन अनुभवेन समृद्धः
सः दानियलस्य विरुद्धं
कल्पितस्य नूतनस्य
षड्यंत्रस्य लेखकान्
निवारयितुं दानियलस्य
परमेश्वरस्य भयं
आतङ्कं च आरोपयति।
26c- स
हि जीवः देवः सदा
स्थास्यति
सः
आशास्ति यत् एतत्
साक्ष्यं राज्यस्य
जनानां हृदयेषु
प्राप्स्यति, तदर्थं
च तं स्तुति, उन्नयति
च।
२६य्-
तस्य
राज्यं कदापि न
नश्यति, तस्य आधिपत्यं
च अन्त्यपर्यन्तं
स्थास्यति
प्रतिमायाः
५ राज्यस्य शाश्वतं
चरित्रं पुनः
घोषितं भवति।
Dan 6:27
यः मोचयति
तारयति च, यः स्वर्गे
पृथिव्यां च चिह्नानि
आश्चर्यं च करोति।
सः एव दानियलस्य
सिंहानां सामर्थ्यात्
मोचितवान्।
२७क-
स
एव मोचयति त्राता
च
राजा यत्
दृष्टवान् तस्य
साक्ष्यं ददाति,
परन्तु एषः मोक्षः
मोक्षः च केवलं
भौतिकशरीरस्य,
दानियलस्य जीवनस्य
विषये एव वर्तते।
येशुमसीहस्य आगमनपर्यन्तं
वयं परमेश् वरस्य
पापात् उद्धारं
उद्धारयितुं च
इच्छां अवगच्छामः।
परन्तु जीवन्तं
ईश्वरं प्रसन्नं
कर्तुं राजा स्वाभाविकतया
आत्मशुद्धिकरणस्य
आवश्यकतां अनुभवति
स्म इति सूचयामः
।
२७ख-
यो
द्यावापृथिव्यां
चिह्नानि चमत्कारं
करोति
दानियलस्य
पुस्तकं एतेषां
चिह्नानां आश्चर्यस्य
च साक्ष्यं ददाति,
अलौकिककर्म यत्
परमेश्वरः कृतवान्,
परन्तु सावधानाः
भवन्तु, शैतानः
तस्य राक्षसाः
च केचन दिव्यचमत्काराः
अपि नकली कर्तुं
शक्नुवन्ति। द्वयोः
सम्भाव्ययोः उत्पत्तियोः
मध्ये परिचयार्थं
प्रदत्तसन्देशात्
कस्य लाभः भवति
इति अवगन्तुं पर्याप्तम्
। किं सृष्टिकर्ता
ईश्वरस्य आज्ञापालनं
भवति, अथवा तस्य
आज्ञापालनं भवति?
Dan 6:28 दारायसस्य
शासनकाले, फारसीकोरस्य
शासनकाले च दानियलः
समृद्धः अभवत्।
२८क- वयं अवगच्छामः
यत् दानियलः स्वजन्मभूमिं
न प्रत्यागमिष्यति,
परन्तु ईश्वरेण
दान.९ मध्ये ये
पाठाः तस्मै उपदिष्टाः
ते तस्य ईश्वरस्य
निर्णयं कृतं भाग्यं
न भुक्त्वा स्वीकृतवन्तः
भविष्यन्ति।
दानियल
७
दान
7:1 बेलसजरस्य
प्रथमवर्षे बेबिलोनस्य
राजा दानियलः स्वप्नं
स्वप्नं दृष्टवान्,
तस्य मनसि दर्शनानि
आगतानि यदा सः
स्वशयने शयानः
आसीत्। ततः स्वप्नं
लिखित्वा प्रधानविषयान्
अवदत् ।
१क-
बाबिलोनराजस्य
बेलसस्सरस्य प्रथमवर्षम्
अर्थात्
– 605. दान.2 दर्शनात्
50 वर्षाणि व्यतीतानि।
तस्य मृत्योः अनन्तरं
महान् राजा नबूकदनेस्सरः
तस्य पौत्रः बेलशस्सरः
अभवत् ।
Dan 7:2 : दानियलः
आरब्धवान्, “अहं
रात्रौ मम दर्शने
दृष्टवान्, पश्यतु,
स्वर्गस्य चत्वारः
वायुः महासमुद्रे
युद्धं कुर्वन्ति।
२क-
२. स्वर्गस्य
चत्वारः वाताः
प्रविशन्ति स्म
सार्वत्रिकयुद्धानि
एव प्रबलाः चतुर्णां
कार्डिनलबिन्दूनां
दिशि स्वशक्तिं
विस्तारयितुं
प्रेरयन्ति , उत्तरं,
दक्षिणं, पूर्वं,
पश्चिमं च प्रति।
२ख-
२. महासमुद्रे
बिम्बं
मानवतायाः कृते
चाटुकारिकं न भवति,
यतः समुद्रः विशालः
अपि मृत्युस्य
प्रतीकः अस्ति
। एतत् न, ईश्वरस्य
योजनायां, मनुष्यस्य
कृते सज्जीकृतं
वातावरणं यत् तस्य
प्रतिरूपेण निर्मितम्,
उत्पत्तिः १ इत्यस्य
अनुसारं तस्य वातावरणं
पृथिवी अस्ति।
किन्तु मानवता
आदिपापात् आरभ्य
स्वस्य अवज्ञायाः
कारणेन स्वस्य
दिव्यप्रतिमां
नष्टवती अस्ति,
न च पुनः स्वस्य
शुद्धेषु पवित्रेषु
चक्षुषु अशुद्धाः,
क्षुद्राः च समुद्रपशवः
एव, ये पिशाचस्य
राक्षसानां च प्रेरणायां
परस्परं भक्षयन्ति।
अस्मिन् दृष्टौ
समुद्रः मनुष्याणां
अनामिकसमूहस्य
प्रतीकः अस्ति
।
भूमध्यसागरस्य
सीमान्तैः स्वस्य
तटीयपक्षैः सम्बद्धानां
जनानां विषये वर्तते
। अतः प्रबलानाम्
विजयानां युद्धात्मकक्रियासु
समुद्रस्य प्रमुखा
भूमिका भवति ।
Dan 7:3 समुद्रात्
चत्वारः महान्
पशवः भिन्नाः
l e s इति निर्गताः परस्परात्
।
३क-
चत्वारः
महापशवः समुद्रात्
निर्गताः
एकस्मिन्
नूतने दृष्टौ वयं
दानियल २ मध्ये
दत्तां शिक्षां
प्राप्नुमः, परन्तु
अत्र पशवः
प्रतिमायाः शरीरस्य
अङ्गानाम् स्थाने
स्थापयन्ति |
३ख-
भिन्न
l e s परस्पर
दानप्रतिमायाः
सामग्रीः ।२.
Dan 7:4 प्रथमः
सिंहवत्
आसीत् , गरुडपक्षः
च आसीत्; अहं पश्यन्
आसम्, यावत् तस्य
पक्षाः विदीर्णाः
न अभवन्; सः पृथिव्याः
उत्थापितः पुरुषवत्
पादयोः स्थितः,
मनुष्यस्य हृदयं
च तस्मै दत्तम्।
४क-
द
प्रथमः
सिंह इव
आसीत् , गरुडपक्षः
च आसीत्
अत्र
दान.२ कल्दीयराजस्य
सुवर्णशिरः
गरुडपक्षयुक्तः
सिंहः भवति ; बेबिलोनस्य
नीलशिलासु उत्कीर्णं
चिह्नं, दान.४ मध्ये
राजा नबूकदनेस्सरस्य
गौरवम्।
४ख-
अहं
पश्यन् आसीत्,
यावत् तस्य पक्षाः
विदीर्णाः न अभवन्
भविष्यद्वाणी
सप्तवर्षस्य सप्तवारस्य
वा विषये वदति
यस्मिन् काले राजा
नबूकदनेस्सरः
परमेश्वरेण मूर्खः
अभवत्। दान.४:१६
मध्ये भविष्यद्वाणी
कृता एतेषु ७ वर्षेषु
( सप्तवारं
) अपमानस्य कालखण्डे
तस्य मानवहृदयं
निष्कासितम्, तस्य
स्थाने पशुस्य
हृदयं स्थापितं।
४ग-
९. सः पृथिव्याः
उत्थापितः पुरुषवत्
पादयोः स्थितः,
मनुष्यस्य हृदयं
च तस्मै दत्तम्।
तस्य सृष्टिकर्ता
ईश्वरस्य परिवर्तनम्
अत्र पुष्टम् अस्ति।
तस्य अनुभवः अस्मान्
अवगन्तुं शक्नोति
यत्, ईश्वरस्य
कृते मनुष्यः तदा
एव मनुष्यः भवति
यदा तस्य हृदयं
परमेश्वरस्य हृदयस्य
प्रतिबिम्बं वहति।
सः प्रेमस्य आज्ञापालनस्य
च सम्यक् दिव्यप्रतिरूपे
येशुमसीहे स्वस्य
अवतारे तत् प्रकाशयिष्यति।
Dan 7:5 एकपार्श्वे
ऋक्षसदृशः
अन्यः
पशुः स्थितः, तस्य
मुखस्य दन्तयोः
मध्ये त्रीणि पृष्ठभागाः
आसन्, ते तम् अवदन्,
उत्तिष्ठ, बहु
मांसं भक्षय।
५क-
पश्यतु
द्वितीयः पशुः
ऋक्षसदृशः , एकस्मिन्
पार्श्वे स्थितः
कल्दीराजस्य
अनन्तरं मादीनां
फारसीनां च रजतस्तनं
बाहू च ऋक्षः भवति
. " यत् एकस्मिन्
पार्श्वे स्थितम्
" इति सटीकता मादी-प्रभुत्वस्य
अनन्तरं द्वितीयस्थाने
प्रादुर्भूतस्य
फारसी-प्रभुत्वस्य
चित्रणं करोति,
परन्तु फारसी-राजेन
साइरस-द्वितीयेन
प्राप्तैः तस्य
विजयैः मादी-देशस्य
अपेक्षया बहु अधिका
शक्तिः प्राप्ता
५ख-
तस्य
मुखस्य दन्तयोः
मध्ये त्रीणि पृष्ठपार्श्वानि
आसन्, ते तम् अवदन्
- उत्तिष्ठ, बहु
मांसं खादतु
फारसीजनाः
मादीदेशेषु आधिपत्यं
कृत्वा त्रयः देशाः
जित्वा धनीराजस्य
क्रोएससस्य लिडिया
५४६ ईपू तमे वर्षे,
बेबिलोनिया ५३९
ईपू वर्षे, मिस्रदेशः
५२५ ईपू.
Dan 7:6 तदनन्तरं
अहं पश्यन् अन्यं
चिता इव
, पृष्ठे चत्वारः
पक्षाः पक्षिवत्,
अस्य पशुस्य चतुः
शिरः आसीत्, तस्मै
आधिपत्यं दत्तम्।
६क-
अनन्तरम्
अहं पश्यन् अन्यः
चिन्दुसदृशः
आसीत्
तथा
च ग्रीकशासकानां
कांस्योदरं
ऊरुं च चतुर्पक्षिपक्षयुक्तं
चिता भवति ; ग्रीकचिन्दूकस्य
बिन्दवः पापस्य प्रतीकं
कुर्वन्ति |
६ख-
पृष्ठे
च चत्वारः पक्षाः
पक्षिवत्
तेन्दूकेन
सह
सम्बद्धाः चत्वारः
पक्षिपक्षाः
तस्य युवानस्य
राजा अलेक्जेण्डरस्य
(-३३६ तः -३२३ पर्यन्तं)
विजयानां अत्यन्तं
वेगं दृष्टान्तरूपेण
पुष्टयन्ति च
६ग-
अस्य
पशुस्य चतुः शिरः
आसीत्, तस्मै आधिपत्यं
दत्तम् आसीत्
अत्र " चत्वारि
शिरः " किन्तु दान.८
मध्ये " चत्वारि
बृहत् शृङ्गाणि
" भविष्यन्ति
ये अलेक्जेण्डरस्य
उत्तराधिकारिणः
ग्रीकशासकाः निर्दिशन्ति
: सेल्युकस्, टोलेमी,
लाइसिमाकस्, कैसण्डर्
च।
Dan 7:7 तदनन्तरं
अहं रात्रौ दर्शनेषु
दृष्टवान्, पश्य
च चतुर्थं
पशुं घोरं भयंकरं
च अत्यन्तं बलवान्
च। तस्य महान्
लोहदन्ताः आसन्,
सः खादति स्म, खण्डान्
विदारयति स्म,
अवशिष्टं पादयोः
अधः पदाति स्म;
दशशृङ्गं च सर्वेभ्यः
पशूभ्यः भिन्नम्
।
७क- तदनन्तरं
मया रात्रौ दर्शनेषु
दृष्टं चतुर्थं
पशुं घोरं , घोरं,
अतिबलं च
अत्र पुनः
रोमनसाम्राज्यस्य
लोहपादाः
लोहदन्तदशशृङ्गयुक्ताः
राक्षसाः भवन्ति
. यतः अपो.१३:२ इत्यस्य
अनुसारं सः एव
पूर्वस्य ३ साम्राज्यानां
मापदण्डं वहति:
सिंहस्य बलम् , अस्मिन्
श्लोके यत्र निर्दिष्टं
तत्र पुष्टिः कृता:
असाधारणतया
बलवान् ऋक्षस्य शक्तिः
, चितावेगः च तस्य
पापस्य वंशं तस्य
कलङ्कैः प्रतीकात्मकेन
सह।
७ख-
तस्य
बृहत् लोहदन्ताः
आसन्, सः खादति
स्म, खण्डान् भग्नवान्,
अवशिष्टं च पादयोः
पदाति स्म;
रोमनलोहस्य
प्रतीकेन कृतानि
नरसंहाराः, नरसंहाराः
च तस्मै आरोपयन्ति
ये विश्वस्य अन्त्यपर्यन्तं,
तस्य पोपस्य आधिपत्यद्वारा,
निरन्तरं भविष्यन्ति।
७ग-
सर्वेभ्यः
पूर्वपशुभ्यः
भिन्नं दशशृङ्गं
च ।
दशशृङ्गाः
फ्रैङ्क्
, लोम्बार्ड्, अलमन्नी,
आङ्ग्ल-सैक्सन,
विसिगोथ्, बर्गण्डियन,
सुएवी, हेरुली,
वण्डल्, ओस्ट्रोगोथ्
इत्यादीनां प्रतिनिधित्वं
कुर्वन्ति एतानि
दश
ख्रीष्टीयराज्यानि
सन्ति ये ३९५ तः
रोमनसाम्राज्यस्य
पतनस्य अनन्तरं
निर्मिताः भविष्यन्ति
इति २४ श्लोके
दूतेन दानियलाय
दत्तव्याख्यानानां
अनुसारम्।
Dan 7:8 अहं शृङ्गान्
अवलोक्य पश्यामि,
तेषु अन्यत् किञ्चित्
शृङ्गं उद्भूतम्,
तस्य शृङ्गस्य
पुरतः प्रथमशृङ्गाणां
त्रीणि उद्धृतानि,
पश्यतु, तस्याः
पुरुषस्य नेत्रसदृशानि
नेत्राणि, अभिमानपूर्वकं
वदन्तं मुखं च
आसीत्।
८क-
अहं
शृङ्गान् विचार्य
पश्यामि, तेषां
मध्ये अन्यत् किञ्चित्
शृङ्गं निर्गतम्
लघुशृङ्गं
दशशृङ्गानाम्
एकस्मात् बहिः
आगच्छति , यत् ओस्ट्रोगोथिक
इटलीदेशं निर्दिशति
यत्र रोमनगरं तथाकथितं
पोपस्य "पवित्रपीठं"
च स्थितम् अस्ति,
सेलियापर्वते
स्थिते लैटरन्
प्रासादे लैटिन
नाम अर्थ: आकाश।
८ख-
प्रथमशृङ्गत्रयश्च
अस्य शृङ्गस्य
पुरतः उद्धृताः
विदीर्णशृङ्गाणि
कालक्रमेण सन्ति : त्रयः राजानः
२४ श्लोकात् अवनतम् ,
अर्थात् ४९३ तमे
वर्षे ५१० तमे
वर्षे च हेरुली,
ततः क्रमशः ५३३
तमे वर्षे वण्डल्-जनाः,
५३८ तमे वर्षे
च ओस्ट्रोगोथ्-जनाः
ये जस्टिनियन-प्रथमस्य
आदेशेन जनरल् बेलिसारियस्-इत्यनेन
रोम-नगरात् बहिः
निष्कासिताः, ५४०
तमे वर्षे च रवेन्ना-नगरे
निश्चितरूपेण
पराजिताः ।यतो
हि अस्माभिः अस्मात्
पूर्वं व्यञ्जनस्य
परिणामः अवश्यं
द्रष्टव्यः शृंग । अस्य
अर्थः अस्ति यत्
शृङ्गस्य
व्यक्तिगतसैन्यशक्तिः
नास्ति तथा च राजपुत्राणां
सशस्त्रसेनायाः
लाभः भवति ये तस्मात्
भयभीताः, तस्य
धार्मिकशक्तिं
भयभीताः च भवन्ति,
अतः तस्य समर्थनं,
आज्ञापालनं च रोचन्ते
एतत् तर्कं दान.८:२४
मध्ये पुष्टं भविष्यति
यत्र वयं पठामः
यत् तस्य
शक्तिः वर्धते,
परन्तु न स्वस्य
बलेन तथा च श्लोकः
२५ निर्दिष्टं
करिष्यति: तस्य समृद्धेः
कारणात् तस्य युक्तीनां
सफलतायाः च कारणात्
तस्य हृदये दम्भः
भविष्यति एवं दर्शितं
यत् सत्यं केवलं
दानियलस्य पुस्तकस्य
विभिन्नेषु अध्यायेषु
विकीर्णानां समानसन्देशानां
समूहीकरणेन एव
प्राप्नोति तथा
च अधिकव्यापकरूपेण
सम्पूर्णे बाइबिले।
पृथक्कृताः पुस्तकस्य
अध्यायाः भविष्यवाणीं
तस्याः सन्देशान्
च "मुद्रयन्ति",
सूक्ष्मतमाः महत्त्वपूर्णाः
च दुर्गमाः एव
तिष्ठन्ति।
८च- पश्य च तस्याः
पुरुषस्य नेत्रसदृशाः
प्रकाशितवाक्य
९ मध्ये आत्मा
स्ववर्णनानां
पूर्वं
. एवं प्रकारेण
स्वरूपसादृश्यं
सूचयति यत् न वास्तवम्।
अत्र अपि अस्माभिः
अवतारितस्य
मनुष्यस्य सादृश्यं
येशुमसीहे तस्य
सिद्धौ अवश्यं
द्रष्टव्यं, परन्तु
तस्य केवलं आडम्बरः
एव अस्ति। परन्तु
अधिकं अस्ति, यतः
" नेत्राणि
" भविष्यद्वादिनां
स्पष्टदर्शनस्य
प्रतीकाः सन्ति
येषां येशुः अपि
सम्यक् आदर्शः
अस्ति। तथा च आत्मा
पोपस्य भविष्यद्वाणीरूपस्य
संकेतं करोति,
यत् अन्ततः वैटिकननगरे
स्वस्य आधिकारिकं
आसनं स्थापयिष्यति,
एकः शब्दः यस्य
अर्थः अस्ति: भविष्यवाणीं
कर्तुं, लैटिनभाषायाः
"vaticinare" इत्यस्मात्।
एतत् प्रकाशितवाक्यम्
२:२० मध्ये पुष्टं
भविष्यति, यदा
आत्मा एतस्य रोमनकैथोलिकमण्डलीयाः
तुलनां ईजेबेलेन
सह करोति यया
YaHWéH इत्यस्य भविष्यद्वादिनां
वधः कृतः, बालानाम्
उपासना विदेशीया
महिला, राजा अहाब
इत्यनेन सह विवाहिता।
तुलना न्याय्यः
अस्ति यतोहि पपिज्मः
ख्रीष्टे परमेश्वरस्य
सच्चिदानन्दभविष्यद्वादिनाम्
इन्क्विजिशनस्य
दावेषु मारयति।
८य्- मुखं
च, यत् दम्भेन उक्तवान्।
अस्मिन्
अध्याये ७, ईश्वरीयः
चलच्चित्रनिर्माता
निर्देशकः च "जूम्"
इत्यनेन मसीहीयुगं
प्रस्तुतं करोति
यत् तस्य विशेषतया
चिन्तयति, रोमनसाम्राज्यस्य
समाप्तेः माइकलस्य
गौरवपूर्णपुनरागमनस्य
च कालखण्डः, स्वर्गदूतेषु
तस्य आकाशीयनाम।
सः अभिमानी नृपस्य
आगमनं घोषयति , सन्तानाम्
अत्याचारिणः of the Most High , who attacks divine
religious norms, attempting to change
times and the law , दश आज्ञाः
परन्तु अन्ये दिव्यविधानाः
अपि। आत्मा स्वस्य
अन्तिमदण्डस्य
घोषणां करोति;
सः " अग्निना
भक्षितः" भविष्यति
। because of his arrogant
words ." अतः सप्तमसहस्राब्दस्य
स्वर्गीयन्यायस्य
दृश्यं तस्य
अभिमानपूर्णवचनानां
उल्लेखानन्तरं
तत्क्षणमेव प्रस्तुतं
भवति . तस्याः पूर्वं
राजा नबूकदनेस्सरः
अपि अभिमानं दर्शितवान्
आसीत् किन्तु सः
विनयेन ईश्वरेण
दत्तं अपमानस्य
पाठं स्वीकृतवान्।
स्वर्गीयः
न्यायः
Dan 7:9 अहं यावत्
सिंहासनाः स्थापिताः
तावत् पश्यन् आसम्।
दिवसस्य प्राचीनः
च उपविष्टः। तस्य
वस्त्रं हिमवत्
श्वेतम्, शिरः
केशाः शुद्ध ऊन
इव; तस्य सिंहासनं
वह्निज्वाला इव
चक्राणि ज्वलन्तम्
।
९क-
अहं
सिंहासनानि स्थापितानि
पश्यन् आसम्
अयं
दृश्यः न्यायस्य
समयं प्रतिनिधियति
यत् येशुमसीहस्य
मोचिताः सन्ताः
तस्य सान्निध्ये,
सिंहासनेषु
उपविश्य , स्वर्गे
, प्रकाशितवाक्यस्य
४ अनुसारं, प्रकाशितवाक्यस्य
२० मध्ये उल्लिखितानां
सहस्रवर्षेषु
निर्वहन्ति अयं
न्यायः अन्तिमन्यायस्य
शर्ताः सज्जीकरोति
, यस्य निष्पादनं
श्लोके ११ दृष्टान्तरूपेण
दर्शितम् अस्ति
९ख-
दिवसस्य
च प्राचीनः उपविष्टः।
एषः एव
देवीकृतः ख्रीष्टः,
एकमात्रः सृष्टिकर्ता
परमेश्वरः। उपविष्टस्य
क्रियाः स्थितस्य
कार्यस्य निरोधं
सूचयति, विश्रामस्य
प्रतिबिम्बम्
अस्ति। आकाशः सर्वथा
शान्तिं प्राप्नोति।
पृथिव्यां ख्रीष्टस्य
पुनरागमने दुष्टाः
नष्टाः अभवन्।
९च-
तस्य
वस्त्रं हिमवत्
शुक्लं शिरसि केशाः
शुद्ध ऊनवत्
श्वेतवर्णः
ईश्वरस्य सम्यक्
शुद्धतायाः प्रतीकः
अस्ति यः तस्य
वस्त्रस्य स्तरस्य
, तस्य कार्यस्य
प्रतीकस्य , तस्य
शिरस्य केशानां
च स्तरस्य समग्रस्वभावस्य
विषये वर्तते यत्
सर्वपापविहीनस्य
शुद्धस्य सिद्धस्य
च प्रज्ञायाः मुकुटम्
अस्ति | .
अयं
श्लोकः यशायाह.१:१८
सूचयति: आगच्छतु,
वयं मिलित्वा तर्कयामः!
इति याHWéH इति। यद्यपि
युष्माकं पापं
रक्तवर्णं भवति,
तथापि ते हिमवत्
श्वेताः भविष्यन्ति;
यद्यपि ते किरमिजी
इव रक्ताः स्युः,
ते ऊनवत् स्युः।
९य्-
तस्य
सिंहासनं वह्निज्वाला
इव आसीत्,
सिंहासनं
महान् न्यायाधीशस्य
स्थानं अर्थात्
ईश्वरस्य विचारस्य
न्यायं निर्दिशति
। इदं अग्निज्वालानां
प्रतिबिम्बस्य
अधः स्थापितं यत्
प्रकाशितवाक्यम्
१:१४ मध्ये धार्मिकस्य
ख्रीष्टस्य नेत्राणि
भविष्यन्ति यत्र
वयं अस्य श्लोकस्य
वर्णनानि प्राप्नुमः।
अग्निः नाशयति,
येन अस्य न्यायस्य
ईश्वरस्य तस्य
निर्वाचितस्य
च शत्रून् नाशस्य
प्रयोजनं भवति
। यतः एते
पूर्वमेव मृताः
सन्ति, अयं न्यायः
द्वितीयमृत्युविषये
वर्तते यत् निन्दितानां
निश्चयेन प्रहारं
करिष्यति।
९ वी-
चक्राणि
च प्रज्वलितवह्निवत्।
सिंहासनस्य
चक्राणि ज्वलन्तस्य
अग्निना उपमाः
सन्ति ये पृथिव्यां
प्रज्वलिताः भविष्यन्ति:
प्रकाशितवाक्यम्
२०:१४-१५: द्वितीयः मृत्युः
अस्ति अग्निसरोवरम्
. अतः चक्राणि उच्चारितनिर्णयानां
निष्पादनार्थं
न्यायाधीशानां
स्वर्गात् पृथिव्यां
गमनम् सूचयन्ति
। जीवितः
परमेश्वरः महान्
न्यायाधीशः चलति
तथा च यदा पृथिवी
नवीनीकृता शुद्धा
च भविष्यति तदा
सः पुनः तत्र स्वस्य
राजसिंहासनं स्थापयितुं
गमिष्यति यथा प्रकाशितवाक्यम्
२१:२-३।
Dan 7:10
तस्य
पुरतः अग्निनदी
प्रवहति निर्गतवती।
सहस्राणि सहस्राणि
तस्य सेवां कृतवन्तः,
दशसहस्राणि च तस्य
पुरतः स्थितवन्तः
। न्यायाधीशाः
उपविष्टाः, पुस्तकानि
च उद्घाटितानि।
१०क-
अग्निनदी
प्रवहति पुरतः
निर्गतवती
यः शुद्धिकरणं
अग्निः
स्वर्गात् अवतरति
यत् पतितानां मृतानां
ततः पुनरुत्थानस्य
च प्राणान् भक्षयितुम्
आगमिष्यति, प्रकाशितवाक्यम्
२०:९: ते च
पृथिव्याः उपरि
गत्वा सन्तानाम्
शिबिरं प्रियनगरं
च परितः कृतवन्तः किन्तु
स्वर्गात् अग्निः
अवतीर्य तान् भक्षितवान्
|
१०ख-
सहस्रं
सहस्रं तस्य सेवां
कृतवान्
अर्थात्
कोटिः प्राणाः,
चिताः
पृथिव्याः मोचिताः।
१०च-
दशसहस्राणि
च तस्य सन्निधौ
स्थिताः
आहूताः दश
कोटिः पार्थिवाः
प्राणाः पुनरुत्थापिताः
भवन्ति, तस्य न्यायाधीशानां
च समक्षं द्वितीयमृत्युस्य
न्याय्यं दिव्यं
दण्डं प्राप्तुं
आहूताः भवन्ति
, किञ्चित्
लूका १९:२७ मध्ये
पुष्टिः कृता:
अन्ते मम
शत्रवः , ये न इच्छन्ति
स्म यत् अहं तेषु
राज्यं करोमि,
ते अत्र आनयन्ति,
मम पुरतः
तान् हन्ति च
एवं आत्मा मत्ती
10:10 मध्ये येशुना
उक्तं वचनं पुष्टयति।
२२:१४: यतः बहवः
आहूताः, किन्तु
अल्पाः एव चयनिताः
. विशेषतः लूका
१८:८ इत्यस्य अनुसारं
अन्तिमेषु दिनेषु
एतत् भविष्यति:
... तथापि यदा
मनुष्यपुत्रः
आगमिष्यति तदा
सः पृथिव्यां विश्वासं
प्राप्स्यति वा?
१०घ-
न्यायाधीशाः
उपविष्टाः, पुस्तकानि
च उद्घाटितानि
सर्वोच्चन्यायालयः
न्यायस्य अनुमतिं
दत्तवन्तः साक्ष्याः,
प्रत्येकस्य निन्दितात्मनः
कृते व्यक्तिगतरूपेण
अनुकूलिताः अभियोगपत्राणि
च आधारेण न्यायं
करिष्यति। तस्य
पुस्तकेषु
एकस्य प्राणिनः
जीवनं भवति, यत्
ईश्वरेण स्मृतौ
स्थापितं, यत्र
विश्वासपात्रदूताः
साक्षिणः सन्ति,
वर्तमानकाले पृथिवीजनानाम्
अदृश्यम्।
Dan 7:11
ततः
शृङ्गेन यत् महत्
वचनं उक्तं तस्मात्
अहं पश्यन् आसम्।
पश्यन् च पशुः
हतः।
११क-
अहं
तदा पश्यन् दम्भवचनात्
यत् शृङ्गेण उक्तम्
यथा
पदानि " यतः अभिमानी
शब्दाः " सूचयन्ति,
अयं श्लोकः अस्मान्
कारणकारणसम्बन्धं
दर्शयितुम् इच्छति
यत् ईश्वरस्य न्यायं
परिभाषयति। सः
कारणं विना न्यायं
न करोति।
११ख-
पश्यन्
च पशुः हतः
यदि
उत्तराधिकारस्य
प्रतिनिधित्वं
कुर्वन् चतुर्थः पशुः
शाहीरोमः - दश यूरोपीयराज्यानि
- पोपस्य रोमः अग्निना
नष्टः भवति तर्हि
पोपस्य
रोमस्य अभिमानपूर्णस्य
मौखिकक्रियाकलापस्य
कारणात्
एव क्रियाकलापः
यः ख्रीष्टस्य
पुनरागमनपर्यन्तं
निरन्तरं भविष्यति।
११च-
तस्य
च शरीरं नष्टं , दग्धं
वह्निं प्रति प्रदत्तम्
न्यायः
एकस्मिन् समये
लघुशृङ्गं
दश नागरिकशृङ्गं
च प्रहरति ये तस्य
समर्थनं कृतवन्तः
तस्य पापेषु भागं
गृहीतवन्तः च प्रकाशितवाक्यम्
१८:४। द्वितीयमृत्युस्य
अग्निसरोवरः तान्
भक्षयिष्यति
, नाशयिष्यति
च |
Dan 7:12
शेषजीवानां
शक्तिः अपहृता,
किन्तु तेषां आयुः
निश्चितकालं यावत्
दीर्घः अभवत्।
१२क-
अन्ये
पशवः शक्तिमुक्ताः
अत्र,
यथा प्रकाशितवाक्यम्
१९:२०, २१ च, आत्मा
प्रकाशयति यत्
मूर्तिपूजकतायाः
साधारणपापिनां
कृते भिन्नं भाग्यं
संगृहीतम् अस्ति,
ये आदमात् सर्वेषां
पार्थिव-इतिहासस्य
मानवजनसमूहं प्रति
प्रसारितस्य मूलपापस्य
उत्तराधिकारिणः
सन्ति।
१२ख-
किन्तु
तेभ्यः निश्चितकालं
यावत् आयुः विस्तारः
प्रदत्तः
एषा परिशुद्धता
पूर्वसाम्राज्यानां
लाभं सूचयितुं
उद्दिष्टं यत्
तेषां वर्चस्वस्य
अन्तं जगतः अन्ते
न अनुभवितम् यथा
येशुमसीहस्य पुनरागमनसमये
सार्वभौमिकईसाईसर्वकारस्य
अन्तिमरूपेण चतुर्थस्य
रोमनपशुस्य कृते
भवति। चतुर्थशताब्द्याः
अन्ते तस्य पूर्णविनाशः
भवति । तदनन्तरं
पृथिवी उत्प.१:२
इत्यस्य अगाधवत्
निराकारं
शून्यं च तिष्ठति
।
मनुष्यस्य
पुत्रः येशुमसीहः
Dan 7:13
अहं
रात्रौ दर्शनेषु
दृष्टवान्, पश्यन्
मनुष्यपुत्रः
सदृशः स्वर्गमेघैः
सह आगतः, सः पुरातनस्य
समीपं गतः, ते च
तं समीपं नीतवन्तः।
१३क-
अहं
रात्रौ दर्शनेषु
दृष्टवान्, स्वर्गमेघैः
सह मनुष्यपुत्र
इव एकः आगतः
मनुष्यपुत्रस्य
एतत् प्रादुर्भावः
अधुना उक्तस्य
न्यायस्य दत्तस्य
अर्थस्य विषये
प्रकाशं प्रसारयति।
न्यायः ख्रीष्टस्य
अस्ति। परन्तु
दानियलस्य समये
येशुः अद्यापि
न आगतः आसीत्, अतः
परमेश्वरः चित्रितवान्
यत् सः प्रथमवारं
मनुष्याणां पृथिव्यां
आगत्य स्वस्य पार्थिवसेवाद्वारा
किं साधयिष्यति।
१३ख-
सः
दिवसपुराणम् उपसृत्य
तं समीपं नीतवन्तः।
मृत्योः
अनन्तरं सः पुनः
उत्तिष्ठति, यत्
अपराधितेश्वराय
बलिदानरूपेण बलिदानं
कृतं स्वस्य सम्यक्
धर्मं प्रस्तुतुं,
स्वस्य विश्वासिनां
निर्वाचितानाम्
क्षमां प्राप्तुं,
स्वयमेव क्रमेण
चयनितानां च। प्रस्तुता
प्रतिमा मसीहे
परमेश्वरस्य स्वैच्छिकबलिदानस्य
विश्वासेन प्राप्तस्य
मोक्षस्य सिद्धान्तं
शिक्षयति। तथा
च ईश्वरस्य समीपे
तस्य प्रामाण्यस्य
पुष्टिं करोति।
Dan 7:14
तस्मै
राज्यं, महिमा,
राज्यं च दत्तम्,
सर्वे जनाः, राष्ट्राणि,
भाषाः च तस्य सेवां
कृतवन्तः। तस्य
आधिपत्यं शाश्वतं
आधिपत्यं, यत्
न गमिष्यति, तस्य
राज्यं च यत् न
नश्यति।
१४क-
तस्मै
आधिपत्यं वैभवं
राज्यं च दत्तम्
अस्य
श्लोकस्य दत्तांशः
मत्ती २८:१८ तः
२० पर्यन्तं एतेषु
श्लोकेषु सारांशतः
अस्ति ये न्यायः
येशुमसीहस्य इति
पुष्टिं कुर्वन्ति:
येशुः समीपं
गत्वा तान् एवं
उक्तवान् यत् स्वर्गे
पृथिव्यां
च सर्वाधिकारः
मम कृते दत्तः
अतः गत्वा सर्वजातीयान्
शिष्यान् कृत्वा
पितुः पुत्रस्य
पवित्रात्मनः
च नाम्ना मज्जनं
कृत्वा मया भवद्भ्यः
यत् किमपि आज्ञापितं
तत् सर्वं पालनं
कर्तुं शिक्षयतु।
पश्य च अहं युष्माभिः
सह सर्वदा युगस्य
अन्त्यपर्यन्तं
.
१४ख-
सर्वे
जनाः, राष्ट्राणि,
भाषाः च तस्य सेवां कृतवन्तः
निरपेक्षरूपेण
नूतने पृथिव्यां
भविष्यति, सप्तमसहस्राब्दस्य
अनन्तरं पुरातनं
नवीनं महिमामण्डितं
च। किन्तु मोचिताः
सर्वेभ्यः जनेभ्यः,
राष्ट्रेभ्यः,
सर्वेभ्यः भाषाभ्यः
मनुष्येभ्यः च
येशुमसीहेन प्राप्तेन
अद्वितीयेन मोक्षेण
चयनिताः भविष्यन्ति
यतः ते स्वजीवने
तस्य सेवां कृतवन्तः
। प्रकाशितवाक्यम्
१०:११ तथा १७:१५
मध्ये एषः अभिव्यक्तिः
ईसाईकृतं यूरोपं
पाश्चात्यजगत्
च निर्दिशति। अस्मिन्
समूहे वयं १० श्लोके
परमेश्वरस्य सेवां
कुर्वन्तः उद्धारितानां
निर्वाचितानाम्
कोटिः प्राप्नुमः
।
१४च-
तस्य
च राज्यं कदापि
न नश्यति
दाने
उद्धृतविवरणम्
। २:४४ तस्य विषये
अत्र पुष्टिः भवति
तस्य शासनं
कदापि न नश्यति।
Dan 7:15
अहं
दानियलः मम अन्तः
आत्मानं व्याकुलः
अभवम्, मम शिरस्य
दर्शनानि च मां
व्याकुलं कृतवन्तः।
१५क-
अहं
दानियलः मम अन्तः
आत्मानं व्याकुलः
आसम्
दानियलस्य
क्लेशः न्याय्यः
अस्ति, दर्शनं
परमेश्वरस्य सन्तानाम्
कृते एकं संकटं
घोषयति।
१५ख-
मम
शिरस्य दर्शनानि
च मां भयभीतानि।
शीघ्रमेव
माइकलस्य विषये
तस्य दृष्टिः तस्य
उपरि अपि तथैव
प्रभावं जनयिष्यति
इति दानस्य मते
। १०:८: अहम्
एकः एव अवशिष्टः
अभवम्, अहम् एतत्
महत् दर्शनं दृष्टवान्;
मम बलं विफलं जातम्,
मम मुखस्य वर्णः,
जीर्णः च अभवत्,
मम सर्वशक्तिः
अपि नष्टा अभवत्
। व्याख्या : मनुष्यपुत्रः
माइकेलः च एकः
एव दिव्यः व्यक्तिः
अस्ति . भयं
रोम-शासनस्य लक्षणं
भविष्यति, यतः
एतयोः क्रमिक-प्रभुत्वयोः
मध्ये एतत् जनान्
नबूकदनेस्सरः,
मादी-दारियुः,
फारसी-द्वितीयः
कोरसः इत्यादयः
पवित्राः आधिपत्यं
न दास्यति
Dan 7:16
अहं
तेषु स्थितेषु
एकस्य समीपं गत्वा
एतेषु सर्वेषु
विषयेषु सत्यं
पृष्टवान्। सः
मां अवदत्, व्याख्यानं
च दत्तवान्-
१६क-
अत्र
दूतेन दत्तानि
व्याख्यानानि
आरभन्ते
Dan 7:17
एते
महान् पशवः, ये
चत्वारः सन्ति,
ते चत्वारः राजानः
सन्ति, ये पृथिव्याः
उद्भवन्ति।
१७क-
ध्यानं कुर्वन्तु
यत् एषा
परिभाषा दान.२
मध्ये प्रतिमायाः
प्रतिबिम्बेन
प्रकाशितानां
उत्तराधिकारेषु
तावत् प्रवर्तते
यथा अत्र दान.७
मध्ये, पशूनां
कृते
Dan 7:18
किन्तु
परमात्मनः सन्ताः
राज्यं गृह्णन्ति,
राज्यं च नित्यं
नित्यं नित्यं
यावत् धारयिष्यन्ति।
१८क-
चतुर्णां
क्रमाणां यथा टिप्पणं
तथैव । पुनः पञ्चमः
निर्वाचितानाम्
अनन्तराज्यस्य
विषये वर्तते यत्
ख्रीष्टः पापमृत्युयोः
उपरि स्वस्य विजयस्य
आधारेण
निर्माति
।
Dan 7:19
ततः
अहं चतुर्थस्य
पशुस्य विषये सत्यं
ज्ञातुम् इच्छामि,
यः अन्येभ्यः सर्वेभ्यः
भिन्नः आसीत्,
अत्यन्तं भयंकरः,
यः लोहदन्ताः,
पीतले नखाः च आसन्,
यः भक्षयति, खण्डितवान्,
अवशेषं च पादैः
मुद्रयति स्म
१९क-
यस्य
लोहदन्ताः आसन्
अत्र
वयं प्राप्नुमः,
दन्तयोः , दानस्य प्रतिमायाः
पादैः निर्दिष्टस्य
रोमनसाम्राज्यस्य
कठोरतायाः पूर्वमेव
प्रतीकं लोहम् ।2.
१९ख-
कांस्यनखानि
च .
अस्मिन्
अतिरिक्तसूचने
दूतः निर्दिशति:
कांस्यस्य
च नखाः
. एवं ग्रीकपापस्य
विरासतः एतेन
अशुद्धेन पदार्थेन
पुष्टः भवति, यः
मिश्रधातुः दानस्य प्रतिमायाः
उदरयोः ऊरुयोः
च ग्रीकसाम्राज्यस्य
प्रतीकं भवति स्म
।2.
१९च्-
यः
शेषं खादित्वा
भग्नं पादाभ्यां
पदाति च
खादितुम्
, अथवा विजयितवस्तूनाम्
लाभं प्राप्तुं,
यत् तेषां वृद्धिं
करोति – भङ्गयितुं
, अथवा बाध्यं कर्तुं
नाशयितुं च – पादयोः अधः
पदातिं कर्तुं
, अथवा अवहेलितुं
उत्पीडयितुं च
– एतानि कार्याणि
क्रमिकौ “रोमौ”
तेषां नागरिकधर्मसमर्थकाः
च ख्रीष्टस्य पुनरागमनपर्यन्तं
अभ्यासं करिष्यन्ति।
प्रकाशितवाक्यम्
१२:१७ मध्ये: आत्मा
अन्तिमान् “एडवेन्टिस्ट्”
“ अवशिष्टान्
” इति शब्देन निर्दिशति
।
Dan 7:20
तस्य
शिरसि ये दश शृङ्गाः
आसन्, अन्यः च यः
उपरि आगतः, येषां
पुरतः त्रीणि पतितानि,
शृङ्गं च नेत्रं,
मुखं च महतीं वचनं
वदति। अन्येभ्यः
अपि महत्तरं रूपं
च .
२०क-
अयं श्लोकः
श्लोक ८ प्रति
विरोधाभासः आनयति
" अल्पशृङ्गः
" अत्र कथं गृह्णाति
? अन्येभ्यः
अपेक्षया बृहत्तरं
रूपम्? अत्रैव
सः अन्येभ्यः दशशृङ्गराजेभ्यः
भिन्नः अस्ति | सा अतीव
दुर्बलः भंगुरः
च अस्ति तथापि
विश्वासघातेन,
ईश्वरस्य भयेन
च यस्य प्रतिनिधित्वं
सा पृथिव्यां करोति,
सा तान् इच्छया
आधिपत्यं करोति,
परिवर्तयति च,
दुर्लभान् अपवादान्
विहाय।
Dan 7:21
अहं
तदेव शृङ्गं पवित्रैः
सह युद्धं कुर्वन्
तेषां विरुद्धं
विजयं कुर्वन्तं
दृष्टवान्।
२१क-
विरोधाभासः
निरन्तरं भवति।
सा परमपवित्रतां
मूर्तरूपं ददाति
इति दावान् करोति
तथा च ईश्वरः तस्याः
उपरि आरोपं करोति
यत् सा स्वसन्तानाम्
उत्पीडनं करोति।
तदा एकमेव व्याख्यानं
भवति यत् सा श्वसति
मृषा वदति। अस्य
सफलता अपारस्य,
वञ्चकस्य, विनाशकारीयाः
च असत्यस्य अस्ति
, येशुमसीहेन अनुसन्धानस्य
मार्गस्य अतीव
विनाशकारी।
Dan 7:22
यावत्
प्राचीनः आगत्य
परमात्मनः सन्तानाम्
न्यायं कृतवान्,
तावत् समयः च आगतः
यत् सन्ताः राज्यं
धारयन्ति स्म।
२२क-
दिष्ट्या
सुसमाचारः पुष्टः
भवति । पोपस्य
रोमस्य तस्य नागरिकधर्मसमर्थकानां
च अन्धकारमयकार्याणां
अनन्तरं अन्तिमविजयः
ख्रीष्टस्य तस्य
चयनितानां च कृते
पुनः आगमिष्यति।
श्लोकेषु
२३, २४ च क्रमक्रमः
निर्दिश्यते
Dan 7:23
इति
सः मां अवदत्, चतुर्थः
पशुः चतुर्थं राज्यं
यत् पृथिव्यां
सर्वेभ्यः राज्येभ्यः
भिन्नं भविष्यति,
यत् सर्व्वं पृथिवीं
भक्षयिष्यति, तां
पदाति, खण्डितं
च करिष्यति।
२३क-
– २७ तः ३९५
पर्यन्तं साम्राज्यरूपेण
मूर्तिपूजकरोमनसाम्राज्यम्
।
Dan 7:24
दश शृङ्गाः
दश राजानः सन्ति
ये अस्मात् राज्यात्
उत्पद्यन्ते।
तेषां पश्चात्
अन्यो उत्पद्येत,
यः प्रथमाद् भिन्नः
भविष्यति, सः त्रीन्
नृपान् वशयिष्यति।
२४क-
अस्याः
सटीकतायाः कारणात्
एव वयं एतान् दशशृङ्गानपि
पतितस्य भग्नस्य
च रोमनसाम्राज्यस्य
पश्चिमक्षेत्रे
निर्मितैः दशैः
ईसाईराज्यैः सह
परिचयं कर्तुं
शक्नुमः अयं प्रदेशः
अस्माकं वर्तमानस्य
यूरोपस्य अस्ति:
यूरोपीयसङ्घस्य
(अथवा यूरोपीयसङ्घस्य)
।
Dan 7:25
सः परमात्मनः
विरुद्धं वचनं
वदिष्यति, परमात्मनः
सन्तं च क्षीणं
करिष्यति, कालान्
नियमान् च परिवर्तयितुं
चिन्तयिष्यति,
सन्तः च तस्य हस्ते
कालं यावत् कालपर्यन्तं
अर्धकालं च समर्पिताः
भविष्यन्ति।
२५क-
परमात्मनः
विरुद्धं वचनं
वदेत्
अस्मिन्
श्लोके परमेश्वरः
रोमनपोपशासनस्य
तस्य पूर्ववर्तीनां
रोमस्य च बिशपानां
कृते आरोपयति इति
पापानाम् निन्दां
केन्द्रीक्रियते,
येषां माध्यमेन
कृतं दुष्टं लोकप्रियं,
न्याय्यं, अज्ञानजनसमूहं
प्रति उपदिष्टं
च अभवत्। आत्मा
आरोपानाम् सूचीं
करोति, गम्भीरतमात्
आरभ्य: स्वयं परमात्मनः
विरुद्धं
वचनानि। विरोधाभासरूपेण
पोपाः ईश्वरस्य
सेवां कुर्वन्ति,
पृथिव्यां तस्य
प्रतिनिधित्वं
च कुर्वन्ति इति
दावान् कुर्वन्ति
। परन्तु एतदेव
आडम्बरं दोषं भवति
यतोहि ईश्वरः एतत्
पोपस्य आडम्बरं
कथमपि न अनुमोदयति
| फलतः च रोमः यत्
किमपि ईश्वरस्य
विषये मिथ्यारूपेण
उपदिशति तत् सर्वं
तस्य व्यक्तिगतरूपेण
प्रभावं करोति।
२५ख-
स
परमस्य सन्तान्
पीडयिष्यति
श्लोकस्य
२१ सन्तानाम्
दुष्टा उत्पीडनम् अत्र स्मर्यते,
पुष्टिः च भवति।
"पवित्र इन्क्विजिशन"
इति नाम्ना प्रसिद्धैः
धार्मिकन्यायालयैः
निर्णयाः प्रदत्ताः
भवन्ति । निर्दोषजनानाम्
अपराधं स्वीकुर्वितुं
बाध्यं कर्तुं
यातनायाः उपयोगः
भवति ।
२५ग-
सः
च कालस्य नियमस्य
च परिवर्तनस्य
आशां करिष्यति
एषः आरोपः
पाठकं सच्चिदानन्दस्य
एकमात्रस्य च जीवन्तस्य
ईश्वरस्य आराधनायाः
मौलिकसत्यं पुनः
स्थापयितुं अवसरं
ददाति।
ईश्वरेण
स्थापितः सुन्दरः
क्रमः रोमन-धर्मगुरुभिः
परिवर्तितः । निष्कासन
१२:२ इत्यस्य अनुसारं
यदा ईश्वरः इब्रानीजनाः
मिस्रदेशात् निर्गतवन्तः
तदा अवदत् यत्
एषः
मासः युष्माकं
कृते मासानां आरम्भः
भविष्यति; वर्षस्य
प्रथममासः भवतः
कृते भविष्यति
| एषः क्रमः, न तु
केवलं प्रस्तावः।
यतो हि येशुमसीहस्य
अनुसारं यहूदीभ्यः
मोक्षः आगच्छति,
तस्मात् निर्गमनात्
आरभ्य मोक्षं प्रविश्य
प्रत्येकः जीवः
परमेश्वरस्य कुटुम्बे
अपि प्रविशति यत्र
तस्य क्रमस्य शासनं
कर्तव्यं, आदरः
च भवितुमर्हति।
एषः एव मोक्षस्य
सत्यः सिद्धान्तः,
प्रेरितानां कालात्
एव च अस्ति। ख्रीष्टे
परमेश्वरस्य इस्राएलः
आध्यात्मिकं पक्षं
गृहीतवान्, तथापि
तस्य इस्राएलः
एव यस्य कृते सः
स्वव्यवस्थां
स्वसिद्धान्तान्
च स्थापितवान्।
रोमस्य मते । ११:२४,
परिवर्तितः अन्यजातीयः
अब्राहमस्य हिब्रूमूले,
कूपे च कलमितः
अस्ति, न तु विपरीतम्।
सः पौलेन तस्य
अविश्वासस्य विरुद्धं
चेतयति यत् पुरातननियमस्य
विद्रोहीयहूदीनां
कृते घातकं जातम्
अस्ति तथा च नूतनस्य
विद्रोहिणां ख्रीष्टियानानां
कृते अपि तथैव
घातकं भविष्यति
यत् प्रत्यक्षतया
रोमनकैथोलिकधर्मस्य
विषये वर्तते,
तथा च Dan.8 इत्यस्य
अध्ययनेन एतस्य
पुष्टिः भविष्यति,
१८४३ तमे वर्षात्
आरभ्य, प्रोटेस्टन्ट-ईसाई-धर्मस्य
कृते।
वयं केवलं
दीर्घकालीनस्य
भविष्यद्वाणीप्रकाशनस्य
आरम्भे एव स्मः
यत्र अस्मिन् श्लोके
कृतः दिव्यः आरोपः
सर्वत्र वर्तते,
अतः घोरः नाटकीयः
च परिणामाः सन्ति।
रोमेन परिवर्तितः
समयः चिन्तयति-
१.
ईश्वरस्य
चतुर्थस्य आज्ञायाः
विश्रामदिवसस्य
विश्रामः . सप्तमदिनस्य
स्थाने ३२१ तमे
वर्षे मार्चमासस्य
७ दिनाङ्कात् प्रथमदिवसः
स्थापितः, यः ईश्वरेण
अपवित्रदिनः सप्ताहस्य
आरम्भः च इति मन्यते
। अपि च, एषः प्रथमदिनः
रोमनसम्राट् कान्स्टन्टिन्
प्रथमेन तदा आरोपितः
यदा एषः "अविजयस्य
पूज्यसूर्यस्य"
पूजायै समर्पितः
आसीत्, यः सूर्यः
मूर्तिपूजकैः
देवीकृतः आसीत्,
यः पूर्वमेव मिस्रदेशे
आसीत्, यः पापस्य
बाइबिलस्य प्रतीकः
आसीत् दानियल ५
अस्मान् दर्शितवान्
यत् परमेश्वरः
कथं तस्य उपरि
कृतान् आक्रोशान्
दण्डयति, मनुष्यः
एवं चेतयति तथा
च सः जानाति यत्
यदा परमेश्वरः
तस्य न्यायं करोति
यथा सः राजा बेलशस्सरस्य
न्यायं कृत्वा
वधं कृतवान् तथा
तस्य किं प्रतीक्षते।
जगतः निर्माणात्
परमेश् वरेण पवित्रं
कृतं विश्रामदिवसस्य
कालस्य
दिव्यनियमस्य
च विषये द्विगुणं
लक्षणं वर्तते,
यथा अस्माकं श्लोकः
उल्लेखयति।
२ – वर्षस्य
आरम्भः यः मूलतः
वसन्तऋतौ भवति
स्म, प्रथमवारं
इति अर्थः शब्दः,
सः शिशिरस्य आरम्भे
भवितुं परिवर्तितः
।
३
– ईश्वरस्य मते
दिनस्य परिवर्तनं
सूर्यास्तसमये
भवति, रात्रौ दिवा
क्रमेण, न तु अर्धरात्रे,
यतः सः एतदर्थं
निर्मितैः ताराभिः
विरामयुक्तः, चिह्नितः
च भवति ।
नियमस्य
परिवर्तनं विश्रामदिवसस्य
विषयात् बहु दूरं
गच्छति। रोमः मन्दिरस्य
सुवर्णपात्राणि
न अपवित्रितवान्;
मूसां दत्तासु
शिलापट्टिकासु
परमेश्वरेण लिखितानां
वचनानां मूलपाठं
परिवर्तयितुं
स्वयमेव अनुमन्यते
स्म। एतावता पवित्राः
वस्तूनि यत् यस्मिन्
जहाजे ते प्राप्ताः
तस्य स्पर्शं ईश्वरेण
तत्क्षणमेव मृत्युः
भवति स्म।
२५च-
सन्तश्च
तस्य हस्ते कालं
कालं कालं च अर्धकालं
यावत् प्रयच्छिष्यन्ति
कालस्य
किम् अर्थः ? राजा
नबूकदनेस्सरस्य
अनुभवः अस्मान्
दान. ४:२३: ते भवन्तं मनुष्येभ्यः
निष्कासयिष्यन्ति,
भवतः निवासः क्षेत्रपशूभिः
सह भविष्यति; ते
भवन्तं वृषभवत्
तृणं खादिष्यन्ति;
सप्तकालश्च
तव उपरि गमिष्यति
, यावत् त्वं न
ज्ञास्यसि यत्
परमात्मा मनुष्यराज्ये
शासनं करोति, यस्मै
इच्छति तस्मै ददाति।
एतस्य कठोरस्य
अनुभवस्य अनन्तरं
राजा ३४ श्लोके
वदति यत् नियतसमयानन्तरं
अहं नबूकदनेस्सरः
स्वर्गं प्रति
नेत्राणि उत्थापितवान्,
मम इन्द्रियाणि
च मम समीपं प्रत्यागतवन्तः
मया परमात्मनः
आशीर्वादः दत्तः,
मया तस्य स्तुतिः,
महिमा च कृता यः
सदा जीवति, यस्य
आधिपत्यं शाश्वतं
राज्यं, यस्य राज्यं
पुस्तिकातः पीढीं
यावत् स्थास्यति
एते सप्तकालाः
सप्तवर्षेभ्यः
प्रतिनिधित्वं
कुर्वन्ति इति
वयं निष्कर्षं
कर्तुं शक्नुमः
यतः अवधिः कस्यचित्
जीवनस्य क्रमेण
आरभ्यते, समाप्तं
च भवति । अतः ईश्वरः
यत् कालम्
इति कथयति तत्
एव समयः यः पृथिवी
सूर्यस्य एकां
क्रान्तिं पूर्णं
कर्तुं गृह्णाति
। अस्मात् अनेके
सन्देशाः उद्भवन्ति
। ईश्वरः सूर्येण
प्रतीकितः भवति
तथा च यदा कश्चन
प्राणी अभिमानेन
उदेति तदा तस्य
स्थाने स्थापयितुं
ईश्वरः तम् वदति
यत् "मम ईश्वरीयतां
परितः गत्वा अहं
कोऽस्मि इति ज्ञातव्यम्।
नबूकदनेस्सरस्य
कृते सप्त वाराः
आवश्यकाः परन्तु
प्रभाविणः सन्ति।
अन्यः पाठः अस्मिन्
श्लोके " काल " इति पदेन
अपि भविष्यवाणीकृतस्य
पोपशासनस्य अवधिविषये
भविष्यति । नबूकदनेस्सरस्य
अनुभवस्य तुलने
परमेश्वरः मसीहीगर्वं
भविष्यद्वाणीवर्षस्य
समयं,
समयं, अर्धं च स्तब्धं
कृत्वा दण्डयति।
३२१ तमे वर्षे
मार्चमासस्य ७
दिनाङ्कात् आरभ्य
मूर्खतायां गर्वः
अज्ञानं च मनुष्यान्
तस्य क्रमस्य आदरं
कर्तुं सहमताः
अभवन् यत् ईश्वरस्य
आज्ञां परिवर्तयति
स्म; यत् ख्रीष्टस्य
विनयशीलः दासः
आज्ञापालनं कर्तुं
न शक्नोति, अन्यथा
सः स्वस्य उद्धारकर्ता
परमेश्वरात् आत्मानं
छिनत्ति स्म।
अयं
श्लोकः अस्मान्
अस्य भविष्यवाणीकृतस्य
अवधिस्य आरम्भस्य
अन्त्यस्य च वास्तविकं
मूल्यं तिथयः च
अन्वेष्टुं प्रेरयति।
वयं ज्ञास्यामः
यत् एतत् ३ वर्षाणि
षड्मासानि च प्रतिनिधियति।
वस्तुतः एतत् सूत्रं
प्रकाशितवाक्यम्
१२:१४ मध्ये पुनः
प्रकटितं भविष्यति
यत्र एतत् श्लोकस्य
१२६० दिवसीयसूत्रेण
सह समानान्तरं
भवति इजेक. ४:५-६,
एकवर्षं
यावत् एकं दिवसं,
अस्मान् अवगन्तुं
शक्नोति यत् वस्तुतः
१२६० दीर्घाः घोराः
च वर्षाणि दुःखस्य
मृत्युस्य च वर्षाणि
सन्ति।
Dan 7:26
तदा
न्यायः आगमिष्यति,
ते तस्य आधिपत्यं
हरन्ति, तत् च सदा
नष्टं विनाशं च
भविष्यति।
२क-
अस्य सटीकतायां
रुचिं प्रकाशयतु
: पोपानाम् आधिपत्यस्य
न्यायः समाप्तिः
च एकस्मिन् समये
भवति। एतेन सिद्धं
भवति यत् यावत्
ख्रीष्टः पुनः
न आगच्छति तावत्
उक्तः न्यायः न
आरभ्यते। २०२१
तमे वर्षे पोपाः
अद्यापि सक्रियताम्
अवाप्नुवन्ति,
अतः डैनियल-ग्रन्थे
उद्धृतः न्यायः
१८४४ तमे वर्षे
न आरब्धः, एडवेन्टिस्ट्-भ्रातरः
।
Dan 7:27
राज्यं,
आधिपत्यं च, समग्रस्वर्गस्य
अधः स्थितानां
राज्यानां महत्त्वं
च परमात्मनः पवित्राणां
जनानां कृते दास्यति।
तस्य राज्यं शाश्वतं
राज्यं, सर्वे
शासकाः तस्य सेवां
करिष्यन्ति, तस्य
आज्ञापालनं च करिष्यन्ति।
२७क-
अतः ख्रीष्टस्य
महिमायां पुनरागमनस्य,
तस्य निर्वाचितानाम्
स्वर्गं प्रति
गमनस्य च अनन्तरं
न्यायः सम्यक्
कार्यान्वितः
भवति।
२७ख-
सर्वे
च शासकाः तं सेविष्यन्ति
आज्ञापयिष्यन्ति
च
उदाहरणरूपेण
परमेश्वरः अस्मान्
अस्मिन् पुस्तके
प्रस्तुतान् त्रयः
शासकान्
दर्शयति : कल्दीयराजः
नबूकदनेस्सरः,
मादीराजः दारियुः,
फारसीराजः कोरसः
च २।
Dan 7:28
अत्र
वचनं समाप्तम्।
अहं दानियलः मम
विचारैः अत्यन्तं
व्याकुलः अभवम्,
मम मुखं परिवर्तितम्,
एतानि वचनानि हृदये
एव स्थापितानि।
२८क-
दानियलस्य
चिन्ता अद्यापि
न्याय्यः अस्ति,
यतः अस्मिन् स्तरे
पोपस्य रोमस्य
तादात्म्यस्य
प्रमाणेषु अद्यापि
बलस्य अभावः अस्ति;
तस्य तादात्म्यं
अतीव प्रत्ययप्रदं
"परिकल्पना" एव
तिष्ठति, परन्तु
तदपि "परिकल्पना"
एव । परन्तु दानियल
७ दानियलस्य अस्मिन्
पुस्तके प्रस्तुतेषु
सप्तभविष्यद्वाणीपत्रेषु
केवलं द्वितीयः
एव। तथा च पूर्वमेव,
वयं द्रष्टुं समर्थाः
अस्मत् यत् Dan.2 तथा
Dan.7 इत्यत्र प्रदत्ताः
सन्देशाः समानाः
पूरकाः च सन्ति।
प्रत्येकं नूतनं
बोर्डं अस्मान्
अतिरिक्ततत्त्वान्
आनयिष्यति ये पूर्वमेव
कृतानां अध्ययनानाम्
उपरि स्वं आरोपयित्वा
, ईश्वरस्य सन्देशं
सुदृढं सुदृढं
च करिष्यन्ति यत्
एवं स्पष्टतरं
स्पष्टतरं च भविष्यति।
अस्य अध्यायस्य
७ " अल्पशृङ्गः
" पोपस्य रोमः इति
परिकल्पना अद्यापि
पुष्टिः कर्तव्या
अस्ति । वस्तु
कृतं भविष्यति।
परन्तु एतत् ऐतिहासिकं
उत्तराधिकारं
पूर्वमेव स्मरामः
यत् रोमस्य विषये
वर्तते, “ लोहदन्तयुक्तः
चतुर्थः राक्षसी
पशुः ” । एतत् रोमनसाम्राज्यं
निर्दिशति तदनन्तरं
स्वतन्त्राणां
स्वतन्त्रानां
च यूरोपीयराज्यानां
" दशशृङ्गाः
", येषां उत्तराधिकारी,
५३८ तमे वर्षे,
अनुमानितः पोपस्य
" लघुशृङ्गः
", अयं " भिन्नः
राजा ", यस्य पुरतः
" त्रयः
शृङ्गाः वा त्रयः
राजानः ", हेरुली,
वण्डल्स्, ओस्ट्रोगोथ्स्
च ४९३ तमे वर्षे
५३८ तमे वर्षे
च श्लोकेषु ८ तथा
२४.
दानियलः
८
दान 8:1 बेल्तशस्सरराजस्य
तृतीयवर्षे प्रथमे
दृष्टस्य दर्शनस्य
अतिरिक्तं मम दानियलस्य
कृते एकं दर्शनं
प्रादुर्भूतम्।
१क-
कालः व्यतीतः
: ३ वर्षाणि । दानियलः
नूतनं दर्शनं प्राप्नोति।
अस्मिन् एकस्मिन्
केवलं द्वौ पशवौ
स्तः ये २०, २१ श्लोके
स्पष्टतया मादीभिः
फारसीभिः ग्रीकैः
च सह परिचिताः
सन्ति ये पूर्वदर्शनेषु
भविष्यद्वाणीकृतानां
उत्तराधिकारस्य
द्वितीयतृतीयसाम्राज्याः
आसन् । कालान्तरे
दर्शनेषु पशवः
इब्रानीनां संस्कारस्य
अनुरूपाः भवन्ति
। दान.८ मेषं
बकं च प्रस्तुतं
करोति ; यहूदीसंस्कारस्य
प्रायश्चित्तदिवसस्य
यज्ञे अर्पिताः
पशवः। एवं वयं
ग्रीकसाम्राज्यस्य
अधिष्ठानस्य पापस्य
प्रतीकं लक्षयितुं
शक्नुमः : दान.२
इत्यस्य कांस्यस्य उदरं
ऊरुं च , दान.७ इत्यस्य
तेन्दुः
च दानस्य बकः।8 .
Dan 8:2 यदा अहं
एतत् दर्शनं दृष्टवान्
तदा मम मनसि एतत्
प्रतीयते यत् अहं
एलामप्रान्तस्य
शुशानप्रासादनगरे
अस्मि। मम दर्शने
च उलाईनद्याः समीपे
आसम्।
२क-
दानियलः
फारसदेशे करौनद्याः
समीपे अस्ति या
तस्य काले उलाई
अस्ति। फारसीराजधानी
, जनानां प्रतीकात्मका
नदी च ईश्वरः
तेभ्यः यत् दर्शनं
दास्यति तस्य भौगोलिकं
सन्दर्भस्थानं
सूचयति ।
अतः भविष्यद्वाणीसन्देशाः
अस्मिन् अध्याये
बहुमूल्यं भौगोलिकदत्तांशं
प्रददति येषां
अभावः अध्यायः
२, ७ च आसीत् ।
Dan 8:3 अहं नेत्राणि
उत्थाप्य पश्यन्
नदीयाः पुरतः एकः
मेषः द्वौ शृङ्गौ
स्थितः, एते शृङ्गाः
उच्चाः आसन्, किन्तु
एकः अन्यस्मात्
उच्चतरः आसीत्,
सः च अन्तिमे उत्तिष्ठति
स्म।
३क-
अस्मिन् श्लोके
अस्य मेषस्य यस्य
शृङ्गस्य
प्रतिनिधित्वं
कृतं फारसस्य इतिहासस्य
सारांशः अस्ति
उच्चतमः
तस्य प्रतिनिधित्वं
करोति यतोहि प्रारम्भे
तस्य मित्रराष्ट्रस्य
मेडस्य वर्चस्वं
कृत्वा अन्तिमे
तस्य उपरि उत्थितः
अन्तिमे राजा कोरसः
२ फारसी इत्यस्य
सत्तायाम् आगमनेन,
५३९ तमे वर्षे,
दान.१०:१ इत्यस्य
अनुसारं दानियलस्य
अन्तिमसमकालीनः।
परन्तु अत्र अहं
वास्तविकतिथिविषये
एकां समस्यां सूचयामि,
यतः इतिहासकाराः
दानियलस्य प्रत्यक्षदर्शीसाक्ष्यस्य
पूर्णतया अवहेलनां
कुर्वन्ति यः दान.५:३१
मध्ये बेबिलोनस्य
विजयस्य कारणं
मीडियनराजस्य
दारियुसस्य कारणं
ददाति यः दान.६:१
इत्यस्य अनुसारं
बेबिलोनं १२० सत्रपेषु
संगठयति। कोरसः
दारियसस्य मृत्योः
अनन्तरं सत्तां
प्राप्तवान्, अतः
५३९ तमे वर्षे
न अपितु किञ्चित्
पश्चात्, अथवा
तद्विपरीतम्, दारायस्य
विजयः अस्मात्
तिथ्याः किञ्चित्
पूर्वं भवितुम्
अर्हति स्म – ५३९
३ख-
अस्मिन्
श्लोके दिव्यसूक्ष्मता
दृश्यते, लघुबृहत्शृङ्गनिर्णयरूपेण
प्रयुक्तरूपेण।
एतेन " अल्पशृङ्ग
" इति सावधानीपूर्वकं
परिहृतः अभिव्यक्तिः
रोमस्य तादात्म्ये
विशेषतया अनन्यतया
च संलग्नः इति
पुष्टिः भवति ।
Dan 8:4 अहं मेषं
पश्चिमदिशि उत्तरदिशि
दक्षिणदिशि च आहतं
दृष्टवान्, तस्य
प्रतिरोधं कर्तुं
कोऽपि पशुः न शक्तवान्,
तस्य शिकारं मोचयितुं
कोऽपि नासीत्।
सः यत् इच्छति
तत् कृतवान्, सः
च शक्तिशाली अभवत्।
४क-
अस्य श्लोकस्य
प्रतिबिम्बं फारसीनां
विजयानां क्रमिकचरणं
दर्शयति ये साम्राज्यं
प्रति, राजराजस्य
आधिपत्यं प्रति
नयन्ति।
पश्चिमे
: द्वितीयः कोरसः
५४९ तः ५३९ पर्यन्तं
कल्दी-मिस्र-देशीयैः
सह गठबन्धनं कृतवान्
।
उत्तरे
: क्रोससस्य राजानः
लिडिया – ५४६ तमे वर्षे
जिता
दक्षिणे
: कोरसः ५३९ ईपूतः
अनन्तरं
मादीराजस्य दारियस्
इत्यस्य उत्तराधिकारी
भूत्वा बेबिलोनदेशं
जित्वा, अनन्तरं
फारसीराजः कैम्बिसेस्
द्वितीयः ५२५ ईपू
वर्षे मिस्रदेशं
जित्वा
४ख-
स च बलवान् अभवत्
सः साम्राज्यशक्तिं
साधयति यत् फारसदेशं
प्रथमं साम्राज्यं
करोति यस्य भविष्यवाणी
अस्मिन् अध्याये
८.दान .२ तथा दान.७
इत्येतयोः दर्शनेषु
द्वितीयं साम्राज्यम्
आसीत्। अस्मिन्
सामर्थ्ये भूमध्यसागरपर्यन्तं
विस्तृतं फारसीसाम्राज्यं
ग्रीसदेशे आक्रमणं
कृत्वा ४९० ईपू
वर्षे मैराथन्-क्रीडायां
ग्रीसदेशं स्थगितवान्
। युद्धानि पुनः
आरब्धानि ।
Dan 8:5 अहं प्रयत्नपूर्वकं
पश्यन् पश्चिमतः
एकः बकः आगत्य
सर्वस्य पृथिव्याः
मुखं गत्वा तां
न स्पृशति स्म,
अस्य बकस्य नेत्रयोः
मध्ये विशालं शृङ्गं
आसीत्।
५क-
श्लोकः
२१ स्पष्टतया बकस्य
परिचयं करोति
: बकः जवनस्य
राजा, तस्य नेत्रयोः
मध्ये महान् शृङ्गः
प्रथमः राजा . जवान्, इति ग्रीसस्य
प्राचीनं नाम ।
दुर्बलग्रीकराजानाम्
अवहेलनां कृत्वा
आत्मा महान् ग्रीकविजेता
अलेक्जेण्डर्
महान् इत्यस्य
उपरि स्वस्य प्रकाशनं
निर्माति।
५ख-
पश्य
पश्चिमाद् बकः
आगतः
भौगोलिकसूचनानि
अद्यापि दत्तानि
सन्ति । बकः भौगोलिकसन्दर्भस्थानरूपेण
गृहीतस्य फारसीसाम्राज्यस्य
सम्बन्धे पश्चिमदेशात्
आगच्छति ।
५ग-
अस्पृश्य
च सर्वं पृथिवीं
तस्य उपरि गच्छति
स्म
सन्देशः
दानस्य चतुःपक्षिपक्षस्य
सदृशः अस्ति ।
७ - ६ । सः अस्य मेसिडोनिया-युवकस्य
विजयस्य अत्यन्तं
वेगं बोधयति यः
दशवर्षेषु सिन्धुनद्याः
यावत् स्वस्य आधिपत्यं
विस्तारयितुं
अर्हति स्म
५य्-
अस्य
बकस्य नेत्रयोः
मध्ये विशालं शृङ्गं
आसीत्
तादात्म्यं
श्लोके २१ दत्तम्
अस्ति- तस्य
नेत्रयोः मध्ये
महान् शृङ्गः प्रथमः
राजा अस्ति। अयं
राजा अलेक्जेण्डरः
महान् (– ५४३ – ५२३)
अस्ति । आत्मा
तस्मै एकशृङ्गस्य
रूपं ददाति, यः
पौराणिकः कथानकः
पशुः अस्ति । एवं
सः एकस्य ग्रीक-समाजस्य
अक्षय-उर्वर-कल्पनायाः
निन्दां करोति,
यः धर्मे प्रयुक्तानि
दन्तकथाः आविष्कृतवान्,
यस्य भावना अस्माकं
समयपर्यन्तं वञ्चना-ईसाई-पश्चिमे
शताब्दशः अतिक्रान्तवती
अस्ति। एषः पापस्य एकः
पक्षः यस्य पुष्टिः
बकस्य प्रतिबिम्बेन
भवति , यः पशुः
"प्रायश्चित्तदिवसस्य"
वार्षिकपवित्रसंस्कारे
पापस्य
भूमिकां निर्वहति
स्म मसीहस्य क्रूसे
स्थापनं येशुना
स्वस्य दिव्यसिद्धौ
साधितम् अयं संस्कारः
तस्य पश्चात्
... बलात्, ७० तमे वर्षे
रोमनैः मन्दिरस्य
यहूदीराष्ट्रस्य
च विनाशेन समाप्तः
भवितुम् अर्हति
स्म।
Dan 8:6 ततः सः द्विशृङ्गयुक्तस्य
मेषस्य समीपम्
आगत्य मया नदीतटे
स्थितं दृष्टं,
ततः सः क्रुद्धः
तस्य उपरि धावितवान्।
६क-
अलेक्जेण्डरः
महान् फारसीनां
विरुद्धं आक्रमणं
कृतवान्, येषां
राजा दारियुः तृतीयः
आसीत् । उत्तरार्द्धः
इस्सुस्-नगरे पराजितः
भूत्वा पलायितवान्,
धनुषः, कवचः, वस्त्रं
च, तथैव स्वपत्नीं,
उत्तराधिकारिणं
च त्यक्त्वा ३३३
ई.पू. पश्चात् तस्य
आर्यद्वयेन सः
हतः ।
६ख-
स च सर्वक्रोधेन
तस्य उपरि धावितवान्
एषः
क्रोधः
ऐतिहासिकदृष्ट्या
न्याय्यः अस्ति
। तस्य पूर्वं
दारा-सिकन्दरयोः
मध्ये एषः आदान-प्रदानः
अभवत् : "अलेक्जेण्डरस्य
दारा-सङ्गमात्
पूर्वं फारसी-राजा
तस्मै स्वस्य स्वस्य
राजा-बालत्वेन
रेखांकनार्थं
उपहाराः प्रेषितवान्
- अलेक्जेण्डरः
तस्मिन् समये युद्धकलायां
युवा राजकुमारः
नवीनः आसीत् (शाखा
I, पत्राणि ८९). दारियुः
तस्मै कन्दुकं,
चाबुकं, अश्व-लङ्घनं,
सुवर्णपूर्णं
रजत-वक्षः च प्रेषयति
। क निधिसहितं
पत्रं तस्य तत्त्वानां
विवरणं ददाति यत्
कन्दुकं तस्य बालकवत्
क्रीडितुं, आत्मसंयमं
शिक्षितुं लङ्घनं,
तस्य अनुशासनार्थं
चाबुकं, सुवर्णं
च तस्य करस्य प्रतिनिधित्वं
करोति यत् मेसिडोनियादेशिनः
फारसीसम्राट्
प्रति दातव्याः।
दूतानां
भयम् अस्ति चेदपि
अलेक्जेण्डरः
क्रोधस्य लक्षणं
न दर्शयति । अपितु
सः तान् दारियस्
इत्यस्य चातुर्यस्य
अभिनन्दनं कर्तुं
वदति। दारियुः,
सः वदति, भविष्यं
जानाति, यतः सः
अलेक्जेण्डरस्य
एकं कन्दुकं दत्तवान्
यत् तस्य भविष्यस्य
जगत् विजयस्य प्रतिनिधित्वं
करोति, लङ्घनस्य
अर्थः अस्ति यत्
सर्वे तस्य अधीनाः
भविष्यन्ति, चाबुकः
तस्य विरुद्धं
स्थातुं साहसं
कुर्वन्तः दण्डयितुं
भविष्यति तथा च
सुवर्णं सर्वेभ्यः
प्रजेभ्यः सः यत्
करं प्राप्स्यति
तत् सूचयति। एकः
भविष्यद्वाणीविवरणः
: अलेक्जेण्डरस्य
एकः अश्वः आसीत्
यस्य नाम सः "बुसेफालस्"
इति कृतवान्, यस्य
अर्थः, वर्धक-उपसर्गेन
सह, "शिरः" इति ।
सर्वेषु युद्धेषु
सः स्वसेनायाः
"शिरसि" शस्त्रहस्ते
भविष्यति । सः
च "दशवर्षपर्यन्तं"
भविष्यद्वाणीया
आच्छादितस्य जगतः
शासकः "शिरः" भविष्यति।
तस्य कुख्यातिः
ग्रीकसंस्कृतेः,
तस्याः कलङ्कं
जनयति पापस्य च
प्रचारं करिष्यति
।
Dan 8:7 अहं तं मेषस्य
समीपं गच्छन्तं
दृष्ट्वा तस्य
प्रति क्रुद्धः
अभवम्, सः मेषं
प्रहृत्य तस्य
शृङ्गद्वयं भग्नवान्,
परन्तु मेषः तस्य
प्रतिरोधाय बलवान्
नासीत्। सः तत्
भूमौ क्षिप्य पदाति
स्म, मेषस्य उद्धारं
कर्तुं कोऽपि नासीत्।
७क-
अलेक्जेण्डर-महानेन
आरब्धं युद्धम्
: – ३३३ तमे वर्षे
इस्सुस्-नगरे फारसी-शिबिरस्य
पराजयः अभवत् ।
Dan 8:8 बकः अतीव
शक्तिशाली अभवत्;
किन्तु यदा सः
पराक्रमी आसीत्
तदा तस्य महान्
शृङ्गः भग्नः अभवत्।
चत्वारः महाशृङ्गाः
तस्य स्थाने स्वर्गस्य
चतुर्णां वातानां
समुत्पन्नाः।
८क-
तस्य
महाशृङ्गं भग्नम्
३२३ तमे
वर्षे युवा राजा
(– ३५६ – ३२३) ३२ वर्षे
उत्तराधिकारिणः
विना, बेबिलोने
मृतः ।
८ख-
चत्वारः
महाशृङ्गाः तस्य
स्थाने उत्थिताः,
स्वर्गस्य चतुर्णां
वायुषु।
मृतस्य
राज्ञः प्रतिस्थापनं
तस्य सेनापतयः
आसन् : डायडोची
। अलेक्जेण्डरस्य
मृत्योः समये तेषु
दश आसन्, २० वर्षाणि
यावत् ते परस्परं
एतावत् युद्धं
कृतवन्तः यत् २०
वर्षाणाम् अन्ते
केवलं चत्वारः
एव जीविताः आसन्
तेषां प्रत्येकं
यस्मिन् देशे सः
शासनं करोति स्म
तस्मिन् देशे राजवंशं
स्थापितवान् ।
बृहत्तमः सेल्युकसः
निकाटोर् इति नामकः
अस्ति, सः "सेलुसिड्"
वंशस्य स्थापनां
कृतवान् यः सीरियाराज्ये
शासनं करोति। द्वितीयः
टोलेमैयस् लागोस्
अस्ति, सः "लागिड्"
वंशस्य स्थापनां
कृतवान् यः मिस्रदेशे
शासनं करोति ।
तृतीयः कासाण्ड्रोस्
यः ग्रीसदेशे शासनं
करोति, चतुर्थः
च लिसिमाचस् (लैटिननाम)
यः थ्रेस्देशे
शासनं करोति स्म
।
भूगोले
आधारितः भविष्यद्वाणीसन्देशः
अद्यापि वर्तते।
स्वर्गस्य चतुर्णां
वायुनां चत्वारि
मुख्यबिन्दवः
सम्बन्धितयुद्धकर्तृणां
देशानाम् तादात्म्यं
पुष्टयन्ति ।
रोमस्य
पुनरागमनं, लघुशृङ्गम्
Dan 8:9 तेषु एकस्मात्
किञ्चित् शृङ्गं निर्गतं
दक्षिणदिशि पूर्वदिशि
गौरवशालिनीं च
महतीं महत् च अभवत्।
९क-
अस्य श्लोकस्य
पक्षः एकस्य राज्यस्य
विस्तारान् वर्णयति
यत् क्रमेण प्रबलं
साम्राज्यं भविष्यति।
अधुना पूर्वपाठेषु
विश्व-इतिहासेषु
च ग्रीसस्य उत्तराधिकारी
राज्यं रोमम् अस्ति
। एषा परिचयः "लघुशृङ्गः"
इति व्यञ्जनेन
अधिकं न्याय्यं
भवति यत् अस्मिन्
समये, लघुतरस्य
मध्यमशृङ्गस्य
कृते यत् कृतं
तस्य विपरीतम्,
स्पष्टतया उद्धृतम्
अस्ति। एतेन अस्माभिः
वक्तुं शक्यते
यत् एतत् "लघुशृङ्गम्"
अस्मिन् सन्दर्भे
वर्धमानस्य गणतन्त्रस्य
रोमस्य प्रतीकम्
अस्ति । यतः पूर्वे
हस्तक्षेपं करोति,
विश्वस्य पुलिसकर्मचारी
इति नाम्ना, प्रायः
यतः विरोधिनां
मध्ये स्थानीयविग्रहस्य
समाधानार्थं आह्वानं
भवति एतदेव च सटीकं
कारणं यत् निम्नलिखितप्रतिबिम्बं
न्याय्यं करोति।
९ख-
तेषु
एकस्मात् लघुशृङ्गं निर्गतम्
पूर्वं
प्रबलः ग्रीसदेशः
आसीत्, ग्रीसदेशात्
एव अस्मिन् पूर्वक्षेत्रे
यत्र इजरायल्-देशः
अस्ति, तत्र रोम-देशस्य
आधिपत्यं प्राप्नोति;
चतुर्णां शृङ्गानाम्
एकः ग्रीसः ।
९च-
यद्
दक्षिणं प्रति,
पूर्वं प्रति,
देशेषु सुन्दरतमं
प्रति च महतीं
विस्तारं करोति
।
प्रथमं
दक्षिणदिशि
तस्य भौगोलिकस्थानात्
आरभ्यते । इतिहासः
एतस्य पुष्टिं
करोति, यत्र रोमः
कार्थेज-नगरस्य,
अधुना ट्यूनिस्-नगरस्य
विरुद्धं प्यूनिक-युद्धेषु
प्रवेशं कृतवान्,
प्रायः २५० ईपू.
पूर्वदिशि
अभवत्
, चतुर्णां
शृङ्गानाम् एकस्मिन्
हस्तक्षेपं कृतवान्
: ग्रीस, प्रायः
२०० ईपू । तत्र
ग्रीक-एटोलियन-लीग्-सङ्घटनेन
अचेयन्-लीग्
(Aetolia against Achaea)-विरुद्धं
तस्य समर्थनार्थं
आहूतम् । एकदा
ग्रीकभूमौ रोमनसेना
कदापि न गता, सम्पूर्णं
ग्रीसदेशः १६०
ईपूतः रोमन-उपनिवेशः
अभवत् ।
ग्रीसदेशात्
रोमः प्यालेस्टाइन-यहूदिया-देशयोः
पादं स्थापयित्वा
स्वस्य विस्तारं
निरन्तरं कृतवान्,
यत् ६३ ईपू वर्षे
जनरल् पोम्पेयस्य
सेनाभिः जितः रोम-प्रान्तः
अभवत् एतदेव यहूदिया
आत्मा एतेन सुन्दरेण
व्यञ्जनेन निर्दिशति:
देशेषु
सुन्दरतमः , दान.११:१६
तथा ४२, इज.२०:६ तथा
१५ मध्ये उद्धृतः
अभिव्यक्तिः।
परिकल्पना
पुष्टा भवति, "
अल्पशृङ्गः
" रोमः अस्ति
अस्मिन्
समये न पुनः कोऽपि
संशयः, दानस्य
पोपशासनम्। ७ अनाच्छादितम्
अस्ति, तथा च, निरर्थकशताब्दयोः
उपरि लङ्घ्य, आत्मा
अस्मान् दुःखदघण्टां
प्रति नेति यदा
सम्राटैः परित्यक्तः
रोमः क्रिश्चियनरूपस्य
धार्मिकरूपेण
स्वस्य आधिपत्यं
पुनः आरभते यस्य
कृते सः निम्नलिखितश्लोकस्य
१० प्रतीकैः प्रकाशितक्रियाः
आरोपयति ।एतानि
दानस्य “ भिन्नस्य
” राजानस्य कार्याणि
सन्ति
साम्राज्यवादी
रोम ततः पोपरोमः
सन्तानाम् उत्पीडनं
कुर्वन्ति
अस्य
एकस्य श्लोकस्य
कृते द्वौ क्रमिकौ
पाठौ
Dan 8:10
ततः
स्वर्गस्य गणं
यावत् आरुह्य केचन
सेनाः ताराश्च
पृथिव्यां पातयित्वा
तान् पदाति।
१०क-
स्वर्गसेनामुत्थाय
सा
she ," इति वदन्
आत्मा रोम इति
तादात्म्यं स्वस्य
लक्ष्यरूपेण स्थापयति,
तस्य विस्तारस्य
कालक्रमेण, विभिन्नानां
शासनरूपानाम्
अनन्तरं यस्य संकेतः
प्रकाशितवाक्यम्
१७:१० मध्ये करोति,
रोमः रोमनसम्राट्
ओक्टेवियसस्य
शासनकाले साम्राज्यं
प्राप्तवान्, यः
अगस्टस् इति नाम्ना
प्रसिद्धः आसीत्
तस्य काले एव येशुमसीहः
योसेफस्य युवकपत्न्याः
मरियमस्य निश्चल
कुमारीशरीरे आत्मायाः
जन्म प्राप्नोत्।
उभौ दाऊदराजस्य
वंशस्य एकमात्रकारणात्
चयनितौ। स्वस्य
मृत्योः अनन्तरं
यथा घोषितवान्
तथा स्वयमेव उत्थितः
सन् येशुना सम्पूर्णे
पृथिव्यां निर्वाचितजनाः
कर्तुं मोक्षस्य
सुसमाचारस्य (सुसमाचारस्य)
घोषणायाः कार्यं
स्वप्रेरितान्
शिष्यान् च न्यस्तवान्।
तस्मिन् समये रोम-नगरं
क्रिश्चियन-सौम्यतायाः,
शान्तिवादस्य
च सम्मुखीभूतम्
आसीत्; सा कसाईयाः
भूमिकायां, हतमेषस्य
भूमिकायां ख्रीष्टस्य
शिष्याः। बहुशहीदरक्तस्य
मूल्येन ईसाईधर्मः
सम्पूर्णे विश्वे
विशेषतः साम्राज्यस्य
राजधानी रोमनगरे
च प्रसृतः । साम्राज्यवादी
रोमं उत्पीडयन्
ख्रीष्टियानानां
विरुद्धं उत्तिष्ठति।
अस्मिन् १० श्लोके
रोमस्य कार्यद्वयं
आच्छादितम् अस्ति
। प्रथमं साम्राज्यस्य
विषये द्वितीयं
च पोपस्य विषये
।
साम्राज्यशासे
वयं पूर्वमेव तस्य
उद्धृतानि कार्याणि
आरोपयितुं शक्नुमः-
सा
स्वर्गस्य सेनायाः
समीपम् उत्थिता
:
सा ख्रीष्टियानानां
सम्मुखीभवति स्म।
अस्य प्रतीकात्मकव्यञ्जनस्य
पृष्ठतः स्वर्गस्य सेना
, ख्रीष्टीयचयनितः
अस्ति यस्य अनुसारं
येशुना पूर्वमेव
स्वस्य विश्वासिनां
नामकरणं कृतम्
आसीत्: स्वर्गराज्यस्य
नागरिकाः
अपि च, दानि.१२:३
सत्यानां सन्तानाम् तुलना
ताराभिः सह करोति
ये उत्पत्तिः १५:५
मध्ये अब्राहमस्य
बीजाः अपि
सन्ति । प्रथमपठने
ईश्वरस्य पुत्रपुत्रीणां
शहीदं कर्तुं साहसं
पूर्वमेव मूर्तिपूजकरोमस्य
कृते अभिमानपूर्णं
कार्यं अयोग्यं
अनुचितं च उन्नतिं
च भवति द्वितीयपाठे
रोमस्य बिशपस्य
५३८ तः येशुमसीहस्य
पोपः चयनितः इति
नेतृत्वस्य दावा
अपि अभिमानी कार्यम्
अस्ति, अपि च अधिकं
अयोग्यं अयुक्तं
च उन्नतिः
सा
अस्याः सेनायाः
भागं कृत्वा ताराणि
भूमौ पतितानि,
सा च तान् पदाति
स्म : सा तान्
पीडयति, स्वक्षेत्रेषु
स्वजनसंख्यां
विचलितुं तान्
मारयति च। उत्पीडकाः
मुख्यतया नीरो,
डोमिटियनः, डायोक्लेशियनः
च सन्ति, यः अन्तिमः
आधिकारिकः उत्पीडकः,
३०३ तः ३१३ पर्यन्तं
प्रथमपाठे अयं
नाटकीयः कालः प्रकाशितवाक्ये
२ " इफिसुस
" इति प्रतीकात्मकनाम्ना
आच्छादितः अस्ति,
यदा योहनः "प्रकाशितवाक्यम्"
इति स्वस्य दिव्यप्रकाशनं
प्राप्नोति, " स्मर्ना
" इति च। द्वितीयपाठे,
पोपरोमस्य आरोपिते,
एतानि क्रियाणि
अपो इत्यत्र स्थापितानि
सन्ति। २ " पेर्गमम् " इति
नामककालानाम्
अन्तर्गतं वा,
गठबन्धनस्य उल्लङ्घनं
वा व्यभिचारः च
"थ्यातिरा" वा,
घृणितानि मृत्युः
च। सा च तान्
पदाति इति वदन्
आत्मा रोमद्वये
समानप्रकारस्य
रक्तरंजितकर्म
आरोपयति। पदाति इति क्रियापदं
तस्य व्यञ्जनं
च पादयोः
पादाभ्यां पादयोः
कृते मूर्तिपूजकरोमस्य
आरोपणं दानग्रन्थे
दृश्यते। ७ - १९
। परन्तु पदातिक्रिया
अस्य अध्यायस्य
८ श्लोकस्य २३०० सायं-प्रभातस्य
अन्त्यपर्यन्तं
१३ श्लोकस्य कथनानुसारं
निरन्तरं भविष्यति
यत् पवित्रता
सेना च कियत्कालं
यावत् पदाति
भविष्यति ? एषा
क्रिया क्रिश्चियनयुगस्य
समये अभवत् अतः
अस्माभिः पोपस्य
रोमस्य तस्य राजतन्त्रसमर्थकानां
च कारणं कर्तव्यम्;
यस्य इतिहासः पुष्टिं
करोति। तथापि महत्त्वपूर्णं
भेदं लक्षयामः
। मूर्तिपूजकरोमः
केवलं अक्षरशः
येशुमसीहस्य सन्तानाम्
अवरोहणं
करोति , यदा तु पोपस्य
रोमः स्वस्य मिथ्याधार्मिकशिक्षणस्य
माध्यमेन तान्
आध्यात्मिकरूपेण
अधः आनयति
, ततः पूर्वं क्रमेण
अक्षरशः उत्पीडनं
करोति।
सम्राट् कान्स्टन्टिन
प्रथमस्य आगमनपर्यन्तं
शान्तिस्य क्रमेण
विच्छिन्न उत्पीडनाः
निरन्तरं भवन्ति
स्म , यः ३१३ तमे
वर्षे तस्य रोमनराजधानी
मिलानस्य आज्ञापत्रेण
ईसाईनां विरुद्धं
उत्पीडनस्य समाप्तिम्
अकरोत्, यत् " दशवर्षस्य
" उत्पीडनस्य
अवधिस्य समाप्तिः
भवति यत् प्रकाशितवाक्यस्य
" स्मर्ना
" युगस्य लक्षणं
भवति एतेन शान्तिना
ख्रीष्टीयविश्वासः
किमपि न प्राप्स्यति,
ईश्वरः च बहु हानिम्
अनुभविष्यति।
उत्पीडनस्य बाधकं
विना हि अस्मिन्
नूतने विश्वासे
अपरिवर्तितानां
प्रतिबद्धताः
सम्पूर्णे साम्राज्ये
विशेषतया च रोमनगरे
यत्र शहीदानां
रक्तं सर्वाधिकं
प्रवहति तत्र प्रचुरं
बहुलं च भवति।
अतः
अस्मिन् काले एव
अस्य श्लोकस्य
द्वितीयपाठस्य
आरम्भं संयोजयितुं
शक्नुमः । यत्र
रोमः सम्राट् कान्स्टन्टिन्
इत्यस्य आज्ञां
पालयित्वा क्रिश्चियनः
अभवत् यः ३२१ तमे
वर्षे साप्ताहिकविश्रामदिवसस्य
परिवर्तनस्य आदेशं
दत्तवान् एव आज्ञापत्रं
निर्गतवान् आसीत्
: सप्तमदिवसस्य
विश्रामदिवसस्य
स्थाने सप्ताहस्य
प्रथमदिवसः स्थापितः
तस्मिन् समये
" अपराजितः पूज्यः
सूर्यः " इति देवस्य
पूजायै मूर्तिपूजकैः
समर्पितः । इदं
कर्म यथा गम्भीरं
भवति तस्मात् पानम्
इव the golden vessels of the temple , परन्तु
अस्मिन् समये ईश्वरः
प्रतिक्रियां
न करिष्यति, अन्तिमन्यायस्य
समयः पर्याप्तः
भविष्यति। नूतनविश्रामदिने
रोमः सम्पूर्णे
साम्राज्ये स्वस्य
ईसाईसिद्धान्तस्य
विस्तारं करिष्यति,
तस्य स्थानीयाधिकारः
रोमस्य बिशपः प्रतिष्ठां
समर्थनं च प्राप्स्यति,
यावत् ५३३ तमे
वर्षे बाइजान्टिन
सम्राट् जस्टिनियन
प्रथमेन फरमानद्वारा
दत्तस्य पोपपदवीयाः
सर्वोच्चोन्नतिः
न भविष्यति । विजिलियस्,
रोमनगरे पोपपीठं
स्वीकृतवान्, काएलस्
पर्वतस्य उपरि
निर्मितस्य लैटरन्
प्रासादस्य । ५३८
तमे वर्षे प्रथमस्य
पोपस्य आगमनं च
११ श्लोके वर्णितानां
कार्याणां सिद्धिः
भवति यत् तदनन्तरं
भवति । परन्तु
पोपानाम् शासनस्य
१२६० दिवसवर्षस्य
आरम्भः अपि अस्ति,
तेषां विषये सर्वेषां
विषयेषु च यः दान.७
मध्ये प्रकाशितः।
A continuing reign in which the saints are, once again, trampled underfoot , परन्तु अस्मिन्
समये, रोमन पोपधर्मप्रभुत्वेन
तस्य नागरिकसमर्थकैः,
राजपुत्रैः, सर्वेभ्यः
श्रेष्ठतया च...
ख्रीष्टस्य नामधेयेन।
५३८
तमे वर्षे स्थापिते
पापवादस्य विशिष्टानि
कार्याणि
Dan 8:11
ततः
सः सेनापतिं यावत्
स्वं वर्धयन् नित्यं
बलिदानं
अपहृत्य स्वस्य
पवित्रस्थानस्य
स्थानं आधारं
च पातितवान्।
११अ-
सा सेनायाः
शिरसा उत्थिता
एषः सेनायाः
प्रमुखः तार्किकरूपेण
बाइबिलरूपेण च
येशुमसीहः अस्ति,
इफिसियों ५:२३
इत्यस्य अनुसारं:
यतः पतिः
पत्नीयाः शिरः
अस्ति, यथा
ख्रीष्टः कलीसियायाः
शिरः अस्ति , यत्
तस्य शरीरम् अस्ति,
यस्य सः त्राता
अस्ति। " सा उत्थिता
" इति क्रियापदं
सुचयनितम्, यतः
सम्यक्, ५३८ तमे
वर्षे, येशुः स्वर्गे
आसीत्, यदा पोपः
पृथिव्यां आसीत्
। स्वर्गः तस्याः
प्राप्यतायां
परः अस्ति, परन्तु
" सा उत्थिता
" मनुष्यान् विश्वासयति
यत् सा पृथिव्यां
तस्य स्थाने स्थापयति
इति। स्वर्गात्
येशुना मनुष्यान्
पिशाचेन तेषां
कृते निर्धारितजालात्
उद्धारयितुं अल्पं
सम्भावना वर्तते।
ततश्च किमर्थं
कुर्यात् यदा स्वयं
तान् अस्मिन् जाले
तस्य सर्वेषु शापेषु
च प्रयच्छति। वयं
हि सम्यक् पठितवन्तः,
दान.७:२५ मध्ये,
" सन्ताः
तस्य हस्ते किञ्चित्कालं,
वारं (२ वारं) अर्धकालं
च समर्पिताः भविष्यन्ति
"; ते परमेश्वरेण
ख्रीष्टेन इच्छया
प्रदत्ताः भवन्ति,
यतः परिवर्तितकालस्य
परिवर्तितस्य
नियमस्य च कारणात्
. ३२१ तमे वर्षे
कान्स्टन्टिनेन
विश्रामदिवसस्य
विषये परिवर्तितः
नियमः अवश्यं,
परन्तु सर्वेभ्यः
अपि उपरि रोमन-पपवादेन
परिवर्तितः
नियमः , ५३८ तमे
वर्षे अनन्तरं
यत्र तत्र, न केवलं
विश्रामदिवसः
एव प्रभावितः आक्रमणं
च भवति, अपितु सम्पूर्णः
नियमः यः रोमनसंस्करणे
पुनः कार्यं क्रियते।
११ख-
हृतं
नित्यं यज्ञम्
अहं मूलहिब्रूग्रन्थे
बलिदानशब्दस्य
अभावं दर्शयामि।
तत् उक्तं, तस्य
उपस्थितिः पुरातनसङ्घस्य
सन्दर्भं सूचयति,
परन्तु एतत् न
यथा मया इदानीं
प्रदर्शितम्।
नवीननियमस्य अधीनं
बलिदानं
बलिदानं च निवृत्तम्,
ख्रीष्टस्य मृत्युः,
सप्ताहस्य
मध्ये , यस्य उल्लेखः
दान. ९ - २७ - एतान्
संस्कारान् अनावश्यकान्
कृत्वा । तथापि
पुरातनसन्धिस्य
किञ्चित् अवशिष्टम्
आसीत् यत् महायाजकस्य
सेवा, जनानां पापानाम्
अन्तर्गतं च ये
स्वर्गीयसेवायाः
भविष्यद्वाणीं
कृतवन्तः यत् येशुः
पुनरुत्थानात्
परं स्वरक्तेन
मोचितस्य एकमात्रस्य
निर्वाचितस्य
कृते कृतवान्।
ख्रीष्टः स्वर्गं
गतः, तस्मात् किं
हर्तुं अवशिष्टम्
आसीत्? तस्य पुरोहितकार्यं
तस्य चयनितानाम्
पापक्षमायाः मध्यस्थत्वेन
अनन्यभूमिका अस्ति
। ननु ५३८ तमे वर्षात्
पृथिव्यां रोमनगरे
ख्रीष्टस्य चर्चस्य
प्रमुखस्य स्थापनायाः
कारणात् येशुना
स्वर्गीयसेवा
व्यर्थं व्यर्थं
च अभवत्। प्रार्थनाः
तस्य माध्यमेन
न गच्छन्ति तथा
च पापिनः स्वपापस्य,
ईश्वरस्य प्रति
अपराधस्य च वाहकाः
एव तिष्ठन्ति।
हेब. ७:२३ अस्य विश्लेषणस्य
पुष्टिं करोति
यत्, “ किन्तु
अयं मनुष्यः नित्यं
तिष्ठति इति कारणतः
अविकारी याजकत्वम्
अस्ति .” पृथिव्यां
नेतारस्य परिवर्तनं
ख्रीष्टं विना
अस्य ईसाईधर्मस्य
वहितं घृणितफलं
न्याय्यं करोति;
परमेश् वरेण दानियल्
प्रति भविष्यद्वाणी
कृताः फलाः। किमर्थं
ख्रीष्टियानः
एतेन घोरशापेन
आहताः अभवन्? श्लोकः
१२ उत्तरं दास्यति
पापस्य
कारणात् .
सद्यः यत्
सद्यः कृतः तस्य
परिचयः १२९० तथा
१३३५ दिवस-वर्षयोः
अवधियोः उपयोगेन
गणनानां आधाररूपेण
कार्यं करिष्यति
यत् दान.१२:११ तथा
१२ मध्ये प्रस्तावितं
भविष्यति स्थापितः
आधारः ५३८ इति
तिथिः, यदा पार्थिवपोपशिरसा
शाश्वतपुरोहितत्वं
अपहृतम् आसीत्
।
११ग-
९. तस्य
अभयारण्यस्य आधारं
च तत् स्थानं पलटितवान्
नवीननियमस्य
सन्दर्भस्य कारणात्,
"स्थान" इति अनुवादितस्य
हिब्रूशब्दस्य
"मेकोन्" इत्यस्य
सम्भाव्यार्थद्वयस्य
मध्ये मया तस्य
अनुवादः "आधारः"
इति अवशिष्टः यः
भविष्यद्वाणीद्वारा
लक्षितस्य ख्रीष्टीययुगस्य
सन्दर्भे एव वैधः,
अधिकतया च अनुकूलितः
अस्ति।
द्रुतपठनं
किमपि न पश्यति,
परन्तु आत्मान
निर्देशितः सावधानीपूर्वकं
अध्ययनं दानियलस्य
पुस्तकस्य सूक्ष्मतां
प्रति नेत्राणि
उद्घाटयति, यत्र
प्रायः अभयारण्यस्य
उल्लेखः भवति ,
यत् भ्रमं जनयति।
तथापि अभयारण्ये
क्रियमाणं कर्म
चिह्नितं क्रियापदं
न भ्रमितुं शक्यते
.
अत्र दान.७:११:
तस्य आधारः
पोपत्वेन निपातितः।
दान इत्यत्र
। ११:३०: ग्रीकराजेन
एण्टिओकस् ४ एपिफेनेस्,
यहूदीनां उत्पीडकः
– १६८ तमे वर्षे
अपवित्रं
भवति।
अभयारण्यस्य
प्रश्नः नास्ति
अपितु पवित्रतायाः
प्रश्नः अस्ति
| हिब्रूभाषायाः
"कोदेशः" इति शब्दस्य
सामान्यतमसंस्करणानाम्
सर्वेषु अनुवादेषु
निरन्तरं दुर्अनुवादः
भवति । परन्तु
मूलसत्यस्य साक्ष्यं
दातुं मूलहिब्रूग्रन्थः
अपरिवर्तितः एव
तिष्ठति।
ज्ञातव्यं
यत् " अभयारण्यम्
" इति पदं केवलं
तत् स्थानं निर्दिशति
यत्र ईश्वरः स्वयमेव
तिष्ठति । यतः
येशुः मृतात् पुनरुत्थाय
स्वर्गं गतः, तस्मात्
पृथिव्यां किमपि
पवित्रस्थानं
नास्ति . अतः तस्य अभयारण्यस्य
आधारं पातयितुम्
अर्थः अस्ति यत्
तस्य स्वर्गीयसेवायाः
विषये ये सिद्धान्ताधाराः
सन्ति ये मोक्षस्य
सर्वान् परिस्थितयः
द्योतयति। ननु
एकदा बप्तिस्मां
प्राप्य आहूतः
व्यक्तिः येशुमसीहस्य
अनुमोदनेन लाभं
प्राप्तुं समर्थः
भवितुमर्हति यः
स्वस्य कार्येषु
स्वस्य विश्वासस्य
न्यायं करोति,
तस्य बलिदानस्य
नामधेयेन स्वपापं
न क्षन्तुं वा
सहमतिम् अददात्।
बप्तिस्मा परमेश्वरस्य
धार्मिकन्यायस्य
अधीनं जीवितस्य
अनुभवस्य आरम्भं
चिह्नयति, न तु
तस्य अन्तः। यस्य
अर्थः अस्ति यत्
पार्थिवनिर्वाचितस्य
तस्य स्वर्गीयस्य
मध्यस्थस्य च प्रत्यक्षसम्बन्धे
बाधायां मोक्षः
न पुनः सम्भवति,
पवित्रसन्धिः
च भङ्गः भवति।
इदं भयंकरं आध्यात्मिकं
नाटकं यत् ३२१
तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् ५३८
तमे वर्षे च वञ्चितैः
प्रलोभितैः मानवजनसमूहैः
अवहेलितं यस्मिन्
पोपेन स्वस्य हिताय
येशुमसीहस्य शाश्वतं
पुरोहितत्वं हृतम्।
स्वस्य अभयारण्यस्य
आधारं पातयितुं
चयनितस्य आध्यात्मिकगृहस्य
आधारस्य वा आधारस्य
वा प्रतिनिधित्वं
कुर्वन्तः १२ प्रेरिताः
अपि एकं मिथ्यारूपेण
मसीहीसिद्धान्तं
आरोपयितुं भवति
यत् ईश्वरीयनियमस्य
विरुद्धं पापं
न्याय्यं करोति
वैधानिकं च करोति
यत् कोऽपि प्रेरितः
न करिष्यति स्म।
Dan 8:12
पापस्य
कारणेन गणः नित्यबलिदानेन
सह त्यक्तः; शृङ्गं
सत्यं निक्षिप्य
कार्येषु सफलम्
अभवत् ।
१२क-
सेना
विनिर्मुक्तः
सदा यज्ञेन सह
अधिकप्रतीकात्मकभाषायां
अस्य व्यञ्जनस्य
अर्थः दानस्य समानः
एव अस्ति । ७:२५:
सेना मुक्ता
अभवत् ...
किन्तु अत्र आत्मा
नित्येन
सह योजयति
१२ख
- पापात्
अथवा, १
योहनः ३:४ अनुसारं,
दान.७:२५ मध्ये
परिवर्तनस्य
व्यवस्थायाः उल्लङ्घनस्य
कारणात्। यतः
योहनः उक्तवान्
लिखितवान् च, यः कोऽपि
पापं करोति सः
व्यवस्थायाः उल्लङ्घनं
करोति, पापं च व्यवस्थायाः
उल्लङ्घनम् अस्ति
। एषः अतिक्रमणः
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् आरभ्यते,
प्रथमं च परमेश्वरस्य
पवित्रविश्रामदिवसस्य
परित्यागस्य विषये
वर्तते; तेन पवित्रः
विश्रामदिवसः
, जगतः सृष्टेः
आरभ्य, एकस्मिन्
नित्ये “ सप्तमे
” दिने ।
१२ग-
शृङ्गेन
सत्यं भूमौ क्षिपत्
सत्यं पुनः
आध्यात्मिकः शब्दः
अस्ति यः स्तोत्रम्
११९:१४२-१५१ इत्यस्य
अनुसारं नियमं
निर्दिशति: भवतः नियमः
सत्यः...भवतः सर्वे
आज्ञाः सत्याः
सन्ति .
१२य्-
उपक्रमेषु
च सफलः भवति
यदि सृष्टिकर्तुः
परमेश्वरस्य आत्मा
तस्य पूर्वानुमानं
कृतवान् तर्हि
मा आश्चर्यं कुरुत
यत् भवन्तः एतत्
वञ्चनं, मनुष्याणां
सम्पूर्णे इतिहासे
महत्तमं आध्यात्मिकं
धोखाधड़ीं, उपेक्षितवन्तः
परन्तु ईश्वरस्य
कृते मानवात्मनः
हानिः इति परिणामेषु
गम्भीरतमः अपि।
श्लोकः २४ पुष्टिं
करिष्यति यत् तस्य शक्तिः
वर्धते, किन्तु
स्वबलेन न; he will wreak
incredible havoc, he will succeed in his
undertakings , सः शक्तिशालिनः
सन्तजनाः च नाशयिष्यति।
पवित्रीकरणस्य
सज्जता
पुरातनसन्धिधर्मसंस्कारैः
दत्तेषु पाठेषु
अयं पवित्रीकरणस्य
सज्जतायाः विषयः
नित्यं दृश्यते
। प्रथमं, दासत्वस्य
समयस्य कनानदेशे
प्रवेशस्य च मध्ये,
जनानां पवित्रीकरणार्थं
फसह-उत्सवः आवश्यकः
आसीत् यत् परमेश्वरः
तेषां राष्ट्रियभूमिं,
इस्राएलं प्रति,
प्रतिज्ञातभूमिं
प्रति नेष्यति
स्म। वस्तुतः कनानदेशे
प्रवेशस्य सिद्ध्यर्थं
शुद्धीकरणस्य
पवित्रीकरणस्य
च ४० वर्षाणि यावत्
परीक्षणं कृतम्
।
तथैव
सूर्यास्तात्
सूर्यास्तपर्यन्तं
सप्तमे दिने चिह्नितस्य
विश्रामदिवसस्य
विषये पूर्वसज्जतायाः
समयः आवश्यकः आसीत्
। षड्दिनानां लौकिककार्याणां
कृते शरीरस्य प्रक्षालनं,
वस्त्रपरिवर्तनं
च आवश्यकं भवति
स्म, एतानि वस्तूनि
अपि पुरोहितस्य
उपरि आरोपितानि
आसन् यत् सः स्वजीवनस्य
संकटं विना मन्दिरस्य
तीर्थस्थानं प्रविश्य
स्वस्य संस्कारसेवां
कर्तुं शक्नोति
स्म
सप्तदिवसीयः
२४ घण्टानां सृष्टेः
सप्ताहः परमेश्वरस्य
मोक्षयोजनायाः
सप्तसहस्रवर्षस्य
आदर्शः अस्ति।
अतः प्रथमाः ६
दिवसाः प्रथमानां
६ सहस्राब्दानां
प्रतिनिधित्वं
कुर्वन्ति यस्मिन्
काले परमेश्वरः
स्वस्य चयनितानाम्
चयनं करोति। तथा
च ७ तमे अन्तिमे
च सहस्राब्दी
महान् विश्रामदिवसः
भवति यस्मिन् काले
परमेश्वरः तस्य
निर्वाचिताः च
स्वर्गे समागताः
सच्चिदानन्दं
पूर्णं च विश्रामं
कुर्वन्ति। पापिनः
सर्वे अस्थायीरूपेण
मृताः सन्तः; शैतानं
व्यतिरिक्तं, यः
प्रकाशितवाक्यस्य
२० मध्ये प्रकाशितस्य
“सहस्रवर्षस्य”
अस्मिन् काले अजनसंख्यायां
पृथिव्यां एकान्तवासः
तिष्ठति "स्वर्गे"
प्रवेशात् पूर्वं
निर्वाचितानाम्
शुद्धिः पवित्रता
च भवितुमर्हति।
शुद्धिः ख्रीष्टस्य
स्वैच्छिकबलिदानस्य
विश्वासस्य आधारेण
भवति, परन्तु पवित्रीकरणं
मज्जनानन्तरं
तस्य साहाय्येन
प्राप्यते यतोहि,
शुद्धिः आरोपिता
भवति अर्थात् विश्वासस्य
सिद्धान्तस्य
नाम्ना पूर्वमेव
प्राप्ता, परन्तु
पवित्रीकरणं तत्
फलं यत् वास्तवतः
तस्य सर्वात्मने
निर्वाचितैः जीवितेन
परमेश्वरेण येशुमसीहेन
सह वास्तविकसहकारेण
प्राप्तं भवति।
पापप्रतिरोधाय
आत्मनः प्रति,
दुष्टस्वभावस्य
विरुद्धं यत् युद्धं
करोति तत् लभ्यते।
दानियल
९:२५ अस्मान् शिक्षयिष्यति
यत् येशुमसीहः
क्रूसे मृत्यवे
आगतः यत् सः स्वचयनितानां
कृते पुनः पापं
न कुर्वन्तु, यतः
सः पापस्य अन्त्यं
कर्तुं आगतः इदानीं
वयं १२ श्लोके
एव दृष्टवन्तः,
क्रिश्चियनचयनितः
पापस्य कारणेन
पोपस्य निरङ्कुशतायाः
कृते समर्पितः।
अतः पवित्रीकरणं
प्राप्तुं शुद्धिः
आवश्यकी यस्य विना कोऽपि
ईश्वरं न पश्यति
यथा इब्रा.१२:१४
मध्ये लिखितम्
अस्ति: सर्वैः
जनानां सह शान्तिं
पवित्रतां च अनुसृत्य,
यया विना कोऽपि
प्रभुं न पश्यति
येशुमसीहस्य
मृत्युतः २०३०
तमे वर्षे तस्य
पुनरागमनपर्यन्तं
ख्रीष्टीययुगस्य
२००० वर्षेषु प्रयुक्तः
अयं सज्जतायाः
पवित्रीकरणस्य
च समयः १३, १४ श्लोकेषु
प्रकाशितः भविष्यति
ये तदनन्तरं भवन्ति।
एडवेन्टिस्ट्-धर्मस्य
मूल-प्रत्ययस्य
विपरीतम्, एषः
दानियल-७ मध्ये
वर्णितः न्यायस्य
समयः नास्ति, अपितु
पोप-रोमस्य घृणित-शिक्षणेन
वैधतां प्राप्तेन
शताब्द-पुराणेन
पाप-विरासतेन आवश्यकः
पवित्रीकरणस्य
समयः अस्ति अहं
सूचयितुमिच्छामि
यत् १३ शताब्द्यां
आरब्धस्य सुधारस्य
कार्यं त्रिवारं
पवित्रस्य सम्यक्
शुद्धस्य च त्रातारस्य
ईश्वरेण सर्वेषु
न्यायेषु याचितं
शुद्धिं पवित्रीकरणं
च न प्राप्तवान्।
Dan 8:13
अहं
कस्यचित् साधुस्य
वचनं श्रुतवान्;
अन्यः साधुः वदन्तं
प्राह, नित्ययज्ञस्य,
निर्जनीकरणस्य
पापस्य च दर्शनं
कियत्कालं यावत्
सिद्धं भविष्यति?
कियत्कालं यावत्
अभयारण्यं सेना
च पदाति भविष्यति।
१३क-
कश्चित्
साधुः वदन् श्रुतवान्;
अन्यः साधुः च
वदन्तं प्राह
रोमतः प्राप्तानां
पापानाम् विषये
सच्चिदानन्दाः
एव अवगताः भवन्ति।
तान् पुनः दान.१२
प्रस्तुते दर्शनदृश्ये
प्राप्नुमः।
१३ख-
कियत्कालं
यावत् दर्शनं सिद्धं
भविष्यति ?
सन्ताः
एकां तिथिं याचन्ते
यया रोमन-घृणित-कार्यस्य
समाप्तिः भविष्यति
।
१३
च-
नित्ययज्ञे
सन्ताः
एकां तिथिं याचन्ते
या ख्रीष्टेन शाश्वतपुरोहितत्वस्य
पुनः आरम्भस्य
चिह्नं भविष्यति।
१३य्-
विनाशकपापस्य
च ?
सन्ताः
एकां तिथिं याचन्ते
या सप्तमदिवसस्य
विश्रामदिवसस्य
पुनरागमनं करिष्यति,
यस्य उल्लङ्घनस्य
दण्डः रोमनविनाशेन
युद्धैः च भवति;
तस्य च उल्लङ्घकानां
कृते एषः दण्डः
जगतः अन्त्यपर्यन्तं
स्थास्यति।
13th- कियत्कालं
यावत् अभयारण्यं
सेना च पदाति भविष्यति
?
सन्ताः
एकां तिथिं याचन्ते
यत् तेषां विरुद्धं
प्रयुक्तानां
पोप-उत्पीडनानां
समाप्तिः भविष्यति
, ईश्वरस्य चयनित-सन्ताः।
Dan 8:14
सः मां
अवदत्, द्विसहस्रत्रिशतदिनानि;
तदा अभयारण्यः
शुद्धः भविष्यति।
१४क-
१९९१ तमे
वर्षात् ईश्वरः
मम अध्ययनं अस्मिन्
दुर्अनुवादितश्लोकं
प्रति निर्देशितवान्।
अत्र तस्य हिब्रूग्रन्थस्य
यथार्थः अनुवादः
अस्ति ।
स च मां अवदत्
- यावत् सायं प्रातः
च द्वौ सहस्रं
त्रिशतं न्याय्यं
च पवित्रता भविष्यति।
यथा भवन्तः
पश्यन्ति, २३००
सायं-प्रातःकालस्य
कार्यकालस्य लक्ष्यं
भवति यत् अस्य
कार्यकालस्य कृते
निर्धारितं भविष्यति
तस्मात् तिथ्याः
आरभ्य ईश्वरेण
चयनितानां निर्वाचितानाम्
पवित्रीकरणं
भवति । तावत्पर्यन्तं
मज्जनेन प्राप्तः
शाश्वतः न्यायः
प्रश्ने आहूयते।
पित्रे, पुत्रे,
पवित्रात्मने
च त्रिवारं पवित्रस्य
परमेश्वरस्य आवश्यकता
परिवर्तिता, सुदृढा
च अभवत् यत् निर्वाचितानाम्
आवश्यकता अस्ति
यत् ते विश्रामदिवसस्य
विरुद्धं वा अन्यस्य
कस्यचित् नियमस्य
विरुद्धं वा पापं
न कुर्वन्तु यत्
परमेश्वरस्य मुखात्
आगच्छति। येशुना
उपदिष्टः संकीर्णः
मोक्षमार्गः एवं
पुनः स्थापितः
भवति । तथा
च नूह-दानियल-अय्यूब-ग्रन्थेषु
प्रस्तुतः निर्वाचितानाम्
प्रतिमानं दानस्य
अन्तिम-न्यायस्य
दश-कोटि-पतितानां
कृते कोटि-निर्वाचितानाम्
न्याय्यतां ददाति।
७ - १० ।
Dan 8:15
यदा
अहं दानियलः एतत्
दर्शनं दृष्ट्वा
तत् अवगन्तुं प्रयतमानोऽस्मि,
तदा पश्यतु, कश्चन
मनुष्यरूपः मम
पुरतः स्थितवान्।
१५क-
तार्किकरूपेण,
दानियलः दर्शनस्य
अर्थं ज्ञातुम्
इच्छति तथा च एतेन
सः दान.१०:१२, ईश्वरस्य
न्याय्यः अनुमोदनं
अर्जयिष्यति, परन्तु
सः कदापि पूर्णतया
स्वस्य इच्छां
न प्राप्स्यति
यथा दान.१२:९ मध्ये
परमेश्वरस्य प्रतिक्रिया
दर्शयति: सः च अवदत्,
गच्छ, दानियल: यतः
एतानि वचनानि अन्त्यकालपर्यन्तं
निमीलितानि
मुद्रितानि च सन्ति
Dan 8:16
अहं
उलायस्य मध्ये
एकस्य मनुष्यस्य
वाणीं श्रुतवान्।
सः आक्रोशन् अवदत्,
“गैब्रिएल, तस्मै
दर्शनं व्याख्यातव्यम्”
इति।
१६क-
उलाईमध्ये
येशुमसीहस्य प्रतिमा
दानस्य दर्शने
दत्तस्य पाठस्य
पूर्वानुमानं
करोति।१२। ख्रीष्टस्य
निकटसेवकः गेब्रियलदूतः
सम्पूर्णस्य दर्शनस्य
अर्थं तस्य आरम्भादेव
व्याख्यातुं आरोपितः
अस्ति। अतः तदनन्तरं
श्लोकेषु यत् अतिरिक्तं
सूचनां प्रकाशितं
भविष्यति तस्य
सम्यक् अनुसरणं
कुर्मः।
Dan 8:17
ततः
सः तस्य स्थानस्य
समीपम् आगतः यत्र
अहं आसम्। तस्य
समीपं गच्छन् अहं
भीतः अभवम्, अहं
मुखेन पतितः। सः
मां अवदत्, “मनुष्यपुत्र
ध्यानं कुरु यतः
दृष्टिः अन्त्यस्य
कालस्य विषये वर्तते।
१७क-
आकाशजीवानां
दर्शनेन सदा मांसपुरुषे
एषः प्रभावः भविष्यति।
परन्तु यथा सः
अस्मान् आमन्त्रयति
तथा वयं सावधानाः
भवामः। सम्पूर्णदृष्टेः
अन्ते प्रासंगिकान्तस्य
समयः आरभ्यते।
Dan 8:18
यदा
सः मां वदति स्म
तदा अहं गभीरनिद्रां
मुखेन शयितवान्।
सः मां स्पृशन्
यत्र अहं आसम्
तत्र स्थितवान्।
१८क-
अस्मिन्
अनुभवे ईश्वरः
मांसस्य शापस्य
उपरि बलं ददाति
यत् विश्वासपात्रदूतानां
आकाशपिण्डानां
शुद्धतायाः समं
न भवति।
Dan 8:19
सः मां
अवदत्, अहं त्वां
दर्शयिष्यामि
यत् क्रोधस्य उत्तरान्ते
किं भविष्यति,
यतः अन्त्यस्य
समयः निर्धारितः
अस्ति ।
१९क-
ईश्वरस्य
क्रोधस्य पदं आगमिष्यति,
परन्तु एषः क्रोधः
रोमनपोपसिद्धान्तस्य
विरासतः क्रिश्चियन-अवज्ञायाः
न्याय्यः भवति।
अतः अस्य भविष्यद्वाणीकृतस्य
दिव्यक्रोधस्य
निवृत्तिः आंशिकः
भविष्यति यतः ख्रीष्टस्य
गौरवपूर्णपुनरागमने
मानवतायाः पूर्णविनाशस्य
अनन्तरमेव सः यथार्थतया
निवृत्तः भविष्यति।
Dan 8:20
यः मेषः
त्वं दृष्टवान्,
यस्य शृङ्गाः आसन्,
ते मादीनां फारसीनां
च राजानः सन्ति।
२०क-
ईश्वरस्य
कृते अस्ति यत्
सः स्वस्य चयनितानाम्
सन्दर्भबिन्दून्
दातवान् येन ते
प्रस्तुतप्रतीकक्रमस्य
सिद्धान्तं अवगच्छन्ति।
मादी-फारसी-जनाः
प्रकाशनस्य आरम्भस्य
ऐतिहासिकसन्दर्भं
चिह्नितवन्तः
। दान इत्यत्र
। २ तथा ७ ते द्वितीयस्थाने
आसन् ।
Dan 8:21
बकः
जवनराजः, तस्य
नेत्रयोः मध्ये
महान् शृङ्गः प्रथमः
राजा अस्ति।
२१क-
क्रमेण
ग्रीसदेशः द्वितीयः
उत्तराधिकारः
अस्ति; तृतीयः
दान.२ तथा ७.
२१ख-
तस्य
नेत्रयोः मध्ये
महाशृङ्गः प्रथमः
राजा
यथा वयं
दृष्टवन्तः, महान्
ग्रीकविजेता अलेक्जेण्डर्
महान् विषये अस्ति
। महान् शृङ्गः,
तस्य आक्रामकस्य
युद्धप्रियस्य
च चरित्रस्य प्रतिबिम्बं
यत् राजा दारियुः
तृतीयः अपमानं
कर्तुं गलतः आसीत्,
यतः तस्य राज्यस्य
प्राणानां च व्ययः
अभवत् एतत् शृङ्गं
न ललाटे अपितु
नेत्रयोः मध्ये
स्थापयित्वा आत्मा
स्वस्य अतृप्तं
विजयकामं दर्शयति
यत् केवलं तस्य
मृत्युः एव निवर्तते।
परन्तु नेत्राणि
भविष्यद्वाणी-स्पष्टदर्शनानि
अपि सन्ति, तस्य
जन्मनः आरभ्य तस्य
कृते एकेन स्पष्टदर्शकेन
असाधारणं दैवं
घोषितं, सः जीवनपर्यन्तं
स्वस्य भविष्यवाणीकृतं
दैवं विश्वसिति।
Dan 8:22
तस्य
भग्नशृङ्गस्य
स्थाने ये चत्वारः
शृङ्गाः उत्पन्नाः,
ते चत्वारि राज्यानि
सन्ति ये तस्मात्
राष्ट्रात् उत्पद्यन्ते,
किन्तु ते तावत्
बलवन्तः न भविष्यन्ति।
२२क-
अलेक्जेण्डरस्य
उत्तराधिकारिभिः
चतुर्भिः सेनापतयः
स्थापिताः चत्वारः
ग्रीकवंशाः वयं
पश्यामः, ये दशभिः
मध्ये २० वर्षाणां
युद्धानां अनन्तरं
अद्यापि जीविताः
आसन्।
Dan 8:23
तेषां
शासनस्य उत्तरान्ते
यदा पापिनः नष्टाः
भविष्यन्ति तदा
एकः राजा अधमः
धूर्तः च उत्तिष्ठति।
२३क-
मध्यकालं
त्यक्त्वा स्वर्गदूतः
पोपस्य रोमस्य
आधिपत्यस्य ईसाईयुगं
उद्दीपयति। एवं
कुर्वन् दत्तस्य
प्रकाशनस्य मुख्यं
प्रयोजनं सूचयति।
किन्तु एषा व्याख्या
अन्यं शिक्षां
आनयति यत् अस्य
श्लोकस्य प्रथमवाक्ये
दृश्यते- तेषां आधिपत्यस्य
अन्ते यदा पापिनः
भक्षिताः भवन्ति।
के एते भक्षिताः
पापाः ये पोपशासनस्य
कालात् पूर्वं
भवन्ति? विद्रोही
राष्ट्रिययहूदीः
एव येशुमसीहं मसीहं
त्राता च, मुक्तिदाता
च इति अङ्गीकृतवन्तः,
आम्, परन्तु केवलं
कृतपापात् केवलं
तेषां पक्षे एव
येषां सः तेषां
विश्वासस्य गुणेन
परिचिनोति। ते
वस्तुतः ७० तमे
वर्षे रोमस्य सैनिकैः,
तेषां यरुशलेमनगरेन
च भस्मः
अभवन्, एतत् च द्वितीयवारं
नबूकदनेस्सरस्य
अधीनं कृतस्य विनाशस्य
अनन्तरं - ५८६ तमे
वर्षे अनेन कार्येण
परमेश्वरः प्रमाणं
दत्तवान् यत् पुरातनः
गठबन्धनः येशुमसीहस्य
मृत्योः अनन्तरं
समाप्तः अभवत्
यत्र यरुशलेमनगरे
मन्दिरस्य पृथक्त्वस्य
पर्दा द्विधा विदीर्णः
अभवत्, उपरितः
अधः यावत्, एवं
तत् दर्शयति कर्म
ईश्वरतः एव आगता।
२३ख-
अशिष्टः
धूर्तः राजा उत्पद्येत
एतत् पोपत्वस्य
ईश्वरस्य वर्णनं,
यस्य लक्षणं दान.७:८
इत्यस्य अनुसारं
तस्य दम्भेन
अत्र च तस्य
अशिष्टतायाः .
सः योजयति कृत्रिमः च . कृत्रिमः
सत्यस्य आवरणं
कृत्वा यत् नास्ति
तस्य रूपं गृह्णाति
। युक्तिः स्वपरिजनस्य
वञ्चनाय प्रयुक्ता
भवति, एतत् क्रमशः
पोपाः कुर्वन्ति।
Dan 8:24
तस्य
शक्तिः महती भविष्यति,
किन्तु स्वशक्त्या
न; सः अविश्वसनीयं
विनाशं करिष्यति,
सः स्वस्य उपक्रमेषु
सफलः भविष्यति,
सः शक्तिशालिनः,
सन्तजनानाम् च
नाशं करिष्यति।
२४क-
तस्य
शक्तिः वर्धते
ननु दान.७:८
मध्ये “ अल्पशृङ्गः
” इति वर्णितः २०
श्लोकः तस्य “ अन्येभ्यः
महत्तरं रूपं ”
इति आरोपयति ।
२४ख-
न
तु स्वबलेन
अत्र पुनः
इतिहासः पुष्टयति
यत् राजपुत्राणां
सशस्त्रसमर्थनं
विना पोपशासनं
जीवितुं न शक्नोति
स्म । प्रथमः समर्थनः
मेरोविन्जियन-वंशस्य
फ्रेंकिंग-राजा
क्लोविस् आसीत्
तदनन्तरं कैरोलिन्जियन-वंशस्य
अन्तिमे च केपेटियन-वंशस्य
च इति कारणतः फ्रांस-राजतन्त्रस्य
समर्थनं दुर्लभतया
एव विफलं जातम्
तथा च वयं पश्यामः
यत् एतत् समर्थनं
मूल्येन आगच्छति।
एतत् उदाहरणरूपेण
फ्रांसदेशस्य
राजा लुई षोडशस्य,
राज्ञी मैरी एण्टोनेट्
इत्यस्य, राजतन्त्रवादीनां
दरबारीणां, मुख्यतया
उत्तरदायी रोमनकैथोलिकस्य
पादरीणां च शिरःच्छेदनं
भविष्यति, राजधानीयां
प्रान्तीयनगरेषु
च फ्रांस्देशे
स्थापितेन गिलोटिनेन,
१७९३ तमे वर्षे
१७९४ तमे वर्षे
च फ्रांसदेशस्य
क्रान्तिकारिभिः
मानवतायाः स्मृतौ
रक्तपत्रेषु अभिलेखितानां
“आतङ्कानां” युगद्वयम्
। प्रकाशितवाक्यम्
२:२२ मध्ये एषः
दिव्यदण्डः एतेषु
वचनेषु भविष्यद्वाणी
भविष्यति यत् पश्यतु अहं
तां शयने
क्षिप्य महतीं क्लेशं
प्रेषयिष्यामि
वा ये तया सह व्यभिचारं
कुर्वन्ति , यावत्
ते स्वकर्मणां
पश्चात्तापं न
कुर्वन्ति। अहं तस्याः
बालकान् मारयिष्यामि
; सर्वे मण्डपाः
ज्ञास्यन्ति यत्
अहमेव मनः हृदयं
च अन्वेषयति, अहं
युष्माकं प्रत्येकं
कार्यानुसारं
फलं दास्यामि।
२४ग-
सः
अविश्वसनीयं विनाशं
करिष्यति
पृथिव्यां
तान् कोऽपि गणयितुं
न शक्नोति, परन्तु
स्वर्गे ईश्वरः
तेषां सटीकसङ्ख्यां
जानाति तथा च अन्तिमन्यायस्य
दण्डसमये ते सर्वे
लघुतमात् भयानकतमपर्यन्तं
तेषां लेखकैः प्रायश्चित्तं
करिष्यन्ति।
२४य्-
उपक्रमेषु
सफलः भविष्यति
सः कथं
सफलः न भवितुम्
अर्हति स्म, यदा
परमेश्वरः तस्मै
एतां भूमिकां दत्तवान्
यत् सः स्वजनेन
कृतस्य पापस्य
दण्डं दातुं शक्नोति
ये येशुमसीहेन
प्राप्तं मोक्षं
दापयन्ति?
24th- महाबलान्
सन्तजनान् च नाशयिष्यति
पृथिव्यां
ईश्वरस्य प्रतिनिधित्वेन
अभिनयं कृत्वा
तेषां स्वर्गप्रवेशं
निरुद्धं करिष्यति
इति बहिष्कारस्य
तर्जनं कृत्वा
पोपत्वं पश्चिमभूमिस्य
महान् राजपुत्राणां
च वशीकरणं प्राप्नोति,
तस्मादपि लघु,
धनी वा दरिद्राः,
परन्तु सर्वेषां
अज्ञानिनः, तेषां
अविश्वासस्य, दिव्यसत्यप्रति
उदासीनतायाः च
कारणात्।
११७० तमे
वर्षे पीटर वाल्डो
इत्यनेन आरब्धस्य
सुधारकालस्य आरम्भात्
एव पोपशासनेन क्रोधेन
प्रतिक्रिया दत्ता
यत् ईश्वरस्य विश्वासपात्रसेवकानां
विरुद्धं हत्याराः
कैथोलिकलीगाः
उत्तेजिताः, ये
एकमात्राः सच्चः
सन्तः सन्ति ये
सर्वदा शान्तिपूर्णाः
विनयशीलाः च सन्ति,
येषां समर्थनं
तस्य मिथ्यापवित्रतायाः
इन्क्विजिशनस्य
न्यायाधिकरणैः
कृतम् आसीत् ये
फणाधारिणः न्यायाधीशाः
एवं सन्तानाम्
अन्येषां च घोरं
यातनानां आदेशं
दत्तवन्तः, ये
सर्वे ईश्वरस्य
रोमस्य च विरुद्धं
पाषण्डस्य आरोपिताः,
तेषां सर्वेषां
कृते दानग्रन्थे
भविष्यद्वाणीकृतस्य
न्याय्यस्य अन्तिमन्यायस्य
समये सच्चिदानन्दस्य
समक्षं स्वस्य
दुरुपयोगस्य लेखानुरूपं
दातव्यं भविष्यति।
७:९ तथा प्रकाशितवाक्य
२०:९ तः १५ पर्यन्तम्।
Dan 8:25
स्वस्य
समृद्धेः, धूर्ततायाः
च कारणात् सः स्वहृदयेन
अभिमानी भविष्यति,
शान्तिं प्राप्तवन्तः
बहवः च नाशयिष्यति,
राजपुत्राणां
विरुद्धं च स्वं
उच्चं करिष्यति।
किन्तु भग्नं भविष्यति,
कस्यापि हस्तस्य
प्रयत्नेन विना।
25क-
तस्य
समृद्ध्या च युक्त्यासिद्धेः
च
एषा समृद्धिः
तस्य समृद्धिं
सूचयति यत् श्लोकः
तस्य युक्तिभिः
सह सम्बध्दयति
| ननु, प्रकाशितवाक्यम्
१८:१२, १३ च सूचीकृतानि
धनं, धनं, सर्वविधं
धनं च प्राप्तुं
लघु दुर्बलत्वे
धूर्ततायाः
प्रयोगः करणीयः
।
२५ख-
तस्य
हृदये दम्भः भविष्यति
एतत्, दान-नगरे
नबूकदनेस्सर-राजस्य
अनुभवेन उपदिष्टस्य
पाठस्य अभावे अपि।
४ तस्य पौत्रस्य
बेलशस्सरस्य च
अधिकं दुःखदः दान.
५.
२५च्-
शान्तजीवितान्
बहून् पुरुषान्
नाशयिष्यति
शान्तिः
सच्चिदानन्दस्य
ईसाईधर्मस्य फलम्
अस्ति, परन्तु
केवलं १८४३ तमवर्षपर्यन्तं
यतः तस्मात् पूर्वं,
मुख्यतया च फ्रांसीसीक्रान्तिस्य
अन्त्यपर्यन्तं,
१२६० वर्षाणां
पोपशासनस्य अन्ते
दाननगरे भविष्यवाणी
कृता ७:२५, मिथ्याश्रद्धा
क्रूरतायाः लक्षणं
भवति यत् क्रूरतां
आक्रमयति वा प्रतिक्रियां
ददाति वा । एतेषु
एव कालेषु सौम्यता,
शान्तिः च भेदं
जनयन्ति । येशुना
निर्धारिताः नियमाः
प्रेरितकालात्
परिवर्तिताः न
सन्ति: चयनितः
मेषः यः बलिदानं
कर्तुं सहमतः भवति,
कदापि कसाईः नास्ति।
२५य्-
स
च प्रधानप्रमुखं
प्रति उत्तिष्ठति
एतेन सटीकतया
न पुनः संशयः ।
नेता , श्लोकेषु
११, १२ च उल्लिखितः,
खलु येशुमसीहः,
राजानां
राजा प्रभुनाथः
च यः प्रकाशितवाक्यम्
१९:१६ मध्ये स्वस्य
पुनरागमनस्य महिमे
प्रकटितः अस्ति
। तस्मात्
एव च रोमनपोपरीद्वारा
वैधं शाश्वतं पुरोहितत्वं
हृतम्।
Dan 8:26
सन्ध्याप्रभातयोः
दर्शनं च सत्यम्।
एतत् दर्शनं भवतः
कृते गोपनीयं कुरु,
यतः एषा गतकालानां
विषयः अस्ति ।
२६क-
सन्ध्याप्रभातानां
च दर्शनं यत्प्रश्नीयं
तत्सत्यम्
स्वर्गदूतः
श्लोकस्य "२३००
सायं प्रातःकाले
च" भविष्यद्वाणीयाः
दिव्योत्पत्तिं
प्रमाणयति अतः
सः, अन्ते, अस्य
गूढस्य प्रति ध्यानं
आकर्षयति यत् यदा
तत् कर्तुं समयः
आगच्छति तदा येशुमसीहस्य
निर्वाचितसन्तैः
स्पष्टीकरणं अवगन्तुं
च भविष्यति।
26ख-
गोपनीयं
दर्शनं भवद्भ्यः,
यतः चिरकालान्
निर्दिशति ।
वस्तुतः
दानियलस्य अस्माकं
च कालस्य मध्ये
प्रायः २६ शतकानि
व्यतीतानि । तथा
च वयं अन्त्यकाले
आत्मानं प्राप्नुमः
यत्र एतत् रहस्यं
प्रकाशितं भवितुमर्हति;
वस्तु कृतं भविष्यति,
परन्तु Dan.9 इत्यस्य
अध्ययनात् पूर्वं
न यत् प्रस्तावितानां
गणनानां निर्वहणस्य
अत्यावश्यकं कुञ्जीम्
उपलभ्यते।
Dan 8:27 अहं दानियलः
बहुदिनानि मूर्च्छितः
रोगी च आसम्। ततोऽहं
उत्थाय राज्ञः
व्यापारं गतः
| अहं विस्मितः
अभवम्, न च कश्चित्
तत् ज्ञातवान्
।
२७क- दानियलस्य स्वास्थ्यसम्बद्धः
एषः विवरणः व्यक्तिगतः
किमपि नास्ति।
अस्माकं कृते २३००
भविष्यद्वाणीकृतस्य
सायं-प्रभातस्य
विषये सूचनां परमेश्वरात्
प्राप्तुं अत्यन्तं
महत्त्वं अनुवादयति;
यतः यथा व्याधिः
मृत्युं जनयितुं
शक्नोति तथा प्रहेलिकायाः
अज्ञानं अन्तिमे
ख्रीष्टियानान्
अनन्त-आध्यात्मिकमृत्युं
निन्दयिष्यति
ये अन्त्यसमये
जीविष्यन्ति | .
दानियल
९
Dan 9:1 कल्दीयराज्ये
राज्यं कर्तुं
आरब्धस्य मादीवंशजस्य
अहशूरसस्य पुत्रस्य
दारियुसस्य प्रथमवर्षे।
१क-
दानियलस्य
प्रत्यक्षदर्शिनां
साक्ष्यस्य अनुसारं
अतः अनिर्वचनीयं
वयं ज्ञास्यामः
यत् दानस्य राजा
दारियुः मादीजातीयस्य
अहशूरसस्य पुत्रः
अस्ति फारसीराजः
साइरसद्वितीयः
अद्यापि तस्य स्थाने
न स्थापितः । तस्य
शासनस्य प्रथमवर्षं
तत् वर्षं यस्मिन्
सः बेबिलोनं जित्वा
कल्दीयानां कृते
तत् हृतवान् ।
दान
९:२ तस्य शासनस्य
प्रथमवर्षे अहं
दानियलः पुस्तकैः
दृष्टवान् यत्
यिर्मयाहभविष्यद्वादिना
भगवता यावन्तः
वर्षाणि उक्ताः,
तदनुसारं यिरुशलेमस्य
निर्जनस्थानेषु
सप्ततिवर्षं व्यतीतव्यम्।
२क-
दानियलः
यिर्मयाहभविष्यद्वादिना
भविष्यद्वाणीलेखान्
निर्दिशति। अत्र
सः अस्मान् विश्वासस्य
विश्वासस्य च सुन्दरं
उदाहरणं ददाति
यत् ईश्वरस्य सेवकान्
तस्य दृष्टेः अधः
एकीकरोति। सः एवं
१ कोरिन्थियों
19:10 मध्ये एतानि वचनानि
पुष्टयति। १४:३२:
भविष्यद्वादिनां
आत्मानः भविष्यद्वादिनां
अधीनाः सन्ति ।
इब्रानीजनानाम्
निर्वासनस्य विषये
भविष्यद्वाणीं
कृत्वा ७० वर्षाणां
अधिकांशं यावत्
दानियलः बेबिलोने
निवसति स्म । इजरायल्-देशं
प्रति प्रत्यागमनस्य
विषये अपि तस्य
रुचिः अस्ति, यत्
शीघ्रमेव भवितुम्
अर्हति इति सः
मन्यते । ईश्वरतः
उत्तराणि प्राप्तुं
सः तस्मै भव्यं
प्रार्थनां सम्बोधयति
यत् वयं अध्ययनं
कर्तुं गच्छामः।
एकस्य
साधुस्य विश्वासस्य
आदर्शप्रार्थना
दानियलस्य
अस्य ९ अध्यायस्य
प्रथमः पाठः अस्ति
यत् परमेश्वरः
किमर्थम् इच्छति
स्म यत् एतत् दानियलस्य
पुस्तकस्य अस्मिन्
भागे दृश्यते।
Dan.8:23
through the prophetic announcement of the consumed
sinners , वयं पुष्टिं
प्राप्तवन्तः
यत् इस्राएलराष्ट्रस्य
यहूदिनः पुनः ७०
तमे वर्षे रोमनैः
अग्निना निन्दिताः,
अग्निना नष्टाः
च अभवन्, यतः सर्वेषां
विषयाणां कारणात्
यत् दानियलः स्वप्रार्थने
स्वीकुर्यात्।
अब्राहमात् आरभ्य
येशुमसीहस्य १२
प्रेरिताः शिष्याः
च यावत् प्रथमसन्धिषु
जीवितेन परमेश्वरेण
सह प्रथमसन्धिना
प्रस्तुतः अयं
इस्राएलः कः आसीत्,
सः स्वयमेव यहूदी
आसीत्? केवलं सर्वेषां
मानवतायाः नमूना,
यतः आदमात् आरभ्य
मनुष्याः स्वस्य
त्वचावर्णं विहाय
समानाः सन्ति यत्
अत्यन्तं लघुतः
अतीव कृष्णं यावत्
गच्छति। परन्तु
तेषां जातिः, तेषां
जातीयता, पितुः
मातुः च आनुवंशिकरूपेण
पुत्रकन्याभ्यां
प्रसारिताः वस्तूनि
यत्किमपि भवतु,
तेषां मानसिकव्यवहारः
समानः एव। "अहं
त्वां किञ्चित्,
बहु, भावुकतया,
उन्मत्ततया, सर्वथा
न प्रेम करोमि"
इति डेजी-दलस्य
सिद्धान्तानुसारं
मनुष्याः सर्वेषां
वस्तूनाम् सृष्टिकर्ता
जीवेश्वरस्य प्रति
एतां भावनापरिधिं
पुनः प्रजनयन्ति
यदा सः स्वस्य
अस्तित्वं आविष्करोति
अपि च, महान् न्यायाधीशः
पश्यति ये स्वस्य
अनुयायिनः इति
वदन्ति, तेषां
मध्ये विश्वासिनः
जनाः, ये तं प्रेम्णा,
आज्ञापालनं च कुर्वन्ति,
अन्ये ये तं प्रेम्णा
वदन्ति, परन्तु
तस्य अवज्ञां कुर्वन्ति,
अन्ये ये स्वधर्मं
उदासीनतया जीवन्ति,
तथापि अन्ये ये
कठोर-कटु-हृदयेन
तत् जीवन्ति येन
ते कट्टरपंथिनः
भवन्ति तथा च अत्यन्तं,
ते विरोधं सहितुं
न शक्नुवन्ति तथा
च न्यूनाधिकं निन्दां
सहितुं न शक्नुवन्ति
तथा च असह्यविरोधिनः
वधस्य समर्थनं
कुर्वन्ति। एते
व्यवहाराः यहूदीषु
प्राप्ताः, यथा
अद्यापि ते मनुष्येषु
सर्वेषु पृथिव्यां
सर्वेषु धर्मेषु
च दृश्यन्ते, ये
तु समानाः न सन्ति
दानियलस्य
प्रार्थना भवन्तं
पृच्छितुं आगच्छति,
एतेषु कस्मिन्
व्यवहारे भवन्तः
स्वं परिचिनुवन्ति?
यदि ईश्वरं प्रेम्णा
तस्य निष्ठायाः
साक्ष्यरूपेण
तस्य आज्ञापालनं
न करोति तर्हि
भवतः विश्वासस्य
अवधारणां प्रश्नं
कुर्वन्तु; पश्चात्तापं
कुरुत तथा च ईश्वरं
निष्कपटस्य वास्तविकस्य
च पश्चात्तापस्य
फलं ददातु यथा
दानियलः करिष्यति।
अस्मिन्
अध्याये ९ अस्याः
प्रार्थनायाः
उपस्थितेः द्वितीयं
कारणं अस्ति यत्
इस्राएलस्य अन्तिमविनाशस्य
कारणं, ७० तमे वर्षे
रोमनैः तत्रैव
चिकित्सितं विकसितं
च भवति: मनुष्याणां
पृथिव्यां मसीहस्य
प्रथमागमनम्
यस्य च दोषाः केवलं
तस्य कार्याणां
सिद्धिः एव तेषां
निन्दां कुर्वन्तः
अस्य मसीहस्य निराकरणं
कृत्वा धर्मगुरुभिः
तस्य विरुद्धं
जनान् उत्थापितवन्तः,
सर्वेषां निन्दात्मकानां
आरोपैः सर्वैः
विच्छिन्नैः तथ्यैः
विरोधितैः च। अतः
ते स्वस्य अन्तिम-आरोपं
ईश्वरीय-सत्यस्य
आधारेण कृतवन्तः,
तस्य, पुरुषस्य,
ईश्वरस्य पुत्रः
इति आरोपं कृतवन्तः
। एतेषां धर्मगुरुणां
प्राणाः ज्वलन्तस्य
अग्निकुण्डस्य
अङ्गारवत् कृष्णाः
आसन् ये धर्मक्रोधकाले
तान् भक्षयिष्यन्ति
स्म । किन्तु यहूदीनां
महत्तमः दोषः आसीत्
यत् ते तं न मारितवन्तः,
अपितु तस्य दिव्यपुनरुत्थानस्य
अनन्तरं तं न ज्ञातवन्तः।
तस्य द्वादशप्रेरितैः
कृतानां चमत्कारानाम्,
सत्कर्मणां च सम्मुखे
ते तस्य समये फारो
इव कठोरताम् अवाप्तवन्तः,
तस्य साक्ष्यं
च दत्तवन्तः यत्
ते विश्वासी डीकन
स्टीफन् इत्यस्य
वधं कृतवन्तः,
यस्य ते स्वयमेव
अस्मिन् समये रोमीनां
आश्रयं न कृत्वा
शिलापातं कृतवन्तः।
अस्याः
प्रार्थनायाः
तृतीयं कारणं अस्ति
यत् ईश्वरस्य सम्बन्धे
जीवितस्य दीर्घकालीनस्य
अनुभवस्य अन्ते
अन्तिमस्य, दुःखदस्य
अवलोकनस्य भूमिकां
गृह्णाति ; साक्ष्यं,
यहूदीसङ्घटनेन
शेषमानवजातेः
कृते त्यक्तं एकप्रकारस्य
प्रमाणम्। अस्मिन्
एव हि बेबिलोनदेशं
निर्वासने परमेश्वरेण
सज्जीकृतं प्रदर्शनं
निवर्तते। सत्यं
यत् यहूदिनः स्वदेशं
प्रति आगमिष्यन्ति,
तथा च किञ्चित्कालं
यावत् परमेश्वरस्य
सम्मानः, आज्ञापालनं
च भविष्यति, परन्तु
निष्ठा शीघ्रमेव
अन्तर्धानं भविष्यति,
एतावत्पर्यन्तं
यत् तेषां अस्तित्वं
केवलं मसीहस्य
प्रथमागमनस्य
आधारेण तेषां विश्वासस्य
अन्तिमपरीक्षायाः
द्वारा एव न्याय्यं
कर्तुं शक्यते,
यतः सः अवश्यमेव,
इस्राएलस्य पुत्रः,
यहूदीनां मध्ये
यहूदी अस्ति।
अस्याः
प्रार्थनायाः
चतुर्थं कारणं
अस्ति यत् उक्ताः
स्वीकृताः च दोषाः
सर्वे स्वयुगे
ख्रीष्टियानैः
कृताः पुनरावृत्ताः
च आसन्, ३२१ तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्के विश्रामदिवसस्य
परित्यागात् आरभ्य
अस्माकं स्वसमयपर्यन्तं
१८७३ तमे वर्षात्
आरभ्य १८४४ तमे
वर्षात् व्यक्तिगतरूपेण
आशीर्वादिता अन्तिमा
आधिकारिकसंस्था
कालस्य शापात्
न पलायिता, यतः
येशुना १९९४ तमे
वर्षे तस्याः वमनं
कृतम्।दानियलस्य
अन्तिमाध्यायानां
प्रकाशनग्रन्थस्य
च अध्ययनेन एताः
तिथयः अन्तिमरहस्याः
च व्याख्यायन्ते।
अधुना
वयं सर्वशक्तिमान्
परमेश्वरं प्रति
दानियलस्य वचनं
सम्यक् शृणोमः।
Dan 9:3 अहं परमेश्
वरस् य समक्षं
मुखं स्थापयामि,
प्रार्थनायाः,
याचनाया च, उपवासेन,
बोटावस्त्रेण,
भस्मना च अन्वेष्टुं।
३क-
दानियलः
इदानीं वृद्धः
अस्ति, परन्तु
तस्य विश्वासः
दुर्बलः न भवति,
ईश्वरेण सह तस्य
बन्धः रक्षितः,
पोषितः, निर्वाहितः
च भवति। तस्य सन्दर्भे
तस्य हृदयं गहनं
निष्कपटं भवति,
उपवासः, बोरवस्त्रं,
भस्म च वास्तविकं
अर्थं वहति। एते
अभ्यासाः तस्य
ईश्वरस्य श्रवणस्य
उत्तरस्य च इच्छायाः
बलं सूचयन्ति।
उपवासः भोजनस्य
सुखानाम् अपेक्षया
ईश्वरस्य प्रतिक्रियायाः
श्रेष्ठतां दर्शयति।
अस्मिन् उपाये
ईश्वरं वक्तुं
विचारः अस्ति यत्
अहं भवतः उत्तरं
विना जीवितुं न
इच्छामि, आत्महत्यापर्यन्तं
न गत्वा।
Dan 9:4 ततः
अहं
मम परमेश्वरं परमेश्
वरं प्रार्थितवान्,
स्वीकृतवान् च,
हे प्रभो, महान्
भयानकः परमेश्वरः,
यः सन्धिं पालयति,
ये त्वां प्रेम्णा
भवतः आज्ञां च
पालयन्ति, तेषां
प्रति दयां करोति।
४क-
भगवन्,
महान् च भयानकः
ईश्वरः
इस्राएलः
बेबिलोनदेशं निर्वासितः
अस्ति तथा च ईश्वरः
महान् भयानकः च
इति ज्ञातुं धनं
दत्तवान्।
४ख-
यूयं
ये स्वसन्धिं पालयन्ति,
ये त्वां प्रेम्णा
तव आज्ञां पालयन्ति,
तेषां प्रति दयां
कुर्वन्ति!
दानियलः
दर्शयति यत् सः
ईश्वरं जानाति
यतः सः ईश्वरस्य
दश आज्ञासु द्वितीयस्य
पाठात् स्वतर्कं
आकर्षयति, यत्
दुर्भाग्यपूर्णाः
कैथोलिकाः अन्धकारस्य
शताब्दयोः मध्ये
न जानन्ति, यतः
सार्वभौमरूपेण
पोपः दश आज्ञानां
स्वसंस्करणात्
तत् दूरीकर्तुं
उपक्रमं कृतवान्,
यतः मांसे केन्द्रितः
आज्ञा योजितः यत्
संख्या दश आज्ञा
भवति पूर्वाध्याये
निन्दितस्य अशुद्धतायाः
वञ्चनस्य च सुन्दरं
उदाहरणम्।
Dan 9:5 वयं पापं
कृतवन्तः, अधर्मं
कृतवन्तः, दुष्टं
कृतवन्तः विद्रोहं
च कृतवन्तः, भवतः
आज्ञां भवतः न्यायान्
च विमुखीकृतवन्तः।
५क-
अधिकं सत्यं
स्पष्टं च न भवितुम्
अर्हति यतोहि एते
एव दोषाः इस्राएलस्य
निर्वासनं कृतवन्तः,
केवलं दानियलः
तस्य त्रयः सहचराः
च एतादृशदोषेषु
दोषिणः न आसन्
एतेन अपराधभारं
स्वेन सह वहन्
स्वजनकार्यस्य
समर्थनं न भवति
।
तदा एव
अस्माभिः २०२१
तमे वर्षे अवगन्तव्यं
यत् वयं ख्रीष्टियानः
अपि एतस्यैव ईश्वरस्य
सेवां कुर्मः यः
माल. ३:६: अहं
हि प्रभुः, अहं
न परिवर्तयामि;
यूयं च याकूबस्य
सन्तानाः, यूयं
न क्षीणाः . "अद्यापि
न सेवितम्" इति
वक्तुं अधिकं युक्तं
स्यात्। यतः मलाकी
एतानि वचनानि लिखितवान्,
ख्रीष्टः अग्रे
आगतः, याकूबस्य
सन्तानाः तं तिरस्कृत्य
तं मारितवन्तः,
दान.८:२३ मध्ये
भविष्यद्वाणीकृतस्य
वचनस्य अनुरूपं
ते रोमीभिः ७०
तमे वर्षे भक्षिताः
अभवन्। यदि च परमेश्वरः
परिवर्तनं न करोति
तर्हि अस्य अर्थः
अस्ति यत् ये अविश्वासिनः
ख्रीष्टियानः
तस्य आज्ञानां
उल्लङ्घनं कुर्वन्ति,
यत्र प्रथमतया
पवित्रः विश्रामदिवसः
अपि अस्ति, तेषां
समये इब्रानीनां
राष्ट्रिययहूदीनां
च अपेक्षया अपि
अधिकं प्रहारः
भविष्यति।
Dan 9:6 वयं भवतः
दासाः भविष्यद्वादिनाः
वचनं न श्रुतवन्तः,
ये भवतः नाम्ना
अस्माकं राजान्,
अस्माकं राजपुत्रान्,
अस्माकं पितृभ्यः,
सर्वेभ्यः देशस्य
जनान् च उक्तवन्तः।
६क-
सत्यम्,
एतेषु विषयेषु
इब्रानीजनाः दोषिणः
सन्ति, परन्तु
तेषां ख्रीष्टियानानां
विषये किम् ये
तस्य स्थापिते
अन्तिमे संस्थायां
अपि समानकर्मणां
दोषिणः सन्ति?
Dan 9:7 हे प्रभो,
तव धर्मः अस्ति,
किन्तु अस्माकं
मुखभ्रमः अद्य
यहूदाजनानाम्,
यरुशलेमनिवासिनां,
सर्वेषां इस्राएलस्य
च समीपस्थेषु दूरेषु
च सर्वेषु देशेषु
यत्र त्वया तव
विरुद्धं तेषां
अपराधानां कारणात्
तान् प्रेषिताः।
७क-
इस्राएलस्य
दण्डः भयंकरः आसीत्,
बहवः मृत्योः अभवन्
तथा च केवलं जीविताः
एव भाग्यवन्तः
आसन् यत् ते बेबिलोनदेशं
निर्वासिताः ततः
कल्दीयसाम्राज्यस्य
सर्वेषु देशेषु
तस्य उत्तराधिकारी
फारसीसाम्राज्ये
च विकीर्णाः अभवन्।
यहूदीराष्ट्रं
विदेशेषु विलीनं
जातम्, तथापि स्वप्रतिज्ञानुसारं
ईश्वरः शीघ्रमेव
यहूदीनां राष्ट्रियभूमौ,
तेषां पितृभूमिषु
पुनः एकीकरणं करिष्यति।
अस्य जीवितस्य
ईश्वरस्य कीदृशी
शक्तिः पराक्रमः
च अस्ति! दानियलः
स्वप्रार्थने
सर्वान् पश्चात्तापान्
व्यक्तं करोति
यत् एतेन जनाः
स्वपवित्रभूमिं
प्रति प्रत्यागन्तुं
पूर्वं दर्शयितव्याः,
परन्तु तदा एव
यदा परमेश्वरः
तेषां पार्श्वे
भवति।
दानियलः
ईश्वरेण दण्डितं
यहूदीनां अविश्वासं
स्वीकुर्वति, परन्तु
तदा ये ख्रीष्टियानः
तथैव कुर्वन्ति
तेषां कृते किं
दण्डः? निर्वासनं,
मृत्युः वा?
Dan 9:8 हे प्रभु,
अस्माकं कृते,
अस्माकं राजानां,
अस्माकं राजपुत्राणां,
अस्माकं पितृणां
च मुखस्य लज्जा
अस्ति, यतः वयं
भवतः विरुद्धं
पापं कृतवन्तः।
८क-
घोरशब्दः,
“पापम्” इति शब्दः
उद्धृतः । एतादृशं
महादुःखं जनयन्तं
पापं कोऽन्तं कर्तुं
शक्नोति । अयं
अध्यायः उत्तरं
दास्यति। एकः पाठः
ज्ञातव्यः स्मर्तव्यः
च अस्ति यत् इजरायल्-देशः
तस्य शासनं कुर्वतां
राजानां, नेतारणाम्,
पितृणां च विकल्पानां
व्यवहारानां च
परिणामं प्राप्नोत्
अतः अत्र एकं उदाहरणं
वर्तते यत्र भ्रष्टनेतृणां
अवज्ञां परमेश्वरस्य
आशीर्वादे स्थातुं
प्रोत्साहयितुं
शक्यते। एषः एव
विकल्पः दानियलः
तस्य त्रयः सहचराः
च कृतवन्तः, ते
च तदर्थं धन्याः
सन्ति।
Dan 9:9 अस्माकं
परमेश्वरस्य प्रभुणा
सह दया क्षमा च
अस्ति, यतः वयं
तस्य विरुद्धं
विद्रोहं कृतवन्तः।
१०क-
पापस्थितौ
एका एव आशा अवशिष्यते;
क्षमाप्रदानार्थं
सत्कृपालुस्य
ईश्वरस्य उपरि
अवलम्बितुं। प्रक्रिया
नित्यं भवति, पुरातननियमस्य
यहूदी, नवीनस्य
ख्रीष्टीयस्य
च क्षमायाः समाना
आवश्यकता वर्तते।
अत्र पुनः ईश्वरः
एकं प्रतिक्रियां
सज्जीकरोति यस्य
कृते तस्य महत्
मूल्यं दातव्यं
भविष्यति।
Dan 9:10
वयं
अस्माकं परमेश्वरस्य
परमेश्वरस्य वाणीं
न आज्ञापयामः यत्
सः स्वसेवकैः भविष्यद्वादिभिः
अस्माकं समक्षं
स्थापितान् नियमान्
चरितुं शक्नुमः।
१०क-
२०२१ तमे
वर्षे ख्रीष्टियानानां
कृते अपि एतत्
भवति ।
Dan 9:11
सर्वे
इस्राएलाः तव नियमस्य
उल्लङ्घनं कृतवन्तः,
तव वाणीं पालयितुम्
अपि विमुखाः अभवन्।
ततः परमेश् वरस्
य सेवकस्य मूसास्
य नियमे लिखिताः
शापाः अभिशापाः
च अस्माकं उपरि
प्रक्षिप्ताः
यतः वयं परमेश्
वरस् य विरुद्धं
पापं कृतवन्तः।
११क-
मूसाया:
नियमे परमेश्वरः
खलु इस्राएलं अवज्ञां
न कर्तुं चेतवति
स्म। परन्तु तस्य
अनन्तरं दानियलस्य
समकालीनः इजकिएलः
भविष्यद्वादिः
दानियलस्य १३ वर्षाणाम्
अनन्तरं निर्वासितः
अभवत् अर्थात्
यहोयाकीमस्य भ्रातुः
राजा यहोयाकीनः
यस्य उत्तराधिकारी
अभवत्, सः तिग्रिस-यूफ्रेटिस्-नद्याः
मध्ये स्थिते कबर-नद्याः
बद्धः अभवत् तत्र
परमेश् वरः तं
प्रेरितवान्, तान्
सन्देशान् लिखितुं
च प्रेरितवान्
ये अद्य वयं अस्माकं
बाइबिले प्राप्नुमः।
इजकि. २६ यत् वयं
दण्डानां क्रमं
प्राप्नुमः यस्य
आदर्शः आध्यात्मिकरूपेण
प्रयुक्तः दृश्यते,
परन्तु न केवलं,
प्रकाशितवाक्यस्य
८ तथा ९ मध्ये प्रलयस्य
सप्ततुरहीषु एतत्
आश्चर्यजनकं सादृश्यं
पुष्टिं करोति
यत् परमेश्वरः
वास्तवतः परिवर्तनं
न करोति। पापानां
दण्डः नूतनसन्धिषु
यथा पुरातने आसीत्।
Dan 9:12
सः अस्माकं विरुद्धं
अस्माकं शासनं
कुर्वतां राजपुत्राणां
विरुद्धं च यत्
वचनं उक्तवान्
तत् पूर्णं कृतवान्,
अस्माकं उपरि महतीं
विपत्तिं च आनयत्
, यत् यरुशलेमस्य
इव सर्वस्वर्गस्य
अधीनं न कृतम्।
१२क-
ईश्वरः
दुर्बलः न अभवत्,
सः आशीर्वादं वा
शापं वा दातुं
स्वस्य घोषणां
तथैव सावधानीपूर्वकं
पूर्णं करोति,
तथा च दानियलस्य
जनानां कृते या
“ विपत्तिः
” आहतः , सा एतानि
वस्तूनि शिक्षमाणाः
राष्ट्राणि चेतयितुं
उद्दिष्टम् अस्ति।
परन्तु वयं किं
पश्यामः ? बाइबिले
लिखितसाक्ष्यस्य
अभावेऽपि एषः पाठः
पठितैः अपि उपेक्षितः
एव तिष्ठति। एतत् सन्देशं
स्मर्यतां यत्
परमेश्वरः यहूदीनां
कृते तेषां पश्चात्
च, ख्रीष्टियानानां
कृते अन्ये द्वे
महान् विपत्तौ
सज्जीकरोति ये
दानियलस्य पुस्तकस्य
शेषभागे प्रकाशिताः
भविष्यन्ति।
Dan 9:13
यथा
मूसाया: व्यवस्थायां
लिखितम् अस्ति,
एतत् सर्वं दुष्टं
अस्माकं उपरि आगतं।
वयं परमेश् वरं
परमेश् वरस् य
समीपं याचनाम्
अस् ति, न च अधर्मात्
विमुखाः, तव सत्यं
च न अवगच्छामः।
१३क-
ईश्वरः
बाइबिले लिखितानां
वस्तूनाम् अवमानना
अपि शाश्वतः अस्ति,
२०२१ तमे वर्षे
ख्रीष्टियानः
अपि अस्य दोषस्य
दोषिणः सन्ति तथा
च तेषां विश्वासः
अस्ति यत् परमेश्वरः
तेषां विरोधं न
करिष्यति। न च
ते स्वस्य अधर्मात्
विमुखीभवन्ति,
अस्माकं अन्त्यकालस्य
कृते एतावत् महत्त्वपूर्णस्य
अस्य बाइबिलसत्यस्य
विषये अधिकं ध्यानं
ददति, तस्य भविष्यद्वाणीसत्यं
तीव्ररूपेण अवगम्यतया
च प्रकाशितम्,
यतः अवगमनस्य कुञ्जिकाः
बाइबिले एव सन्ति।
Dan 9:14
परमेश्
वरः एतत् दुष्
टं पश्यन् अस्
माकं उपरि आनयत्
यतः अस्माकं परमेश्
वरः सर्वेषु कृतेषु
धार्मिकः अस्ति,
किन्तु वयं तस्य
वचनं न आज्ञापयामः।
१४क-
किम् अधिकं
वदामि ? सत्यमेव
! परन्तु सम्यक्
ज्ञातव्यं यत्
ईश्वरेण वर्तमानमानवतायाः
कृते, तस्यैव कारणस्य
च कृते दूरतरं
विपत्तिः सज्जीकृता
अस्ति। इदं आगमिष्यति,
२०२१ तः २०३० पर्यन्तं,
परमाणुयुद्धरूपेण
यस्य ईश्वरीयं
कार्यम् अस्ति
यत् प्रकाशितवाक्यम्
९:१५ अनुसारं मानवजातेः
तृतीयभागं मारयितुं।
Dan 9:15
अधुना
हे अस्माकं परमेश्वर,
यः स्वजनं मिस्रदेशात्
बहिः आनयत्, अद्य
यथा वर्तते तथा
नाम कृतवान्, सः
वयं पापं कृतवन्तः,
अधर्मं च कृतवन्तः।
१५क-
दानियलः
अस्मान् स्मारयति
यत् अविश्वासः
ईश्वरेण किमर्थं
निन्दनीयः अस्ति।
पृथिव्यां यहूदीजनानाम्
अस्तित्वं एकस्याः
अलौकिकशक्तेः
कारणेन एतस्य असाधारणस्य
तथ्यस्य साक्षी
भवति, यत् हिब्रूजनानाम्
मिस्रदेशात् पलायनम्।
तेषां समग्रकथा
अस्मिन् चमत्कारिकतथ्ये
आधारिता अस्ति
। अस्माकं कृते
अस्य पलायनस्य
साक्षिणः अवसरः
नास्ति, परन्तु
अस्य अनुभवस्य
वंशजाः अद्यत्वे
अपि अस्माकं मध्ये
सन्ति इति कोऽपि
न निराकर्तुं शक्नोति
। तथा च एतस्य अस्तित्वस्य
उत्तमं शोषणं कर्तुं
ईश्वरः द्वितीयविश्वयुद्धकाले
एतत् जनं नाजीद्वेषे
समर्पितवान्।
एवं मानवतायाः
ध्यानं तेषां जीवितानां
प्रति निर्देशितम्
आसीत् ये १९४८
तमे वर्षे ७० वर्षात्
नष्टस्य स्वस्य
प्राचीनस्य स्वदेशस्य
मृत्तिकायां पुनर्वासं
प्राप्तवन्तः।ईश्वरः
केवलं तेषां पितृणां
वचनं तेषां शिरसि
पतितुं अनुमन्यते
ये रोमनराज्यपालं
पोन्टियुस् पिलातुस्
इत्यस्मै येशुविषये
उक्तवन्तः, तस्य
मृत्युं प्राप्तुं
अहं "तस्य रक्तं
अस्माकं उपरि अस्माकं
बालकानां च उपरि
भवतु" इति उद्धृतवान्।
ईश्वरः तान् पत्रस्य
उत्तरं दत्तवान्।
किन्तु सर्वेषां
सम्प्रदायानाम्
क्रिश्चियान्-जनाः
लज्जया एतत् दिव्यपाठं
उपेक्षितवन्तः,
किमर्थं च अवगन्तुं
शक्यते यतः ते
सर्वे स्वशापं
साझां कुर्वन्ति
। यहूदिनः मसीहं
अङ्गीकृतवन्तः,
परन्तु ख्रीष्टियानः
तस्य नियमान् अवहेलयन्ति
स्म । अतः ईश्वरस्य
उभयोः निन्दा सम्यक्
न्याय्यः अस्ति।
Dan 9:16
प्रभु,
भवतः महती दयायाः
अनुसारं भवतः क्रोधः
भवतः क्रोधः च
भवतः नगरात् यरुशलेमतः,
भवतः पवित्रपर्वतात्
दूरं गच्छतु। यतः
अस्माकं पापानाम्
अधर्माणां च कारणात्
यरुशलेमः भवतः
प्रजा च अस्माकं
परितः सर्वेषां
निन्दनीयः अभवत्।
१६क-
अत्र दानियलः
एकं तर्कं गृह्णाति
यत् मोशेन ईश्वरस्य
समक्षं प्रस्तुतः
आसीत् यत् ये जनाः
तस्य प्रजानां
दण्डस्य साक्षिणः
सन्ति ते किं वदिष्यन्ति?
परमेश्वरः समस्यां
जानाति यतः सः
स्वयमेव यहूदीनां
विषये घोषयति,
रोम. २:२४: यतः युष्माकं
कारणात् अन्यजातीयेषु
परमेश्वरस्य नाम
निन्दा भवति यथा
लिखितम् अस्ति
. सः इजकि.१६:२७
इत्यस्य पाठं निर्दिशति:
पश्य च, अहं
भवतः विरुद्धं
हस्तं प्रसारितवान्,
मया त्वां नियुक्तं
भागं न्यूनीकृत्य,
त्वां तव
शत्रुणां हस्ते
समर्पितवान्, ये
पलिष्टीनां कन्यानां,
ये तव अश्लीलमार्गेण
लज्जिताः अभवन्
स्वस्य करुणायां
दानियलस्य अद्यापि
बहु किमपि ज्ञातव्यं
यत् परमेश्वरः
स्वनगरं यरुशलेमनगरं
प्रति यत् न्यायं
आनयति तस्य विषये।
किन्तु यदा सः
वदति यत् " यरुशलेमः तव
जनाः च अस्माकं
विषये सर्वेषां
कृते निन्दनीयाः
सन्ति " तदा सः
न दोषी, यतः यदि
इस्राएलस्य दण्डेन
मूर्तिपूजकानाम्
मध्ये हितकरं भयम्
अस्य सच्चिदानन्दस्य
सेवायाः इच्छा
च उत्पन्ना स्यात्
तर्हि दण्डस्य
वास्तविकं रुचिः
स्यात्। परन्तु
एषः दुःखदः अनुभवः
अल्पं फलं दत्तवान्,
तथापि तुच्छः न,
यतः वयं नबूकदनेस्सरराजस्य
मादीराजस्य दारियुसस्य
च धर्मान्तरणस्य
ऋणी स्मः।
Dan 9:17
अतः
हे अस्माकं परमेश्वर,
तव दासस्य प्रार्थनां
याचनां च शृणु,
भगवतः कृते निर्जनस्य
पवित्रस्थाने
तव मुखं प्रकाशय।
१७क-
दानियलः
यत् याचते तत्
अनुमोदितं भविष्यति,
परन्तु ईश्वरः
तस्मै प्रेम्णा
न, अपितु केवलं
इस्राएलदेशं प्रति
एतत् पुनरागमनं
मन्दिरस्य पुनर्निर्माणं
च तस्य योजनायां
अस्ति इति कारणतः।
परन्तु दानियलः
अनभिज्ञः यत् खलु
पुनर्निर्माणं
भविष्यति इति मन्दिरं
७० तमे वर्षे रोमनैः
पुनः नष्टं भविष्यति।
अत एव अस्मिन्
९ अध्याये सः यत्
सूचनां प्राप्स्यति,
तत् तस्य महत्त्वं,
अतीव यहूदी, यत्
सः अद्यापि यरुशलेमनगरे
निर्मितस्य पाषाणमन्दिरस्य
कृते ददाति, तस्य
चिकित्सां करिष्यति
ख्रीष्टस्य मांसस्य
मन्दिरं शीघ्रमेव
तत् व्यर्थं करिष्यति,
अतः पुनः ७० तमे
वर्षे रोमनसेनाभिः
तस्य नाशः भविष्यति।
Dan 9:18
हे मम
देव, कर्णं प्रविश्य
शृणु! नेत्राणि
उद्घाट्य अस्माकं
भग्नावशेषान्
पश्यतु, यस्मिन्
नगरे भवतः नाम
आह्वानं कृतम्
अस्ति तत् पश्यतु!
न हि वयं भवद्भ्यः
याचनाम् अस्माकम्
धर्मात्, अपितु
भवतः महती दयायाः
कारणात् प्रार्थयामः।
१८क-
सत्यं यत्
परमेश्वरः यरुशलेमम्
स्वस्य गौरवपूर्णसन्निध्येन
पवित्रं स्थानं
कर्तुं चिनोति
स्म। परन्तु तत्
स्थानं तदा एव
पवित्रं भवति यदा
ईश्वरः तत्र भवति,
५८६ तमे वर्षात्
आरभ्य एतत् न आसीत्
। प्रत्युत यरुशलेमस्य
भग्नावशेषाः तस्य
मन्दिरं च तस्य
न्यायस्य निष्पक्षतायाः
साक्ष्यं दत्तवन्तः।
एषः पाठः मनुष्याणां
कृते आवश्यकः आसीत्
यत् ते सच्चिदानन्दं
जीवं पश्यन्ति,
न्यायं करोति,
प्रतिक्रियां
च ददाति, मूर्तिपूजक-पैगन्-देवतानां
विपरीतम्, येषां
केवलं पिशाच-शिबिरस्य
दुष्ट-दूतैः सह
सम्बन्धः भवति।
विश्वासी पुरुषः
ईश्वरस्य सेवां
करोति परन्तु अविश्वासी
पुरुषः ईश्वरस्य
उपयोगं कृत्वा
स्वस्य परितः ये
सन्ति तेषां सह
धार्मिकवैधतां
ददाति। परमेश्
वरस् य दया यस्
य कृते दानियलः
आह्वयति सा वास्तविकः
अस्ति तथा च सः
शीघ्रमेव तस्य
सुन्दरतमं प्रमाणं
दास्यति, येशुमसीहे
।
Dan 9:19
प्रभु,
शृणु! भगवन् क्षमस्व
! प्रभु, सावधान
हो ! कार्यं कुरुत
मा विलम्बं कुरु,
भवतः प्रेम्णा
हे मम देव! तव नगरं
तव प्रजाः च तव
नाम्ना आहूताः।
१९क-
दानियलस्य
प्रौढवयोः तस्य
आग्रहः न्याय्यः
भवति यतोहि मूसा
इव तस्य प्रियतमः
व्यक्तिगतः इच्छा
अस्ति यत् सः स्वस्य
"पवित्र" भूमिं
प्रति एतत् पुनरागमनं
अनुभवितुं शक्नोति।
सः पवित्रमन्दिरस्य
पुनरुत्थानस्य
साक्षी भवितुम्
इच्छति यत् पुनः
एकवारं परमेश्वरस्य
इस्राएलस्य च महिमाम्
आनयिष्यति।
Dan 9:20
यदा
अहं वदन् प्रार्थयन्
च स्वपापं मम प्रजानां
इस्राएलस्य पापं
च स्वीकुर्वन्
मम परमेश्वरस्य
पवित्रपर्वतस्य
कृते मम परमेश्वरस्य
समक्षं मम याचनां
प्रस्तुतवान्।
२०क-
ईश्वरः
दानियलस्य प्रेम
करोति इति न आश्चर्यं,
सः विनयस्य आदर्शः
अस्ति यः तं मोहयति,
पवित्रतायाः मानदण्डं
च पूरयति यत् सः
आग्रहं करोति।
प्रत्येकं मनुष्यः
यावत् मांसशरीरे
जीवति तावत् दोषी
भवति तथा च दानियलः
अपवादः नास्ति।
सः स्वपापं स्वीकुर्वति,
स्वस्य अत्यन्तं
दुर्बलतां ज्ञात्वा
यथा अस्माभिः सर्वैः
कर्तव्यम्। किन्तु
तस्य व्यक्तिगतः
आध्यात्मिकः गुणः
जनानां पापं आच्छादयितुं
न शक्नोति, यतः
सः केवलं पुरुषः
एव, स्वयं अपूर्णः।
समाधानं येशुमसीहे
परमेश्वरात् आगमिष्यति।
Dan 9:21
यदा
अहं प्रार्थनायां
वदन् आसम्, तदा
अहं पूर्वं दर्शने
दृष्टः गेब्रियलः
पुरुषः सायं बलिदानसमये
शीघ्रं मम समीपं
उड्डीय गतः।
२१क-
गेब्रियलस्य
आगमनार्थं परमेश्वरेण
यः समयः चयनितः
सः समयः सायं बलिदानस्य
अर्थात् मेषस्य
नित्यबलिदानस्य
यः सायं
प्रातः च येशुमसीहस्य
सम्यक् पवित्रस्य
निर्दोषस्य च शरीरस्य
भविष्यस्य स्वैच्छिकबलिदानस्य
भविष्यवाणीं करोति
। सः स्वस्य
एकमात्रं सत्यजनं
कुर्वतां स्वस्य
चयनितानाम् पापस्य
प्रायश्चित्तार्थं
क्रूसे म्रियते।
अधो यत् प्रकाशनं
दास्यति, तस्य
सम्बन्धः, दानियलस्य
कृते, अतः स्थापितः
अस्ति।
प्रार्थनायाः
समाप्तिः : ईश्वरस्य
प्रतिक्रिया
Dan 9:22
सः मां
उपदिष्टवान्, मया
सह वार्तालापं
च कृतवान्। सः
मां अवदत् - दानियल,
अहं भवतः अवगमनं
उद्घाटयितुं इदानीं
आगतः।
२२क-
"बुद्धिम्
उद्घाटय" इति व्यञ्जनस्य
अर्थः अस्ति यत्
तावत्पर्यन्तं
बुद्धिः निमीलितः
आसीत् । स्वर्गदूतः
परमेश्वरस्य उद्धारयोजनायाः
विषयस्य विषये
वदति यत् परमेश्वरस्य
चयनितभविष्यद्वादिना
सह मिलनस्य समयपर्यन्तं
गुप्तरूपेण स्थापितं
आसीत्।
Dan 9:23
यदा
त्वं प्रार्थनां
कर्तुम् आरब्धवान्
तदा वचनं निर्गतम्
अहं च त्वां वक्तुं
आगच्छामि यतः त्वं
प्रियः असि। वचने
ध्यानं ददातु,
दर्शनं च अवगच्छतु!
२३क-
यदा
त्वं प्रार्थनां
प्रारभसि तदा वचनं
निर्गतम्
स्वर्गस्य
परमेश्वरः सर्वं
व्यवस्थितवान्
आसीत्, शाश्वतस्य
घण्टे सभायाः क्षणः
तथा च दूतः गेब्रियलः
ख्रीष्टं "वचनेन"
निर्दिशति यथा
योहनः स्वस्य सुसमाचारस्य
आरम्भे करिष्यति:
वचनं मांसं
जातम् स्वर्गदूतः
तस्मै "वचनं" घोषयितुं
आगच्छति यस्य अर्थः
अस्ति यत् सः तस्मै
मसीहस्य आगमनस्य
घोषणां कर्तुं
आगच्छति यस्य भविष्यवाणीं
कृतवान् यतः मूसा
द्वितीयस्य अनुसारम्।
१८:१५ तः १९: भवतः
परमेश्वरः प्रभुः
भवतः कृते भवतः
भ्रातृभ्यः मम
सदृशं भविष्यद्वादिं
उत्थापयिष्यति
; त्वं तस्य
वचनं शृणोषि! एतत्
त्वया सभायाः दिने
होरेबनगरे भवतः
परमेश्वरं परमेश्
वरं याचितं यत्,
'अहं मम परमेश्
वरस् य वाणीं न
शृणोमि, न च पुनः
एतत् महान् अग्निम्
पश्यामि, येन अहं
न म्रियते। भगवता
मां अवदत्, “तेषां
यत् उक्तं तत्
साधु, अहं
तान् भ्रातृभ्यः
उत्थापयिष्यामि
भवद्भिः सदृशः भविष्यद्वादिः
अहं तस्य मुखं
मम वचनं स्थापयिष्यामि,
सः च तेभ्यः सर्वं
वदेत् यत् अहं
तस्मै आज्ञापयामि
| यदि च कश्चित्
मम नाम्ना मम वचनं
न शृणोति तर्हि
अहं तस्मात् तत्
प्रार्थयिष्यामि
. किन्तु यः भविष्यद्वादिः
मम नाम्ना मया
न आज्ञापितं वचनं
वक्तुं अभिमानं
करोति, अन्यदेवानाम्
नाम्ना वा वदति,
सः भविष्यद्वादिः
वधः भविष्यति।
एषः
ग्रन्थः मसीहस्य
येशुना अस्वीकारे
यहूदीनां अपराधबोधं
ज्ञातुं मौलिकः
अस्ति यतः सः तस्य
आगमनस्य विषये
भविष्यद्वाणीकृतान्
सर्वान् मापदण्डान्
पूरयति स्म। मनुष्याणां
मध्ये गृहीतः दिव्यवचनस्य
संप्रेषकः च येशुः
अस्य वर्णनस्य
अनुरूपः आसीत्
तथा च तस्य कृताः
चमत्काराः दिव्यकर्मस्य
साक्षिणः आसन्।
२३ख-
त्वं
हि प्रियः
परमेश्वरः
दानियलस्य किमर्थं
प्रेम करोति? केवलं
यतोहि दानियलः
तां प्रेम करोति।
प्रेम एव कारणं
यत् ईश्वरः स्वस्य
पुरतः मुक्तजीवानां
जीवनं निर्मितवान्।
तस्य प्रेमस्य
आवश्यकता एव तस्य
केभ्यः मानवपार्थिवजीवेभ्यः
तत् प्राप्तुं
तस्य अत्यन्तं
महत् मूल्यं न्याय्यं
कृतवती । तस्य
च मृत्युमूल्येन,
यत् तस्य दातव्यं
भविष्यति, ये सः
चिनोति, ते अनन्तकालं
यावत् तस्य सहचराः
भविष्यन्ति।
२३ग-
वचने
अवधानं भव, दर्शनं
च अवगच्छतु!
कः शब्दः,
स्वर्गदूतस्य
वचनं वा ख्रीष्टे
निगूढं दिव्यं
“वचनम्”? किं निश्चितं
यत् उभयम् अपि
सम्भवं पूरकं च
यतोहि दृष्टिः
"वचनस्य" विषये
भविष्यति यः येशुमसीहे
मांसरूपेण आगमिष्यति।
अतः सन्देशस्य
अवगमनं सर्वाधिकं
महत्त्वपूर्णम्
अस्ति ।
७० सप्ताहस्य
भविष्यवाणी
Dan 9:24
भवतः
जनानां पवित्रनगरे
च सप्ततिसप्ताहाः
निर्धारिताः सन्ति,
यत् ते अपराधं
समाप्तं कर्तुं,
पापानाम् अन्त्यं
कर्तुं, अधर्मस्य
मेलनं कर्तुं,
अनन्तधर्मं आनेतुं,
दर्शनं भविष्यद्वाणीं
च मुद्रयितुं,
परमपवित्रस्थानं
अभिषिञ्चितुं
च।
२४क-
सप्ततिः
सप्ताहाः तव जनानां
पवित्रनगरात्
च छिन्नाः
हिब्रू
क्रियापदस्य
"हतक्" प्रथमस्य
अर्थः कटयितुं
वा स्लाइस् कर्तुं
वा ; आलंकारिकार्थे
च “निर्धारणं वा
समाधातुं वा” इति
। अहं प्रथमार्थं
धारयामि, यतः एतत्
अब्राहमस्य अस्य
कार्यस्य महत्त्वं
ददाति यत् बलिदानेन
परमेश्वरेण सह
तस्य गठबन्धनं
ठोसरूपेण स्थापयति,
उत्पत्तिः १५:१०
मध्ये: अब्रामः
एतान् सर्वान्
पशून् गृहीत्वा
मध्ये छित्त्वा
प्रत्येकं खण्डं
अन्यस्य विपरीतभागे
स्थापितवान् परन्तु
सः पक्षिणां भागं
न कृतवान् | एतेन
संस्कारेण ईश्वरस्य
तस्य सेवकस्य च
गठबन्धनस्य दृष्टान्तः
आसीत् । अत एव
"कटनम्" इति क्रियापदं
२७ श्लोके "एकसप्ताहं
यावत् बहुभिः सह
कृतं गठबन्धनं"
इति पूर्णार्थं
गृह्णीयात् एते
"बहुभिः" राष्ट्रिययहूदीः
सन्ति येषां हिताय
क्रूसे स्थापिते
ख्रीष्टे विश्वासस्य
लाभः प्रथमं प्रस्तुतः
अस्ति। अस्य क्रियापदस्य
द्वितीयं रुचिः
अस्ति यत् अस्य
९ अध्यायस्य ७०
सप्ताहाः वर्षाणि
दान.८:१४ इत्यस्य
“२३०० सायं-प्रातः”
इत्यत्र कटिताः
सन्ति। अस्मात्
कालक्रमात् च एकः
पाठः उद्भवति यः
यहूदीधर्मस्य
पुरतः ईसाईधर्मं
स्थापयति। एवं
प्रकारेण परमेश्वरः
अस्मान् उपदिशति
यत् येशुमसीहे
सः सर्वेषु मानवतायां
स्वस्य मोक्षस्य
योग्यस्य प्रत्येकस्य
विश्वासिनः कृते
मोचनरूपेण अर्पयितुं
स्वप्राणान् ददाति।
अतः पुरातननियमः
तदा अन्तर्धानं
भवितुम् अर्हति
स्म यदा येशुः
समग्रपृथिव्याः
निर्वाचितैः सह
स्वस्य नूतनसन्धिं
च्छिन्दितुं स्वरक्तं
पातितवान्।
दानियलस्य
पुस्तकस्य उद्देश्यं
दानियलस्य समकालीनराजानाम्
परिवर्तनं अस्माकं
समक्षं प्रस्तुत्य
एतत् सार्वत्रिकं
मोक्षं शिक्षितुं
वर्तते; नबूकदनेस्सरः,
मादी दारा, फारसी
कोरसः च।
सन्देशः
एकः गम्भीरः चेतावनी
अस्ति यः यहूदीजनं
तेषां पवित्रनगरं
यरुशलेमनगरं च
धमकी ददाति, यस्य
कृते ७० सप्ताहस्य
समयसीमा दत्ता
अस्ति। अत्र पुनः
इजकि.४:५-६ इत्यस्य
संहिता एकवर्षस्य
कृते एकं दिवसं
ददाति, अवधिः सर्वेषु
४९० वर्षेषु प्रतिनिधियति।
दानियलः अवश्यमेव
स्वस्य पूर्वमेव
विध्वस्तनगरस्य
कृते त्रासस्य
अर्थं ज्ञातुं
संघर्षं कुर्वन्
अस्ति।
२४ख-
अतिक्रमणानां
अन्त्यं पापानाम्
अन्त्यं च
कल्पयतु
यत् एतानि वचनानि
श्रुत्वा दानियलस्य
मनसि किं गतं, यतः
सः केवलं परमेश्वरं
स्वपापानां क्षमायाः,
स्वजनस्य च पापस्य
क्षमायाचनां कृतवान्।
सः शीघ्रमेव अवगमिष्यति
यत् एतत् किं विषये
अस्ति। परन्तु
वयं स्वयमेव व्यक्तं
दिव्यं आवश्यकतां
सम्यक् अवगच्छामः।
परमेश्वरः स्वस्य
निर्वाचितेभ्यः
प्राप्तुम् इच्छति
यत् सः तान् उद्धारयति,
ते पुनः पापं न
कुर्वन्ति, ते
स्वनियमानाम्
उल्लङ्घनस्य अन्त्यं
कुर्वन्ति एवं
पापानाम् अन्त्यं
कुर्वन्ति यत्
प्रेरितेन योहनेन
१ योहनः ३:४ मध्ये
लिखितं भविष्यति:
यः पापं
करोति सः नियमस्य
उल्लङ्घनं करोति,
पापं च व्यवस्थायाः
उल्लङ्घनम् अस्ति
एतत् लक्ष्यं पुरुषाणां
कृते सम्बोधितं
येषां दुष्टस्वभावं
युद्धं कर्तव्यं
यत् ते पुनः पापं
न कुर्वन्ति ।
२४च-
अधर्मस्य
प्रायश्चित्तं
शाश्वतं धर्मं
च आनेतुम्
यहूदी दानियलस्य
कृते अयं सन्देशः
"प्रायश्चित्तदिवसस्य"
संस्कारं उद्दीपयति,
वार्षिकः उत्सवः
यत्र बकस्य बलिदानद्वारा
पापानां निष्कासनं
आचर्यते। पापस्य
एतत् विशिष्टं
प्रतीकं दानदेशे
ग्रीसदेशस्य प्रतिनिधित्वं
करोति स्म । ८ तस्य
उपस्थित्या च भविष्यद्वाणी
अस्य "प्रायश्चित्तदिवसस्य"
आध्यात्मिकवातावरणे
स्थापिता। किन्तु
बकस्य मृत्युः
कथं पापान् हरति
यदि संवत्सरे यजितानां
अन्यपशूनां मृत्युः
तान् हर्तुं न
सफलः अभवत्? अस्याः
दुविधायाः उत्तरं
इब्रा. १०:३-७: किन्तु एतेषु
यज्ञेषु प्रतिवर्षं
पापस्मरणं भवति;
वृषभबकयोः
रक्तेन पापहरणं
हि असम्भवम् | अतः
यदा ख्रीष्टः जगति
आगतः तदा सः अवदत्
यत् बलिदानं अर्पणं
च भवता न इष्टम्,
किन्तु
भवता मम कृते सज्जीकृतं
शरीरं ; न त्वया
प्रीतिः पापार्थं
होमेषु न च बलिदानेषु
। तदा अहं अवदम्,
पश्य, अहं
(पुस्तकखण्डे
मम विषये लिखितम्)
आगच्छामि । हे देव,
तव इच्छा . प्रेरितः
पौलुसः यत् व्याख्यानं
दत्तवान् तत् अतीव
स्पष्टं तार्किकं
च अस्ति। तस्मात्
निष्पद्यते यत्
परमेश्वरः स्वस्य
कृते, येशुमसीहे,
दानियलस्य समक्षं
गाब्रिएलदूतेन
घोषितस्य पापस्य
प्रायश्चित्तकार्यं
आरक्षितवान्।
परन्तु “प्रायश्चित्तदिवसस्य”
अस्मिन् संस्कारे
येशुमसीहः कुत्र
आसीत्? तस्य सम्यक्
व्यक्तिगतनिर्दोषता,
या प्रतीकात्मकरूपेण
तं जगतः पापं हरन्
परमेश्वरस्य पास्कालमेषं
कृतवान्, प्रायश्चित्तसंस्कारस्य
बकस्य प्रतीकं
स्वस्य निर्वाचितानाम्
पापं स्वयमेव गृहीतवती।
मेषः बकेन निगूढः
यथा मेषः यस्य
बकस्य पालनं कृतवान्
तस्य कृते मृतः।
स्वस्य चयनितानाम्
पापानाम्, पापानाम्,
प्रायश्चित्तं
कर्तुं क्रूसे
स्वस्य मृत्युं
स्वीकृत्य, ख्रीष्टे
परमेश्वरः तेभ्यः
तेषां प्रति स्वस्य
प्रेमस्य सुन्दरतमं
प्रमाणं दत्तवान्।
२४य्-
शाश्वतं
धर्मं च आनयतु
एषः एव
त्राता मसीहस्य
मृत्योः सुखदः
परिणामः अस्ति।
एषः धर्मः यः मनुष्यः
आदमात् आरभ्य उत्पन्नं
कर्तुं न शक्तवान्,
सः निर्वाचितानाम्
उपरि आरोपितः यत्
तेषां विश्वासेन
अस्मिन् दिव्यप्रेमप्रदर्शने,
शुद्धानुग्रहेण,
येशुमसीहस्य सम्यक्
धर्मः तेषां कृते
आरोपितः भवेत्
, प्रारम्भे, यावत्
विश्वासस्य युद्धं
पापं न जित्वा।
यदा च एतत् सर्वथा
अन्तर्धानं भवति
तदा ख्रीष्टस्य
धर्मः प्रदत्तः
इति कथ्यते। छात्रः
स्वगुरुः इव भवति।
एतेषु एव सिद्धान्ताधारेषु
येशुना प्रेरितानां
विश्वासः निर्मितः।
कालः अन्धकारशक्तयः
च तान् परिवर्तयितुं
पूर्वं , एवं येशुमसीहेन
उपदिष्टः संकीर्णमार्गः
विस्तृतः भवति।
एषः धर्मः केवलं
विश्वासिनां निर्वाचितानाम्
कृते शाश्वतः भविष्यति
, ये परमेश्वरस्य
धार्मिकाणां आग्रहाणां
आज्ञापालनेन शृण्वन्ति
प्रतिक्रियां
च ददति।
२४-
दर्शनं
भविष्यद्वादिनं
च मुद्रां कर्तुं
तदर्थः
यथा घोषितस्य भविष्यद्वादिना
प्रादुर्भावेन
दर्शनं सिद्ध्यति।
मुद्रां कर्तुं
क्रियापदं ईश्वरस्य
मुद्रायाः संकेतं
करोति यत् एवं
भविष्यद्वाणीं
ददाति तथा च यः
भविष्यद्वादिः
स्वयमेव एकं अधिकारं
दिव्यं वैधतां
च प्रस्तुतुं गच्छति
यत् पूर्णं निर्विवादं
च भवति। सिद्ध्यमानं
कार्यं तस्य दिव्यराजमुद्रया
मुद्रितम् । अस्य
मुद्रायाः प्रतीकात्मका
संख्या “सप्त:७”
अस्ति । सृष्टिकर्ता
ईश्वरस्य स्वभावस्य
तस्य आत्मायाः
च लक्षणं यत् पूर्णतां
अपि निर्दिशति।
अस्य विकल्पस्य
आधारः सप्तसहस्रवर्षेषु
तस्य परियोजनायाः
निर्माणम् अस्ति,
अतः एव सः सप्तसहस्रवर्षेषु
इव सप्तदिनसप्ताहेषु
समयं विभजति स्म
एवं ७० सप्ताहस्य
भविष्यवाणी प्रकाशितवाक्यस्य
७ मध्ये जीवितस्य
परमेश्वरस्य मुद्रायाः
(७) सङ्ख्यायाः
भूमिकां ददाति।निम्नलिखिताः
श्लोकाः अस्याः
संख्यायाः “७” महत्त्वं
पुष्टयिष्यन्ति।
२४च्-
पवित्रस्थानस्य
अभिषेकं च
एषः पवित्रात्मनः
अभिषेकः यः येशुः
स्वस्य मज्जनसमये
प्राप्स्यति।
किन्तु मा भ्रान्ताः
भवेम, स्वर्गात्
तस्य उपरि अवतरितस्य
कपोतस्य एकमेव
लक्ष्यम् आसीत्,
यत् योहनं प्रत्यययितुं
यत् येशुः खलु
घोषितः मसीहः अस्ति;
तस्य साक्ष्यं
दत्त्वा स्वर्गः।
पृथिव्यां येशुः
सर्वदा ख्रीष्टः
आसीत् तथा च याजकान्
पृष्टानां चयनितप्रश्नानां
रूपेण १२ वर्षे
सभागृहे तस्य शिक्षा
अस्य प्रमाणम्
अस्ति। तस्य जनानां
कृते, येषु सः जातः,
पालितः च, तस्य
आधिकारिकं कार्यं
२६ तमस्य वर्षस्य
शरदऋतौ स्वस्य
बप्तिस्मायाः
आरम्भः आसीत् तथा
च सः ३० वर्षस्य
वसन्तऋतौ स्वप्राणान्
दातुं अर्हति स्म।पवित्रस्थानस्य
उपाधिः तं योग्यतया
निर्दिशति यतः
सः मांसरूपेण मूसासमये
इब्रानीजनानाम्
आतङ्कितस्य जीवितस्य
परमेश्वरस्य मूर्तरूपं
ददाति। परन्तु
जीवितस्य पवित्रस्थानस्य
पृथिव्यां भौतिकं
प्रतीकं आसीत्;
यरुशलेममन्दिरस्य
पवित्रतमं स्थानं
वा पवित्रस्थानं
वा। स्वर्गस्य
प्रतीकम् आसीत्,
मानवतायाः दुर्गमः
सः आयामः यत्र
ईश्वरः तस्य दूताः
च निवसन्ति। ईश्वरीयन्यायस्य
आसनं स्वसिंहासनस्य
स्थानं च इति नाम्ना,
न्यायाधीशरूपेण
परमेश्वरः अस्य
चयनस्य कृते निर्धारितस्य
६ सहस्राब्दस्य
मध्ये चयनितानां
चयनितानाम् पापानां
क्षमायाः प्रमाणीकरणाय
ख्रीष्टस्य रक्तस्य
प्रतीक्षां करोति
स्म। एवं येशुमृत्युः
परमं “प्रायश्चित्तभोजनम्”
सम्पन्नवान् ।
क्षमा प्राप्ता,
ईश्वरेण अनुमोदिताः
प्राचीनाः यज्ञाः
सर्वे प्रमाणीकृताः।
पवित्रस्थानस्य
अभिषेकः प्रायश्चित्तदिने
दयापीठे हतस्य
बकस्य रक्तं सिञ्चित्वा
कृतम्, ईश्वरस्य
उल्लङ्घिताज्ञाः
समाविष्टा सन्दूकस्य
उपरि स्थापिता
वेदी। एतदर्थं
वर्षे एकवारं महायाजकस्य
विरहस्य पर्दातः
परं परमपवित्रस्थानं
प्रविष्टुं अनुमतिः
आसीत् । अतः स्वस्य
पुनरुत्थानस्य
अनन्तरं येशुः
स्वस्य रक्तस्य
प्रायश्चित्तं
स्वर्गं नीतवान्
यत् सः आधिपत्यं
प्राप्तुं, स्वस्य
धर्मस्य आरोपणेन
स्वस्य निर्वाचितानाम्
उद्धारस्य वैधतां
प्राप्तुं, दुष्टदूताः,
तेषां नेता शैतानः,
शैतानः च सहितं
पश्चात्तापं न
कुर्वन्तः पापिनः
निन्दितुं अधिकारं
च प्राप्नुयात्।
पवित्रस्थानानि,
स्वर्गं अपि निर्दिशति,
पृथिव्यां येशुना
प्रक्षिप्तं रक्तं,
तस्मै, माइकेले,
पिशाचं तस्य राक्षसान्
च स्वर्गात् निष्कासयितुं
अनुमतिं दास्यति,
यत् किमपि प्रकाशितवाक्यम्
१२:९ मध्ये प्रकाशितम्
अस्ति। एवं यहूदीधर्मजनानाम्
दोषः वार्षिकस्य
"प्रायश्चित्तदिवसस्य"
भविष्यद्वाणीरूपं
न अवगन्तुं आसीत्
। अस्मिन् उत्सवे
अर्पितं पशुरक्तं
वर्षे अन्यस्य
पशुरक्तस्य प्रमाणीकरणं
कर्तुं शक्नोति
इति तेषां भ्रान्त्या
विश्वासः आसीत्
। ईश्वरस्य प्रतिरूपेण
निर्मितः मनुष्यः;
the animal produced by terrestrial life , कथं वयं
द्वयोः जातियोः
मूल्यसमतां न्याय्यं
कर्तुं शक्नुमः?
ईश्वरः
सन् येशुमसीहः
स्वयमेव पवित्रात्मानरूपेण
अभिषेकतैलः आसीत्
तथा च स्वर्गारोहणे
सः पृथिव्यां अर्जितस्य
स्वस्य वैधतायाः
अभिषेकं स्वेन
सह आनयति।
गणनानां
कुञ्जी
Dan 9:25
अतः
ज्ञात्वा अवगच्छतु
यत् यरुशलेमस्य
पुनर्निर्माणं
भविष्यति तदा आरभ्य
अभिषिक्तः शासकः
यावत् सप्तसप्ताहाः
द्वाषष्टिः सप्ताहाः
च भविष्यन्ति,
वीथीः खातश्च पुनर्निर्माणं
भविष्यति, किन्तु
विपत्तौ।
२५क-
एतत्
तर्हि विद्धि अवगच्छ
!
दूतः दानियलस्य
ध्यानं आह्वयितुं
सम्यक् अस्ति यतोहि
सः एतादृशैः दत्तांशैः
सह व्यवहारं करोति
येषु महती आध्यात्मिकं
बौद्धिकं च एकाग्रतायाः
आवश्यकता भवति;
यतः गणनाः कर्तव्याः
भविष्यन्ति।
२५ख-
यरुशलेमस्य
पुनर्निर्माणं
भविष्यति तदा आरभ्य अभिषिक्तः
नेता यावत्
श्लोकस्य
अस्य भागस्य एव
सर्वोपरि महत्त्वं
वर्तते यतः दर्शनस्य
प्रयोजनस्य सारांशः
भवति । परमेश्वरः
स्वजनानाम् कृते
साधनं ददाति ये
स्वमसीहस्य प्रतीक्षां
कुर्वन्ति ते ज्ञातुं
शक्नुवन्ति यत्
सः कस्मिन् वर्षे
तेषां समक्षं प्रकटितः
भविष्यति | अस्मिन्
च समये यदा यरुशलेमस्य
पुनर्निर्माणं
भविष्यति इति वचनं
भविष्यवाणीकृतस्य
४९० वर्षस्य अवधिनुसारं
निर्धारितं कर्तव्यम्।
अस्य पुनर्निर्माणस्य
फरमानस्य कृते
एज्राग्रन्थे
वयं त्रीणि सम्भाव्य
आज्ञापत्राणि
प्राप्नुमः येषां
क्रमेण त्रयाणां
फारसीराजानां
क्रमेण आदेशिताः
आसन् - कोरसः, दाराः,
आर्टजर्क्सः च।
निष्पद्यते यत्
-४५८ तमे वर्षे
उत्तरेण स्थापितः
फरमानः, अस्माकं
युगस्य २६ वर्षे
४९० वर्षाणां समाप्तिम्
अनुमन्यते। अतः
अर्तजर्क्सस्य
एषः एव नियमः यस्मिन्
ऋतौ लिखितः आसीत्
तस्य कालस्य गणनां
कृत्वा धारयितव्यः:
एज्रा ७:९ इत्यस्य
अनुसारं वसन्तः:
सः प्रथममासस्य
प्रथमदिने बेबिलोनदेशं
त्यक्तवान्, पञ्चममासस्य
प्रथमदिने यरुशलेमनगरम्
आगतः, तस्य परमेश्वरस्य
सद्हस्तः तस्य
उपरि आसीत् एज्रा
७:७ मध्ये राज्ञः
नियमस्य वर्षं
दत्तम् अस्ति:
ततः इस्राएलस्य,
याजकानाम्, लेवीनां,
गायकानां, द्वारपालानाम्,
नथिनीमानां च बहवः
येरुसलेम-नगरम्
आगतवन्तः
फरमानस्य
प्रस्थानं वसन्तत्वेन
, आत्मा स्वस्य
भविष्यद्वाणीयाः
कृते वसन्तस्य
निस्तारपर्वं
लक्ष्यं करोति
यदा येशुमसीहः
क्रूसे मृतः। गणनाः
अस्मान् अस्मिन्
लक्ष्ये नेष्यन्ति।
२५ग-
सप्तसप्ताहाः
द्वाषष्टिः सप्ताहाः
सन्ति, चतुष्कोणाः
खातयः च पुनः स्थापिताः
भविष्यन्ति, परन्तु
क्लेशसमये।
अस्माकं
कृते आरम्भार्थं
७० सप्ताहाः सन्ति।
दूतः ६९ सप्ताहाणां
विषये वदति; 7 + 62. प्रथमाः
7 सप्ताहाः जेरुसलेमस्य
मन्दिरस्य च पुनर्प्राप्तेः
समये पराकाष्ठां
प्राप्नुवन्ति,
संकटसमये यतोहि
यहूदिनः निर्वासनेन
मुक्ताः क्षेत्रे
निवसितुं आगतानां
अरब-जनानाम् स्थायी-दुःखस्य
अधीनं कार्यं कुर्वन्ति।
नेहात् अयं श्लोकः
। ४:१७ मध्ये स्थितिः
सम्यक् वर्णिता
अस्ति यत् ये भित्तिं
निर्मितवन्तः,
ये च भारं वहन्ति
वा वहन्ति वा, ते
एकेन हस्तेन कार्यं
कुर्वन्ति स्म
, अपरस्मिन्
हस्ते शस्त्रं
धारयन्ति स्म एषः
विवरणः यः निर्दिष्टः
अस्ति, परन्तु
मुख्यं वस्तु ७०
तमे सप्ताहे गणितम्
अस्ति।
७०
तमे सप्ताहे
Dan 9:26
द्वाषष्टिसप्ताहानां
अनन्तरं अभिषिक्तः
च्छिन्नः भविष्यति,
तस्य कृते कोऽपि
न भविष्यति। आगमिष्यमाणस्य
शासकस्य जनाः नगरं
पवित्रस्थानं
च नाशयिष्यन्ति
, तेषां अन्तः जलप्लावनवत्
आगमिष्यति; युद्धस्य
अन्त्यपर्यन्तं
विनाशः स्थास्यति
इति निर्णयः भवति
।
२६क-
द्वाषष्टिसप्ताहानां
अनन्तरं अभिषिक्तः
छिन्नः भविष्यति
एतेषां
६२ सप्ताहाणां
पूर्वं ७ सप्ताहाः
सन्ति , यस्य अर्थः
अस्ति यत् वास्तविकः
सन्देशः "६९ सप्ताहेभ्यः
अनन्तरं" अभिषिक्तः छिन्नः
भविष्यति , परन्तु
न केवलं कोऽपि
अभिषिक्तः, यः
एवं घोषितः सः
स्वयं दिव्य अभिषेकस्य
मूर्तरूपं ददाति।
सूत्रप्रयोगेन
" क अभिषिक्तः
,” ईश्वरः यहूदीजनं
साधारणरूपस्य
पुरुषस्य, दिव्यबाधाभ्यः
दूरं, तेषां साक्षात्काराय
सज्जीकरोति।द्राक्षाक्षेत्रस्य
स्वामिनः पुत्रः
मनुष्यपुत्रः
द्राक्षाक्षेत्रस्य
स्वामिनः पुत्रः
स्वस्य दूतान्
प्रेषयित्वा द्राक्षाकपालानाम्
समक्षं प्रस्तुतं
करोति।मानवदृष्ट्या
येशुः केवलं अभिषिक्तः
एव यः अन्येषां
अभिषिक्तानाम्
पश्चात् आगच्छति।
दूतः अवदत्
" अनन्तरं
" कुलकालः ६९ सप्ताहाः
एवं ७० तमे सूचकः
| एवं पदे पदे स्वर्गदूतस्य
दत्तांशः अस्मान्
३० वर्षे वसन्तस्य
निस्तारपर्वं
प्रति निर्देशयति,
यत् दिवसवर्षस्य
अस्य ७० तमे सप्ताहस्य
मध्ये भविष्यति।
२६ख-
न च तस्य उत्तराधिकारी
भविष्यति
अयं अनुवादः
ततोऽपि अवैधः यतः
तस्य लेखकः L.Segond इत्यनेन
हाशियायां निर्दिश्यते
यत् अक्षरशः अनुवादः
अस्ति: nobody for him . मम च
अक्षरशः अनुवादः
मम कृते सम्यक्
अनुकूलः अस्ति
यतोहि तस्य क्रूसे
स्थापनसमये यथार्थतः
किं सिद्धम् इति
उक्तम्। बाइबिलम्
साक्ष्यं ददाति
यत् प्रेरिताः
एव येशुः अपेक्षितः
मसीहः इति विश्वासं
त्यक्तवन्तः यतः
शेषयहूदीजनानाम्
इव ते अपि एकं योद्धा
मसीहं प्रतीक्षन्ते
स्म यः रोमन् जनान्
देशात् बहिः निष्कासयिष्यति।
26c- आगमिष्यमाणस्य
नेतारस्य प्रजाः
नगरं पवित्रतां
च नाशयिष्यन्ति
एषा एव
ईश्वरस्य प्रतिक्रिया
अवलोकितायाः यहूदीराष्ट्रीयविश्वासस्य
प्रति: तस्य
कृते कोऽपि नास्ति
. ईश्वरविरुद्धस्य
आक्रोशस्य निश्चितरूपेण
फलं यरुशलेमस्य
विनाशेन तस्य मिथ्यापवित्रतायाः
च कारणेन भविष्यति
; यतः ३० वर्षात्
आरभ्य यहूदीभूमौ
पवित्रता
नास्ति ; अभयारण्यः
पुनः एकः न भवति।
अस्य कार्यस्य
कृते परमेश्वरः
रोमन्-जनानाम्
उपयोगं कृतवान्,
येषां माध्यमेन
यहूदीधर्मनेतारः
मसीहं क्रूसे स्थापितवन्तः,
न साहसं कृतवन्तः,
स्वयमेव तत् कर्तुं
न शक्नुवन्ति स्म,
यदा ते जानन्ति
स्म, तेषां विना,
कथं डीकन स्टीफन्
"त्रिवर्षषड्मासानां"
अनन्तरं शिलापातं
कर्तव्यम् इति।
२६य्-
तस्य
च अन्तः प्लवना
इव आगमिष्यति
अतः
७० तमे वर्षे रोमन-व्याप्तेः
कतिपयवर्षेभ्यः
अनन्तरं यरुशलेम-नगरं
तेषां हस्ते पतितम्,
दिव्य-उत्साहेन
सजीवः च विनाशकारी-द्वेषेण
परिपूर्णः, ते
उन्मत्ततया नगरं, पवित्रतां
च नष्टवन्तः, यत्
पुनः नासीत्, यावत्
अन्यस्य
उपरि एकः अपि शिलाः
न अवशिष्टः यथा
येशुना मत्ती २४:२
मध्ये स्वस्य मृत्युपूर्वं
घोषितम् आसीत्:
किन्तु
सः तान् अवदत्
यत् किं भवन्तः
एतानि सर्वाणि
पश्यन्ति? सत्यं
वदामि यत् अत्र
एकः शिला अन्यस्य
उपरि न अवशिष्यते
यः न क्षिप्तः
भविष्यति .
२६
- युद्धस्य
अन्त्यपर्यन्तं
विनाशः स्थास्यति
इति निर्णयः
मत्त्. २४:६,
येशुः अवदत् यत्
यूयं युद्धानां
युद्धानां च अफवाः
श्रोष्यन्ति, पश्यन्तु
यत् यूयं न व्याकुलाः
भवेयुः, यतः एतानि
सर्वाणि भवितव्यानि।
परन्तु एषः अद्यापि
अन्तः न भविष्यति।
रोमन्-जनानाम्
अनन्तरं ख्रीष्टीययुगस्य
द्विसहस्रवर्षेषु
युद्धानि अचलन्,
द्वितीयविश्वयुद्धस्य
समाप्तेः अनन्तरं
अस्माभिः यः दीर्घकालं
यावत् शान्तिः
आनन्दितः सः अपवादात्मकः
किन्तु ईश्वरेण
प्रोग्रामितः
अस्ति एवं मानवता
मर्त्यमूल्यं
दातुं पूर्वं स्वकल्पनानां
अन्त्यपर्यन्तं
स्वस्य विकृतिफलं
उत्पादयितुं शक्नोति
।
विनाशकस्य
वा विध्वंसकस्य
" कार्याणि दीर्घं
करिष्यति तथा च
तत्र अपि ख्रीष्ट-ईश्वरस्य
निर्वाचितानाम्
विरुद्धं कृतस्य
युद्धस्य अन्त्यपर्यन्तं।
Dan 9:27 सः एकसप्ताहं
यावत् बहुभिः
सह सन्धिं स्थापयिष्यति
: सप्ताहस्य
मध्ये च बलिदानं
हविं च निवर्तयिष्यति।
पक्षेषु च विनाशस्य
अपि च विनाशस्य
(अथवा पूर्णविनाशस्य)
घृणितानि [भविष्यन्ति]
, तत् च [अनुसारं]
विनिर्दिष्टस्य
[अनुसारं] निर्जनस्य
[भूमिस्य] उपरि भग्नं भविष्यति
२७क- सप्ताहं बहुभिः सह
दृढं गठबन्धनं
करिष्यति
नूतननियमस्य
स्थापनायाः
भविष्यवाणीं करोति
; स्थिरं यतः जगतः
अन्त्यपर्यन्तं
अर्पितस्य मोक्षस्य
आधारः भवति । अनेक इति
पदेन परमेश्वरः
यहूदीराष्ट्रियं,
तस्य प्रेरितान्,
तस्य प्रथमान्
यहूदीशिष्यान्
च लक्ष्यं करोति
ये यहूदीराष्ट्राय
दत्तस्य अवधिस्य
अन्तिमसप्तवर्षेषु
तस्य सन्धिं
प्रविशन्ति यत्
ते आधिकारिकतया
क्रूसे स्थापितं
मसीहं स्वीकुर्वन्तु
अथवा अस्वीकुर्वन्ति
। एषः एव
सन्धिः २४ श्लोके
परमेश्वरस्य पश्चात्तापं
कुर्वतां यहूदीपापिनां
च मध्ये “ भग्नः ” अस्ति।
३३ तमस्य वर्षस्य
शरदऋतौ अस्य गतसप्ताहस्य
अन्ते तया अन्येन
अन्यायेन घृणितेन
च कार्येण चिह्नितः
भविष्यति यत् स्टीफन्
नूतनस्य डीकनस्य
शिलापातस्य प्रतिनिधित्वं
करोति। तस्य एकमात्रः
दोषः आसीत् यत्
सः यहूदिनः सत्यं
कथयति स्म यत्
ते श्रोतुं न शक्नुवन्ति
स्म, यदा येशुः
स्ववचनं स्वमुखे
स्थापयति स्म।
स्वस्य कार्यस्य
शिष्यं हतं दृष्ट्वा
येशुः स्वस्य मध्यस्थतायाः
आधिकारिकं राष्ट्रियं
अस्वीकारं अभिलेखितवान्
। ३३ तमे वर्षे
शरदऋतुतः आरभ्य
यहूदीविद्रोहिणः
रोमनक्रोधं प्रवर्धयन्ति
स्म, यत् ७० तमे
वर्षे जेरुसलेमनगरे
सामूहिकरूपेण
प्रसारितम् ।
२७ख- सप्ताहामध्ये
च यज्ञं
हविं च निवर्तयेत्
अयं
मध्यसप्ताहस्य
मध्यसप्ताहस्य
वा समयः ७० सप्ताहस्य
भविष्यद्वाणीद्वारा
लक्षितः ३० वसन्तः
अस्ति। एषः एव
क्षणः यदा २४ श्लोके
उल्लिखितानि सर्वाणि
कार्याणि सिद्धानि
भवन्ति : पापस्य अन्तः,
तस्य प्रायश्चित्तः,
भविष्यद्वादिस्य
आगमनं यः स्वस्य
शाश्वतं न्यायं
स्थापयित्वा दर्शनं
पूर्णं करोति तथा
च पुनरुत्थानस्य
ख्रीष्टस्य अभिषेकः
यः स्वर्गं गच्छति
विजयी सर्वशक्तिमान्
च मसीहस्य प्रायश्चित्तमृत्युः
अत्र एकस्य परिणामस्य
पक्षे उद्दीप्यते
यत् तस्य निहितम्
अस्ति यत् यहूदीमन्दिरे
सायं प्रातःकाले
क्रियमाणानां
पशुबलिदानानां
च निश्चितरूपेण
निवृत्तिः , परन्तु
प्रातःकालाद्
सायंपर्यन्तं
जनानां पापानाम्
कृते अपि । येशुमसीहस्य
मृत्युः तान् पशुप्रतीकान्
अप्रचलितं करोति
ये तस्य पूर्वरूपं
पुरातननियमे कृतवन्तः,
एषः एव तस्य बलिदानेन
आनितः अत्यावश्यकः
परिवर्तनः। येशुमृत्युक्षणे
परमेश्वरः यत्
मन्दिरस्य पर्दा
विदारयति तस्य
विदारणं पार्थिवधर्मसंस्कारस्य
निश्चितविरामस्य
पुष्टिं करोति,
७० तमे वर्षे मन्दिरस्य
विनाशः च एतस्य
पुष्टिं पुष्टयति।
क्रमेण वार्षिकयहूदीपर्वः,
सर्वे तस्य आगमनस्य
भविष्यद्वाणीः,
अन्तर्धानं भवितुम्
अर्हन्ति स्म;
किन्तु सर्वथा,
साप्ताहिकविश्रामदिवसस्य
अभ्यासः यः अस्मिन्
मृत्योः यथार्थार्थं
प्राप्नोति: सः
सप्तमसहस्राब्दस्य
स्वर्गविश्रामस्य
भविष्यवाणीं करोति
यत्, स्वविजयेन,
येशुमसीहः परमेश्वरस्य
कृते तस्य सच्चिदानन्दनिर्वाचितस्य
च कृते प्राप्नोति,
येषां कृते सः
२४ श्लोके उद्धृतं
स्वस्य सम्यक्
शाश्वतं
न्यायं आरोपयति।
सप्ताहस्य
" आरम्भः २६ तमस्य
वर्षस्य शरदऋतौ
येशुना मज्जनेन
भवति यस्य मज्जनकर्ता
योहनेन मज्जितः
अभवत्।
२७च- पक्षे
च
[भविष्यन्ति] निर्जनस्य
घृणितानि
क्षम्यतां,
परन्तु श्लोकस्य
एषः भागः L.Segond संस्करणे
गलत् अनुवादितः
यतः तस्य दुर्व्याख्या
कृता आसीत् । योहनस्य
प्रलयग्रन्थे
दत्तान् प्रकाशनान्
गृहीत्वा अहं हिब्रूग्रन्थस्य
मम अनुवादं प्रस्तुतं
करोमि यस्य पुष्टिः
अन्ये अनुवादाः
कुर्वन्ति। " पक्षे "
इति वाक्यं स्वर्गीयचरित्रस्य
आधिपत्यस्य च प्रतीकं
धार्मिकदायित्वं
सूचयति यत् प्रत्यक्षतया
पोपस्य रोमं लक्ष्यं
करोति, यत् दानग्रन्थे
" उत्तिष्ठति
" ८ - १०-११, तस्य
उत्तरदिनधर्मसहयोगिनः
च । गरुडपक्षाः
साम्राज्यपदस्य
सर्वोच्चोन्नतस्य
प्रतीकाः सन्ति
, उदाहरणार्थं
गरुडपक्षयुक्तः
सिंहः यः राजानबूकदनेस्सरस्य
विषये वर्तते,
अथवा परमेश्वरस्य
एव, यः गरुडपक्षेषु
स्वस्य हिब्रूजनं
वहति स्म , येषां
सः मिस्रदेशस्य
दासत्वात् मुक्तवान्।
सर्वे साम्राज्याः
गरुडस्य
एतत् प्रतीकं
गृहीतवन्तः , यत्र,
१८०६ तमे वर्षे,
नेपोलियन प्रथमः
, यस्य पुष्टिः
Apo.8:13, ततः प्रशिया-जर्मन-सम्राट्,
अन्तिमः तानाशाहः
A.Hitler आसीत् परन्तु
ततः परं अमेरिकादेशे
अपि स्वस्य राष्ट्रियमुद्रायाः
हरितपृष्ठे एषः
साम्राज्यगरुडः
अस्ति : डॉलर इति
।
पूर्वविषयं
त्यक्त्वा आत्मा
स्वस्य प्रियं
शत्रुं रोमं लक्ष्यं
कर्तुं पुनः आगच्छति।
येशुमसीहस्य पार्थिवमिशनस्य
अनन्तरं पृथिव्याः
अन्तिमविनाशं
जनयन्तः घृणितकार्याणां
लक्षितः अभिनेता
खलु रोमः अस्ति
यस्य मूर्तिपूजकसाम्राज्यचरणेन
अधुना एव यरुशलेमस्य
विनाशः ७० श्लोके
२६.तथा च " विनाशस्य
घृणितकार्य
" करणस्य क्रिया
कालान्तरे जगतः
अन्त्यपर्यन्तं
निरन्तरं भविष्यति।
घृणितानि , बहुवचने, अतः
प्रथमतया, साम्राज्यवादीनां
रोमस्य कारणीभूतानि
सन्ति, यत् रक्तपिपासु
रोमनजनानाम् मनोरञ्जनाय
अद्भुतेषु "मञ्चितप्रदर्शनेषु"
तेषां मृत्युं
कृत्वा विश्वासिनां
उत्पीडनं करिष्यति,
ये वस्तूनि ३१३
तमे वर्षे निवृत्ताः
भविष्यन्ति।किन्तु
अन्यत् घृणितम्
अग्रे आगच्छति
तथा च सप्तमदिवसस्य
विश्रामदिवसस्य
अभ्यासस्य समाप्तिः
भवति, मार्चमासस्य
७ दिनाङ्के, ३२१;
अद्यापि एतत् कार्यं
रोमनसाम्राज्यस्य
तस्य साम्राज्यनेता
कान्स्टन्टिन्
प्रथमस्य च कारणं
भवति ।तस्य सह
रोमनसाम्राज्यं
बाइजान्टिनसम्राट्-आधिपत्यं
प्राप्तम् ५३८
तमे वर्षे सम्राट्
जस्टिनियन प्रथमः
स्वस्य रोमनपीठे
विजिलियस् प्रथमस्य
पोपशासनं स्थापयित्वा
अन्यत् घृणितम्
अकरोत् , ततः विश्वस्य
अन्त्यपर्यन्तं
घृणितकार्यस्य
एतत् दीर्घीकरणं
तदा अस्य पोपस्य
चरणस्य कारणं भवितुमर्हति
यस्य निन्दां परमेश्वरः
दानात् आरभ्य कुर्वन्
अस्ति 7. वयं स्मरामः
यत् " लघुशृङ्गः
" इति नाम दान.7 तथा
दान.8 इत्यत्र रोमस्य
प्रबलचरणद्वयं
निर्दिशति। एतयोः
क्रमिकचरणयोः
ईश्वरः केवलं एकस्यैव
घृणितकार्यस्य
निरन्तरताम् एव
पश्यति।
पूर्वाध्यायानाम्
अध्ययनेन अस्माभिः
अस्य श्लोकस्य
कृते ये विविधाः
घृणितविषयाः आरोपिताः
तेषां परिचयः कृतः
।
२७य्- यावत्
च संहारः (अथवा
पूर्णविनाशः
) न च भग्नः भविष्यति
, [अनुसारं] यत् निर्धारितं,
निर्जन [भूमि] .
"
सा
भग्ना भविष्यति।
" [according to] what has decreed " and revealed in
Dan.7:9-10 and Dan.8:25: तस्य
समृद्धेः कारणात्
च तस्य युक्तीनां
सफलतायाः कारणात्
तस्य हृदये दम्भः
भविष्यति, सः शान्तिपूर्वकं
जीवनं यापयन्तः
बहवः पुरुषाः नाशयिष्यति,
सः च राजपुत्रस्य
विरुद्धं उत्तिष्ठति,
किन्तु
तत् भग्नं भविष्यति,
कस्यापि हस्तस्य
प्रयत्नेन विना।
हिब्रूग्रन्थः
वर्तमानअनुवादात्
भिन्नं एतत् दिव्यविचारं
प्रददाति।
एषा सूक्ष्मता
ईश्वरस्य योजनायाः
आधारेण अस्ति यत्
मनुष्याणां दोषः
तस्मिन् पृथिव्यां
पुनः पतति यस्मिन्
ते निवसन्ति ; यत्
प्रकाशितवाक्यम्
२० अस्मान् उपदिशति।
अस्माभिः एतत्
तथ्यं लक्षयामः
यत् मिथ्या-मसीही-विश्वासः
एतां दिव्य-योजनां
उपेक्षते यत् पृथिव्याः
उपरितः मनुष्याणां
नाशः भविष्यति,
ख्रीष्टस्य गौरवपूर्ण-पुनरागमने।
प्रकाशितवाक्य
२० मध्ये दत्तानां
प्रकाशनानां अवहेलनां
कृत्वा ते पृथिव्यां
ख्रीष्टस्य राज्यस्य
स्थापनां व्यर्थं
प्रतीक्षन्ते।
तथापि तस्य पृष्ठस्य
पूर्णविनाशः अत्र
प्रकाशितः २० च
प्रोग्रामितः
अस्ति विजयी ख्रीष्टस्य
गौरवपूर्णं पुनरागमनं
तस्य सर्वेषु ईश्वरीयतायां
पृथिव्यां तस्य
इतिहासस्य आरम्भे
तस्य अराजकरूपं
पुनः स्थापयिष्यति
यत् उत्पत्तिः
१ मध्ये वर्णितम्
अस्ति विशालाः
भूकम्पाः तम् कम्पयिष्यन्ति
तथा च सः अगाधनाम्ना
स्वस्य प्रारम्भिक
अराजकस्थितौ
" निराकारं
शून्यं च ", "tohu wa
bohu" इति पुनः आगमिष्यति
। तस्याः
उपरि जीवितः पुरुषः
न अवशिष्यते, किन्तु
सा तस्य मृत्युघण्टापर्यन्तं
वर्षसहस्रं
यावत् तस्याः
उपरि विच्छिन्नस्य
पिशाचस्य कारागारः भविष्यति।
अध्ययनस्य
अस्मिन् स्तरे
मया प्रथमतया
"७० तमे सप्ताहे
" विषये अतिरिक्तसूचनाः
दातव्याः यस्य
अधुना एव अध्ययनं
कृतम् अस्ति ।
भविष्यद्वाणीदिनेषु
वर्षेषु तस्य पूर्तिः
अक्षरशः पूर्तिना
द्विगुणिता भवति।
यतः एकस्य यहूदी-पञ्चाङ्गस्य
साक्ष्यस्य कारणात्
वयं ३० तमस्य वर्षस्य
ईस्टर-सप्ताहस्य
विन्यासं जानीमः
।तस्य केन्द्ररूपेण
आसीत्, नैमित्तिक-विश्राम-दिवसस्य
बुधवासरस्य पूर्वसंध्या
यत् यहूदी-फस्तार-पर्वेण
न्याय्यं जातम्
यत् अस्मिन् वर्षे
गुरुवासरे पतितम्।
एवं वयं अस्य निस्तारस्य
मार्गस्य सम्पूर्णतया
पुनर्निर्माणं
कर्तुं शक्नुमः
यस्मिन् येशुः
मृतः। मंगलवासरे
सायं गृहीतः, रात्रौ
न्यायाधीशः, येशुः
बुधवासरे प्रातः
९ वादने क्रूसे
स्थापितः। तस्य
अवधिः ३ वा. सायं
६ वा. गुरुवासरस्य
ईस्टर-विश्रामदिवसः
गच्छति। शुक्रवासरे
प्रातःकाले पुण्यमहिलाः
मसालान् क्रीणन्ति
येषां निर्माणं
ते दिवा येशुशरीरस्य
मलसंस्कारार्थं
कुर्वन्ति। शुक्रवासरे
सायं ६ वा. साप्ताहिकः
विश्रामदिवसः
आरभ्यते, एकः रात्रौ,
एकः दिवसः ईश्वरेण
पवित्रीकृते विश्रामेन
गच्छति। तथा शनिवासरे
सायं ६ वादने लौकिकसप्ताहस्य
प्रथमदिनस्य आरम्भः
भवति। रात्रौ गच्छति,
प्रथमे प्रदोषप्रकाशे
स्त्रियः शिलाखण्डं
लुण्ठयितुं कञ्चित्
अन्वेष्टुं आशां
कुर्वन्तः समाधिं
गच्छन्ति । ते
पाषाणं लुण्ठितं
समाधिं च उद्घाटितं
पश्यन्ति। समाधिस्थलं
प्रविश्य मरियममग्दलीनी,
येशुमाता मरियमः
च एकं उपविष्टं
दूतं दृष्टवन्तौ,
यः तान् कथयति
यत् येशुः पुनरुत्थानम्
अभवत्। स्वर्गदूतः
तान् वदति यत्
ते गत्वा स्वभ्रातृभ्यः
स्वप्रेरितान्
कथयन्तु। उद्याने
विलम्बं कुर्वती
मरियम मग्दलीनी
श्वेतवेषधारिणं
पुरुषं पश्यति
यम् सा मालीरूपेण
गृह्णाति; आदानप्रदानं
सा येशुं परिचिनोति।
अत्र च, अतीव महत्त्वपूर्णः
विवरणः यः अतीव
व्यापकं विश्वासं
नाशयति, येशुः
मरियमं वदति यत्
" अहम् अद्यापि
मम पितुः समीपं
न गतः ." क्रूसे
स्थितः चोरः येशुः
च स्वयमेव स्वर्गं,
परमेश्वरस्य राज्यं,
स्वस्य क्रूसे
स्थापनस्य एव दिने
न प्रविष्टवन्तः,
यतः ३ पूर्णदिनानां
अनन्तरं येशुः
अद्यापि स्वर्गं
न गतः आसीत्। अतः
भगवतः नाम्ना वक्तुं
शक्नोमि, येषां
तस्मात् किमपि
वक्तुं नास्ति,
ते मौनं कुर्वन्तु!
यथा एकस्मिन् दिने
उपहासः लज्जा वा
न भवितुमर्हति।
द्वितीयं
वस्तु तिथ्याः
लाभं ग्रहीतुं
भवति – ४५८ यत् प्रथमं
यहूदीजनानाम्
कृते निर्धारितस्य
७० सप्ताहस्य दिवसवर्षस्य
आरम्भः भवति येषां
कृते परमेश्वरः
मुख्यपरिचयचिह्नद्वयं
दत्तवान्: विश्रामदिवसः,
मांसस्य खतना च।
रोमस्य मते
। ११, परिवर्तिताः
अन्यजातीयाः ये
नूतननियमं प्रविष्टवन्तः
ते हिब्रू-यहूदी-मूले,
कूपे च कलमिताः
भवन्ति। परन्तु
नूतननियमस्य आधाराः
केवलं यहूदीनां
सन्ति तथा च येशुः
अस्मान् एतस्य
स्मरणं कर्तुं
उत्सुकः आसीत्
योहनः ४:२२ मध्ये
यत् भवन्तः
यत् न जानन्ति
तत् भजन्ति; वयं
यत् जानीमः तत्
भजामः, यतः मोक्षः
यहूदिनः अस्ति।
अद्यत्वे एषः
सन्देशः जीवन्तं
प्रासंगिकतां
प्राप्नोति यतोहि
येशुः सर्वेषु
युगेषु मिथ्यारूपेण
परिवर्तितानां
मूर्तिपूजकानाम्
कृते सम्बोधयति।
तान् अधिकतया नाशयितुं
पिशाचः तान् यहूदीनां,
तेषां गठबन्धनस्य
च द्वेषं कर्तुं
धक्कायति स्म;
येन ते परमेश्
वरस् य आज्ञाभ्यः,
तस्य पवित्रविश्रामदिनात्
च विमुखीकृताः।
अतः अस्माभिः एतत्
दोषं सम्यक् कृत्वा
यहूदीपरिचयेन
सह नूतनसन्धिं
पश्यितव्यम् |
प्रेरिताः नूतनाः
परिवर्तिताः यहूदीशिष्याः
च ते " बहवः
" ये येशुना सह
ठोससन्धिं
कुर्वन्ति , दान.९:२७
मध्ये, परन्तु
तेषां आधारः यहूदीरूपेण
एव तिष्ठति, ते
अपि येशुमसीहेन
स्वेच्छया प्रक्षिप्तस्य
मानवरक्तस्य आधारेण
ईश्वरेण यहूदीराष्ट्राय
दत्तस्य " ७० सप्ताहस्य
" अवधिस्य आरम्भेण
चिन्तिताः सन्ति।
अस्मात् तर्कात्
निष्कर्षं कृत्वा
– ४५८ इति तिथिः
दान.८:१४ इत्यस्य
“२३०० सायं-प्रातः”
इत्यस्य आरम्भः
भवति ।
अस्य दीर्घस्य
भविष्यद्वाणीकालस्य
अन्ते अर्थात्
२३०० वर्षेषु दानस्य
अनुसारं त्रीणि
वस्तूनि निवृत्तानि
भवेयुः आसन्। ८
- १३ ।
1-
नित्यं
याजकत्वं
2-
विनाशकारी
पापम्
3-
पवित्रतायाः
उत्पीडनं सेना
च।
त्रयः पदार्थाः
परिचिताः सन्ति-
१.
1-
पोपस्य
नित्यं पार्थिवपुरोहितत्वं
2-
प्रथमदिनस्य
विश्रामस्य नाम
परिवर्तनं कृतम्
: रविवासरः।
3-
पवित्रतायाः,
ख्रीष्टीयसन्तानाम्,
स्वर्गराज्यस्य
नागरिकानां च उत्पीडनम्।
एतेषां परिवर्तनानां
उद्देश्यं आसीत्
: १.
1-
येशुमसीहस्य
पवित्रं शाश्वतं
स्वर्गीयपुरोहितत्वं
पुनः स्थापयितुं।
2-
सब्बाथविश्रामं
सहितं
सम्पूर्णं दिव्यनियमं
पुनः स्थापयन्तु
|
3-
ख्रीष्टीयपवित्रतायाः
सन्तानाञ्च उत्पीडनस्य
अन्त्यं द्रष्टुं।
तिथितः आरभ्य
“२३०० सायं-प्रातः”
कृते प्रस्ताविता
गणना – ४५८, अस्य
अवधिस्य अन्तः
१८४३ तमे वर्षे
वसन्तऋतौ समाप्तः
भवति: २३०० – ४५८
= १८४२ +१ अस्मिन्
गणने अस्माकं १८४२
सम्पूर्णवर्षाणि
सन्ति येषु अस्माभिः
+१ योजयित्वा १८४३
तमे वर्षस्य आरम्भस्य
वसन्तं निर्दिष्टव्यं
यत्र भविष्यद्वाणीकृतं
"२३०० सायं-प्रातः"
समाप्तं भवति।
एषा तिथिः ईश्वरस्य
हस्तक्षेपस्य
पुनरागमनस्य आरम्भं
करोति, यत् एवं
स्वस्य सच्चिदानन्दसन्तं
१२६० वर्षाणि यावत्
पोपस्य रोमनकैथोलिकधर्मात्
उत्तराधिकाररूपेण
प्राप्तेभ्यः
धार्मिकसत्यात्
मुक्तं कर्तुं
प्रयतते एवं च,
अमेरिकादेशे यत्र
प्रोटेस्टन्ट-धर्मस्य
शरणं प्राप्तम्
आसीत्, तत्र आध्यात्मिक-पुनरुत्थानस्य
निर्माणस्य पहलं
स्वीकृत्य, आत्मा
विलियम-मिलरं दानियल-८:१४-ग्रन्थस्य
भविष्यद्वाणीयां
रुचिं ग्रहीतुं
प्रेरितवान् तथा
च क्रमिकौ प्रस्तावितौ
तिथौ येशुमसीहस्य
पुनरागमनस्य घोषणां
कृतवन्तौ, प्रथमा
१८४३ तमे वर्षस्य
वसन्तस्य कृते,
द्वितीया १८४४
तमे वर्षे शरदस्य
कृते, तस्य कृते
पवित्रस्थानस्य
शुद्धिः सूचयति
स्म यत् येशुः
पुनः आगमिष्यति
इति पृथिवीं शुद्धं
कुरु। निर्धारिततिथिषु
द्वयोः निराशयोः
अनन्तरं आत्मा
अत्यन्तं धैर्यवान्
यः विश्वासस्य
परीक्षाद्वये
भागं गृहीतवान्
तस्मै चिह्नं ददाति।
१८४४ तमे वर्षे
अक्टोबर्-मासस्य
२३ दिनाङ्के प्रातःकाले
क्षेत्राणि लङ्घयन्त्याः
एकेन साधुना स्वर्गदृष्टिः
प्राप्ता । स्वर्गः
उद्घाटितः यत्
येशुमसीहः स्वर्गीयपवित्रस्थाने
कार्यं कुर्वन्
महायाजकः इति दर्शयति
इति दृश्यं प्रकाशितम्।
दर्शने सः तीर्थात्
परमतीर्थं प्रति
गच्छति स्म। एवं
१२६० वर्षाणां
अन्धकारस्य अनन्तरं
येशुमसीहः स्वस्य
विश्वासिभिः सह
पुनः सम्पर्कं
आरब्धवान्, ये
क्रमिकपरीक्षाद्वयेन
चयनिताः आसन् ।
1-
नित्यस्य
पुनः आरम्भः . अतः
अस्याः दृष्ट्या
एव ईश्वरः आधिकारिकतया
१८४४ तमे वर्षे
अक्टोबर्-मासस्य
२३ दिनाङ्के स्वस्य
शाश्वतं स्वर्गीयपुरोहितत्वस्य
नियन्त्रणं पुनः
गृहीतवान् ।
2-
विश्रामदिवसस्य
पुनरागमनम् . तस्मिन्
एव मासे अन्यः
सन्तः सप्तमदिवसस्य
विश्रामदिवसस्य
पालनं कर्तुं आरब्धवान्,
राचेल् ओक्समहोदयायाः
आगमनानन्तरं यया
स्वचर्चतः एकं
पुस्तिकापत्रं
दत्तम् यत् "सप्तमदिवसस्य
बैप्टिस्ट्" इति।
क्रमेण कालान्तरेण
द्वयोः परीक्षायोः
चयनिताः सन्तः
अपि सप्तमदिवसस्य
विश्रामदिवसं
स्वीकृतवन्तः
। एवं ईश्वरः मूर्तिपूजकरोमेन
स्थापितं, परन्तु
पोपरोमद्वारा
"रविवासरः" इति
नाम्ना वैधानिकपापस्य
अन्त्यं कृतवान्।
3-
उत्पीडनानां
अन्तः . तृतीयः
विषयः पवित्रतायाः
विषये आसीत्, १२६०
वर्षाणि यावत्
क्रिश्चियनाः
उत्पीडिताः आसन्
। पुनः च १८४३ तमे
वर्षे १८४४ तमे
वर्षे च भविष्यद्वाणीसम्बद्धे
सम्पूर्णे पाश्चात्यजगति
धार्मिकशान्तिः
आसीत् । यतो हि
क्रान्तिकारी
फ्रान्सदेशः स्वस्य
गिलोटिनेन कृते
धार्मिकात्याचारस्य
उत्तरदायीन् मौनम्
अकरोत् । एवं प्रकाशितवाक्यम्
२:२२-२३ अनुसारं
धार्मिकव्यभिचारिणां
दण्डस्य अन्तिमरक्तवर्णीयवर्षेभ्यः
अनन्तरं ५३८ तमे
वर्षे आरब्धस्य
१२६० वर्षस्य अन्ते
पोपशासनस्य स्थापनाद्वारा
शाश्वतस्य
निष्कासनेन सह
सम्बद्धा तिथिः
अर्थात् १७९८ तमे
वर्षे धार्मिकशान्तिः
शासनं करोति। तथा
च स्थापिता अन्तःकरणस्य
स्वतन्त्रता सन्ताः
स्वस्य पसन्दस्य
अनुसारं ईश्वरस्य
सेवां कर्तुं शक्नुवन्ति
तथा च ईश्वरः वर्धयिष्यति
इति तेषां ज्ञानं
करोति। १८४३ तमे
वर्षे ...
holiness and the army of saints , येशुमसीहेन
चयनिताः स्वर्गराज्यस्य
एते नागरिकाः,
यथा दानियल ८:१३-१४
मध्ये भविष्यद्वाणीद्वारा
घोषितं तथा, पुनः
उत्पीडिताः न भवन्ति।
एते सर्वे
प्रयोगाः सर्वशक्तिमान्
ईश्वरेण संगठिताः,
मार्गदर्शिताः
च आसन् यः सर्वथा
अदृश्यतायां मनुष्याणां
मनः चालयति येन
ते तस्य परिकल्पनाः,
तस्य सम्पूर्णं
कार्यक्रमं, जगतः
अन्त्यपर्यन्तं
साधयन्ति यदा तस्य
निर्वाचितानाम्
चयनं समाप्तं भविष्यति।
एतस्मात् सर्वस्मात्
स्पष्टं भवति यत्
मनुष्यः विश्रामदिनस्य
तस्य प्रकाशस्य
च आदरं कर्तुं
न चयनं करोति, ईश्वरः
एव तस्मै एतानि
वस्तूनि ददाति
यत् तस्य अनुमोदनस्य
चिह्नरूपेण तस्य
प्रति तस्य वास्तविकप्रेमस्य
च चिह्नरूपेण यथा
इजके.२०:१२-२० मध्ये
उपदिष्टम् अस्ति:
मया तेभ्यः
मम विश्रामदिनानि
अपि दत्तानि यत्
ते मम तयोः मध्ये
चिह्नं भवेयुः,
येन ते ज्ञास्यन्ति
यत् अहं प्रभुः
अस्मि यः तान्
पवित्रयति... मम
विश्रामदिनानि
पवित्रं कुरुत,
ते च एकः मम भवतः
च मध्ये चिह्नं
कुर्वन्तु, येन
ते ज्ञास्यन्ति
यत् अहं भवतः परमेश्वरः
प्रभुः अस्मि .
यतः सः एव स्वस्य
नष्टमेषं अन्वेषयति,
अतः वयं निश्चयं
कुर्मः यत् कोऽपि
चयनितः कोऽपि न
लुप्तः भविष्यति
।
दान इत्यत्र
। ८, श्लोकस्य १३
प्रश्नस्य श्लोके
१४ मध्ये परमेश्वरः
यत् अद्वितीयं
उत्तरं ददाति तस्मिन्
" पवित्रता
" इति शब्दः सम्यक्
उपयुक्तः यतः पवित्रता
वैश्विकरूपेण
सर्वं विषयं करोति
यत् परमेश्वरस्य
सम्पत्तिः अस्ति
तथा च यत् विशेषतया
तस्य विषये वर्तते।
एतत् तस्य शाश्वतस्वर्गीयपुरोहितत्वस्य
, आदमस्य सृष्टेः
परदिने
जगतः स्थापनायाः
परदिने एव तस्य
पवित्रविश्रामदिवसस्य,
तस्य सन्तः
च , तस्य विश्वासपात्रनिर्वाचितानाम्
।
दानियल ८:१३-१४
मध्ये भविष्यद्वाणीकृताः
अनुभवाः १८४३ तमे
वर्षे, ईश्वरीय-आज्ञा-प्रवर्तनस्य
तिथौ, १८४४ तमे
वर्षे शरद-ऋतौ
च मध्ये पूर्णाः
अभवन्, एतयोः तिथयोः
कृते येशुमसीहस्य
पुनरागमनस्य अपेक्षायाः
आधारेण द्वयोः
अपि। अपि च, येशुमसीहस्य
आगमनस्य विचारस्य
आधारेण अस्य अनुभवस्य
समकालीनाः एतासां
अपेक्षाणां अनुसरणं
कृतवन्तः प्रतिभागिभ्यः
"एडवेन्टिस्ट्"
इति नाम दत्तवन्तः,
लैटिनभाषायाः
"adventus" इत्यस्मात्
यस्य अर्थः सटीकः
"आगमनम्" इति वयं
एतत् “एडवेन्टिस्ट”
अनुभवं अस्य दानियलस्य
पुस्तकस्य १२ अध्याये
प्राप्नुमः, यत्र
आत्मा अस्य अन्तिमस्य
आधिकारिकस्य “गठबन्धनस्य”
महत्त्वं रेखांकयितुं
आगमिष्यति।
दानियल
१०
दान 10:1 फारसराजस्य
कोरसस्य तृतीयवर्षे
दानियलस्य कृते
एकं वचनं प्रकाशितम्,
यस्य नाम बेल्तशस्सरः
आसीत्। सत्यं वचनं
महद्विपदं विज्ञापयति
। एतस्मिन् वचने
अवधानं दत्त्वा
दर्शनं अवगच्छति
स्म।
१क-
फारसराजस्य
कोरसस्य तृतीयवर्षे
दानियलस्य कृते
एकं वचनं प्रकाशितम्,
यस्य नाम बेल्तशस्सरः
आसीत्
द्वितीयः
कोरसः – ५३९ तः राज्यं
कृतवान् अतः दर्शनस्य
तिथिः – ५३६ ।
१ख-
सत्यं
वचनं महतीं विपत्तिं
विज्ञापयति।
एतत् पदं,
महती विपत्तिः,
बृहत्प्रमाणेन
नरसंहारस्य घोषणां
करोति।
१ग-
अस्मिन्
वचने अवधानं दत्तवान्,
तस्य दर्शनस्य
अवगमनम् आसीत्।
यदि दानियलः
अर्थं अवगच्छति
स्म तर्हि वयम्
अपि अवगमिष्यामः।
Dan 10:2
तस्मिन्
समये अहं दानियलः
सप्ताहत्रयं शोचितवान्।
एषः व्यक्तिगतः
शोकः यः
दानियलस्य प्रभावं
करोति, तस्य नरसंहारस्य
अन्त्येष्टिस्वभावस्य
पुष्टिं करोति
यत् यदा घोषितं
महतीं विपत्तिः
सिद्धं भविष्यति
तदा भविष्यति।
Dan 10:3
अहं
किमपि स्वादिष्टं
भोजनं न खादितवान्,
न मांसं न मद्यं
मम मुखं प्रविष्टवान्,
न च अहं आत्मनः
अभिषेकं कृतवान्,
यावत् सप्ताहत्रयं
न समाप्तम्।
वर्धितां
पवित्रतां याचमानस्य
दानियलस्य एषा
सज्जता तस्याः
नाटकीयपरिस्थितेः
भविष्यवाणीं करोति
यत् स्वर्गदूतः
दान. ११:३० वादने
।
Dan 10:4
प्रथममासस्य
चतुर्विंशतिदिने
अहं हिड्डेकेल्
इति महतीनद्याः
पार्श्वे आसम्।
हिड्डेकेल्
इति फ्रेंचभाषायां
व्याघ्रः इति उच्यते
। एषा नदी
मेसोपोटामियादेशं
यूफ्रेटिस-नद्याः
जलं दत्तवती या
नबूकदनेस्सर-राजस्य
दण्डित-अभिमानस्य
कारणात् कल्दी-नगरं
लङ्घ्य
जलं दत्तवती। डैनियलः
तत् अवगन्तुं न
शक्तवान्, परन्तु
एतत् स्पष्टीकरणं
मम कृते एव आसीत्
। यतः १९९१ तमे
वर्षे एव अहं दानियल
१२ इत्यस्य यथार्थव्याख्यानानि
ज्ञापितवान् यत्र
टाइग्रिस-
नदी मानव-आत्मान्
खादन्त्याः " व्याघ्रस्य
" भूमिकां निर्वहति
| . तस्य विपदयुक्तेन
पारगमनेन श्रद्धायाः
परीक्षा चित्रिता
अस्ति। केवलं चयनिताः
एव तत् पारं कृत्वा
येशुमसीहेन सह
स्वयात्राम् अग्रे
सारयितुं शक्नुवन्ति।
इयं पुनः इब्रानीभिः
रक्तसागरस्य पारगमनात्
प्रतिलिपिता प्रतिमा
अस्ति, मिस्रदेशस्य
पापिनां कृते असम्भवः
घातकः च पारः।
परन्तु यस्य दानियलः
१२ उल्लेखं करोति
सः अन्तिमनिर्वाचितानाम्
"एडवेन्टिस्ट्"-जनानाम्
चयनं करोति येषां
मिशनं ख्रीष्टस्य
पुनरागमनपर्यन्तं
निरन्तरं भविष्यति।
तेषु अन्तिमः अन्तिमं
महान्
विपत्तिं अनुभविष्यति
, तस्य चरमरूपं
यत् शक्तिशालिनः
गौरवपूर्णे च उद्धारस्य
प्रतिशोधस्य च
पुनरागमने ख्रीष्टस्य
हस्तक्षेपस्य
आवश्यकता भविष्यति।
दानियलस्य
कृते घोषितस्य
प्रथमस्य विपत्तेः
उल्लेखः दानपत्रे
अस्ति। ११:३० वादने
। इदं प्राचीनयहूदीजनस्य
विषये वर्तते,
परन्तु अन्यत्
अपि तथैव विपत्तिः प्रकाशिता
1 इत्यस्मिन् उपमा
प्रतिबिम्बेन
घोषितं भविष्यति।एतत्
तृतीयविश्वयुद्धस्य
अनन्तरं सिद्धं
भविष्यति यस्मिन्
पुरुषाणां
तृतीयभागः मारितः
भविष्यति अयं
च विग्रहः प्रकाशितवाक्येन
९:१३ तः २१ पर्यन्तं
प्रतीकैः प्रस्तुतः,
परन्तु ४० तः ४५
पर्यन्तं श्लोकेषु
११ अध्यायस्य अन्ते
दानियलग्रन्थे
अस्मिन् स्पष्टभाषायां
विकसितः अस्ति
येन वयं क्रमशः,
अस्मिन् ११ अध्याये,
यहूदीनां महतीं
विपत्तिं प्राप्नुमः,
ततः दान. १२:१, महती
विपत्तिः या ख्रीष्टीयधर्मस्य
निर्वाचितानाम्
अन्त्यकालस्य
विश्वासपात्रयहूदीनां
च लक्ष्यरूपेण
गृह्णीयात् ये
ख्रीष्टं प्रति
परिवर्तनं करिष्यन्ति।
तत्र एषा विपत्तिः
"दुःखसमयः" इति
पदानाम् अन्तर्गतं
उद्दीप्यते, मुख्यं
लक्ष्यं च ईश्वरेण
पवित्रस्य विश्रामदिवसस्य
अभ्यासः भविष्यति।
उद्घोषितविपदानां
दर्शनद्वयस्य
तुलना
1- पुरातननियमस्य
दानियलस्य जनानां
सन्तानानां कृते
दान.१०:५-६।
2- नवीननियमस्य
दानियलस्य जनानां
सन्तानानां कृते:
प्रकाशितवाक्यम्
१:१३-१४।
एतयोः आपदायोः
महत्त्वं पूर्णतया
ज्ञातुं अस्माभिः
अवगन्तव्यं यत्
यद्यपि ते कालान्तरे
परस्परं अनुसरन्ति
तथापि प्रथमः एकः
प्रकारः अस्ति
यः द्वितीयस्य
भविष्यवाणीं करोति,
यः येशुमसीहस्य
पुनरागमनं लक्ष्यं
करिष्यति, येशुमसीहस्य,
दानियलस्य प्रकारस्य
परमेश्वरस्य अन्तिमविश्वासिनः
बालकाः तस्य त्रयः
सहचराः च। दशकशः
शान्तिः, तदनन्तरं
भयानकं भयंकरं
च विनाशकारीं परमाणुयुद्धं
कृत्वा, रोमन-रविवासरस्य
विश्रामदिवसः
आपदातः जीवितैः
आयोजितेन सार्वत्रिकसर्वकारेण
आरोपितः भविष्यति।
तदा पुनः मृत्युः
आगमिष्यति यत्
विश्वासिनां निर्वाचितानाम्
जीवनं तर्जनं कर्तुं
शक्नोति, यथा दानियलस्य,
हन्यायाः, मिशाएलस्य,
अजरियायाः च काले;
तथा च -१६८ तमे वर्षे
“मक्काबियनानाम्”
काले, येषां लक्ष्यं
दानियलस्य अस्मिन्
अध्याये विपत्तिः
घोषितवती; तथा
अन्ते २०२९ तमे
वर्षे सप्तमदिवसस्य
सब्बाथदिनपर्यन्तं
निष्ठावान् अन्तिमाः
एडवेन्टिस्ट्-धर्माः।
परन्तु
अस्याः अन्तिमपरीक्षायाः
पूर्वं १२६० वर्षाणां
दीर्घकालीनपोपशासनेन
पूर्वमेव ईश्वरस्य
नामधेयेन बहुसंख्यकजीवानां
मृत्युः जातः भविष्यति।
सारांशेन,
दानियलाय दत्तस्य
अस्य दर्शनेन प्रदत्तस्य
सन्देशस्य अवगमनेन
अस्माभिः प्रकाशितवाक्यस्य
१:१३ तः १६ पर्यन्तं
योहनाय यः सन्देशः
दत्तः तस्य अर्थं
ज्ञातुं शक्नुमः।
Dan 10:5
अहं
नेत्राणि उत्थाप्य
पश्यन् एकः पुरुषः
सनीवस्त्रधारी,
उफाजस्य सुवर्णमेखलेन
कटिबन्धेन च बद्धः।
५क-
तत्र
एकः पुरुषः सनीवस्त्रधारी
आसीत्
लिनेन प्रतीकितं
धर्मकार्यं ईश्वरेण
मनुष्यस्य माध्यमेन
क्रियते। वर्णितप्रतिबिम्बे
परमेश्वरः ग्रीकराजस्य
एपिफेनिस् इति
नाम्ना प्रसिद्धस्य
एण्टिओकस् ४ इत्यस्य
रूपं गृह्णाति
। सः १७५ तः १६४
पर्यन्तं यहूदीनां
उत्पीडकः आसीत्,
तस्य शासनकालः
।
५ख-
कटिभागे
उफाजतः सुवर्णमेखलां
कृत्वा
कटिषु स्थापिता
मेखला बलात् सत्यं
सूचयति । अपि च
यस्मात् सुवर्णं
निर्मितं तत् उफाजतः
आगच्छति, यत् यर्मे.
१०:९ तस्य मूर्तिपूजकप्रयोगं
दर्शयति ।
Dan 10:6
तस्य
शरीरं बेरिल् इव,
तस्य मुखं विद्युत्
इव, तस्य नेत्राणि
अग्निज्वाला इव,
तस्य बाहू पादौ
च स्फुरद् पीतल
इव, तस्य स्वरस्य
शब्दः च जनसमूहस्य
कोलाहल इव आसीत्।
६क-
तस्य
शरीरं क्राइसोलाइट्
इव आसीत्
ईश्वरः
दर्शनस्य लेखकः
अस्ति किन्तु सः
एकस्य मूर्तिपूजकदेवस्य
आगमनस्य घोषणां
करोति, अतः एषः
गौरवपूर्णः अलौकिकः
पक्षः।
६ख-
तस्य
मुखं विद्युत्
इव विराजते स्म
अस्य ईश्वरस्य
ग्रीकपरिचयः पुष्टः
अस्ति। एषः ज़ीउसः,
राजा एण्टिओकसस्य
ग्रीकदेवः ४.विद्युत्प्रकोपः
ओलम्पिकदेवस्य
ज़ीउसस्य प्रतीकः
अस्ति; ग्रीक पौराणिककथानां
ओलम्पिकदेवतानां
देवः
६ग-
तस्य
नेत्राणि अग्निज्वाला
इव आसन्
सः यत्
पश्यति न अनुमोदयति
तत् नाशयिष्यति;
तस्य दृष्टिः दान.११:३०:
... सः पवित्रसन्धिं
त्यक्तवन्तः तान्
पश्यति। विपत्तिः
अकारणं न आगच्छति,
धर्मत्यागः जनान्
दूषयति।
6d- तस्य
बाहू पादौ च पालिशित
कांस्य इव आसीत्
ईश्वरेण
प्रेषितः जल्लादः
तस्य पीडितानां
इव पापः भविष्यति।
तस्य बाहुपादयोः
प्रतीकाः विनाशकारीः
कर्म दानस्य प्रतिमायां
ग्रीकपापस्य कांस्यप्रतीकाः
सन्ति।2.
6th- तस्य
स्वरस्य च शब्दः
जनसमूहस्य कोलाहल
इव आसीत्
ग्रीकराजः
एकः एव कार्यं
न करिष्यति। तस्य
पृष्ठतः पुरतः
च तस्य आज्ञापालनार्थं
स्वसदृशाः मूर्तिपूजकाः
सैनिकसमूहाः भविष्यन्ति।
अस्याः
भविष्यद्वाणी-घोषणायाः
पराकाष्ठा, पराकाष्ठा
च दानस्य पूर्तिसमये
एव प्राप्स्यति।
११:३१: तस्य
आज्ञानुसारं सैनिकाः
अग्रे आगमिष्यन्ति;
ते पवित्रस्थानं
दुर्गं च अपवित्रं
करिष्यन्ति, नित्यं
यज्ञं च निवर्तयिष्यन्ति,
निर्जनं घृणां
च स्थापयिष्यन्ति।
बाइबिलस्य प्रामाणिकतायै
मया बलिदानशब्दः
लोपितः यः हिब्रूग्रन्थे
न लिखितः, यतः परमेश्वरेण
पुरातननियमे नूतने
च " शाश्वत
" द्वयोः भिन्नयोः
क्रमिकभूमिकयोः
योजना कृता अस्ति।
पुरातनकाले प्रातः
सायं च होमबलिरूपेण
मेषस्य अर्पणं
भवति । कथायां
येशुमसीहस्य स्वर्गीयं
मध्यस्थतां निर्दिशति,
यत् निर्वाचितानाम्
प्रार्थनानां
कृते मध्यस्थतां
कर्तुं तस्य बलिदानस्य
स्मरणं करोति।
दान.११:३१ इत्यस्य
अस्मिन् सन्दर्भे,
यत् पुरातनस्य
गठबन्धनस्य, ग्रीकराजा
मोशेः शाश्वतनियमस्य
अर्पणस्य
अन्त्यं करिष्यति।
एवं च यस्मिन्
कालस्य सन्दर्भः
एव तस्य उद्दीपनं
भवति, सः एव पार्थिवपुरोहितस्य
वा स्वर्गीयस्य
महायाजकस्य वा:
येशुमसीहस्य शाश्वतस्य
मध्यस्थतायाः
सेवकार्यस्य व्याख्यां
निर्धारयति। अतः
शाश्वतं मानवीयसेवायाम्
अथवा द्वितीयतया
निश्चितरूपेण
च येशुमसीहस्य
दिव्यस्य आकाशीयसेवायाम्
संलग्नः अस्ति
।
Dan 10:7
अहमेव
दानियलः एव दर्शनं
दृष्टवान्; किन्तु
ये जनाः मया सह
आसन्, ते तत् न दृष्टवन्तः,
किन्तु भृशं भीताः
भूत्वा पलायिताः,
निगूढाः च अभवन्।
7- इदं सामूहिकं
भयं केवलं दर्शनसिद्धेः
मन्दप्रतिबिम्बम्
अस्ति। उद्घोषितवधदिने
हि धर्मात्मा पलायनं
निगूढं च भद्रं
करिष्यति, यद्यपि
तत् पृथिव्याः
उदरेऽपि स्यात्।
Dan 10:8
अहं
एकः एव अवशिष्टः
अभवम्, एतत् महत्
दर्शनं च दृष्टवान्;
मम बलं विफलं जातम्,
मम मुखस्य वर्णः,
जीर्णः च अभवत्,
मम सर्वशक्तिः
अपि नष्टा अभवत्
।
८क-
स्वभावनाद्वारा
दानियलः आगमिष्यमाणस्य
दुर्भाग्यस्य
परिणामस्य भविष्यवाणीं
कुर्वन् अस्ति।
Dan 10:9
अहं
तस्य वचनस्य शब्दं
श्रुतवान्; तस्य
वचनस्य शब्दं श्रुत्वा
अहं स्तब्धः भूमौ
मुखेन पतितः।
९क-
दुर्भाग्यदिने
उत्पीडकस्य राज्ञः
स्वरः अपि तथैव
भयानकप्रभावं
प्रेरयिष्यति;
जानुः एकत्र ठोकन्ति,
पादाः च नमन्ति,
पृथिव्यां पतन्ति
शरीराणि वहितुं
असमर्थाः।
Dan
10:10 ततः
पश्यन् एकः हस्तः
मां स्पृशति स्म,
मम जानुभ्यां हस्तौ
च कम्पितवान्।
१०क-
तस्य सौभाग्येन
दानियलः केवलं
भविष्यद्वादिः
एव अस्ति यः स्वजनेभ्यः
अस्य महतः विपत्तेः
आगमनस्य घोषणां
कर्तुं आरोपितः
अस्ति तथा च सः
स्वयं परमेश्वरस्य
न्याय्यक्रोधेन
लक्षितः नास्ति।
Dan
10:11 ततः
सः मां अवदत्, हे
दानियल, प्रियः
पुरुषः, अहं त्वां
प्रति यत् वचनं
वदामि, तत् अनुसरणं
कुरु, यत्र त्वं
असि तत्र तिष्ठ;
यतः अहम् इदानीं
भवतः समीपं प्रेषितः
अस्मि। इत्युक्ते
तेन मां वेपमानं
स्थितम् ।
११क-
दानियलः
प्रियः पुरुषः,
अहं त्वां वक्तुं
प्रवृत्तः वचनं
प्रति ध्यानं दत्त्वा
यत्र त्वं असि
तत्र ऋजुः तिष्ठतु
ईश्वरस्य
प्रियस्य स्वर्गीयहस्तक्षेपेभ्यः
भयस्य कारणं नास्ति।
ईश्वरस्य क्रोधः
आक्रामकानाम्,
दुष्टानां, क्रूराणां
च विद्रोही पापिनां
विरुद्धं वर्तते।
दानियलः एतेषां
जनानां विपरीतः
अस्ति। सः स्थितः
एव तिष्ठति यतोहि
दैवभेदस्य एव चिह्नं
अन्ते चयनितानाम्
उपरि पतति । पार्थिवमृत्युरजसा
शयनेऽपि ते जागरिताः
भूत्वा पादयोः
स्थास्यन्ति ।
दुष्टाः शान्ताः
भविष्यन्ति, दुष्टतमाः
च अन्तिमन्यायस्य
सदा विनाशार्थं
जागरिताः भविष्यन्ति।
दूतः "यत्र त्वं
असि तस्मिन् स्थाने"
इति निर्दिशति
। सः च कुत्र अस्ति
? "हिड्डेकेल्"-नद्याः
तटे प्रकृतौ, फ्रेंचभाषायां,
यूफ्रेटिस्, यत्
प्रकाशितवाक्ये
नूतनगठबन्धनस्य
ईसाई-यूरोपं निर्दिष्टं
करिष्यति। प्रथमः
पाठः अस्ति यत्
मनुष्यः कुत्रापि
ईश्वरं मिलितुं
शक्नोति, तत्र
तस्य आशीर्वादं
च प्राप्नुयात्।
एषः पाठः मूर्तिपूजकपूर्वग्रहान्
उल्लिखति यत् बहवः
जनाः मन्यन्ते
यत् ईश्वरः केवलं
चर्च-मन्दिरेषु,
पवित्रभवनेषु,
मन्दिरेषु, वेदीषु
एव प्राप्यते,
परन्तु अत्र तत्
किमपि नास्ति।
स्वसमये येशुः
योहनः ४:२१ तः २४
पर्यन्तं वदन्
एतत् पाठं नवीनीकरोति
यत्: महिला,
येशुः तां अवदत्,
विश्वासं कुरुत,
सः समयः आगच्छति
यदा त्वं पितुः
आराधनां करिष्यसि
न अस्मिन् पर्वते
न यरुशलेमनगरे
त्वं यत्
न जानासि तत् भजसे;
वयं यत् जानीमः
तत् भजामः, यतः
मोक्षः यहूदिनः
अस्ति। किन्तु सा समयः
आगच्छति, अधुना
च अस्ति, यदा सच्चिदानन्द
उपासकाः पितरं
आत्मान सत्येन
च आराधयिष्यन्ति;
एते हि पूजकाः
पिता अन्विष्यते।
परमेश्
वरः आत् मा अस्ति,
ये च तं भजन्ति,
ते तं आत् मनेन
सत्येन च भजितुम्
अर्हन्ति।
द्वितीयः
पाठः अधिकसूक्ष्मः
अस्ति, सः हिड्डेकेल्-नद्याः
आधारितः अस्ति
यतोहि आत्मान स्वस्य
पुस्तकस्य अवगमनं
केवलं स्वस्य अन्तिम-विश्वास-सेवकानां
कृते उद्घाटयितुं
योजना कृता अस्ति
येषां अनुभवः,
यया परीक्षायाः
च तेषां चयनं भवति,
तस्य चित्रणं फ्रेंचभाषायां
हिड्डेकेल्-नद्याः
खतरनाक-पारस्य
प्रतिबिम्बेन
भवति, व्याघ्रः,
अस्य नामस्य पशुः
इव, विश्वासपरीक्षायां
अपि, मनुष्याणां
ईटरः आत्मानः ।
११ख-
अहं
हि इदानीं भवतः
समीपं प्रेषितः।
इत्युक्ते तेन
मां वेपमानं स्थितम्
।
समागमः
न पुनः केवलं दृष्टिः
एव; संवादः भवति,
ईश्वरस्य द्वयोः
प्राणियोः आदानप्रदानं
भवति, एकः स्वर्गात्
आगच्छति, अन्यः
अद्यापि पृथिव्याः।
दान
१०:१२ सः मां अवदत्,
दानियल, मा भयम्;
यतः प्रथमदिनात्
आरभ्य त्वं स्वेश्वरस्य
समक्षं अवगन्तुं
विनयार्थं च हृदयं
स्थापयसि, तदा
आरभ्य तव वचनं
श्रुतम्, तव वचनस्य
कारणात् एव अहं
आगच्छामि
अस्मिन्
समग्रे श्लोके
मम एकमेव वक्तव्यम्
अस्ति। यदि भवतः
स्मृतिः नष्टा
भवेत् तर्हि न्यूनातिन्यूनं
एतत् श्लोकं स्मर्यताम्
यत् अस्मान् दर्शयति
यत् अस्माकं सृष्टिकर्ता
ईश्वरं कथं प्रसन्नं
कर्तव्यम्।
श्लोकः
विधायाः उदाहरणम्
अस्ति; प्रत्येकं
कारणं ईश्वरं प्रति
स्वप्रभावं आनयति
इति तथ्यस्य आधारेण
तार्किकः क्रमः
: यथार्थविनयसहिता
अवगमनतृष्णा श्रूयते,
प्रदत्ता च।
अत्र दीर्घं
प्रकाशनं आरभ्यते
यत् दानियलस्य
पुस्तकस्य अन्त्यपर्यन्तं
न समाप्तं भविष्यति,
यत् अध्यायः १२
अस्ति ।
Dan
10:13 फारसराज्यस्य
राजकुमारः एकविंशतिदिनानि
मां प्रतिरोधितवान्।
किन्तु पश्यतु,
माइकेलः एकः प्रधानराजकुमारः
मम साहाय्यार्थं
आगतः, अहं च तत्र
फारसराजैः सह स्थितवान्।
१३क-
फारसराज्यनायकः
च मां एकविंशतिदिनानि
प्रतिरोधितवान्
गेब्रियलदूतः
फारसीराजस्य साइरसद्वितीयस्य
सहायतां करोति,
ईश्वरस्य कृते
तस्य कार्यं तस्य
निर्णयान् प्रभावितुं
भवति, येन कृतानि
कार्याणि तस्य
महती योजनायाः
विरोधं न कुर्वन्ति।
स्वर्गदूतस्य
अस्य असफलतायाः
उदाहरणं सिद्धयति
यत् ईश्वरस्य प्राणिनः
खलु स्वतन्त्राः
स्वतन्त्राः च
अवशिष्टाः सन्ति
अतः तेषां सर्वेषां
विकल्पानां कार्याणां
च उत्तरदायी।
१३ख-
किन्तु
पश्य, मुख्यराजकुमारेषु
अन्यतमः माइकेलः
मम साहाय्यार्थं
आगतः
प्रकाशितं
उदाहरणं अस्मान्
इदमपि शिक्षयति
यत् वास्तविक-आवश्यकतायां
" मुख्यनेतृषु
एकः माइकलः " निर्णयं
बाध्यं कर्तुं
हस्तक्षेपं कर्तुं
शक्नोति । इयं
उच्चतरं साहाय्यं
दिव्यसाहाय्यं
यतः माइकेलस्य
अर्थः अस्ति यत्
“ईश्वरः सदृशः
कः” इति। सः एव येशुमसीहरूपेण
अवतारं ग्रहीतुं
पृथिव्यां आगमिष्यति।
स्वर्गे सः स्वर्गदूतानां
कृते तेषु परमेश्वरस्य
आत्मायाः प्रतिनिधित्वं
आसीत्। एवं सति
" मुख्यनेतृषु
एकः " इति अभिव्यक्तिः
अस्मान् वैधरूपेण
आश्चर्यचकितं
कर्तुं शक्नोति
। खैर, एतत् आश्चर्यं
न भवति, यतः येशुः
पृथिव्यां यत्
विनयं, सौम्यता,
साझेदारी, प्रेम
च प्रदर्शयिष्यति,
तत् पूर्वमेव स्वस्य
विश्वासपात्रैः
स्वर्गदूतैः सह
तस्य स्वर्गीयजीवने
व्यवहारे स्थापितं
आसीत्। स्वर्गस्य
नियमाः ते एव सन्ति
ये सः स्वस्य पार्थिवसेवाकाले
प्रदर्शितवान्।
पृथिव्यां सः स्वभृत्यानां
सेवकं कृतवान्
। स्वर्गे च सः
अन्यैः मुख्यदूतैः
सह समं कृतवान्
इति वयं ज्ञास्यामः।
१३च-
अहं
च तत्रैव फारसराजैः
सह स्थितवान्
अतः फारसीराजवंशस्य
आधिपत्यं ग्रीकप्रभुत्वपर्यन्तं
किञ्चित्कालं
यावत् निरन्तरं
भविष्यति ।
Dan
10:14 अधुना
अहं त्वां ज्ञापयितुं
आगतः यत् तव प्रजानां
विषये अन्तिमेषु
दिनेषु किं भविष्यति।
१४क-
जगतः अन्त्यपर्यन्तं
दानियलस्य जनाः
चिन्तिताः भविष्यन्ति,
पुरातने यथा नूतने
गठबन्धने, यतः
तस्य जनः इस्राएलः
अस्ति यत् परमेश्वरः
मिस्रदेशस्य
पापात् , येशुमसीहेन
आदमस्य पापात्
, येशुमसीहेन शुद्धीकृते
ख्रीष्टीयधर्मे
रोमेन स्थापितेन
पापात् च उद्धारयति।
स्वर्गदूतेन
दानियलस्य समीपम्
आनयितस्य प्रकाशनस्य
उद्देश्यं तस्य
जनान् आगमिष्यमाणानां
दुःखदघटनानां
विषये चेतयितुं
भवति। दानियलः
पूर्वमेव अवगन्तुं
शक्नोति यत् यत्
तस्मै प्रकाशितं
तत् तस्य व्यक्तिगतं
विषयं न भवति, परन्तु
सः अपि निश्चिन्तः
अस्ति यत् एताः
शिक्षाः भविष्ये
तस्य जनानां सेवकानां
कृते लाभप्रदाः
भविष्यन्ति अतः
येषां सर्वेषां
कृते परमेश्वरः
तान् सम्बोधयति,
तस्य माध्यमेन
तान् नियति च।
Dan
10:15 यदा
सः मम वचनं वदति
स्म तदा अहं पृथिवीं
प्रति पश्यन् निःशब्दः
अभवम्।
१५क-
योहनस्य
मनसि अद्यापि विपत्तेः
घोरं दर्शनं वर्तते
तथा च सः यत् शृणोति
तत् श्रुत्वा एकाग्रतां
स्थापयितुं प्रयतते,
सः पुनः शिरः उत्थापयितुं
न साहसं करोति
यः तं वदति।
Dan
10:16 पश्यतु,
एकः मनुष्यपुत्रसदृशः
मम अधरं स्पृष्टवान्।
अहं मुखं उद्घाट्य
उक्तवान्, मम पुरतः
स्थितं तम् अवदम्-
प्रभो, दर्शनेन
मां भयेन पूरितम्,
मम सर्वं बलं नष्टम्।
१क-
पश्य
च कश्चित् मनुष्यपुत्ररूपः
मम अधरं स्पृष्टवान्
यदा भयंकरः
दर्शनः दानियलस्य
मनसि निर्मितः
अवास्तविकः, काल्पनिकः
प्रतिबिम्बः आसीत्,
तदा तद्विपरीतम्,
स्वर्गदूतः पार्थिवमनुष्यस्य
समानरूपेण मानवरूपेण
दृश्यते। प्रथमं
सः अपि ईश्वरस्य
प्रतिरूपेण सृष्टः,
परन्तु पार्थिवनियमविहीने
आकाशीयपिण्डे।
अस्य आकाशीयस्वभावः
उभयपरिमाणेषु
प्रवेशं ददाति,
प्रत्येकस्मिन्
सक्रियक्षमता
भवति । सः दानियलस्य
अधरं स्पृशति,
सः स्पर्शं अनुभवति।
Dan
10:17 मम भगवतः
सेवकः कथं मम प्रभुं
वक्तुं शक्नोति?
इदानीं मम बलं
विफलं भवति, मम
निःश्वासः नास्ति
।
१७क-
विशुद्धस्थलीयमनुष्यस्य
कृते स्थितिः बहु
भिन्ना, स्थलीयनियमाः
प्रचलन्ति, भयेन
तस्य शक्तिः, निःश्वासः
च नष्टः अभवत्
।
Dan
10:18 ततः
परं मनुष्यसदृशः
स मां पुनः स्पृश्य
बलवान् अकरोत्।
१८क-
मृदु आग्रहेण
दूतः दानियलस्य
शान्तं कृत्वा
बलं पुनः स्थापयितुं
समर्थः भवति।
Dan
10:19 सः मां
अवदत्, मम प्रियजन,
मा भयम्, शान्तिः
भवतः। साहस, साहस
! यदा सः मां वदति
स्म, तदा अहं बलवान्
अभवम्, अवदम्, मम
प्रभुः वदतु, यतः
त्वया मां बलवत्कृतम्।
१९क-
शान्तिस्य
सन्देशः ! यस्य
सदृशं येशुः स्वशिष्यान्
सम्बोधयिष्यति!
भयभीतं मनः आश्वासयितुं
तादृशं किमपि न।
साहसं, साहसं इति
शब्दाः तस्य निःश्वासं
गृहीत्वा पुनः
बलं प्राप्तुं
साहाय्यं कुर्वन्ति।
Dan
10:20 सः मां
अवदत्, किं भवन्तः
जानन्ति यत् अहं
किमर्थं भवतः समीपम्
आगतः? इदानीं अहं
फारसस्य नेतारं
युद्धं कर्तुं
पुनः आगच्छामि;
यदा अहं गमिष्यामि,
तदा पश्य, जवन-राजकुमारः
आगमिष्यति।
२०क-
अधुना
अहं फारसस्य नेतारं
युद्धं कर्तुं
प्रत्यागच्छामि
अयं फारसस्य
नेता कोरसः द्वितीयः
महान् यस्य ईश्वरः
स्वस्य अभिषिक्तः
इति मन्यते; यत्
तस्य निर्णयान्
स्वदिशि प्रेषयितुं
तस्य विरुद्धं
युद्धं कर्तुं
न बाधते ।
२०ख-
यदा
अहं गच्छामि तदा
पश्य जवनराजकुमारः
आगमिष्यति
यदा दूतः
कोरसद्वितीयं
त्यजति तदा तत्कालीनस्य
ग्रीकनेतृणां
आक्रमणेन फारसी-ग्रीक-प्रभुत्वयोः
मध्ये वर्धमानं
वैरभावं उद्घाटयिष्यति
Dan 10:21 किन्तु
सत्यपुस्तके यत्
लिखितं तत् भवद्भ्यः
ज्ञापयिष्यामि।
तेषां विरुद्धं
कोऽपि मम साहाय्यं
न करोति, केवलं
भवतः नेता माइकलं
विहाय।
२१क- एतत् प्रकाशनं
यत् दानियलः प्राप्नुयात्,
तत् सत्यस्य पुस्तकम्
इति उच्यते। अद्य
२०२१ तमे वर्षे
अहं तत्र यत् किमपि
प्रकाशितं तस्य
सर्वस्य पूर्तिं
पुष्टयितुं शक्नोमि,
यतः तस्य अवगमनं
पूर्णतया अस्माकं
नेता माइकेलस्य
अमरात्मना, पुरातनसन्धिमध्ये
दानियलस्य कृते
मम कृते च, नूतनसन्धिमध्ये
दत्ता, यतः येशुमसीहः
स्वस्य गौरवपूर्णपुनरागमनपर्यन्तं
अद्यापि सक्रियस्य
राक्षसानां न्यायार्थं
एतत् नाम दावान्
करोति।
दानियल
११
अवधानम्
! अध्यायस्य परिवर्तनस्य
अभावेऽपि स्वर्गदूतस्य
दानियलस्य च चर्चा
अध्यायस्य १०
अध्यायस्य
अन्तिमश्लोकेन
सह निरन्तरतायां
निरन्तरं वर्तते
।
Dan 11:1 अहं च मादीयस्य
दारियुः प्रथमवर्षे
तस्य साहाय्यार्थं
तस्य बलं च कर्तुं
तस्य सह आसम्।
१क-
ईश्वरेण
सदा जीवितुं सृष्टः,
दानियलेन सह सम्भाषमाणः
दूतः तस्मै कथयति
यत् सः ६२ वर्षे
बेबिलोनं गृहीतवान्,
अद्यापि दान.६.
अयं राजा दानियलं
स्वस्य परमेश्वरं
च प्रेम्णा पश्यति
स्म, परन्तु फसन्
सः तं सिंहेभ्यः
प्रदातुं स्वप्राणान्
संकटे स्थापयति
स्म । अतः सः एव
पुनः सिंहानां
मुखं पिधाय तस्य
प्राणान् रक्षितुं
हस्तक्षेपं कृतवान्
। स एव अस्य दारियुसस्य
राजानं अवगन्तुं
साहाय्यं कृतवान्
यत् दानियलस्य
परमेश्वरः एव एकमात्रः
सच्चः परमेश्वरः,
सर्वस्य सृष्टिकर्ता,
यत् जीवति, तस्य
सदृशः अन्यः नास्ति
इति।
Dan 11:2
इदानीं
अहं भवद्भ्यः सत्यं
ज्ञापयिष्यामि।
पश्यन्तु, फारसदेशे
अद्यापि त्रयः
राजानः भविष्यन्ति।
चतुर्थः सर्वेभ्यः
अधिकं धनं सञ्चयिष्यति;
यदा च सः स्वधनेन
शक्तिशाली भवति
तदा सः सर्वान्
जवानराज्यस्य
विरुद्धं प्रेरयिष्यति।
२क-
अधुना
अहं भवन्तं सत्यं
ज्ञापयिष्यामि
सत्यं केवलं
सच्चिदानन्देन
एव ज्ञायते तथा
च प्रकाशितवाक्यम्
३:१४ अनुसारं मसीहे
स्वस्य अन्तिमचयनितैः
सह स्वसम्बन्धे
परमेश्वरः स्वयमेव
कथयति इति नाम।
सत्यं न केवलं
दिव्यनियमः, तस्य
नियमाः, आज्ञाः
च। ईश्वरः स्वसमये
यत् किमपि योजनां
करोति, सावधानीपूर्वकं
च साधयति तत् सर्वं
अपि अत्र समाविष्टम्
अस्ति । वयं केवलं
अस्माकं जीवनस्य
प्रत्येकं दिवसं
आविष्करोमः, अस्य
महान् कार्यक्रमस्य
भागः यस्मिन् वयं
स्वजीवनस्य अन्त्यपर्यन्तं
सामूहिकरूपेण
च, अन्तिम-बचत-प्रकल्पस्य
अन्त्यपर्यन्तं
प्रगतिशीलाः स्मः
यत् चयनितानां
प्रतिज्ञातं अनन्तकालं
प्राप्तुं द्रक्ष्यति
|.
२ख-
पश्य,
फारसदेशे त्रयः
अपि राजानः भविष्यन्ति
प्रथमः
राजा २: कैम्बिसेस्
२ (– ५२८ – ५२१) स्वपुत्रं
बर्दिया इत्यस्य
वधं करोति यस्य
उपनाम ग्रीकैः
स्मर्डिस् इति
।
द्वितीयः
राजा: मिथ्या स्मेरदिस्,
गौमाता-जादूगरः
यः स्मेरदिस् इति
नाम हृतवान् , सः
अल्पकालं यावत्
एव राज्यं कृतवान्
।
तृतीयः
राजा : दारा प्रथमः
फारसी (– ५२१ – ४८६)
हिस्टैपेसस्य
पुत्रः ।
२ग-
चतुर्थः
सर्वेभ्यः अधिकं
धनं सञ्चयिष्यति
चतुर्थ
राजा : जर्क्सेस
प्रथम ( – 486 – 465)। तस्य
तत्क्षणमेव प्रथमः
अर्तजर्क्सः राज्यं
करिष्यति , तस्य
शासनस्य सप्तमे
वर्षे , वसन्तऋतौ
– एज्रा ७:७-९ इत्यस्य
अनुसारं ४५८ सर्वान्
यहूदीबन्दीन्
मुक्तं करिष्यति।
२घ-
यदा
च सः स्वधनद्वारा
शक्तिशाली भवति
तदा सः सर्वम्
जवानराज्यस्य
विरुद्धं उत्थापयिष्यति
प्रथमः
जर्क्सेस् विद्रोही
मिस्रदेशं दमितवान्
शान्तं च कृतवान्,
ततः सः ग्रीसदेशस्य
विरुद्धं युद्धं
कृतवान्, अट्टिकादेशं
आक्रम्य एथेन्सदेशं
नाशितवान् । परन्तु
सः ४८० तमे वर्षे
सलामी-नगरे पराजितः
अभवत् । ग्रीसदेशः
स्वक्षेत्रे आधिपत्यं
धारयिष्यति । तथा
च फारसीराजः एशियादेशे
एव तिष्ठति तथापि
एतादृशान् आक्रमणान्
प्रारभते येन तस्य
ग्रीसदेशं जितुम्
इच्छा सिद्धा भवति।
Dan 11:3 किन्तु
महान् राजा उत्तिष्ठति,
यः महता सामर्थ्येन
शासनं करिष्यति,
यत् इच्छति तत्
करिष्यति।
३क-
स्वक्षेत्रे
पराजितः, फारसीराजः
जार्केस् प्रथमः,
अनुसृतः , अन्ते
मृत्युं प्राप्स्यति,
तस्य आर्यद्वयेन
हतः। स कपटेन उपहासितेन
युवकेन पराजितः
| ग्रीसदेशः अलेक्जेण्डर्
महान् इति २० वर्षीयः
मैसिडोनियादेशीयः
युवा (३५६ ईपू तमे
वर्षे जन्म प्राप्य
३३६ ईपू वर्षे
शासनं कृतवान्,
३२३ ईपू वर्षे
मृतः) इत्यस्य
राजारूपेण चयनं
कृतवान् । भविष्यद्वाणीयां
तस्य उल्लेखः अस्ति
यत् सः दान.२ प्रतिमायाः
तृतीयसाम्राज्यस्य
संस्थापकः, दान.७
तृतीयः पशुः, दान.८
द्वितीयः पशुः
च ।
Dan 11:4
यदा
सः उत्तिष्ठति
तदा तस्य राज्यं
भग्नं भविष्यति,
स्वर्गस्य चतुर्णां
वातानां प्रति
विभक्तं भविष्यति,
तस्य वंशजानां
न भविष्यति, न च
यथा आसीत् तथा
शक्तिशालिनी भविष्यति,
यतः तत् विदीर्णं
भविष्यति, तेभ्यः
परेषां कृते अपि
गमिष्यति।
४क-
तत्र वयं
दान.८:८ इत्यस्य
ग्रीकबकस्य महान्
भग्नशृङ्गस्य
विषये दत्तां सटीकं
परिभाषां प्राप्नुमः
तस्य च श्लोकस्य
२२ व्याख्यानं
प्राप्नुमः: ये चत्वारः
शृङ्गाः अस्य भग्नशृङ्गस्य
स्थाने उत्थिताः,
एते चत्वारः राज्याः
सन्ति ये अस्मात्
राष्ट्रात् उत्तिष्ठन्ति,
परन्तु येषां तावत्
बलं न भविष्यति
चत्वारः
महाशृङ्गाः ” किं
प्रतिनिधियन्ति
इति स्मारयामि
।
प्रथमः
शृङ्गः : सीरियादेशे
सेल्युकस प्रथमनिकेटर
इत्यनेन स्थापितः
ग्रीकसेलुसिडवंशः
।
द्वितीयः
शृङ्गः : मिस्रदेशे
टोलेमी प्रथमः
लागोस् इत्यनेन
स्थापितः ग्रीक
-लागिड्-वंशः ।
तृतीयः
शृङ्गः : लाइसिमाचस्
इत्यनेन ट्रास्टेवेरे
इत्यत्र स्थापितः
ग्रीकवंशः ।
चतुर्थः
शृङ्गः : मेसिडोनियादेशे
कैसण्डर् इत्यनेन
स्थापितः ग्रीकवंशः
Dan 11:5
दक्षिणस्य
राजा बलवान् भविष्यति।
किन्तु तस्य एकः
नेता तस्मात् बलवान्
भविष्यति, तस्य
आधिपत्यं च भविष्यति;
तस्य आधिपत्यं
शक्तिशाली भविष्यति।
५क-
दक्षिणस्य
राजा बलवान् भविष्यति
टोलेमी
प्रथमः सोटर लागोस्
–३८३ –२८५ मिस्रदेशस्य
राजा अथवा “ दक्षिणस्य
राजा ” ।
५ख-
किन्तु
तस्य एकः नेता
तस्मात् बलवान्
भविष्यति, आधिपत्यं
च करिष्यति; तस्य
आधिपत्यं शक्तिशाली
भविष्यति।
सेल्युकस
प्रथम निकाटोर्
–३१२–२८१ सिरियाराजः
अथवा “ उत्तरस्य
राजा ” ।
Dan 11:6
कतिपयवर्षेभ्यः
अनन्तरं ते मिलित्वा
दक्षिणराजस्य
कन्या उत्तरराजस्य
समीपं शान्तिं
कर्तुं आगमिष्यति।
सा तु बाहुबलं
न धारयिष्यति,
सः च न प्रतिरोधयिष्यति,
न सः न तस्य बाहुः;
सा आनयिभिः सह,
पित्रा सह, तदानीन्तनैः
सह, यः तस्याः पोषणं
कृतवान् च।
६क-
भविष्यद्वाणी
एण्टिओकस प्रथमस्य
( –२८१–२६१)
शासनं लङ्घयति
, यः द्वितीयः “ उत्तरस्य
राजा ” आसीत् यः
प्रथमे
“सीरियायुद्धे”
(-२७४-२७१) “ दक्षिणस्य राजा
” टोलेमी द्वितीयस्य
फिलाडेल्फसस्य
(–२८२–२८६) विरुद्धं
प्रवृत्तः ततः
द्वितीयं
“ सीरियायुद्धम्”
(- २६० - २५३) आगच्छति
यत् नूतनं “ उत्तरस्य
राजा ” एण्टिओकस्
२ थियोस् (– २६१ – २४६)
मिस्रदेशस्य विरुद्धं
गर्तं करोति ।
६ख-
कतिपयवर्षेभ्यः
अनन्तरं ते गठबन्धनं
करिष्यन्ति, दक्षिणराजस्य
कन्या उत्तरराजस्य
समीपं सद्भावं
स्थापयितुं आगमिष्यति।
स्कैब्रोस्
व्यवहारः आरभ्यते।
बेरेनिस् इत्यनेन
सह विवाहार्थं
द्वितीयः एण्टिओकस्
लाओडिस् इति वैधपत्न्याः
तलाकं दत्तवान्
। पिता पुत्र्या
सह जामातागृहे
तया सह तिष्ठति
।
६ग-
९. सा तु
बाहुबलं न धारयिष्यति,
सः च न प्रतिरोधयिष्यति,
न सः न तस्य बाहुः;
सा आनयिभिः सह,
पित्रा सह, तदानीन्तनैः
सह, यः तस्याः पोषणं
कृतवान् च।
परन्तु
मृत्योः पूर्वमेव
एण्टिओकस् द्वितीयः
बेरेनिसस्य उत्तराधिकारं
त्यक्तवान् । लौदीकिया
प्रतिशोधं कृत्वा
पित्रा सह तस्याः
बालिकायाः ( बाहुः = बालकः)
च सह तां मारयति
। नोट : प्रकाशितवाक्यम्
३:१६ मध्ये येशुः
स्वस्य आधिकारिकं
एडवेन्टिस्ट्
पत्नीं तलाकं दास्यति
यस्याः प्रतीकात्मकरूपेण
लौदीकिया इति नाम
अस्ति; एतत् ततोऽपि
अधिकं यतः एण्टिओकसः
२ स्वयमेव “थिओस्”
इति वदति, परमेश्वरः।
इङ्ग्लैण्ड्देशे
राजा हेनरी अष्टमः
उत्तमं कृतवान्;
सः रोम-नगरस्य
धार्मिकाधिकारात्
तलाकं दत्त्वा
स्वस्य एङ्ग्लिकन्-चर्चं
निर्मितवान्, सप्तपत्नीः
च क्रमेण मारितवान्
। ततः तृतीयं
“ सीरियायुद्धम्”
(-२४६-२४१) आगच्छति
।
Dan 11:7
तस्य
स्थाने तस्य मूलतः
शाखा उत्पद्यते;
सः सेनाम् आगत्य
उत्तरराजस्य दुर्गान्
प्रविश्य यथेष्टं
प्रयोक्ष्यति,
शक्तिशालिनी भविष्यति।
७क-
तस्य
मूलतः एकः अंकुरः
तस्य स्थाने उत्तिष्ठति
टोलेमी
३ यूर्गेट्स्
-२४६-२२२ बेरेनिसस्य
भ्राता ।
७ख-
सेनामागमिष्यति,
उत्तरराजस्य दुर्गान्
प्रविशति
सेलेउकस
2 कलिनिकोस -246-226
7c- स
यथेष्टं विसर्जयिष्यति,
आत्मानं च शक्तिशालिनीं
करिष्यति
आधिपत्यं
दक्षिणस्य राज्ञः
अस्ति । इदं मिस्रदेशस्य
वर्चस्वं सेलुसिड्-ग्रीक-जनानाम्
इव यहूदीनां कृते
अनुकूलम् अस्ति
। तत्क्षणमेव अवगन्तव्यं
यत् विरुद्धयोः
प्रबलयोः मध्ये
इजरायलस्य प्रदेशः
अस्ति, यत् युद्धशिबिरद्वयेन
आक्रमणेषु वा निवृत्तौ
वा पारितव्यम्
Dan 11:8
तेषां
देवताः, तेषां
गलितप्रतिमाः,
तेषां रजतसुवर्णस्य
च बहुमूल्यं पात्रं
च हृत्वा मिस्रदेशं
नेष्यति। ततो उत्तरराजात्
कतिपयवर्षदूरे
तिष्ठति |
८क-
स्वीकृत्य
मिस्रदेशिनः तस्य
नाम टोलेमी ३ इति
“एवर्गेट्स्” अथवा
उपकारी इति नाम
योजयिष्यन्ति
।
Dan 11:9
सः दक्षिणराजस्य
राज्यं विरुद्धं
गत्वा स्वदेशं
प्रति प्रत्यागमिष्यति।
९क-
सेलुकस २ इत्यस्य
प्रतिक्रिया चतुर्थस्य
“ सीरियायुद्धस्य”
(-२१९-२१७) आरम्भपर्यन्तं
असफलतां प्राप्तवती
यत् एण्टिओकस ३
टोलेमी ४ फिलोपोटरस्य
विरुद्धं स्थापयति
स्म ।
Dan
11:10 तस्य
पुत्राः निर्गत्य
महतीं सैन्यसमूहं
सङ्गृह्णन्ति।
तेषु एकः अग्रे
आगमिष्यति, प्रवाहवत्
प्रसारितः, अतिप्रवाहितः,
ततः आगमिष्यति;
ते च दक्षिणराजस्य
दुर्गं प्रति वैरं
धक्कायिष्यन्ति।
१०क-
एण्टिओकस
३ मेगास् (-२२३ -१८७)
टोलेमी ४ फिलोपोटर
(-२२२-२०५) विरुद्धं।
योजिताः उपनामाः
लगिड्-जनानाम्
उपहासस्य स्थितिं
प्रकाशयन्ति, यतः
फिलोपोटरस्य अर्थः
ग्रीकभाषायां
पितुः प्रेम इति;
एकः पिता यस्य
टोलेमी मारितवान्
आसीत्... पुनः सेलुसिड्-आक्रमणानि
असफलाः अभवन् ।
वर्चस्वं लगिदशिबिरेण
सह एव तिष्ठति।
Dan
11:11 दक्षिणस्य
राजा क्रुद्धः
भूत्वा उत्तरराजस्य
विरुद्धं निर्गत्य
युद्धं करिष्यति,
सः बहुजनं प्रेरयिष्यति,
उत्तरराजस्य सैनिकाः
तस्य हस्ते समर्पिताः
भविष्यन्ति।
११क-
एषा कटुः
सेलुसिडपराजयः
तेषां यहूदीनां
कृते साधु वस्तु
अस्ति ये मिस्रदेशिनः
प्राधान्यं ददति
यतः ते तेषां प्रति
सद्व्यवहारं कुर्वन्ति।
Dan
11:12 एषः
जनसमूहः गर्वितः
भविष्यति, राज्ञः
हृदयं च उत्थापितं
भविष्यति, सः सहस्राणि
अवतारयिष्यति,
किन्तु सः विजयं
न प्राप्स्यति।
१२क-
५
तमे “ सीरियायुद्धेन”
(-२०२-२००) स्थितिः
परिवर्तते यत्
एण्टिओकस ३ टोलेमी
५ एपिफेनिस् (-२०५
-१८१) विरुद्धं
पिट् करिष्यति।
Dan
11:13 यतः
उत्तरस्य राजा
पुनः आगत्य पूर्वापेक्षया
अधिकं जनसमूहं
सङ्गृह्णाति, किञ्चित्कालानन्तरं
केनचित् वर्षाणाम्
अनन्तरं सः महतीं
सेना, महतीं धनं
च गृहीत्वा प्रस्थास्यति।
१३क-
हा, यहूदीनां
कृते सेलुसिड्
ग्रीकाः मिस्रदेशं
आक्रमयितुं स्वप्रदेशं
प्रत्यागतवन्तः।
Dan
11:14 तस्मिन्
समये बहवः दक्षिणराजस्य
विरुद्धं उत्तिष्ठन्ति,
भवतः जनानां मध्ये
हिंसकाः जनाः दर्शनं
पूर्णं कर्तुं
उत्तिष्ठन्ति,
ते च पतन्ति।
१४क-
मिस्रस्य
दक्षिणस्य नूतनः
राजा टोलेमी ५
एपिफेनिस् - अथवा
पञ्चवर्षीयः यशस्वी
(-२०५-१८१) प्रतिद्वन्द्वीभिः
समर्थितस्य एण्टिओकसस्य
३ आक्रमणेन कष्टं
प्राप्नोति। परन्तु
यहूदिनः सेलुसिड्-जनानाम्
विरुद्धं युद्धं
कृत्वा मिस्र-राजस्य
समर्थनं कुर्वन्ति
। ते सन्ति, न केवलं पराजिताः
मारिताः च, अपितु
अधुना एव सीरियादेशस्य
सेलुसिड् ग्रीकाः
आजीवनं मर्त्यशत्रवः
कृतवन्तः।
अस्मिन्
श्लोके प्रकाशितः
यहूदीविद्रोहः
यहूदीनां मिस्रशिबिरस्य
प्राधान्येन न्याय्यः
अस्ति; अतः ते सेलुसिड्-शिबिरस्य
प्रति वैरिणः सन्ति
यत् पुनः स्थितिं
नियन्त्रणं प्राप्नोति
। किन्तु, किं परमेश्वरः
स्वजनं मिस्रीयैः
सह गठबन्धनस्य
विषये न चेतवति
स्म? "मिस्र, सा
वेणुः यः तस्मिन्
अवलम्बितस्य हस्तं
विदारयति" इति
इसा. ३६:६: " पश्य, त्वया तत्
मिस्रदेशे स्थापितं,
एतत् क्षतम् वेणुं
च आश्रित्य निर्मितम्,
यत् तस्मिन् अवलम्बितस्य
हस्तं विदारयति,
तथैव मिस्रदेशस्य
फारो राजा सर्वेभ्यः
विश्वासिनां कृते
अस्ति एषा चेतावनी
यहूदीजनेन उपेक्षिता
इव दृश्यते तथा
च तेषां ईश्वरेण
सह सम्बन्धः सर्वाधिकं
दुष्टः अस्ति;
दण्डः उपसृत्य
प्रहारं करोति।
तृतीयः एण्टिओकस्
तेषां वैरस्य महत्
मूल्यं दातुं प्रेरयति
।
नोट
:
अस्य यहूदीविद्रोहस्य
उद्देश्यं " दृष्टिपूर्तिः
" अस्मिन् अर्थे
अस्ति यत् एतत्
यहूदीजनानाम्
विरुद्धं सीरियादेशस्य
द्वेषं सज्जीकरोति,
निर्माति च। अतः
दान.१०:१ मध्ये
घोषितः महती विपत्तिः
तान् प्रहारं
कर्तुं आगमिष्यति।
Dan
11:15 उत्तरस्य
राजा आगत्य टीलान्
क्षिप्य दुर्गयुक्तानि
नगराणि गृह्णीयात्।
दक्षिणसैनिकाः
राज्ञः अभिजातवर्गः
च न प्रतिरोधयिष्यन्ति;
तेषां प्रतिरोधबलस्य
अभावः भविष्यति।
१५क-
आधिपत्यं
स्थायिरूपेण पक्षं
परिवर्तयति, सेलुसिडशिबिरे
अस्ति। तस्य विपरीततः
मिस्रदेशस्य राजा
केवलं पञ्चवर्षीयः
अस्ति ।
Dan
11:16 यः कश्चित्
तस्य विरुद्धं
आगच्छति सः यत्
इच्छति तत् करिष्यति,
तस्य पुरतः कोऽपि
न तिष्ठति; सः रम्यतमेषु
देशेषु निवर्तयिष्यति,
यत् किमपि तस्य
हस्ते पतति तत्
नाशयति।
१६क-
एण्टिओकस्
तृतीयः अद्यापि
मिस्रदेशं जितुम्
असफलः अस्ति तथा
च तस्य विजयतृष्णा
तम् क्रुद्धं करोति,
यहूदीजनाः तस्य
बलिबकः भवन्ति।
सः स्वस्य क्रोधस्य
अधिशेषं " देशेषु सुन्दरतमम्
" इति व्यञ्जनेन
निर्दिष्टे शहीदयहूदीराष्ट्रे
यथा दानस्य मध्ये
प्रसारयति। ८
- ९ ।
Dan
11:17 सः स्वराज्यस्य
सर्वैः सैन्यैः
सह आगत्य दक्षिणराजेन
सह शान्तिं कर्तुं
मनः स्थापयति,
तस्य विनाशं कर्तुं
स्वपुत्रीं भार्यारूपेण
दास्यति। किन्तु
तस्य कृते तत्
न भविष्यति, न च
सफलं भविष्यति।
१७क-
युद्धस्य
सफलत्वात् तृतीयः
एण्टिओकस् लगिड्-शिबिरेण
सह गठबन्धनस्य
मार्गं प्रयतते
। अस्य रणनीतिपरिवर्तनस्य
कारणम् अस्ति यत्
रोमः मिस्रदेशस्य
रक्षकः अभवत् ।
अतः सः स्वपुत्रीं
क्लिओपेट्रां
नाम प्रथमां टोलेमी
पञ्चमस्य विवाहं
कृत्वा मतभेदानाम्
निराकरणं कर्तुं
प्रयत्नं कृतवान्
।विवाहः अभवत्,
परन्तु विवाहितदम्पती
सेलुसिड्-शिबिरात्
स्वतन्त्रतां
स्थापयितुम् इच्छति
स्म एण्टिओकस्
तृतीयस्य मिस्रदेशं
ग्रहीतुं योजना
पुनः असफलतां प्राप्तवती
।
Dan
11:18 सः द्वीपान्
प्रति दृष्टिपातं
करिष्यति, बहवः
च गृह्णीयात्।
किन्तु कश्चन नेता
स्वस्य उपरि आनेतुं
इच्छन्तं निन्दां
समाप्तं करिष्यति,
तस्य उपरि पुनः
पतति च।
१८क-
सः एशियादेशस्य
भूमिं जितुम् गच्छति
परन्तु अन्ते मार्गे
रोमनसेनाम् अवाप्नोति,
यत् अत्र दान.९:२६
मध्ये “ मुख्यः
” इति पदेन निर्दिष्टा;
यतो हि रोम अद्यापि
एकं गणराज्यम्
अस्ति यत् सिनेटर-जनानाम्,
जनसमूहस्य च शक्तिं
प्रतिनिधियन्तः
लेगेट्स्-इत्यस्य
निर्देशने स्नायुशान्ति-कार्यक्रमे
स्वसेनाः प्रेषयति
साम्राज्यशासनस्य
संक्रमणेन एतादृशस्य
सैन्यसङ्गठनस्य
परिवर्तनं न भविष्यति
। अयं नेता आफ्रिकानुस्
इति नाम्ना प्रसिद्धः
लुसियस् स्किपिओ
इति नाम्ना आसीत्
। राजा एण्टिओकस्
तस्य सम्मुखीकरणस्य
जोखिमं स्वीकृतवान्
तथा च सः १८९ तमे
वर्षे मैग्नेशिया-युद्धे
पराजितः अभवत्
तथा च रोम-नगरं
युद्धक्षतिपूर्तिरूपेण
१५,००० प्रतिभायाः
महत् ऋणं दातुं
निन्दितवान् अपि
च, तस्य कनिष्ठः
पुत्रः, भाविः
एन्टिओकस् ४ एपिफेनिस्,
यहूदीनां उत्पीडकः
यः ३१ श्लोके दान.१०:१
मध्ये भविष्यद्वाणीं
“ आपदा ” साधयिष्यति,
सः रोमनैः बन्धकरूपेण
गृहीतः।
Dan
11:19 ततः
सः स्वदेशस्य दुर्गाणि
गमिष्यति; सः स्तब्धः
पतति च न लभ्यते।
१९क-
विजयस्वप्नाः
राज्ञः मृत्योः
समाप्ताः भवन्ति,
तस्य स्थाने ज्येष्ठपुत्रः
सेल्युकसः ४ (-१८७-१७५)
।
Dan
11:20 यः स्वस्थाने
स्थापयति सः राज्यस्य
सद्भागे ऋणदातारं
आनयिष्यति, किन्तु
कतिपयेषु दिनेषु
सः न क्रोधेन युद्धे
च भग्नः भविष्यति।
२०क-
रोमन्- जनानाम्
ऋणस्य निराकरणार्थं
राजा मन्दिरस्य
निधिं ग्रहीतुं
स्वस्य मन्त्री
हेलिओडोरस् यरुशलेमनगरं
प्रेषयति, परन्तु
मन्दिरे भयानकदृष्टेः
शिकारः सः आतङ्कितः
सन् एतत् परियोजनां
त्यजति। अयं ऋणदाता
हेलिओडोरसः अस्ति
यः तदा चतुर्थस्य
सेल्युकसस्य हत्यां
करिष्यति, यः तस्मै
यरुशलेमनगरं प्रति
स्वस्य कार्यं
न्यस्तवान् आसीत्
। अभिप्रायः कार्यस्य
योग्यः अस्ति,
ईश्वरः च स्वस्य
पवित्रमन्दिरस्य
एतत् अपवित्रं
स्वस्य अभिषिक्तस्य
मृत्युं दातुं
कृतवान् यः हतः
सन् न क्रोधेन
न युद्धेन मृतः
अन्तिओकस
४ महान्
विपत्तिदर्शने
चित्रितः पुरुषः
Dan
11:21 तिरस्कृतः
पुरुषः तस्य स्थानं
गृह्णीयात्, न
च राजानस्य गौरवं
धारयिष्यति। सः
शान्तिमध्ये प्रकटितः
भविष्यति, षड्यंत्रेण
च राज्यं गृह्णीयात्।
२१क-
एषः अन्तिओकसः
तृतीयस्य अन्तिओकसस्य
पुत्रेषु कनिष्ठः
। रोमन्-जनानाम्
बद्धः बन्धकः च
तस्य चरित्रे उत्पन्नस्य
प्रभावस्य कल्पनां
कर्तुं शक्नुमः
। राजा भूत्वा
तस्य जीवनं ग्रहीतुं
प्रतिशोधः आसीत्
। अपि च, रोमन्-जनैः
सह तस्य वासः तेषां
सह किञ्चित् अवगमनं
कर्तुं शक्नोति
स्म । तस्य सिरियाराजसिंहासनं
षड्यंत्रस्य आधारेण
आसीत् यतः अन्यः
पुत्रः देमेत्रियुः
यः ज्येष्ठः आसीत्,
तस्य प्राधान्यं
आसीत् । रोमन्-शत्रुः
मकिदुनिया-राजेन
पर्सेयस्-इत्यनेन
सह देमेत्रियुस्-इत्यनेन
सह सम्झौता कृता
इति दृष्ट्वा उत्तराणि
स्वमित्रं एण्टिओकस्-इत्येतत्
अनुग्रहं कृत्वा
सिंहासने स्थापितवन्तः
Dan
11:22 ये सैनिकाः
प्रवाहवत् प्रवहन्ति
ते तस्य पुरतः
प्लाविताः भविष्यन्ति,
नष्टाः च भविष्यन्ति,
सन्धिस्य च कप्तानः।
२२अ-
ये
सैनिकाः प्रवाहवत्
प्रसरिष्यन्ति
ते तस्य पुरतः
मग्नाः भविष्यन्ति,
विनश्यन्ति च
षष्ठेन
“ सीरियायुद्धेन”
(-170-168) पुनः
वैरभावः आरब्धः
।
अस्मिन्
समये रोमन्-जनाः
एण्टिओकस् चतुर्थः
मिस्रदेशस्य लगिड्-शिबिरस्य
विरुद्धं स्वपितुः
युद्धं पुनः आरभुं
दत्तवन्तः । सा
कदापि तावत् पापस्य
प्रतीकं न अर्हति
स्म, ग्रीकभाषा
अस्मिन् सन्दर्भे
सत्यम्। अपितु
तथ्यस्य न्यायं
कुर्वन्तु, यथा
तदानीन्तनः ईश्वरः
अकरोत्। लगिड्-शिबिरे
टोलेमी ६ स्वभगिन्या
क्लिओपेट्रा २
इत्यनेन सह अनाचाररूपेण
विवाहितः ।तेषां
अनुजः टोलेमी ८
फिस्कोन् इति नाम्ना
प्रसिद्धः तेषां
सह सम्बद्धः आसीत्
तदा वयं अवगन्तुं
शक्नुमः यत् परमेश्वरः
किमर्थं एण्टिओकस्
इत्यस्मै तेषां
सेनाम् मर्दयितुं
ददाति।
२२ख-
तथा
गठबन्धनस्य नेता
।
सेलुसिड्-वंशजानां
सहकारिणी मेनेलस्
वैधमहापुरोहितस्य
ओनियास् इत्यस्य
पदस्य लोभं करोति,
एण्ड्रोनिकस्
इत्यनेन तस्य हत्यां
कृत्वा तस्य स्थानं
गृह्णाति किम्
अद्यापि एषः परमेश्वरस्य
इस्राएलः अस्ति?
अस्मिन् नाटके
ईश्वरः तानि कार्याणि
स्मर्तुं आरभते
यत् रोमः शताब्दशः
साधयिष्यति। ननु
साम्राज्यवादी
रोमः मसीहं मारयिष्यति
तथा च पोपः रोमः
तस्य शाश्वतं याजकत्वं
लोभयिष्यति, हरति
च, यथा मेनेलस्
तस्य स्थाने ओनियास्
मारितवान्।
Dan
11:23 ततः
परं सः तस्य सह
संयोजितः सन् वञ्चनं
करिष्यति। सः प्रस्थास्यति,
अल्पजनैः सह विजयी
भविष्यति।
२३क-
अन्तिओकसः
सर्वैः सह गठबन्धनं
करोति, यदि तस्य
हिताय भवति तर्हि
तान् भङ्गयितुं
सज्जः। एतत् पात्रमेव
फ्रान्सदेशस्य
यूरोपदेशस्य च
राजानां इतिहासस्य
प्रतिबिम्बम्
अस्ति; कृतानि
गठबन्धनानि, भग्नाः
गठबन्धनानि, अल्पकालं
शान्तिविच्छिन्नानि
रक्तरंजितानि
युद्धानि च ।
परन्तु
अयं श्लोकः अपि
निरन्तरं वर्तते,
द्विगुणपठनेन,
अस्मान् पोपशासनस्य
रोबोट्-चित्रं
ददाति यत् १२०
वर्षाणि यावत्
सन्तानाम् उत्पीडनं
करिष्यति। ग्रीकराजः
पोपः च अतीव समानौ
स्तः- उभयत्र वञ्चना, युक्तिः
च।
Dan
11:24 सः प्रान्तस्य
फलस्थानानि अपि
शान्तिं प्राप्स्यति;
सः तत् करिष्यति
यत् तस्य पितरः
न कृतवन्तः, न च
तस्य पितृणां पितरः;
सः लूटं, लुण्ठनं,
धनं च वितरिष्यति;
सः किञ्चित्कालं
यावत् दुर्गाणां
विरुद्धं योजनां
करिष्यति।
२४क-
रोमन्-जनानाम्
ऋणं महत् ऋणं दातव्यम्
। एतदर्थं एण्टिओकसः
४ स्वप्रान्तेषु
अतः यहूदीजनानाम्
उपरि करं ददाति
येषां उपरि सः
शासनं करोति। सः
यत्र न रोपितः
तत्र गृहीत्वा
स्वस्य आधिपत्यं
प्राप्तानां दासजनानाम्
धनं विच्छिन्दति।
सः बलेन वा विकल्पेन
वा मिस्रविजयस्य
लक्ष्यं न त्यक्तवान्
। तथा च स्वसैनिकैः
प्रशंसितुं तेषां
समर्थनं प्राप्तुं
च सः स्वसैनिकैः
सह लूटं विभज्य
स्वस्य ग्रीकदेवतानां
विपुलरूपेण सम्मानं
करोति, मुख्यः
ग्रीकपौराणिककथासु
देवदेवः ओलम्पियन
ज़ीउस् इति
द्विगुणपठने
रोमनपोपशासनं
तथैव कार्यं करिष्यति।
स्वभावतः दुर्बलत्वात्
राज्यानां महात्मानं
तेषां सशस्त्रसैनिकैः
च प्रत्यभिज्ञातुं
समर्थयितुं च प्रलोभनं
समृद्धिं च कर्तव्यम्
।
Dan
11:25 सः दक्षिणराजस्य
विरुद्धं महता
सेनायाः सह स्वस्य
पराक्रमं स्वशक्तिं
च प्रसारयिष्यति।
दक्षिणस्य राजा
च महता अतिबलेन
सेनायाः सह युद्धं
गमिष्यति; किन्तु
सः न प्रतिरोधयिष्यति,
यतः तस्य विरुद्धं
दुष्टाः युक्तयः
कल्पिताः भविष्यन्ति।
२५क-
– १७० तमे
वर्षे एण्टिओकस्
४ पेलुसियमं गृहीत्वा
तस्याः राजधानी
अलेक्जेण्ड्रियां
विहाय सर्वं मिस्रदेशं
गृहीतवान् ।
Dan
11:26 तस्य
मेजभक्षकाः तं
नाशयिष्यन्ति,
तस्य सैनिकाः प्रवाहवत्
प्रसरिष्यन्ति,
मृताः च बहुसंख्येन
पतन्ति।
२६क-
टोलेमी
६ ततः स्वमातुलेन
सह वार्तालापं
आरभते ४.सः सेलुसिडशिबिरे
सम्मिलितः भवति
। परन्तु मिस्रदेशिनः
अस्वीकृतः सः अलेक्जेण्ड्रियानगरे
तस्य भ्राता टोलेमी
८ इत्यनेन प्रतिस्थापितः,
एवं तस्य
मेजस्य भोजनं खादन्तः
तस्य परिवारेण
द्रोहः कृतः युद्धं
निरन्तरं भवति
, मृताः च
बहुसंख्येन पतन्ति
|
Dan
11:27 उभौ
राजानः स्वहृदयेषु
दुष्कृतं कर्तुम्
इच्छतः, एकस्मिन्
मेजके अनृतं वदतः।
किन्तु एतत् सफलं
न भविष्यति, यतः
नियतकालपर्यन्तं
अन्तः न आगमिष्यति।
२७क-
पुनः चतुर्थस्य
एण्टिओकसस्य षड्यंत्राः
असफलाः भवन्ति
। तस्य भ्रातुः
टोलेमी ६ इत्यनेन
सह तस्य सम्बन्धः
वञ्चना आधारितः
अस्ति ।
२७ख-
न
तु एतत् सफलं भविष्यति,
यतः नियतकालपर्यन्तं
अन्तः न आगमिष्यति।
कस्य
अन्तस्य
विषये कथयति ?
In fact, it suggests several endings ,
प्रथमं एण्टिओकस्
तृतीयस्य तस्य
मिस्रदेशस्य भ्रातृभ्रातृभ्रातृणां
च युद्धस्य समाप्तिः
आसीत् । सः अन्तः समीपः
अस्ति। अन्ये अन्ताः दान-नगरे
पोपशासनस्य १२६०
वर्षाणां अवधिविषये
भविष्यन्ति ।
12:6 तथा 7 तथा वर्तमानस्य
अध्यायस्य 40 श्लोकस्य
अन्त्यस्य
समयः यः तृतीयविश्वयुद्धस्य
पूर्तिं द्रक्ष्यति
यत् अन्तिमस्य
महान्
सार्वत्रिकविपदायाः
दृश्यं स्थापयति
|.
परन्तु
अस्मिन् श्लोके
अस्य व्यञ्जनस्य
४० श्लोके उल्लिखितेन
" अन्त्यकालेन
" सह प्रत्यक्षः
सम्बन्धः नास्ति
यथा वयं आविष्करिष्यामः
प्रदर्शयिष्यामः
च । अस्य अध्यायस्य
संरचना चतुरतापूर्वकं
भ्रामकरूपेण दृश्यते
।
Dan
11:28 सः महता
धनेन स्वदेशं प्रति
आगमिष्यति; सः
हृदये पवित्रसन्धिं
प्रति वैरं करिष्यति,
तस्य विरुद्धं
कार्यं करिष्यति,
ततः स्वदेशं प्रति
आगमिष्यति।
२८क-
महता
धनेन स्वदेशं प्रत्यागमिष्यति
मिस्रदेशिनः
गृहीतं धनं न्यस्तः
चतुर्थः एण्टिओकसः
अन्ताकियानगरं
प्रत्यागच्छति,
षष्ठं टोलेमीं
त्यक्त्वा, यस्य
सः विजयी मिस्रदेशस्य
अर्धभागस्य उपरि
राजारूपेण स्थापितः
अयं तु अर्धविजयः
असन्तुष्टं राजानं
क्रुद्धं करोति।
२८ख-
राज्ञः
सम्मुखीकृतः क्रोधः
यहूदीजनाः तस्य
क्रोधस्य लक्ष्यं
करोति। अतः तेषां
गृहेषु गत्वा सः
एतस्य किञ्चित्
क्रोधं तेषां उपरि
प्रसारयिष्यति,
परन्तु सः शान्तः
न भविष्यति।
Dan
11:29 निर्धारितसमये
सः पुनः दक्षिणदिशि
आगमिष्यति; परन्तु
अस्मिन् अन्तिमे
समये पूर्ववत्
न भविष्यति।
२९क-
वयं महाविपत्तिवर्षं
प्रविशामः।
वर्षे एण्टिओकस्
इत्यनेन ज्ञातं
यत् तस्य भ्रातृजाः
पुनः तस्य विरुद्धं
मेलनं कृतवन्तः,
टोलेमी ६ स्वभ्रात्रा
टोलेमी ८ इत्यनेन
सह शान्तिं कृतवान्
।जिता मिस्रदेशस्य
भूमिः मिस्रशिबिरं
प्रति प्रत्यागतवती
आसीत् अतः सः पुनः
सर्वान् प्रतिरोधान्
भङ्गयितुं निश्चितः
भ्रातृजानां विरुद्धं
अभियानं कर्तुं
प्रस्थायति, परन्तु...
Dan
11:30 कित्तीमतः
जहाजाः तस्य विरुद्धं
आगमिष्यन्ति; निरुत्साहितः
सः पश्चात् गमिष्यति।
तदा पवित्रसन्धिं
प्रति क्रुद्धः
सः निष्क्रियः
न तिष्ठति; पुनरागमने
पुण्यसन्धिं त्यक्त्वा
पश्येत् ।
३०क-
कित्तिमतः
जहाजाः तस्य विरुद्धं
आगमिष्यन्ति
एवं आत्मा
वर्तमानस्य साइप्रसद्वीपे
आधारितं रोमनबेडां
निर्दिशति । ततः
ते भूमध्यसागरस्य
जनान् एशियादेशस्य
तटीयान् जनान्
च नियन्त्रयन्ति
। तस्य पितुः एण्टिओकस्
तृतीयः रोमन-वीटो-पत्रस्य
सम्मुखीभवनस्य
अनन्तरम् । सः
अपमानं प्राप्नोति
यत् तं क्रुद्धं
करिष्यति। रोमन-प्रतिनिधिः
पोपिलियस-लेनास्-इत्यनेन
तस्य पादयोः परितः
भूमौ वृत्तं आकृष्य
केवलं रोम-विरुद्धं
युद्धं कर्तुं
वा तस्य आज्ञापालनं
कर्तुं वा निर्णयं
कृत्वा एव गन्तुं
आदेशः दत्तः ।
पूर्वबन्धकः एण्टिओकस्
स्वपित्रे दत्तं
पाठं ज्ञात्वा
तस्य मिस्रदेशस्य
विजयस्य त्यागः
कर्तव्यः, यत्
पूर्णतया रोमनसंरक्षणस्य
अधीनं स्थापितं
अस्ति। अस्मिन्
विस्फोटकक्रोधस्य
सन्दर्भे सः ज्ञायते
यत् तं मृतं मन्य
यहूदिनः आनन्दं
कुर्वन्ति, उत्सवं
च कुर्वन्ति ।
ते कठिनमार्गेण
ज्ञास्यन्ति यत्
सः अद्यापि बहु
जीवति।
Dan
11:31 तस्य
आज्ञानुसारं सैनिकाः
निर्गमिष्यन्ति;
ते अभयारण्यं दुर्गं
च अपवित्रं करिष्यन्ति,
नित्यं यज्ञं
च निवर्तयिष्यन्ति,
निर्जनं (विनाशकं
वा) घृणां स्थापयिष्यन्ति।
३१क-
अयं श्लोकः
१ मक्.१:४३-४४-४५
इत्यस्य अपोक्रिफाल-कथायां
सम्बद्धानां तथ्यानां
पुष्टिं करोति:
ततः राजा
एन्टिओकस् स्वस्य
सर्वेभ्यः राज्येभ्यः
लिखितवान् यत्
ते सर्वे एकजनाः
भवेयुः, प्रत्येकं
स्वस्य नियमविशेषं
त्यजति इति। सर्वाणि
राष्ट्राणि एण्टिओकसराजस्य
एतस्य आदेशस्य
अनुमोदनं कृतवन्तः,
इस्राएलदेशे बहवः
च एतस्य दासत्वस्य
सहमतिम् अददुः,
मूर्तिबलिदानं
कृतवन्तः, विश्रामदिवसस्य
उल्लङ्घनं (दूषितं)
च कृतवन्तः। अस्मिन्
वर्णने वयं दानियलस्य
तस्य त्रयः सहचराः
च बेबिलोने अनुभविताः
परीक्षाः प्राप्नुमः।
तथा च परमेश्वरः
अस्माकं समक्षं
१ मक्काबीषु एकं
वर्णनं प्रस्तुतं
करोति यत् अन्तिमः
महान् विपत्तिः
किं भविष्यति यस्य
सामना वयं ये ख्रीष्टे
जीविताः स्मः येशुमसीहस्य
गौरवपूर्णपुनरागमनात्
पूर्वमेव सम्मुखीभवितुं
प्रवृत्ताः भविष्यामः।
अस्माकं समयस्य
मक्काबियनयहूदीनां
च मध्ये अन्यः
महती विपत्तिः
१२० वर्षाणि यावत्
येशुमसीहस्य सन्तानाम्
मृत्युं जनयति
स्म ।
३१ख-
ते
अभयारण्यं दुर्गं
च अपवित्रं करिष्यन्ति,
नित्यं यज्ञं
निवर्तयिष्यन्ति
, विनाशस्य (विनाशस्य
वा) घृणितस्य च
स्थापनां करिष्यन्ति।
एतेषां
कार्याणां पुष्टिः
यहूदी-रोमन-इतिहासकारेन
जोसेफस्-इत्यनेन
अभिलेखिते अस्मिन्
ऐतिहासिकसाक्ष्ये
भविष्यति । प्रकरणस्य
महत्त्वं तस्य
न्याय्यतां ददाति,
अतः एतत् साक्ष्यं
पश्यामः यस्मिन्
तृतीयविश्वयुद्धात्
जीवितैः निर्मितेन
सार्वत्रिकशासनेन
घोषितस्य अन्तिमदिनस्य
रविवासरस्य नियमस्य
समानानि विवरणानि
प्राप्नुमः।
अत्र १
मक्क.१:४१-६४ इत्यस्य
प्रारम्भिकं संस्करणम्
अस्ति:
1Ma 1:41 ततः राजा आज्ञां
दत्तवान् यत् स्वराज्ये
सर्वे एकजनाः भवेयुः
।
1Ma 1:42 सर्वेषां रीतिरिवाजाः
त्यक्तव्याः आसन्।
सर्वे पाषाणाः
राज्ञः आज्ञां
वशीकृताः
1Ma 1:43 इस्राएलदेशे
अपि बहवः जनाः
तस्य सेवां स्वीकृतवन्तः,
मूर्तिषु बलिदानं
कृत्वा विश्रामदिनस्य
अपवित्रीकरणं
कृतवन्तः।
1Ma 1:44 राजा यरुशलेमनगरं
प्रति यहूदानगरेषु
च दूतान् प्रेषितवान्
यत् इतः परं ते
देशविदेशीयान्
आचारान् अनुसरणं
कुर्वन्तु।
१मा १:४५
मन्दिरस्य
होमबलिदानानां,
पेयबलिदानानां
च अन्त्यं कर्तुं।
विश्रामदिनानि
पर्वाणि च अपवित्राणि
कर्तव्यानि आसन्,
१मा १:४६
पवित्रस्थानं
सर्वं पवित्रं
च दूषयतु।
1Ma 1:47 वेदीनां, आराधनास्थानानां,
मूर्तिमन्दिराणां
निर्माणं, शूकराणां,
अशुद्धपशूनां
च बलिदानं कर्तुं।
1Ma 1:48 ते स्वपुत्रान्
अछिन्नान् त्यक्त्वा
सर्वैः अशुद्धिभिः
अपवित्रैः च आत्मनः
घृणिताः भवेयुः।
1Ma 1:49 एकस्मिन् वचने
नियमः विस्मर्तव्यः
आसीत्, तस्य सर्वाणि
पालनानि च उपेक्षितव्यानि
आसन्।
1Ma 1:50 यः कोऽपि राज्ञः
आज्ञां न पालयिष्यति
सः वधः कर्तव्यः।
1Ma 1:51 एषः राज्ञः
पत्राणां अभिव्यक्तिः
यत् तस्य सर्वेषु
राज्ये प्रेषितम्
आसीत्; सः सर्वेषां
जनानां उपरि अधीक्षकान्
नियुक्तवान्, यहूदादेशस्य
सर्वान् नगरान्
च बलिदानं कर्तुं
आज्ञापितवान्।
1Ma 1:52 ये जनाः व्यवस्थां
त्यक्तवन्तः, तेषां
बहवः जनाः आज्ञापालनं
कृतवन्तः। ते देशे
दुष्कृतं कृतवन्तः।
१मा १:५३
इस्राएलं शरणं
प्राप्तुं बाध्यं
कृत्वा।
1Ma 1:54 किस्लेवमासस्य
पञ्चदशदिने १४५
तमे वर्षे राजा
होमबलिवेदीयां
विनाशस्य घृणितम्
अस्थापयत्, ते
च यहूदादेशस्य
परितः नगरेषु वेदीः
स्थापितवन्तः।
1Ma 1:55 गृहद्वारेषु
वीथिषु च धूपं
दह्यते स्म।
1Ma 1:56 यदा ते व्यवस्थाग्रन्थान्
प्राप्य तानि विदारयित्वा
अग्नौ क्षिप्तवन्तः।
1Ma 1:57 यदि कस्मिंश्चित्
सन्धिग्रन्थः
लभ्यते वा यदि
कश्चित् परमेश्
वरस् य नियमं पालयति
स्म, तर्हि सः राज्ञः
आज्ञानुसारं वधः
भवितुमर्हति स्म।
1Ma 1:58 ते इस्राएलीयान्
मासे मासे अपराधेन
गृहीतान् स्वनगरेषु
दण्डयन्ति स्म।
1Ma 1:59 प्रत्येकं
मासस्य पञ्चविंशतिदिने
च होमवेदिकायाः
स्थाने स्थापिते
वेदीयां बलिदानं
कुर्वन्ति स्म।
1Ma 1:60 अनेन नियमानुसारं
ते स्त्रियः स्वसन्ततिं
खतनाकृताः।
१मा १:६१
शिशवः कण्ठे लम्बमानाः;
तेषां बान्धवाः
खतनाकृताः च हताः
।
1Ma 1:62 एतत् सर्वं
कृत्वा अपि इस्राएलदेशे
बहवः विश्वासिनः
अभवन्, अशुद्धभोजनं
न खादितुम् साहसं
च कृतवन्तः।
1Ma 1:63 ते पवित्रसन्धिविरुद्धैः
आहारैः आत्मनः
दूषणं कर्तुं न
अपितु मृत्यवे
रोचन्ते स्म, अतः
ते मारिताः।
१मा १:६४
इस्राएलस्य कृते
एषा महती परीक्षा
आसीत्।
शाश्वतस्य
मध्यस्थतायाः
अर्पणस्य
निवृत्तेः पुष्टिं
कुर्वन्ति तथा
च ५४ श्लोकः यः
अभयारण्यस्य अपवित्रतायाः
साक्ष्यं ददाति। राजा
होमवेद्यां विनाशस्य
घृणितम् अस्थापयत्।
एतेषां
दुष्टानां उत्पत्तिस्थाने
इस्राएलस्य
एषः धर्मत्यागः
: १मा १:११ तस्मिन्
समये इस्राएलदेशे
एकः व्यभिचारिणः
जनः उत्पन्नः यः
बहवः जनान् पृष्ठतः
आकर्षितवान् यत्
“अस्माकं परितः
राष्ट्रैः सह गठबन्धनं
कुर्मः” इति ते
अवदन्, “यतो हि वयं
तेभ्यः विरक्ताः
अस्मः तदा अस्माकं
बहवः दुर्भाग्याः
अभवन् दुर्भाग्याः
पूर्वमेव तेषां
ईश्वरप्रति अविश्वासस्य
परिणामः आसीत्,
ते च स्वस्य विद्रोहीवृत्त्या
स्वस्य उपरि अधिकानि
दुर्भाग्यानि
आनेतुं गच्छन्ति
स्म।
अस्मिन्
रक्तरंजितदुःखदघटने
ग्रीक-आधिपत्यं
दान- प्रतिमायाः
कांस्ये पापस्य
सर्वव्यापीं प्रतीकं
सम्यक् न्याय्यं
कृतवान् ।२; चिन्दुः
spotted of Dan.7; दानस्य च दुर्गन्धितं
बकं च।8. परन्तु
एकः विवरणः अपि
द्रष्टव्यः अस्ति
। एण्टिओकस् चतुर्थेन
१६८ ईपू तमे वर्षे
यरुशलेमनगरं प्रेषितः
दण्डात्मकः मिशनरी
अपोलोनियसः इति
उच्यते स्म, तथा
च एतत् ग्रीकनाम,
यस्य अर्थः फ्रेंचभाषायां
"विनाशकः" इति,
प्रकाशितवाक्यम्
९:११ मध्ये अन्तिमकालस्य
मिथ्याप्रोटेस्टन्ट-ईसाईधर्मेन
पवित्रबाइबिलस्य
विनाशकारीप्रयोगस्य
निन्दां कर्तुं
आत्मानः चयनं कृतवान्
अर्थात् ये एव
परमं महान् अन्तिमविपत्तिं
व्यवस्थितं करिष्यन्ति
. अपोलोनियसः
२२,००० सैनिकैः
सह यरुशलेमनगरम्
आगतः तथा च एकस्मिन् विश्रामदिने
, एकस्य अद्भुतस्य
सार्वजनिकरूपेण
शस्त्रप्रदर्शनस्य
समये, सः सर्वेषां
यहूदीदर्शकानां
नरसंहारं कृतवान्
ते एतेन अपवित्रव्याजेन
विश्रामदिनं दूषितवन्तः,
परमेश्वरः तान्
मारितवान्। तस्य
च क्रोधः न शाम्यति
यतोहि अस्य रक्तरंजिततथ्यस्य
पृष्ठतः यहूदीनां
हेलेनिकरणं आदेशितम्
अस्ति। एथेन्सदेशस्य
जेरोन्टियस् नामकः
राजप्रतिनिधिः
यरुशलेमनगरस्य
समग्रजनानाम्
उपरि सामरियादेशस्य
इव पूजायाः,
रीतिरिवाजानां
च हेलेनिकरणं आरोपितवान्
ततः जेरुसलेम-मन्दिरं
ओलम्पिक
- ज्यूस्-महोदयाय
, गेरिजिम्-पर्वतस्य
च आतिथ्य-जीउस्-मन्दिराय
समर्पितं । एवं
वयं पश्यामः यत्
परमेश्वरः स्वस्य
मन्दिरात्, यरुशलेमतः,
समग्रराष्ट्रात्
च स्वस्य रक्षणं
निष्कासयति। पवित्रनगरं
आक्रोशैः तृप्तं
भवति, प्रत्येकं
अन्तिमापेक्षया
घृणिततरम्। परन्तु
केवलं ईश्वरस्य
इच्छा एव प्रवर्तते
स्म, एतावता महती
आसीत् यत् बेबिलोनदेशं
प्रति निर्वासनं
भवति स्म इति चेतावनीयाः
अनन्तरं नैतिकधार्मिकशिथिलता।
Dan
11:32 सन्धिद्रोहिणः
तान् चाटुकारिभिः
प्रलोभयिष्यति।
किन्तु ये जनाः
स्वेश्वरं जानन्ति
ते निर्णायकरूपेण
कार्यं करिष्यन्ति,
३२क-
स
चापलेन प्रलोभयिष्यति
गठबन्धनद्रोहिणः
एतेन स्पष्टीकरणेन
दिव्यदण्डः अर्हः
न्याय्यश्च आसीत्
इति पुष्टिः भवति
। तीर्थस्थानेषु
अपवित्रता एव प्रचलति
स्म ।
३२ख-
ये
तु स्वेश्वरं विदुः
प्रजाः ते दृढतया
कार्यं करिष्यन्ति।
अस्मिन्
दुःखदघटने निष्कपटाः
योग्याः च विश्वासिनः
स्वस्य निष्ठया
विशिष्टाः भूत्वा
सृष्टिकर्ता ईश्वरस्य
तस्य पवित्रनियमानां
च सम्मानं त्यक्त्वा
शहीदरूपेण मृत्यवे
प्राधान्यं दत्तवन्तः
पुनः द्वितीयपठने
१०९० वास्तविकदिनानां
एषः रक्तरंजितः
अनुभवः १२६० दिवसवर्षस्य
पोपशासनस्य परिस्थितयः
सदृशः अस्ति यस्याः
क्रमेण दान.७:२५,
१२:७ तथा प्रकाशितवाक्ययोः
१२:६-१४ मध्ये भिन्नरूपेण
भविष्यवाणी कृता
११:२-३ ; १३ - ५ ।
प्राचीनकालस्य
सन्दर्भे वर्तमानघटनानां
पश्चात् पश्यन्
किं
भवति इति अवगन्तुं
अहं एकस्य कैमरामैनस्य
प्रतिबिम्बं गृह्णामि
यः स्वस्य कॅमेरा
सह तस्य दृश्यस्य
चलच्चित्रं गृह्णामि
यस्य सः निकटतया
अनुसरणं कुर्वन्
आसीत् । एतस्मिन्
समये सः ऊर्ध्वतां
प्राप्य जूम आउट्
करोति तथा च दृष्टिक्षेत्रं
अधिकाधिकं विस्तृतं
भवति । धार्मिक-इतिहासस्य
विषये एवं प्रयुक्ता,
आत्मायाः दृष्टिः
ईसाई-धर्मस्य सम्पूर्णं
धार्मिक-इतिहासं,
तस्य प्रारम्भिक-आरम्भात्,
तस्य दुःख-घण्टाभ्यः,
शहीद-समयात्, प्रतीक्षितस्य
त्रातारस्य पुनरागमनेन
चिह्नितस्य गौरवपूर्ण-अन्तपर्यन्तं
निरीक्षते।
Dan
11:33 तेषु
बुद्धिमान् च बहवः
उपदिशन्ति। सन्ति
ये कालं यावत्
खड्गज्वालायां
बन्धने लुण्ठने
च पतन्ति।
३३क-
तेषु
च बुद्धिमान् जनसमूहं
उपदिशेत्
येशुमसीहस्य
प्रेरिताः, तथैव
तरसस्-नगरस्य पौलुसः,
यस्मै वयं नूतननियमस्य
१४ पत्राणि ऋणीः
स्मः। अस्य नूतनस्य
धार्मिकस्य निर्देशस्य
नाम अस्ति: "सुसमाचारः"
अर्थात् निर्वाचितेभ्यः
ईश्वरीयप्रसादेन
अर्पितः मोक्षस्य
सुसमाचारः। एवं
प्रकारेण आत्मा
अस्मान् कालान्तरे
अग्रे गच्छति तथा
च परीक्षितं नूतनं
लक्ष्यं ख्रीष्टीयविश्वासः
भवति।
३३ख-
खड्गज्वाला
च बन्धनेन लुण्ठनेन
च कालं पतन्ति।
किञ्चित्कालं
यावत्, स्वर्गदूतस्य
माध्यमेन आत्मा
वदति, अयं समयः
च १२६० दीर्घाः
भविष्यद्वाणीकृताः
वर्षाः भविष्यन्ति,
परन्तु कतिपयेषु
रोमनसम्राटेषु
कैलिगुला, नीरो,
डोमिटियन, डायोक्लेशियन
इत्येतयोः अधीनं
ख्रीष्टीयत्वस्य
अर्थः आसीत् यत्
शहीदः मृतः भवेत्।
प्रकाशितवाक्य
१३:१० मध्ये आत्मा
रोमनपोपस्य आग्रहस्य
समयस्य विषये वदति
यत् यदि
कोऽपि बन्धनं नयति
तर्हि सः बन्धने
गमिष्यति; यदि
कश्चित् खड्गेन
हन्ति तर्हि सः
खड्गेन वधः कर्तव्यः
। अत्र सन्तानाम्
धैर्यं श्रद्धा
च अस्ति |
Dan
11:34 यदा
ते पतन्ति तदा
तेषां किञ्चित्
साहाय्यं भविष्यति,
बहवः च तेषां सह
पाखण्डेन सह सम्बद्धाः
भविष्यन्ति।
३४क-
९. अस्मिन् एव खलु
पोपत्वस्य क्रूरप्रभुत्वकाले
अस्य श्लोकस्य
पाखण्डिनां साहाय्यं
प्रादुर्भूतम्।
तेषां परिचयः येशुमसीहेन
उपदिष्टानां मूल्यानां
आज्ञानां च अवमाननायाः
आधारेण भवति, अस्मिन्
सन्दर्भे च अस्य
लक्षितयुगस्य
कृते खड्गेन वधस्य
निषेधः। इतिहासं
पुनः अवलोक्य तदा
भवान् अवगन्तुं
शक्नोति यत् १५
शताब्द्याः आरभ्य
अस्माकं समयपर्यन्तं
व्यापकं प्रोटेस्टन्ट-आन्दोलनं
धर्मात्मा न्यायाधीशेन
येशुमसीहेन पाखण्डी
इति न्यायितम्।
अतः १८४३ तमे वर्षात्
तेषां पूर्णपरित्यागः
सुलभतया अवगन्तुं
स्वीकारः च भविष्यति
।
Dan
11:35 केचन
ज्ञानिनः पतन्ति,
येन ते परिष्कृताः,
शुद्धाः, श्वेताः
च भवेयुः, अन्त्यकालपर्यन्तं,
यतः सः नियतसमये
एव अस्ति।
३५क-
केचन
पण्डिताः पतन्ति,
येन ते परिष्कृताः,
शुद्धाः, श्वेताः
च भवेयुः, यावत्
अन्त्यकालः
अस्मात्
कथनात् न्याय्यं
चेत्, ख्रीष्टीयजीवनस्य
मानकं परीक्षणं
चयनं च , जगतः अन्त्यपर्यन्तं
उत्पीडनं सहितुं,
उत्पीडनं च कर्तुं
क्षमतया। एवं शान्तिसहिष्णुताभ्यस्तः
आधुनिकः मनुष्यः
पुनः किमपि न अवगच्छति
। एतेषु सन्देशेषु
सः स्वजीवनं न
परिचिनोति। अतः
प्रकाशितवाक्यम्
७, ९:५-१० च अस्मिन्
विषये व्याख्याः
दीयते। १५० वास्तविकवर्षस्य
अथवा पञ्च भविष्यद्वाणीमासानां
धार्मिकशान्तिस्य
दीर्घकालः ईश्वरेण
योजनाकृतः आसीत्,
परन्तु १९९५ तमे
वर्षात् अयं कालः
समाप्तः अभवत्,
पुनः धार्मिकयुद्धानि
आरब्धानि च इस्लामधर्मः
फ्रांस्देशे अन्यत्र
च सम्पूर्णविश्वस्य
वधं करोति; तस्य
कर्म च यावत् समग्रं
पृथिवीं न दहति
तावत् तीव्रताम्
अभिप्रेतम्।
३५ख-
यतो
हि नियतसमये एव
आगमिष्यति
एषः जगतः
अन्तः भविष्यति
तथा च दूतः अस्मान्
वदति यत् शान्तिस्य
युद्धस्य वा कोऽपि
चिह्नः कोऽपि तस्य
आगमनं द्रष्टुं
न शक्नोति। एतत्
एकस्मिन् कारकस्य
उपरि निर्भरं भवति
: ईश्वरेण चिह्नितः " समयः
अर्थात् पार्थिवनिर्वाचितानाम्
अस्य चयनार्थं
समर्पितानां ६०००
वर्षाणां समाप्तिः
। तथा च यतोहि वयम्
अधुना अस्मात्
पदात् दशवर्षेभ्यः
न्यूनाः दूराः
स्मः अतः परमेश्वरः
अस्मान् तस्य तिथिं
ज्ञातुं अनुग्रहं
दत्तवान्: २०३०
तमस्य वर्षस्य
एप्रिल-मासस्य
३ दिनाङ्कात् पूर्वं
वसन्तस्य २० मार्चः
अर्थात् ख्रीष्टस्य
प्रायश्चित्तमृत्युतः
२००० वर्षाणाम्
अनन्तरम्। सः स्वस्य
चयनितानाम् उद्धाराय,
तान् मारयितुम्
इच्छन्तः घातकविद्रोहिणः
नाशयितुं च शक्तिशाली
विजयी च दृश्यते
।
"ईसाई"
रोमस्य कैथोलिकपोपशासनम्:
पाश्चात्यविश्वस्य
धार्मिकइतिहासस्य
महान् उत्पीडकः।
तस्य
प्रति एव एण्टिओकोस्
४ मॉडल् अस्मान्
नेतुम् आसीत् ।
प्रकारेण स्वस्य
प्रतिप्रकारः
सज्जीकृतः अस्ति,
अस्याः तुलनायाः
विषये किं वक्तुं
शक्नुमः? यद्यपि
ग्रीक-अत्याचारी
निश्चयेन अद्भुत-परिमाणस्य
आसीत्, १०९० वास्तविकदिनानि
यावत् अभिनयं कुर्वन्,
तथापि पापवादः,
स्वपक्षतः, प्रायः
१२६० वास्तविकवर्षपर्यन्तं
क्रुद्धः भविष्यति,
अतः सर्वान् ऐतिहासिक-प्रतिमानान्
अतिक्रान्तवान्
Dan
11:36 राजा
स्वेच्छानुसारं
करिष्यति; सः सर्वेभ्यः
देवेभ्यः उपरि
स्वस्य उन्नयनं
करिष्यति, स्वं
च वर्धयिष्यति,
देवानाम् ईश्वरस्य
विरुद्धं अविश्वसनीयं
वचनं च वदिष्यति;
सः यावत् क्रोधः
सिद्धः न भवति
तावत् समृद्धः
भविष्यति, यतः
यत् निर्धारितं
तत् सिद्धं भविष्यति।
३६क-
अस्य श्लोकस्य
वचनं अस्पष्टं
वर्तते, अद्यापि
ग्रीकराजस्य रोमनपोपराजस्य
च अनुकूलनं कर्तुं
शक्यते । भविष्यद्वाणीयाः
प्रकाशकसंरचना
सतहीपाठकानां
कृते सावधानीपूर्वकं
गोपनीया। लघुविवरणं
तु पोपस्य लक्ष्यं
सूचयति; सटीकता
एव : यतः यत् निर्णीतं
तत् सिद्धं भविष्यति।
एतत् उद्धरणं
दानस्य प्रतिध्वनिं
करोति। ९:२६ - द्वाषष्टिसप्ताहानां
अनन्तरं अभिषिक्तः
च्छिन्नः भविष्यति,
तस्य कृते किमपि
न भविष्यति। आगमिष्यमाणस्य
शासकस्य जनाः नगरं
पवित्रस्थानं
च नाशयिष्यन्ति
, तेषां अन्तः जलप्लावनवत्
आगमिष्यति; युद्धस्य
अन्त्यपर्यन्तं
विनाशः (अथवा विनाशः)
स्थास्यति इति
निर्णयः
भवति ।
Dan
11:37 सः स्वपितृदेवतां
न स्त्रियाः देवं
न मन्यते, सः कस्यापि
देवस्य आदरं न
करिष्यति, किन्तु
सर्वेभ्यः अपि
स्वस्य महत्त्वं
करिष्यति।
37क-
पितृदेवतानां
न तस्यापेक्षा
भविष्यति
अत्र अस्ति,
अस्माकं बुद्धिं
स्पष्टीकरोति
यत् अल्पं विवरणम्।
अत्र अस्माकं औपचारिकं
प्रमाणं अस्ति
यत् स्ववचनेन लक्षितः
राजा एण्टिओकसः
४ न भवितुम् अर्हति
यः स्वपितृदेवतानां
आदरं कृतवान् तेषु
च महान्, ज़ीउस्
ओलम्पसदेवतानां
देवः यस्य कृते
सः यरुशलेमस्य
यहूदीमन्दिरं
अर्पितवान्। एवं
वयं अनिर्वचनीयं
प्रमाणं प्राप्नुमः
यत् लक्षितः राजा
खलु ख्रीष्टीययुगस्य
रोमनपोपशासनम्
अस्ति। अतः परं
प्रकाशिताः सर्वे
वचनं दान.७ भिन्नस्य अस्य
राजानस्य विषये
भविष्यति, दान.८
तः अशिष्टः धूर्तः
च ; अहं योजयामि,
अयं विनाशकारी
वा विनाशकारी वा
राजा दान.९:२७।
"रॉकेट-मञ्चाः"
सर्वे शिरः
समर्थयन्ति of a
popal man , लघुः अभिमानी
च वर्चस्वशिखरे
स्थापितः।
किं पोपस्य
रोमः स्वपितृणां
देवानाम् आदरं
करोति ? आधिकारिकतया
न, यतः तस्याः ईसाईधर्मपरिवर्तनेन
सा मूर्तिपूजकरोमनदेवतानां
नामानि त्यक्तवती
। परन्तु तेषां
पूजायाः रूपाणि
शैली च रक्षिता
अस्ति : उत्कीर्णानि,
शिल्पानि वा ढालितानि
वा प्रतिमानि येषां
पुरतः तस्य उपासकाः
प्रार्थनायां
नमन्ति, जानुभ्यां
न्यस्तन्ति च ईश्वरेण
तस्य सर्वेषु नियमेषु
निन्दितस्य एतत्
व्यवहारं निर्वाहयितुम्
सा बाइबिलम् साधारणमर्त्यानां
कृते दुर्गमं कृतवती
तथा च जीवितस्य
ईश्वरस्य दश आज्ञासु
द्वितीयं आज्ञां
अपसारितवती यतः
एतत् एतत् प्रथां
निषिद्धं करोति
तथा च तस्य उल्लङ्घकानां
कृते योजनाकृतं
दण्डं प्रकाशयति।
कृतं दण्डं को
गोपयितुम् इच्छति
यदि न पिशाचः।
अतः पोपशासनस्य
व्यक्तित्वम्
अस्मिन् श्लोके
प्रस्तावितायाः
परिभाषायाः पेटीमध्ये
पतति ।
३७ख-
न
च नारीप्रमोदयति
दिव्यतायै
पोपरीद्वारा
परित्यक्तेन मूर्तिपूजकरोमनधर्मेन
सह एव ईश्वरस्य
आत्मा एतत् क्षयविषयं
उद्दीपयति। यतः
सा पवित्रतायाः
मूल्यानां प्रदर्शनार्थं
स्वस्य प्रकटमैथुनविरासतां
पृष्ठं कृतवती
। अयं सुझातः देवता
प्रियपुस् इति
रोम-चर्चस्य मूर्तिपूजकपितृभिः
देवत्वेन सम्मानितः
पुरुषः लिंगः ।
एतत् ग्रीकपापस्य
अपरं वंशजम् आसीत्
। एतस्य च यौनविरासतां
भङ्गयितुं सा मांसस्य
आत्मायाः च शुद्धतायाः
अतिशयेन रक्षणं
करोति।
Dan
11:38 तथापि
सः दुर्गदेवस्य
पादपाठे आदरं करिष्यति।
अस्य देवस्य पितरः
न जानन्ति स्म,
सः सुवर्णरजतैः,
बहुमूल्यैः शिलाभिः,
महतीभिः वस्तुभिः
च नमनं करिष्यति।
३८क-
तथापि
दुर्गदेवस्य पादपीठे
सत्कारं करिष्यति
एकः नूतनः
मूर्तिपूजकः देवः
जायते: दुर्गाणां
देवः . अस्य पादपीठः
मानवमनसि अस्ति,
तस्य ऊर्ध्वता
च तस्य आभासस्य
तुल्यम् अस्ति
।
मूर्तिपूजकरोमदेशे
सर्वेषां वायुनां
कृते उद्घाटितानि
मूर्तिपूजकमन्दिराणि
निर्मिताः; स्तम्भैः
समर्थिताः राजधानीः
पर्याप्ताः आसन्
। परन्तु ईसाईधर्मं
स्वीकृत्य रोमः
नष्टस्य यहूदीप्रतिरूपस्य
स्थाने स्थापयितुं
लक्ष्यं करोति
। यहूदीनां एकं
पिहितं मन्दिरं
आसीत् यस्य रूपं
शक्तिशाली आसीत्
यत् तस्य वैभवं
प्रतिष्ठां च ददाति
स्म । अतः रोमः
तस्य अनुकरणं करिष्यति,
क्रमेण दुर्गयुक्तदुर्गसदृशानि
रोमनस्क्यूचर्चाः
निर्मास्यति, यतः
असुरक्षा वर्तते,
धनीतमाः प्रभुाः
स्वनिवासस्थानानि
दुर्गाणि कुर्वन्ति
रोम अपि तथैव करोति।
सा तपस्वीशैल्या
स्वस्य चर्च-मन्दिराणि
निर्मितवती, ततः
सर्वं परिवर्तनं
जातम् । वृत्तानि
छतानि आकाशं प्रति
निर्देशयन्तः
बाणाः भवन्ति,
नित्यं उच्चतराः।
बाह्यमुखाः फीतारूपं
गृह्णन्ति, ते
सर्वेषां वर्णानाम्
रंगीनकाचजालकैः
समृद्धाः सन्ति
येन इन्द्रधनुषी
प्रकाशः आन्तरिकं
प्रविष्टुं शक्नोति,
येन आधिकारिणः,
अनुयायिनः, आगन्तुकाः
च प्रभाविताः भवन्ति
३८ख-
अस्य
देवस्य पितरः न
जानन्ति स्म, सः
सुवर्णरजतैः, बहुमूल्यैः
शिलाभिः, महतीभिः
पदार्थैः च नमनं
करिष्यति।
तान् अधिकं
आकर्षकं कर्तुं,
आन्तरिकभित्तिः
सुवर्णरजत,
बहुमूल्यं मौक्तिकं,
महत्वस्तूनि च
अलङ्कृतानि सन्ति
: प्रकाशितवाक्यस्य
१७:५ मध्ये वेश्या बेबिलोन्
महान् स्वग्राहकानाम्
आकर्षणं प्रलोभनं
च कर्तुं कथं दर्शयितुं
जानाति।
सच्चिदानन्दः
स्वं प्रलोभयितुं
न अनुमन्यते यतोहि
एतत् भव्यतायाः
तस्य लाभः न भवति।
सः स्वस्य भविष्यवाणीयां
अस्य पोपस्य रोमस्य
निन्दां करोति
यस्य सह तस्य कदापि किञ्चित्
अपि सम्बन्धः नासीत्
। तस्य कृते तस्य
रोमनस्क् अथवा
गोथिकचर्चाः केवलं
अधिकाः मूर्तिपूजकाः
देवताः सन्ति ये
केवलं आध्यात्मिकजनानाम्
प्रलोभनार्थं
सेवन्ते ये तस्मात्
विमुखाः सन्ति:
एकः नूतनः देवः
जायते: दुर्गाणां
देवः तथा च सः जनसमूहं
प्रलोभयति ये मन्यन्ते
यत् ते असमानुपातिकरूपेण
उच्चछतेषु तस्य
भित्तिषु प्रविश्य
ईश्वरं प्राप्नुयुः।
दान
११:३९ परदेवेन
एव सः दुर्गस्थानानां
विरुद्धं कार्यं
करिष्यति तथा
च सः परदेवेन सह
दुर्गाणां दुर्गाणां
कार्यं कृतवान्
सः च तं परिचिनुवतां
सम्मानैः पूरयिष्यति,
सः तान् बहुषु
आधिपत्यं करिष्यति,
सः तेभ्यः पुरस्काररूपेण
भूमिः वितरति।
३९क-
स च परदेवेन सह
दुर्गाणां दुर्गाणि
कार्यं कृतवान्
परमेश्वरस्य
कृते तस्य पुरतः
एकः एव सक्रियः
देवः अस्ति, अर्थात्
यः तस्य विदेशीयः
अस्ति : सः शैतानः,
शैतानः यस्य विरुद्धं
येशुमसीहः स्वप्रेरितान्
शिष्यान् च चेतवति
स्म। हिब्रूग्रन्थे
"विरुद्धं कार्यं
करणीयम्" इति न
अपितु "करणस्य"
प्रश्नः अस्ति
। स एव सन्देशः
प्रकाशितवाक्ये
१३:३ मध्ये पठितः
भविष्यति, अस्मिन्
रूपेण: ...अजगरः
तस्मै स्वशक्तिं,
स्वस्य सिंहासनं,
महत् अधिकारं च
दत्तवान् . अजगरः यः प्रकाशितवाक्य
१२:९ मध्ये पिशाचः
अस्ति किन्तु तस्मिन्
एव काले प्रकाशितवाक्य
१२:३ अनुसारं साम्राज्यवादी
रोम।
अपि च, क्रिश्चियनधर्मं
स्वीकृत्य रोमन-अधिकारिणः
सच्चिदानन्दं
परमेश्वरं स्वीकृतवन्तः
यः तस्य विदेशीयः
आसीत् यतः सः मूलतः
अब्राहमस्य हिब्रू-वंशजानां
यहूदीनां परमेश्वरः
आसीत्
३९ख-
९. ये च तं परिचिनोति
तेषां सम्मानं
करिष्यति
एते सम्मानाः
धार्मिकाः सन्ति।
पोपरी तेषां राजानां
कृते आनयति ये
तम् पृथिव्यां
ईश्वरस्य प्रतिनिधिरूपेण
स्वीकुर्वन्ति,
स्वस्य अधिकारस्य
कृते दिव्याधिकारस्य
मुद्रां। राजानः
तदा एव यथार्थतया
राजानः भवन्ति
यदा चर्चः तान्
स्वस्य एकस्मिन्
देवीकृतदुर्गे
अभिषिक्तवान्
, फ्रान्सदेशे,
सेण्ट्-डेनिस्,
रेम्स् च।
३९ग-
सः
तान् अनेकानाम्
उपरि आधिपत्यं
करिष्यति
पोपवादः
साम्राज्यपदं
प्रदाति यत् अन्येषां
वसीयतराजानाम्
आधिपत्यं कुर्वन्तं
सार्वभौमं राजानं
निर्दिशति । अत्यन्तं
प्रसिद्धाः : शार्लेमेन्,
चार्ल्स पञ्चमः,
नेपोलियनः प्रथमः
, हिटलरः ।
३९य्-
तेभ्यः
फलरूपेण भूमिं
वितरिष्यति।
इयं महाशक्तिः
, स्थलीयः आकाशीयः
च, पृथिव्याः राजानां
कृते सम्यक् उपयुक्ता
आसीत् इति तस्य
दावानुसारम् ।
यतो हि तेषां मतभेदं
विशेषतः जितानां
आविष्कृतानां
वा भूमिनां विषये
निराकृतवान् ।
एवं १४९४ तमे वर्षे
पोप-मध्ये दुष्टतमः
अलेक्जेण्डर्
६ बोर्गिया-इत्यनेन
पदस्थः हत्यारः
स्पेन-पुर्तगालयोः
मध्ये प्राचीनकालात्
पुनः आविष्कृतस्य
दक्षिण-अमेरिका-देशस्य
आवंटनं, स्वामित्वं
च विभक्तुं मेरिडियन-रेखां
स्थापयितुं प्रेरितवान्
तृतीयविश्वयुद्धं
वा अपो.9 इत्यस्य
षष्ठं तुरही ।
एतत्
मानवतां तस्य जनसंख्यायाः
तृतीयभागं न्यूनीकरोति
तथा च राष्ट्रियस्वतन्त्रतायाः
अन्त्यं कृत्वा
सार्वत्रिकं शासनं
सज्जीकरोति यत्
Apo.1 इत्यस्मिन् घोषितं
परमं महतीं विपत्तिं
स्थापयिष्यति।
आक्रामक-अभिनेतृषु
मुस्लिम-देशानां
इस्लाम-धर्मः अस्ति,
अतः अहम् अस्मिन्
विषये बाइबिल-दृष्टिकोणं
भवद्भ्यः प्रस्तावयामि
|
इस्लामस्य
भूमिका
इस्लामधर्मस्य
अस्तित्वं यतः
ईश्वरस्य आवश्यकता
अस्ति। न तु त्राणार्थं,
एषा भूमिका केवलं येशुमसीहेन
आनीतस्य अनुग्रहे
एव अवलम्बते, अपितु
तस्य शत्रून् प्रहारं
कर्तुं, मारयितुं,
नरसंहारं कर्तुं।
पूर्वमेव पुरातननियमे
इस्राएलस्य अविश्वासस्य
दण्डार्थं परमेश्वरः
"फिलिस्तीनी"
जनानां आश्रयं
कृतवान् । कथायां
ईसाई-अविश्वासस्य
दण्डार्थं सः मुसलमानानां
कृते आह्वानं करोति
। मुस्लिम-अरब-जनानाम्
उत्पत्तिस्थाने
अब्राहम-हागारयोः
पुत्रः इस्माइलः
अस्ति, यः तस्य
पत्नी सारा-इत्यस्य
मिस्र-देशस्य सेवकः
अस्ति । तस्मिन्
समये एव इस्माइलः
वैधपुत्रेण इसहाकेन
सह विवादं कुर्वन्
आसीत्। एतावत्
यत् परमेश् वरस्
य अनुमत्या सारायाः
आग्रहेण हागारः
इस्माइलः च अब्राह़मेन
शिबिरात् निष्कासिताः।
ईश्वरः च तेषां
निष्कासितानां
पालनं कृतवान्
येषां वंशजाः अर्धभ्रातरः
अब्राहमस्य वंशजानां
प्रति वैरभावं
धारयिष्यन्ति
स्म; प्रथमः यहूदी;
द्वितीयः, येशुमसीहे,
ख्रीष्टीयः। एवं
परमेश्वरः इस्माइलस्य
तस्य अरबवंशजानां
च विषये उत्पत्तिः
१६:१२ मध्ये भविष्यवाणीं
कृतवान् यत् “ सः
वन्यगर्दभः
इव भविष्यति, तस्य
हस्तः सर्वेषां
विरुद्धं भविष्यति,
सर्वेषां हस्तः
तस्य विरुद्धं
भविष्यति, सः सर्वेषां
भ्रातृणां विरुद्धं
निवसति ईश्वरः
विषयेषु स्वविचारं
न्यायं च ज्ञापयितुम्
इच्छति। ख्रीष्टस्य
निर्वाचिताः परमेश्वरस्य
एतां योजनां अवश्यं
ज्ञातव्याः, साझां
च कुर्वन्ति यः
पृथिव्याः जनानां
शक्तिनां च उपयोगं
स्वस्य परमइच्छानुसारं
करोति। ज्ञातव्यं
यत् इस्लामधर्मस्य
संस्थापकः मुहम्मदः
पैगम्बरः ५३८ तमे
वर्षे रोमनकैथोलिकपैपिजमस्य
स्थापनायाः अनन्तरं
६ शताब्द्याः
अन्ते जातः ।इस्लामः
मूर्तिपूजककैथोलिकधर्मं
सामान्यतया च ईसाईधर्मं
यदा ईश्वरस्य शापेन
आहतः तदा आहतः
इति भासते स्म
तथा च एतत् ३२१
तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् आरभ्य
सम्राट् कान्स्टन्टिन्
प्रथमः अस्माकं
वर्तमानरविवासरे
"अविजयितसूर्यस्य"
(Sol Invictvs) समर्पिते प्रथमदिनस्य
पक्षे सप्तमदिवसस्य
सब्बाथविश्रामं
त्यक्तवान् ।
अद्यत्वे बहवः
ख्रीष्टियानः
इव कान्स्टन्टिन्
अपि गलत्रूपेण
ख्रीष्टियानानां
यहूदीनां च मध्ये
विरामं चिह्नितुम्
इच्छति स्म । सः
स्वसमयस्य ख्रीष्टियानानां
निन्दां कृतवान्
यत् ते परमेश्वरस्य
पवित्रविश्रामदिवसस्य
सम्माने यहूदीधर्मं
कृतवन्तः। मूर्तिपूजकराजस्य
एषः अयुक्तः न्यायः
प्रकाशितवाक्ये
८ ९ च प्रकाशितस्य
" सप्ततुरहीणां
" दण्डैः
अर्थात् दुर्भाग्यानां
नाटकानां च अबाधितक्रमेण
अन्त्यपर्यन्तं
भुक्तः भविष्यति,
भविष्यति च। अन्तिमदण्डः
भयंकरविमोहरूपेण
आगमिष्यति, यदा
येशुमसीहः पृथिव्याः
स्वनिर्वाचितानाम्
अपसारणं कर्तुं
प्रकटितः भविष्यति।
परन्तु अधुना चर्चा
कृता विषयः, "तृतीयविश्वयुद्धस्य"
इति, स्वयं एतेषु
भविष्यवाणीकृतेषु
दिव्यदण्डेषु
षष्ठः अस्ति यस्मिन्
इस्लामधर्मः महत्त्वपूर्णः
खिलाडी अस्ति।
यतः परमेश्वरः
इस्माइलस्य विषये
अपि भविष्यवाणीं
कृतवान् आसीत्
यत् उत्पत्तिः
१७:२० मध्ये उक्तवान्
यत् “ इस्माइलस्य
विषये अहं भवन्तं
श्रुतवान् पश्यतु
अहं तं आशीर्वादं
दास्यामि, तं प्रजनयिष्यामि,
बहु च वर्धयिष्यामि,
सः द्वादश राजकुमारान्
जनयिष्यति, अहं
च तं महत् राष्ट्रं
करिष्यामि अहं
दान-ग्रन्थे अध्ययनं
पुनः आरभ्यतुं
एतत् कोष्ठकं पिधायामि।
११:४० ।
Dan
11:40 अन्ते
दक्षिणस्य राजा
तं धक्कायिष्यति
। उत्तरे राजा
तस्य विरुद्धं
चक्रवातः इव रथैः,
अश्वैः, बहुभिः
नौकैः च आगमिष्यति ; भूमिं
प्रति प्रसरति,
प्रवाहः इव प्रसृतः,
अतिप्रवाहः च भविष्यति।
४०क-
अन्तसमये
अस्मिन्
समये खलु मानव-इतिहासस्य
अन्तः अस्ति; पृथिव्याः
वर्तमानराष्ट्राणां
कालान्तः। येशुः
एतत् समयं घोषितवान्,
मत्ती 11: २४ - २४: १. इदं राज्यस्य
सुसमाचारं सर्वेषु
राष्ट्रेषु साक्षीरूपेण
सर्वेषु जगति प्रचारितं
भविष्यति। तदा
अन्त्यः आगमिष्यति।
४०ख-
दक्षिणस्य
राजा तं प्रहरति
अत्र अस्माभिः
प्रशंसितव्यं
यत् तस्य सेवकाः
अन्येभ्यः मनुष्येभ्यः
किं गुप्तं अवशिष्टं
इति अवगन्तुं शक्नुवन्ति
इति अपारं दिव्यसूक्ष्मतां
प्रशंसितव्यम्
। उपरिष्टात्,
परन्तु केवलं उपरिष्टात्,
सेलेउसी -लागिड्-राजयोः
मध्ये विग्रहः
पुनः आरभ्यते,
अस्मिन् श्लोके
निरन्तरं च दृश्यते,
यत् अधिकं भ्रामकं
न भवितुम् अर्हति
स्म यतः यथार्थतः
वयं ३४ तः ३६ पर्यन्तं
श्लोकेषु एतत्
सन्दर्भं त्यक्तवन्तः
तथा च अस्य नूतनस्य
सम्मुखीकरणस्य
समाप्तेः समयः
पोप-कैथोलिक-शासनस्य,
सार्वभौमिक-प्रोटेस्टन्ट-धर्मस्य
च ईसाई-युगस्य
विषये वर्तते यः
स्वस्य विश्वव्यापी-गठबन्धने
प्रविष्टवान्
|. एतत् सन्दर्भपरिवर्तनं
अस्मान् भूमिकानां
पुनर्वितरणं कर्तुं
बाध्यते।
तस्य
" भूमिकायां : पोप-कैथोलिक-यूरोपः
तस्य मित्राणि
च ईसाईधर्माः ।
दक्षिणस्य
राजा " इत्यस्य
भूमिकायां : इस्लामधर्मं
जित्वा, यस्य संस्थापकस्य
मुहम्मदस्य कार्यानुसारं
मनुष्याणां बलात्
परिवर्तनं वा दासत्वं
वा कर्तव्यम्।
अत्र क्रियापदस्य
विकल्पं लक्षयामः
: प्रहारः
; हिब्रूभाषायां
“नागः” यस्य अर्थः
शृङ्गैः प्रहारः
। विशेषणत्वेन
प्रायः प्रहारं
कुर्वन्तं क्रुद्धं
आक्रामकं निर्दिशति
। द्वितीयविश्वयुद्धस्य
समाप्तेः अनन्तरं
पाश्चात्यजगत्
विरुद्धं अव्यवधानं
आक्रामकं भवति
इति अरब-इस्लाम-धर्मस्य
सह एतत् क्रियापदं
सम्यक् सङ्गच्छते
। " युद्धं
कर्तुं, युद्धं
कर्तुं, संघर्षं
कर्तुं " इति सम्भाव्यक्रियापदानि
अतीव निकटतां सूचयन्ति,
अतः नगरानां वीथीनां
च राष्ट्रियसमीपता
अथवा सामीप्यस्य
विचारः उभयसंभावना
इस्लामधर्मस्य
पुष्टिं करोति,
यत् यूरोपीयानां
धार्मिकाभिलाषस्य
कारणेन यूरोपे
सुस्थापितम् अस्ति
। १९४८ तमे वर्षे
यहूदीनां प्यालेस्टाइनदेशं
प्रति प्रत्यागमनात्
परं संघर्षाः तीव्राः
अभवन् ।प्यालेस्टिनीजनानाम्
दुर्दशा मुस्लिमजनाः
पाश्चात्य-ईसाई-उपनिवेशवादिनः
विरुद्धं स्थापयन्ति
तथा च, २०२१ तमे
वर्षे इस्लामिक-आक्रमणानि
वर्धन्ते, यूरोपीय-जनानाम्
मध्ये असुरक्षां
च सृज्यन्ते, प्रथमतया
उत्तर-आफ्रिका-आफ्रिका-जनानाम्
पूर्व-उपनिवेश-कर्ता
फ्रान्स्-देशः
किं महत्तरं राष्ट्रियसङ्घर्षं
भविष्यति ? सम्भवतः,
परन्तु न तु महानगरस्य
एव भूमौ क्रूरं
समूह-समूह-सङ्घर्षं
जनयितुं आन्तरिक-स्थितिः
क्षीणा भवितुं
पूर्वम् |. तस्मिन्
दिने फ्रान्सदेशः
गृहयुद्धस्य स्थितिं
प्राप्स्यति; यथार्थतः,
प्रामाणिकरूपेण
धार्मिकयुद्धस्य:
इस्लामः ईसाईधर्मस्य
विरुद्धं वा ईश्वरं
विना अविश्वासिनः।
४०च-
उत्तरस्य
च राजा तस्य विरुद्धं
चक्रवातः
इव आगमिष्यति ,
रथैः अश्वैः सह,
बहुभिः नौकैः च
इजकि. ३८:१,
उत्तरस्य
अयं राजा मागोग्, रोश (रूस)
, मेशेच (मास्को)
तथा तुबाल्
(टोबोल्स्क) इत्यस्य
राजकुमारः इति
उच्यते तथा च वयं
९ श्लोके पठामः:
त्वं च उपरि
आगमिष्यसि, त्वं
चक्रवातः
इव आगमिष्यसि ,
त्वं भूमिं आच्छादयितुं
मेघ इव भविष्यसि,
त्वं च भवतः सर्वेषां
समूहानां, भवद्भिः
सह बहवः जनाः च।
उत्तरस्य
राजा " इत्यस्य
भूमिकायां , रूढिवादी
रूसस्य तस्य मित्रराष्ट्रानां
च मुस्लिमजनानाम्
। अत्र पुनः " will spin on" इति क्रियापदस्य
विकल्पः । him " वायुतः
आकस्मिकं विशालं
आश्चर्यजनकं आक्रमणं
सूचयति। रूसस्य
राजधानी मास्कोनगरं
खलु यूरोपीयराजधानी
ब्रुसेल्स्-नगरात्,
तस्य सैन्यशूलशिरः
पेरिस्-नगरात्
च सुदूरे अस्ति
। यूरोपीयसमृद्ध्या
तस्य नेतारः अन्धाः
अभवन् यत् ते शक्तिशालिनः
रूसस्य सैन्यक्षमताम्
अवगन्तुं शक्नुवन्ति
। स्वस्य आक्रामकतायां
स्थलमार्गेषु
नौसैनिकस्य च बहुलेषु
विमानानि सहस्राणि
टङ्कानि च प्रक्षेपयिष्यति
तथा पनडुब्बीयुद्धपोताः।तथा
च दण्डः बलात्
व्यक्तः भवतु इति
सुनिश्चित्य एते
यूरोपीयनेतारः
रूसस्य तस्य नेतारणाम्
अपमानं कर्तुं
न त्यक्तवन्तः,
उग्रव्लादिमीर्
ज़िरिनोव्स्की
इत्यस्मात् आरभ्य
तस्य वर्तमानस्य
नूतनस्य "जारस्य",
व्लादिमीर् पुटिन्
(रूसीभाषायां विश्वस्य
राजकुमारः) यावत्।
अभिनेतारः
चिह्निताः सन्तः,
सम्बद्धाः त्रयः
"राजाः" परस्परं
सम्मुखीभवन्ति
यत् ७ तमे " सीरियायुद्धस्य"
रूपं गृह्णाति
यस्मिन् नूतनः
राष्ट्रियः इजरायलः
सम्मिलितः भविष्यति
यस्याः पुष्टिः
निम्नलिखितश्लोकः
करिष्यति। परन्तु
क्षणाय रूसदेशेन
आक्रमितः "राजा"
( him ) रोमसन्धिस्य
यूरोपः अस्ति ।
४०घ-
भूमिं
प्रति प्रसरति,
प्रवाहः इव प्रसृतः,
अतिप्रवाहः च।
तस्य प्रचण्डसैन्यश्रेष्ठतायाः
कारणात् रूसदेशः
यूरोपदेशे आक्रमणं
कृत्वा तस्य सम्पूर्णं
प्रादेशिकविस्तारं
धारयितुं शक्नोति
स्म । तस्याः सम्मुखीभूय
फ्रांसीसीसैनिकाः
कोऽपि तुल्यः नास्ति;
मर्दिताः नश्यन्ति
च।
Dan
11:41 सः गौरवपूर्णदेशं
प्रविशति, बहवः
च पतिताः भविष्यन्ति,
किन्तु एदोमः,
मोआबः, अम्मोनसन्ततिप्रमुखाः
च तस्य हस्तात्
मुक्ताः भविष्यन्ति।
४१अ-
प्रविशति
देशेषु सुन्दरतमेषु
बहूनि च पतन्ति
रूसीविस्तारः
तस्य दक्षिणदिशि
भवति यत्र इजरायल्
स्थितम् अस्ति
, पाश्चात्यदेशानां
मित्रराष्ट्रं
यत् क्रमेण रूसीसैनिकैः
आक्रमणं कृतम्
अस्ति यहूदिनः
अद्यापि म्रियन्ते।
४१ख-
किन्तु
एदोमः, मोआबः, अम्मोनसन्ततिप्रमुखाः
च तस्य हस्तात्
मुक्ताः भविष्यन्ति
एतत् सैन्यसङ्घटनानाम्
परिणामः अस्ति
ये आधुनिकजोर्डनस्य
प्रतिनिधित्वं
कुर्वन्तः एतानि
नामानि रूसीपक्षे
स्थापयिष्यन्ति।
२०२१ तमे वर्षे
रूसदेशः पूर्वमेव
सीरियादेशस्य
आधिकारिकः मित्रराष्ट्रः
अस्ति, यस्य शस्त्रीकरणं,
रक्षणं च करोति
।
Dan
11:42 सः देशेषु
हस्तं प्रसारयिष्यति,
मिस्रदेशः न मुक्तः
भविष्यति।
४२क-
१ ९७९ तमे
वर्षात् एव एतेन
राजनैतिकविन्यासेन
भविष्यवाणीयाः
पुष्टिः कृता ।
यतः तस्मिन् वर्षे
अमेरिकादेशस्य
कैम्प डेविड् इत्यत्र
मिस्रदेशस्य राष्ट्रपतिः
अनवर सादातः इजरायलस्य
प्रधानमन्त्री
मेनाचेम् बेगिन्
इत्यनेन सह आधिकारिकतया
गठबन्धनं कृतवान्
। तस्मिन् समये
कृतः सामरिकः राजनैतिकः
च विकल्पः तत्कालीनस्य
बलिष्ठतमस्य कार्यस्य
समर्थनं कर्तुं
आसीत् यतोहि इजरायलस्य
समर्थनं अमेरिकादेशेन
सशक्ततया कृतम्
आसीत् । अस्मिन्
एव अर्थे ईश्वरस्य
आत्मा तस्य उपरि
विनाशात् विपत्तौ
च " पलायितुं
" प्रयत्नस्य उपक्रमं
आरोपयति। परन्तु
कालान्तरे क्रीडा
हस्तं परिवर्तयति
स्म, इजरायल्-इजिप्ट्-देशः
च २०२१ तः अमेरिका-देशेन
प्रायः परित्यक्तौ
अभवताम् । रूसदेशः
सीरियाप्रदेशे
स्वस्य नियमं आरोपयति
।
Dan
11:43 तस्य
सुवर्णरजतनिधिषु
मिस्रदेशस्य सर्वेषु
बहुमूल्येषु च
अधिकारः भविष्यति।
लीबियादेशीयाः
इथियोपियादेशीयाः
च तस्य अनुसरणं
करिष्यन्ति।
४३क-
सः
सुवर्णरजतनिधिं
मिस्रदेशस्य सर्वाणि
बहुमूल्यानि च
निधिं गृह्णीयात्
स्वेज-नहरस्य
उपयोगाय दत्तस्य
टोल्-आयस्य कारणेन
मिस्र-देशः अतीव
समृद्धः अभवत्
। परन्तु एतत्
धनं केवलं शान्तिकाले
एव मूल्यवान् भवति,
यतः युद्धकाले
व्यापारमार्गाः
निर्जनाः भवन्ति
। पर्यटनद्वारा
मिस्रदेशः समृद्धः
अभवत् । पृथिव्याः
सर्वेभ्यः कोणेभ्यः
जनाः तस्य पिरामिडानां
चिन्तनार्थम्
आगच्छन्ति, प्राचीनकालात्
एव भूमिगतरूपेण
निगूढानां मिस्रदेशस्य
समाधिस्थानानां
निरन्तरं आविष्कारैः
समृद्धाः अस्य
संग्रहालयाः एतेषु
समाधिषु तुतानखामुनस्य
युवानस्य समाधिः
अनिर्दिष्टमूल्यानां
ठोससुवर्णवस्तूनि
प्रकाशितवान्
। अतः रूसः मिस्रदेशे
युद्धलूटस्य इच्छां
पूरयितुं किमपि
प्राप्स्यति।
२०२२
तमस्य वर्षस्य
जनवरी-मासस्य २२
दिनाङ्के विश्रामदिवसस्य
अन्ते आत्मा मम
कृते एकं तर्कम्
आनयत् यत् सम्भाव्यविवादं
विना पुष्टयति
, यत् व्याख्यां
अहं दानियल ११ . अधुना
५ तः ३२ पर्यन्तं
श्लोकेषु टोलेमी-जनानाम्
लागिड्
"मिस्र " मुखौटं
कृत्वा किन्तु
" दक्षिणस्य राजा
" इति परिचितः
। ऐतिहासिकसन्दर्भे
परिवर्तनं एवं
पुष्टं अखण्डतया
सिद्धं च भवति
| प्राचीनकालस्य
सन्दर्भात् आरभ्य,
दानियल ११ कथा
विश्वस्य " अन्त्यसमयः
" इत्यनेन समाप्तः
भवति, यस्मिन्
१९७९ तमे वर्षात्
पाश्चात्य-ईसाई-अज्ञेय-शिबिरेण
सह मित्रतां कृत्वा
" मिस्र
", नूतनस्य " दक्षिणस्य
राजा " अर्थात्
योद्धा इस्लामस्य,
विशेषतः च नूतनस्य
" उत्तरस्य
राजा " इत्यस्य,
रूसी-रूढिवादस्य
लक्ष्यं भवति
४३ख-
लीबियाः
इथियोपियाः च तस्य
अनुसरणं करिष्यन्ति
" पुथः कुशः च " इति शब्दानां
सम्यक् अनुवादः
कृतः , ये "लीबिया"
इत्यस्य कृते सहारादेशस्य
उत्तरदिशि स्थितान्
मुस्लिमदेशान्,
आफ्रिकातटस्य
तटीयदेशान्, इथियोपियादेशस्य
कृष्णवर्णीयानाम्
आफ्रिकादेशस्य
कृते च सहारादेशस्य
दक्षिणदिशि स्थितान्
सर्वान् देशान्
निर्दिशन्ति तेषु
बहुसंख्याकाः
इस्लामधर्मं स्वीकृत्य
अपि स्वीकृतवन्तः;
आइवरीकोस्ट्-देशस्य
सन्दर्भे फ्रांस-राष्ट्रपतिस्य
निकोलस् सार्कोजी-सहभागितायाः
सह, यस्य वयं लीबिया-देशस्य
अराजकतायाः अपि
ऋणीः स्मः |
एवं रूसेन
आहतः " मिस्र
" सर्वेषां शिकारीणां
शिकारः भवति, मुस्लिमगृध्राः,
तस्य भ्रातरः,
तस्य शवस्य शोधनार्थं,
अद्यापि अवशिष्टस्य
लूटस्य स्वभागं
ग्रहीतुं च, रूसी-लुण्ठनस्य
अनन्तरं, तस्य
उपरि आक्रमणं कुर्वन्ति
लीबिया
इथियोपिया च " इति
स्पष्टतया उद्धृत्य
आत्मा " दक्षिणस्य
राजा " इत्यस्य
आफ्रिकादेशस्य
धार्मिकसहयोगिनां
उल्लेखं करोति
, येषां परिचयः
अरबदेशेन सह कर्तव्यः,
यत्र ६३२ तमे वर्षे
मोहम्मदः भविष्यद्वादिः
प्रादुर्भूतः,
मक्कातः इस्लामनामकं
नूतनं धर्मं प्रसारयितुं
सः शक्तिशालिना
तुर्कीदेशेन समर्थितः
अस्ति, यः अस्मिन्
अन्तिमसन्दर्भे
पाश्चात्यधर्मनिरपेक्षमूल्यानां
क्षणिकवशीकरणस्य
अपमानस्य अनन्तरं
कट्टरपंथी, विजयी,
प्रतिशोधकमुस्लिमधर्मप्रतिबद्धतां
प्रति प्रत्यागतवान्
अस्ति। परन्तु
अन्ये मुस्लिमदेशाः,
ये " दक्षिणे " न स्थिताः
, यथा इरान्, पाकिस्तान,
इन्डोनेशिया,
" दक्षिणस्य
राजा " इत्यनेन
सह मिलित्वा पाश्चात्यजनानाम्
विरुद्धं युद्धं
कर्तुं शक्नुवन्ति
येषां नैतिकमूल्यानि
सर्वैः मुस्लिमजनैः
द्वेष्यन्ते एषः
द्वेषः सत्यतः
केवलं सच्चिदानन्दस्य
ईश्वरस्य येशुमसीहस्य
एव अस्ति, यः पाश्चात्य-ईसाई-मसीहैः
अवहेलितः अस्ति।
एवं सः इस्लामधर्मस्य,
रूढिवादस्य च माध्यमेन
पाश्चात्यजगतो
यहूदी, कैथोलिक,
आर्थोडॉक्स, प्रोटेस्टन्ट,
एडवेन्टिस्ट्
अपि अविश्वासं
दण्डयति; तस्य
प्रति दोषी समग्रः
एकेश्वरवादी श्रद्धा।
Dan
11:44 पूर्वतः
उत्तरतः च समाचाराः
तं व्याकुलं करिष्यन्ति,
सः च बहुभिः नाशं
कर्तुं, सर्वथा
नाशयितुं च महता
क्रोधेन निर्गमिष्यति।
४४क-
पूर्वतः
उत्तराभ्यां वार्ता
आगमिष्यति तं भयभीतं
कर्तुं
एतौ मुख्यबिन्दौ
" पूर्वोत्तरौ
" केवलं
रूसीदेशस्य विषये
एव चिन्तयन्ति,
यत् तस्य उल्लेखः
पोपयुरोपतः इजरायलदेशात्
वा इति अवलम्ब्य,
यतः भविष्यद्वाणी
तान् ४०, ४१ श्लोके
रूसेन क्रमशः आक्रमणं
कृतमिति निर्दिष्टं
करोति ।अस्य अर्थः
अस्ति यत् उद्धृतं
भयं रूसीप्रदेशात्
आगच्छति, परन्तु
एतादृशं विजेतारं
किं भयभीतं कर्तुं
शक्नोति? तस्य
देशस्य किं जातम्
यत् तं एतावत्
भयभीतं कृतवान्
? उत्तरं दानियलस्य
पुस्तके नास्ति,
अपितु प्रकाशितवाक्यम्
९ मध्ये अस्ति,
यत् प्रोटेस्टन्टधर्मस्य
प्रकाशनं लक्ष्यं
च करोति यस्य वैश्विकं
दुर्गं अमेरिकादेशे
अस्ति। अमेरिकादेशस्य
अस्तित्वं गृहीत्वा
रहस्यं स्वच्छं
भविष्यति। १९१७
तमे वर्षे यदा
विद्रोही रूसदेशः
स्वस्य समाजवादी
साम्यवादी च शासनं
स्वीकृतवान् तदा
आरभ्य साम्राज्यवादी
पूंजीवादी अमेरिकादेशात्
स्थायिरूपेण एकः
खातः पृथक् कृतवान्
। व्यक्तिः साम्यवादी
चेत् प्रतिवेशिनः
व्ययेन स्वस्य
समृद्धिं कर्तुं
न शक्नोति; अत एव
विकल्पद्वयं असङ्गतम्
। शान्तिभस्मस्य
अधः द्वेषस्य अग्नयः
ज्वलन्ति, व्यक्तं
प्रतीक्षमाणाः।
केवलं स्पर्धा,
परमाणुधमकी च दुष्टतमं
निवारयितुं समर्थाः
अभवन् । एषः एव
परमाणु-आतङ्कस्य
सन्तुलनम् आसीत्
। परन्तु परमाणुशस्त्राणां
प्रयोगं विना रूसदेशः
यूरोपदेशः, इजरायल्,
मिस्रदेशः च गृह्णीयात्
। तुलाभङ्गेन अमेरिकादेशः
वञ्चितः, तर्जनं
च अनुभविष्यति,
अतः स्वस्य मृत्योः
संख्यां न्यूनीकर्तुं
प्रथमं कठिनं प्रहारं
कृत्वा युद्धे
प्रविशति रूसस्य
परमाणुविनाशः
कब्जितप्रदेशेषु
विकीर्णानां रूसीसेनानां
मध्ये आतङ्कं जनयिष्यति।
४४ख- स च
निर्गमिष्यति
महता क्रोधेन जनसमूहानां
नाशाय, नाशाय च।
तावत्पर्यन्तं
रूसदेशः विजयस्य
लुण्ठनस्य च मनोदशायां
भविष्यति, परन्तु
सहसा तस्य मनोदशा
परिवर्तते, रूसीसेनायाः
पुनरागमनाय स्वदेशः
न भविष्यति, तस्याः
निराशा च " नाशस्य
च “ जनसमूहं निर्मूलयति
”; which will be the “ third of
the men killed ” of the 6th trumpet of
Rev. 9. एवं परमाणुशस्त्रैः
सुसज्जिताः सर्वे
राष्ट्राः तथ्यैः
स्वस्य सम्भाव्यव्यक्तिगतशत्रुविरुद्धं
तान् उपयोक्तुं
बाध्यन्ते।
Dan 11:45 सः स्वप्रासादस्य
निवासस्थानानि
समुद्रयोः मध्ये
महिमामयी पवित्रपर्वते
स्थापयिष्यति।
तदा सः अन्ते आगमिष्यति,
कस्यचित् साहाय्यं
विना।
४५क- समुद्रयोः
मध्ये स्वप्रासादस्य
तंबूः स्थापयिष्यति,
गौरवपूर्णं पवित्रं
च पर्वतं प्रति
समुद्रयोः
मध्ये तंबूः , यतः
तस्य प्रासादाः
पृथिव्यां न सन्ति।
रूसीसैनिकानाम्
निराशाजनकस्थितिः
स्पष्टतया वर्णिता
अस्ति यः आत्मा
तान् अस्मिन् दैवस्य
निन्दां कृतवान्
। तेषां प्रतिद्वन्द्वीनां
अग्निना ते इस्राएलदेशं
प्रति धक्कायन्ते
स्म। सर्वैः द्वेषिताः
ते समर्थनं दयां
वा न प्राप्य यहूदीदेशेषु
निर्मूलिताः अभवन्
। एवं रूसः पुरातनगठबन्धने
इजरायलस्य आध्यात्मिकशत्रुणां
समर्थनात् परं,
बेबिलोनदेशं प्रति
निर्वासनस्य समये
यत् मुकदमेषु ईश्वरः
तस्मै आरोपितवान्
तस्य महत् मूल्यं
दास्यति। सा अश्वान्
अश्वान् विक्रीतवान्
सूर-नगरस्य जनानां
कृते, यत् मूर्तिपूजक-काम-नगरम्
आसीत् । इजके.२७:१३-१४
पुष्टिं करोति,
परमेश्वरः सोरदेशं
वदति स्म: जावान्, तुबाल्
(टोबोल्स्क्) मेशेक् (मास्को)
च भवतः व्यापारिणः
आसन्; दासान्
कांस्यपात्राणि
च तव वणिजस्य विनिमयरूपेण
दत्तवन्तः । तोगर्मा
(आर्मेनिया) गृहस्य ये
भवतः विपणयः अश्वसवाराः,
खच्चराणां च आपूर्तिं
कुर्वन्ति स्म
। यहूदीनां कृते
अपि एतत् वाणिज्यिकं
ठोकरं आसीत् ये
तया सह व्यापारं
कुर्वन्ति स्म:
इजकि.२७:१७: यहूदा इस्राएलदेशश्च
भवद्भिः सह व्यापारं
कृतवन्तः; ते भवतः
मालस्य विनिमयरूपेण
मिन्निथस्य गोधूमं,
पेस्ट्री, मधु,
तैलं, बामं च दत्तवन्तः।
अतः तेषां व्ययेन
सोरः धनिकः अभवत्
। ततः परं इजे. २८:१२,
“ सोरस्य
राजा ” इति उपाधिना
परमेश्वरः प्रत्यक्षतया
शैतानं वदति ।
सः एव महतीषु मूर्तिपूजकनगरेषु
सञ्चितविलासात्,
धनेन च लाभं प्राप्नोत्
यत् तस्य सेवां
कृतवान् अनेकेषां
मूर्तिपूजकदेवतानां
वेषेण, अपितु अचेतनतया,
परन्तु सर्वदा
सर्वत्र च पूजारूपेण
यत् ईश्वरः घृणितम्
इति मन्यते। सः
मानव-इतिहासस्य
शताब्द-सहस्राब्दयोः
अपि सञ्चितस्य
कुण्ठायाः भारं
हृदये वहति। एषा
कुण्ठा तस्य क्रोधं
न्याय्यं करोति,
यत् अस्य नवीनतमस्य
भयानकरूपेण विनाशकारीयाः
अन्तर्राष्ट्रीयसङ्घर्षस्य
रूपेण आंशिकरूपेण
प्रसारितम् अस्ति
।
परन्तु
प्राचीनयुगस्य
व्यापारिकयातायातस्य
विरुद्धं एषः दिव्यः
क्रोधः अस्मान्
अवगन्तुं आमन्त्रयति
यत् पूर्णतया विपण्य-अर्थव्यवस्थायां
निर्मितस्य अन्तर्राष्ट्रीय-सन्दर्भे
समकालीन-अन्तर्राष्ट्रीय-यातायातस्य
विषये ईश्वरः किं
चिन्तयितुं शक्नोति
|. अहं मन्ये २००१
तमे वर्षे सेप्टेम्बर्-मासस्य
११ दिनाङ्के न्यूयॉर्क-नगरे
विश्वव्यापार-केन्द्रस्य
गोपुराणां विनाशः
उत्तरम् आसीत्
। यतः प्रकाशितवाक्यम्
१८ मध्ये भविष्यद्वाणी
वाणिज्यस्य अन्तर्राष्ट्रीयविनिमयस्य
च कारणेन समृद्धेः
हानिकारकभूमिकां
रेखांकयति यस्य
पुरतः सर्वे दिव्यधर्मनियमाः
अधिकाराः वा पतन्ति,
अतः अधर्मः एतावत्
महत्।
दानस्य अन्ते
। ११, अमेरिकादेशस्य
वंशानुगतः प्रतिद्वन्द्वी
रूसः नष्टः भवति
। अतः एतेन अन्तर्राष्ट्रीयसङ्घर्षात्
सर्वेषां जीवितानां
उपरि तेषां निरपेक्षशक्तिः
भविष्यति । धिक्
पराजितानां ! सः
यत्र यत्र पृथिव्यां
भवति, तत्र तत्र
जीवितस्य नियमं
प्रणमयित्वा वशं
कर्तव्यः।
दानियल
12
Dan 12:1 तस्मिन्
समये माइकेलः उत्तिष्ठति,
यः भवतः प्रजानां
सन्तानानां कृते
तिष्ठति। तथा च
क्लेशकालः भविष्यति,
यथा तत्कालं यावत्
अपि राष्ट्रस्य
अस्तित्वात् न
अभवत्। तस्मिन्
समये भवतः जनाः
तारिताः भविष्यन्ति,
ये पुस्तके लिखिताः
दृश्यन्ते।
१क-
तस्मिन्
समये माइकेलः उत्तिष्ठति,
एषः
समयः जगतः अन्त्यस्य
अस्ति यत्र अन्तिमवचनं
प्राप्य येशुमसीहः
प्रतियोगिधर्मैः
चिरकालात् प्रतिस्पर्धितस्य
स्वस्य ईश्वरत्वस्य
महिमायां सामर्थ्येन
च पुनः आगच्छति।
वयं प्रकाशितवाक्यम्
१:७ मध्ये पठामः
यत् पश्यतु
सः मेघैः सह आगच्छति।
सर्वचक्षुः तं
द्रक्ष्यति, ये
तं विदारितवन्तः।
पृथिव्याः सर्वे
गोत्राः तस्य कारणात्
विलपन्ति। आम्।
आमेन् ! अस्माभिः
अस्य विचारस्य
अभ्यस्तं भवितुमर्हति,
यतः तस्य प्रत्येकस्य
भूमिकायाः कृते
परमेश्वरः स्वयमेव
भिन्नं नाम दत्तवान्,
अतः एव दानियलः
प्रकाशितवाक्यं
१२:७ च सः स्वं माइकेलरूपेण
प्रस्तुतं करोति
, स्वर्गदूतस्य
आकाशजीवनस्य सर्वोच्चशिरः
यः तस्मै शैतानस्य
राक्षसानां च उपरि
अधिकारं ददाति।
तस्य नाम येशुमसीहः
केवलं पृथिव्याः
निर्वाचितानाम्
कृते एव तस्य प्रतिनिधित्वं
करोति येषां उद्धाराय
सः अस्मिन् नाम्ना
आगतः।
१ख-
महाप्रमुखः,
२.
अयं महान् नेता
YaHWéH माइकल येशुमसीहः
अस्ति तथा च तस्मात्
एव स्वस्य लक्षणीय-अभद्रतायां
पोप-शासनेन स्वस्य
हिताय, १८४३ पर्यन्तं
शाश्वत-
आकाशीय-अन्तर्स्थस्य
तस्य मिशनं , एतत्
५३८ तमे वर्षात्,
पोप-शासनस्य आरम्भस्य
तिथिः, रोम-नगरे
तस्य स्थापनायाः
च तिथिः, माउण्ट्-कैलियन-पर्वते,
तस्य स्थापनायाः
च। अयं विषयः दानियल
८ मध्ये सम्बोधितः
आसीत् ।
१ग-
तव
प्रजानां सन्तानानां
रक्षकः;
आक्रमणे
रक्षकः हस्तक्षेपं
करोति ।
एतत् च अन्तिमेषु
विद्रोहिभिः मृत्युदण्डं
प्राप्य अपि निष्ठावान्
चयनितानाम् पार्थिवजीवनस्य
अन्तिमेषु घण्टेषु
भविष्यति। अत्र
वयं दानियलस्य
कथासु प्रस्तावितानि
सर्वाणि आदर्शानि
प्राप्नुमः यतोहि
ते अन्तिमे दुःखदस्थितौ
पूर्णाः भवन्ति।
In this last great calamity , वयं
Dan.3, भट्टी
तस्य चत्वारि
जीवितपात्राणि
च, Dan.5 मध्ये, ईश्वरेण
महान् बेबिलोनस्य
ग्रहणं, Dan.6 मध्ये,
सिंहाः अहानिकारकं
कृतवन्तः परन्तु
तस्य महती
विपत्तेः अन्तः
अपि पुनः जीविष्यामः
यत् - 168, किस्लेउ,
किस्लेउ 15 दिनाङ्के
यहूदीनां कृते
आहतः इति, १८ दिसम्बर्
दिनाङ्के, विश्रामदिने।
१य्-
तथा
च क्लेशकालः भविष्यति,
यथा तत्कालपर्यन्तमपि
राष्ट्राभावात्
न अभवत्।
एतेन कथनेन
न्याय्यः अन्तिमः
महान् विपत्तिः
ग्रीकैः संगठितानां
यहूदीनां विपत्तिं
अतिक्रमयिष्यति
। वस्तुतः ग्रीकाः
केवलं वीथिषु स्वगृहेषु
वा प्राप्यमाणान्
यहूदिनान् ताडयन्ति
स्म । जगतः अन्ते
विषयाः बहु भिन्नाः
सन्ति, आधुनिकप्रौद्योगिक्याः
कारणात् पृथिव्यां
निवसतां जनानां
निरपेक्षं नियन्त्रणं
भवति । अतः मानवपरिचयविधिना
वयं कञ्चित् कुत्रापि,
यत्र यत्र निगूढाः
सन्ति तत्र तत्र
ज्ञातुं शक्नुमः
। अतः आज्ञापत्राणां
प्रतिरोधं कुर्वतां
जनानां सूचीः सटीकरूपेण
स्थापयितुं शक्यन्ते
। अस्मिन् अन्तिमे
सन्दर्भे निर्वाचितानाम्
उन्मूलनं मानवीयरूपेण
सम्भवं भविष्यति।
यद्यपि तेषां मोक्षे
विश्वासेन आशायाश्च
परिपूर्णाः सन्ति
तथापि निर्वाचिताः
दुःखदघण्टाः अनुभविष्यन्ति;
ये अद्यापि स्वतन्त्राः
भविष्यन्ति, सर्वेभ्यः
वंचिताः, अन्ये
विद्रोहीकारागारेषु
तेषां वधं प्रतीक्षमाणाः।
दुर्व्यवहारितानां
चितानाम् हृदयेषु
दुःखं राज्यं करिष्यति,
यदि न हता।
1st- तस्मिन्
समये भवतः जनानां
ये पुस्तके लिखिताः
दृश्यन्ते ते तारिताः
भविष्यन्ति।
एतत् जीवनस्य
पुस्तकम् अस्ति,
यतः सङ्गणकं विना
ईश्वरः अपि तेषां
सर्वेषां प्राणिनां
सूचीं कृतवान्
यत् आदमः हव्वा
च तेषां वंशजौ
च उत्पादितवन्तौ।
प्रत्येकस्य व्यक्तिस्य
जीवनस्य अन्ते
अन्तिमभाग्यस्य
निर्णयः ईश्वरेण
कृतः यः द्वौ सूचीं
धारयति स्म: चयनितानां
पतितानां च , द्वितीयमार्गे
मानवजातेः समक्षं
प्रस्तुतयोः मार्गयोः
अनुरूपम्। ३०:१९-२०:
अहम् अद्य
भवतः विरुद्धं
स्वर्गं पृथिवीं
च आह्वयामि, अहं
भवतः पुरतः जीवनं
मृत्युं च आशीर्वादं
शापं च स्थापितवान्।
जीवनं चिनोतु,
येन त्वं तव वंशजाः
च जीवितुं शक्नुथ।
भवतः परमेश्वरं
प्रेम्णा, तस्य
वाणीं पालयितुम्,
तस्य आलम्बनं च
कर्तुं, यतः अस्मिन्
भवतः जीवनं भवतः
दिवसानां दीर्घीकरणं
च निर्भरं भवति...
दुष्टाय तस्य
चयनस्य अनुरूपं
रोमनपोपस्य अन्तिमभाग्यं,
अग्नौ दग्धस्य
, अस्मान् प्रति
दान.७:९-१० मध्ये
प्रकाशितम् अस्ति
एतत् दान.११:३६
इत्यस्य अनुसारं
देवदेवं
प्रति तस्य
अभिमानपूर्णवचनात्।
प्रकाशितवाक्य
२०:५ मध्ये ख्रीष्टस्य
पुनरागमनेन सह
ख्रीष्टे मृतानां
पुनरुत्थानम्
अस्ति यत् प्रथमपुनरुत्थानम्
इति कथ्यते : धन्यः पवित्रश्च
यः प्रथमपुनरुत्थाने
भागं धारयति, यतः
तादृशेषु द्वितीयमृत्युः
शक्तिः नास्ति
Dan 12:2
पृथिव्याः
रजसि सुप्ताः बहवः
जागरिष्यन्ति,
केचन अनन्तजीवनं
प्रति, केचन लज्जायां
च अनन्तं अवमाननाय
च।
२क-
पृथिव्याः
रजसा ये
सुप्ताः बहवः जागरिष्यन्ति,
केचन अनन्तजीवनं
प्रति,
प्रथमं
ज्ञातव्यं यत्
सामान्यसामान्यतायां
मृताः पृथिव्याः
रजसि सुष्ठु निद्रां
कुर्वन्ति न तु
अद्भुते स्वर्गे
वा ज्वलन्तनरके
वा यथा मिथ्या
ख्रीष्टीयधर्माः
अथवा मूर्तिपूजकाः
धर्माः उपदिशन्ति
विश्वासयन्ति
च। एतत् स्पष्टीकरणं
मृतानां यथार्थं
स्थितिं पुनः स्थापयति
यथा उपदेशकम् ९:५-६-१०
इत्यत्र उपदिष्टम्
अस्ति यत् ये सर्वे जीवन्ति
तेषां कृते आशा
अस्ति; जीवितः
श्वः अपि मृतसिंहात्
श्रेष्ठः। जीविताः
हि जानन्ति यत्
ते म्रियन्ते;
मृताः तु किमपि
न जानन्ति, तेषां
स्मृतेः विस्मृतत्वात्
तेषां फलं नास्ति।
तेषां प्रेम,
तेषां द्वेषः,
तेषां ईर्ष्या
च पूर्वमेव नष्टाः;
तथा च सूर्यस्य
अधः क्रियमाणे
कार्ये तेषां पुनः
कदापि भागः न भविष्यति
| ... यत् किमपि
भवतः हस्तः कर्तुं
लभते, तत् स्वशक्त्या
कुरु; यत्र त्वं
गच्छसि तत्र चितायां
न हि कार्यं न यन्त्रं
न ज्ञानं न प्रज्ञा।
( मृतानां
निवासस्थानं यद्
पृथिव्याः
रजः ) ।
मृत्योः
परं विचारः नास्ति
यतोहि मनुष्यस्य
मस्तिष्के विचारः
वसति, केवलं, यदा
सः अद्यापि जीवति,
हृदयस्पन्दनेन
प्रेषितेन रक्तेन
पोषितः च अस्ति।
एतत् च रक्तमेव
फुफ्फुसश्वासेन
शुद्धं कर्तव्यम्।
ईश्वरः कदापि अन्यत्
किमपि न अवदत्,
यतः सः आदमम् अवदत्
यः आज्ञापालनात्
पापी जातः, उत्प
. त्वं
हि रजः, रजः प्रति
प्रत्यागमिष्यसि
. मृतानां शून्यत्वस्य
एतस्याः स्थितिः
पुष्टयितुं वयं
स्तोत्रं ३०:९
मध्ये पठामः यत्
मम रक्तं
पातुं मां गर्ते
अवतारयितुं भवतः
किं लाभः? किं भवतः
कृते रजः स्तुतिः
अस्ति ? किं सा भवतः
निष्ठां कथयति
? न, यतः सा न शक्नोति
स्तोत्रम् ११५:१७:
मृताः भगवन्तं
न स्तुवन्ति, न
च कश्चित् मौने
अवतरन्ति। परन्तु
एतेन ईश्वरः पूर्वं
विद्यमानं जीवनं
पुनः उत्थापयितुं
न शक्नोति तथा
च एषा एव सृजनात्मकशक्तिः
तं ईश्वरं करोति
न तु दूतः मनुष्यः
वा।
उभयोः
मार्गयोः अन्तिमपरिणामद्वयं
भवति, प्रकाशितवाक्यं
२० अस्मान् वदति
यत् ते सप्तमसहस्राब्दस्य
सहस्रवर्षेण
विभक्ताः सन्ति।
यदा एतेषां सहस्रवर्षस्य
आरम्भे पृथिव्याः
मुखात् सर्वं मानवजीवनं
अन्तर्धानं भवति
, तदा पतितानां
पुनरुत्थानं न
भविष्यति यावत्
तेषां न्यायः सन्तैः
येशुमसीहेन च स्वस्वर्गीयराज्ये
न क्रियते। 7th trompet -इत्यनेन
संलग्नेन सन्देशेन
, प्रकाशितवाक्यम्
11:18 पुष्टिं करोति,
यत्: राष्ट्राणि
क्रुद्धानि आसन्;
तव क्रोधः आगतः
, मृतानां
न्यायस्य समयः
च आगतः , तव सेवकानां
भविष्यद्वादिनां,
सन्तानाम्, तव
नामभयकानां च,
लघु-महान-भयानां
च पुरस्कारं दातुं।
पृथिव्याः
नाशकान् च नाशयितुं
. अस्मिन् श्लोके
मृतानां
न्यायः परमेश्वरं
प्रथमं स्वस्य
विश्वासिनां मृतानां
निर्वाचितानाम्
पुनरुत्थानं कर्तुं
नेति येन ते मृत्युदशायां
स्थापितानां दुष्टानां
न्यायं कर्तुं
शक्नुवन्ति।
२ख-
अन्ये
च लज्जाय, शाश्वतलज्जाय।
अनादिता
केवलं जीवितानां
एव भविष्यति। अन्तिमन्याये
तेषां अन्तिमविनाशानन्तरं
पतितानां लज्जा , अपमानं च केवलं
निर्वाचितानाम्,
स्वर्गदूतानां,
ईश्वरस्य च शाश्वतस्मृतौ
एव तिष्ठति।
Dan 12:3
ये च
बुद्धिमन्तः स्वर्गस्य
तेजः इव प्रकाशन्ते,
ये बहवः धर्मं
प्रति नक्षत्राणि
इव अनन्तकालं यावत्
प्रकाशयिष्यन्ति।
3क-
ये
बुद्धिमन्तः अभवन्
ते व्योमतेजसा
इव भासिष्यन्ति
बुद्धिः
पशुभ्यः उपरि मनुष्यम्
उन्नयति। तस्य
तर्कसामर्थ्येन,
तथ्यं अवलोक्य,
सरलेन कटौतीना
वा निष्कर्षं कर्तुं
च प्रकाश्यते ।
यदि मनुष्याः ईश्वरः
यत् स्वतन्त्रतां
ददाति तस्मिन्
विद्रोही न स्यात्
तर्हि बुद्धिः
सर्वान् मानवतां
ईश्वरस्य अस्तित्वस्य
तस्य नियमस्य च
समानं स्वीकारं
प्रति नेष्यति
स्म। यतः मूसातः
परं परमेश्वरः
मनुष्याणां कृते
स्वस्य प्रकाशनस्य
महत्त्वपूर्णानि
घटनानि लेखनेन
अभिलेखितवान्।
अत्र तर्कमार्गः
अनुसरणीयः । एकेश्वरवादी
विश्वासः हिब्रूजनानाम्
इतिहासे प्रादुर्भूतः
। अतः तस्य साक्ष्यं
तस्य लेखनानि च
अन्येषां सर्वेषां
लेखानां अपेक्षया
अस्यैव अद्वितीयस्य
ईश्वरस्य आरोपितानां
प्राधान्यं प्राप्नुवन्ति
। ईश्वरस्य जनानां
युद्धं भवति इति
सामान्यसंभावना
एव तिष्ठति, परन्तु
पवित्रशास्त्राणां
युद्धं भवति इति
पिशाचस्य कार्यं
भवति। येशुमसीहेन
स्थापितः विश्वासः
पुरातननियमस्य
हिब्रूशास्त्रेभ्यः
स्वस्रोतान् सन्दर्भान्
च गृह्णाति, येन
तस्य वैधता प्राप्यते।
परन्तु रोमन कैथोलिकसिद्धान्तः
अस्य सिद्धान्तस्य
आदरं न करोति, अतः
एव न सः न च इस्लामस्य
कुरानः जीवितः
ईश्वरः, जीवितस्य
विद्यमानस्य च
सर्वस्य निर्माता
इति दावान् कर्तुं
शक्नोति। येशुः
योहनः ४:२२ मध्ये
स्मरणं कृत्वा
सिद्धान्तस्य
पुष्टिं कृतवान्,
यत् मोक्षः
यहूदीभ्यः आगच्छति
: भवन्तः
यत् न जानन्ति
तत् भजन्ति; वयं
यत् जानीमः तत्
भजामः, यतः मोक्षः
यहूदीभ्यः एव भवति
।
अस्मिन्
प्रथमे निर्वाचितसमूहे
परमेश्वरः विशेषज्ञानं
विना उद्धारितान्
मनुष्यान् निर्दिशति
यतोहि तेषां निष्ठा
आदम-हव्वा-योः
पश्चात् स्वजीवनस्य
जोखिमे दर्शिता;
and this until 1843. तेषां उद्धारः
भवति यतोहि तेषां
कार्याणि तेषां
बुद्धिः , तेषां
आज्ञापालनेन प्रकटितानां
दिव्यनियमानां
स्वीकारस्य च साक्ष्यं
दत्तवन्तः। अस्मिन्
समूहे अत्यन्तं
विश्वासिनः शान्तिपूर्णाः
च प्रोटेस्टन्टाः
१८४३ तमे वर्षे
वसन्तपर्यन्तं
ईश्वरस्य धैर्यात्
लाभं प्राप्नुवन्ति
स्म, यः केवलं तस्मात्
तिथ्याः आरभ्य
स्वस्य पवित्रस्य
विश्रामदिवसस्य
अभ्यासं प्रवर्तनीयं
कृतवान् प्रकाशितवाक्यम्
२:२४-२५ एतत् अपवादं
पुष्टयिष्यति:
किन्तु
भवद्भ्यः, यावन्तः
थ्यातिरानगरे
सन्ति, येषां
एषः सिद्धान्तः
नास्ति , शैतानस्य
गभीरताम् अपि
न ज्ञातवान् , यथा
वदन्ति , अहं वदामि:
अहं युष्माकं
उपरि अन्यत् भारं
न स्थापयामि केवलं
भवतः यत्
अस्ति तत् धारय
यावत् अहं न आगच्छामि।
३ख-
ये
च बहूनां धर्मं
प्रति वृत्ताः
तारा इव शाश्वतं
शाश्वतं प्रकाशयिष्यन्ति।
अयं द्वितीयः
समूहः १८४३ तमे
वर्षात् पृथिव्यां
यत् उच्चस्तरस्य
पवित्रीकरणस्य
प्रतिनिधित्वं
कृतवान् तस्य कारणात्
पृथक् कृतः अस्ति
।विश्वासस्य परीक्षायाः
माध्यमेन चयनितः,
प्रारम्भे येशुमसीहस्य
पुनरागमनस्य आशायाः
आधारेण, क्रमशः
१८४३ तमे वर्षे
वसन्तस्य १८४४
तमे वर्षे शरदस्य
च कृते, ईश्वरेण
तस्य पवित्रीकरणं
आधिकारिकं भवति
तस्य विश्रामदिवसस्य
पुनर्स्थापनेन
यत् पुनः अभ्यासं
करोति, दीर्घशताब्दानां
अन्धकारस्य अनन्तरं,
विस्मृतिः तस्य
अवमानना च।
अस्मिन्
द्वयोः समूहयोः
विभागे , यत् तेषां
भिन्नतां जनयति
तत् ईश्वरस्य न्यायस्य
विषये तेषां स्थितिः
अर्थात् तस्य दश
आज्ञानां विषये
तेषां स्थितिः
तस्य अन्येषां
स्वास्थ्यादिविधानानां
विषये च। निष्कासन.२०:५-६
इत्यस्य मूलग्रन्थे
रोमेन दमितः द्वितीयः
आज्ञा स्पष्टतया
प्रकाशयति यत्
परमेश्वरः स्वाज्ञापालनस्य
महत्त्वं ददाति
तथा च एतत् मार्गद्वयं
विरुद्धौ अन्तिमभाग्यद्वयं
च स्मरणं करोति:
... अहं ईर्ष्यालुः
परमेश्वरः अस्मि
यः ये मां
द्वेष्टि मम आज्ञां
च उल्लङ्घयन्ति
तेषां तृतीयचतुर्थजन्मपर्यन्तं
बालकानां उपरि
पितृणां अधर्मं
द्रष्टुं, मां
प्रेम्णा मम आज्ञापालकानां
सहस्राणां प्रति
दयां कृत्वा
अस्मिन्
श्लोके आत्मा अस्माकं
पार्थिवसृष्टौ
ताराणां
अस्तित्वस्य कारणं
प्रकाशयति। तेषां
केवलं ईश्वरेण
चयनितस्य पार्थिवनिर्वाचितानाम्
प्रतीकरूपेण सेवां
कर्तुं अस्तित्वस्य
कारणम् आसीत्;
तथा च उत्पत्तिः
१:१७ एव तेषां सन्देशं
प्रकाशयति यत्
ईश्वरः
तान् पृथिव्यां
प्रकाशं दातुं
स्वर्गविस्तारे
स्थापयति। ततः
परमेश्वरः तान्
उपयुङ्क्ते यत्
अब्राहमं तस्य
वंशजानां बहुलतां
दर्शयितुं उत्पत्तिः
१५:५ मध्ये स्वर्गस्य ताराणां
गणनां कुरुत, यदि
भवान् तान् गणयितुं
समर्थः अस्ति;
तादृशाः भवतः वंशजाः
भविष्यन्ति।
आध्यात्मिकतारकाणां
स्थितिः
मोचितविश्वासिनः
कृतानां कार्याणां
आधारेण परिवर्तयितुं
शक्नोति। अवज्ञायाः
माध्यमेन आध्यात्मिकरूपेण
पतित्वा तारा पतति , आकाशात्
पतति . प्रतिबिम्बं
१८४३ तमे वर्षे
प्रोटेस्टन्ट-धर्मस्य
पतनस्य चित्रणार्थं
उद्दीप्यते, यत्
१८३३ तमे वर्षे
वास्तविक-आकाश-चिह्नेन
घोषितम्, प्रकाशितवाक्यस्य
६:१३ इत्यस्य
६- मुद्रायां
: स्वर्गस्य
ताराणि च पृथिव्यां
पतितानि, यथा यदा
पिप्पलीवृक्षः
प्रचण्डवायुना
कम्पितः सन् स्वस्य
असमयपिप्पलीं
क्षिपति। पुनः
च प्रकाशितवाक्यम्
१२:४ मध्ये तस्य पुच्छं
स्वर्गस्य ताराणां
तृतीयभागं अपहृत्य
पृथिव्यां क्षिप्तवान्।
एषः सन्देशः दान.८:१०
इत्यस्य नवीकरणाय
आगच्छति: स्वर्गस्य सेनायाः
कृते उत्थितः,
अस्याः सेनायाः,
ताराणां च भागं
पृथिव्यां पतितवान्,
तान् च पदाति आत्मा
रोमनपोपशासनं
प्रति मोचितविश्वासिनः
तृतीयभागस्य आध्यात्मिकपतनं
आरोपयति; वञ्चिताः
जनाः ये ख्रीष्टस्य
मोक्षे व्यर्थं
विश्वासं करिष्यन्ति,
तस्य धार्मिकतां
च दास्यन्ति।
Dan 12:4
किन्तु
त्वं दानियल, वचनानि
निरुद्ध्य अन्त्यकालपर्यन्तं
पुस्तकं मुद्रय।
बहवः तदा पठिष्यन्ति,
ज्ञानं च वर्धते।
४क-
अस्य अन्त्यकालस्य
अनेकाः क्रमिकचरणाः
सन्ति किन्तु सः
आरब्धः, आधिकारिकतया,
१८४३ तमे वर्षे
वसन्तऋतौ, दान.८:१४
मध्ये पूर्वलिखितस्य
दिव्यस्य फरमानस्य
प्रवर्तनेन: सायं-प्रातः
२३०० यावत् पवित्रता
न्याय्यं भविष्यति
१९९४ तमे वर्षे
शताब्दस्य द्वितीयान्ते
सार्वभौमिकस्य
एडवेन्टिस्ट्-संस्थायाः
निन्दा अभवत् ।
१८४३ तमे वर्षात्
दानियलस्य पुस्तकं
पठितम्, परन्तु
अस्य कार्यस्य
पूर्वं कदापि सम्यक्
व्याख्या न कृता
यत् अहम् अद्यापि
२०२१ तमे वर्षे
सज्जीकरोमि तथा
च एतत् २०२० तमे
वर्षात् अतः एषा
एव तिथयः तस्य
ज्ञानस्य
शिखरं चिह्नयति
तथा च, अन्त्यस्य
सच्चा परमसमयः
यः २०३० तमस्य
वर्षस्य वसन्तकालस्य
कृते येशुमसीहस्य
यथार्थपुनरागमनेन
समाप्तः भविष्यति,
यत् ज्ञातं अपेक्षितं
च।अस्मिन् वर्षे
तत् पश्यामः २०२०
वर्षं पूर्वमेव
ईश्वरेण सुचिह्नितं
यतः सम्पूर्णं
मानवजातं २०१९
तमे वर्षे चीनदेशे
प्रकटितस्य Covid-19
Virus इत्यस्य मृत्युदरेण
आहतः अस्ति, परन्तु
पोपस्य कैथोलिक
यूरोपे केवलं २०२०
तः एव २०२१ तमे
वर्षे वायरसाः
उत्परिवर्तनं
कुर्वन्ति, अपराधिनः
विद्रोही च मानवतायां
प्रहारं कुर्वन्ति
एव।
विश्वासस्य
एडवेन्टिस्टपरीक्षा
सचित्रम्
Dan 12:5
अहं
दानियलः पश्यन्
अन्यौ द्वौ पुरुषौ
स्थितौ, एकः नदीतीरे
एकः, अपरः नदीतीरे
परे पार्श्वे।
५क-
स्मर्यताम्
! दानियलः "हिद्देकेल्"
नदीतीरे अस्ति,
टाइग्रिस्, अयं
मनुष्यभक्षकः।
अधुना नदीयाः उभयतः
पुरुषद्वयं भवति,
यस्य अर्थः अस्ति
यत् एकः तां लङ्घयितुं
समर्थः अभवत्,
अपरः तत् कर्तुं
प्रवृत्तः इति
। पूर्वमेव दान.
८:१३, द्वयोः साधूयोः
मध्ये चर्चा अभवत्
।
Dan 12:6
तेषु
एकः सनीवस्त्रधारिणं
नदीजलस्य उपरि
स्थितं पुरुषं
अवदत्, “एतेषां
आश्चर्यानाम्
अन्तः कदा भविष्यति?
६क-
दान.८:१४
मध्ये सन्तानाम्
प्रश्नैः ईश्वरतः
२३०० सायं-प्रातःकालस्य
उत्तरं प्राप्तम्
आसीत् यत् १८४३
तमस्य वर्षस्य
तिथिं निर्धारितवती
आसीत् अत्र उपायः
पुनः पुनः उक्तः
अस्ति तथा च अस्मिन्
समये प्रश्नः जगतः
अन्त्यस्य विषये
वर्तते यदा भविष्यद्वाणी
उपयोगी न भविष्यति
तदा क्षणः। प्रश्नः
ख्रीष्टस्य समक्षं
स्थापितः, यस्य
प्रतिनिधित्वं
अयं सनीवस्त्रधारी
पुरुषः करोति यः
नदीयाः
उपरि तिष्ठति ,
तस्याः पारगमनं
मनुष्यैः अवलोकयति।
परमेश्वरः लालसागरस्य
पारगमनस्य प्रतिमां
गृह्णाति यत् इब्रानीजनानाम्
उद्धारं कृतवान्
परन्तु तेषां मिस्रदेशस्य
शत्रून् डुबकी
मारितवान्।
Dan 12:7
ततः
मया श्रुतं यत्
सः सनीवस्त्रधारिणं
नदीजलस्य उपरि
आसीत्, सः स्वस्य
दक्षिणहस्तं वामहस्तं
च स्वर्गं प्रति
उत्थाप्य यः शाश्वतं
जीवति तस्य शपथं
कृतवान् यत् एतत्
कालपर्यन्तं, कालपर्यन्तं,
अर्धकालं च भविष्यति,
एतानि सर्वाणि
कार्याणि समाप्ताः
भविष्यन्ति यदा
पवित्रजनानाम्
सामर्थ्यं सर्वथा
भग्नं भविष्यति।
7क-
ततः
मया सः सनीवस्त्रधारिणः
पुरुषः श्रुतः
यः नदीजलस्य उपरि
स्थितः आसीत्।
दक्षिणहस्तं वामहस्तं
च स्वर्गं प्रति
उत्थापितवान्।
न्यायाधीशमध्यस्थस्य
पदस्थाने येशुमसीहः
गम्भीरं घोषणां
कर्तुं स्वस्य
आशीर्वाददक्षिणहस्तं
दण्डप्रदं वामहस्तं
च स्वर्गं प्रति
उत्थापयति।
७ख-
सदा
जीवस्य च शपथं
कृतवान् यत् कालः
कालः अर्धकालः
भविष्यति
पोपशासनस्य
भविष्यद्वाणीकालस्य
उद्धृत्य ख्रीष्टः
स्वस्य न्यायं
दर्शयति स्मरणं
च करोति यत् पूर्वं
तस्य चर्चस्य निन्दां
कृतवान् यत् सः
पोपशासनस्य आग्रहं,
तस्मात् पूर्वं
कृतानां बर्बर-आक्रमणानां
शापं च भोक्तुं
शक्नोति एतत् ३२१
तमे वर्षे मार्चमासस्य
७ दिनाङ्कात् विश्रामदिवसस्य
परित्यागस्य कारणात्
अस्ति ।एडवेन्टिस्ट्
-परीक्षाकाले विश्वासिनः
एवं चेतयन्ति ।
परन्तु द्वितीयं
कारणं ईश्वरं एतत्
पोपशासनं उद्दीपयितुं
प्रेरयति; इति
तस्य आरम्भस्य
तिथयः ५३८ क्रि.श.
विकल्पः विवेकपूर्णः
यतः एषा तिथिः
५३८ श्लोकेषु ११,
१२ च नूतनाः भविष्यद्वाणीकालाः
अस्मान् प्रस्तुत्य
भविष्यद्वाणी
अस्मान् प्रस्तावितानां
गणनानां आधाररूपेण
कार्यं करिष्यति।
७ग-
पवित्रजनबलस्य
सर्वथा
भग्नत्वे च एतानि
सर्वाणि समाप्ताः
भविष्यन्ति इति
महतः आपदायाः
अन्ते , चयनिताः
पृथिव्याः पृष्ठतः
निर्मूलिताः, निर्मूलनस्य
बिन्दौ भवन्ति
notes the precision: पूर्णतया
भग्नम् .
Dan 12:8
अहं
श्रुतवान्, किन्तु
अहं न अवगच्छामि;
अहं च अवदम्-प्रभो,
एतेषां किं परिणामः
भविष्यति?
८क-
दरिद्रः
दानियलः ! यदि २०२१
तमे वर्षे जीवितानां
कृते तस्य पुस्तकस्य
अवगमनम् अद्यापि
रहस्यं वर्तते
तर्हि सा अवगमनं
कियत् दूरं तस्य
प्राप्यतायां
परं स्वस्य मोक्षाय
च निष्प्रयोजनम्
आसीत्!
Dan 12:9
सः अवदत्,
“गच्छ, दानियल, यतः
अन्त्यकालपर्यन्तं
वचनं निमीलितं
मुद्रितं च अस्ति।
९क-
स्वर्गदूतस्य
प्रतिक्रिया दानियलस्य
क्षुधार्तं त्यक्ष्यति,
परन्तु एतत् ख्रीष्टीययुगस्य
अन्त्यसमयाय
आरक्षितायाः भविष्यद्वाणीयाः
विलम्बेन पूर्तिं
पुष्टयति।
Dan
12:10 बहवः
शुद्धाः श्वेताः
शुद्धाः च भविष्यन्ति।
दुष्टाः दुष्कृतं
करिष्यन्ति, दुष्टानां
कश्चन अपि न अवगमिष्यति,
किन्तु येषां बोधः
अस्ति, ते अवगमिष्यन्ति।
10क-
बहूनि
शुद्धाः शुक्लाः
कृताः परिष्कृताः
च भविष्यन्ति
अत्र दानात्
शब्दशः सटीकं उद्धरणं
पुनः पुनः कृत्वा।
११:३५, दूतः सर्वेभ्यः
देवेभ्यः अपि च
एकस्य सच्चिदानन्दस्य
अपि उपरि स्वं उन्नमयमानस्य
अभिमानी निरङ्कुशराजस्य
पोपपरिचयस्य
पुष्टिं करोति
, श्लोके ३६।
१०ख-
दुष्टाः
कुर्युः दुष्टाः
कोऽपि न अवगमिष्यति,
दूतः एकं
सिद्धान्तं उद्दीपयति
यत् जगतः अन्त्यपर्यन्तं
निरन्तरं भविष्यति;
दुष्टस्य निरन्तरता
दानियलस्य भविष्यद्वाणीषु
ग्रीकपापस्य "पीतले "
रोमनबलस्य " लोहस्य
" च निरन्तरता
ख्रीष्टस्य पुनरागमनपर्यन्तं
चित्रिता अस्ति।
दुष्टाः अवगमने
द्विगुणं बाधां
प्राप्नुयुः प्रथमं
तेषां आत्मत्यागेन,
द्वितीयं च परमेश्वरेण
दत्तेन प्रबलेन
मोहेन यत् ते २
थेस्सलुनीयस. २:११-१२:
अतः ईश्वरः तान्
प्रबलं
मोहं प्रेषयिष्यति।
यत् ते अनृतं
विश्वासं कुर्वन्तु
, येन ते
सर्वे निन्दिताः
भवेयुः ये सत्यं
न विश्वसन्ति किन्तु
अधर्मे प्रसन्नाः
भवन्ति |
१०च-
ये
तु अवगमनं धारयिष्यन्ति
ते अवगमिष्यन्ति।
एतत् उदाहरणं
सिद्धयति यत् आध्यात्मिकबुद्धिः
ईश्वरेण दत्तं
विशेषं दानम् अस्ति,
परन्तु तस्याः
पूर्वं सर्वेभ्यः
सामान्यजनेभ्यः
दत्तस्य मूलभूतबुद्धेः
सदुपयोगः भवति
। यतः अस्मिन्
मानके अपि मनुष्याः
शिक्षां तस्याः
उपाधिं च बुद्ध्या सह
भ्रमन्ति . अतः
अहम् एतत् भेदं
स्मरामि यत् निर्देशेन
मानवस्मृतौ दत्तांशं
प्रविष्टुं शक्यते,
परन्तु बुद्धिः
एव तेषां सद्बुद्धिपूर्वकं
उपयोगं अनुमन्यते
।
Dan
12:11 यदा
नित्यं होमबलिः
अपहृतः भविष्यति
, विनाशितः घृणितः
च स्थापितः भविष्यति
तदा आरभ्य द्विशतं
नवतिः दिवसाः सहस्राणि
भविष्यन्ति।
११क-
यस्मात्
कालात् नित्यं
यज्ञः निवृत्तः
भविष्यति
मया पुनः
स्मर्तव्यं, परन्तु
" बलिदान
" इति शब्दः मूलहिब्रूग्रन्थे
न दृश्यते । तथा
च एषा सटीकता महत्त्वपूर्णा
अस्ति यतोहि एतत्
शाश्वतं
येशुमसीहस्य
स्वर्गीयपुरोहितत्वस्य
विषये वर्तते।
पृथिव्यां स्वस्य
मध्यस्थतां पुनः
प्रजनयित्वा पपिज्मः
येशुमसीहात् स्वस्य
निर्वाचितानाम्
पापानाम् अन्तर्गतस्य
भूमिकां दूरीकरोति।
एतत्
हृतं पार्थिव समानान्तरसेवा
५३८ तमे वर्षे
आरभ्यते; date when Vigilius I , प्रथमः
शासनं कुर्वन्
पोपः, रोमनगरे,
Lateran Palace, Mount Caelian (स्वर्ग) इत्यत्र
निवसति स्म ।
११ख-
यत्र
च घृणितम् निर्जनं
स्थास्यति
अर्थात्
५३८ तमे वर्षात्
पोपस्य रोमनशासनस्य
आरम्भस्य तिथिः,
दान.९:२७ मध्ये
उद्धृता: तथा च पक्षे भविष्यति
विनाशस्य
घृणितम्, विनाशपर्यन्तम्
अपि च तत् [अनुसारं]
विनिर्मितं
[भूमिः] निर्जनस्य
उपरि भग्नं भविष्यति
५३८
तमे तिथौ लक्ष्यं
कृत्वा अस्मिन्
श्लोके आत्मा इदानीं
केवलं पोपस्य रोमं
लक्ष्यं करोति,
यत् "घृणित" इति
शब्दस्य एकवचनीकरणस्य
व्याख्यां करोति
। दाने एतत् न आसीत्
। ९:२७, यत्र रोमस्य
उभौ चरणौ, मूर्तिपूजकः
ततः पोपः च इति
विषयः आसीत् ।
अस्मिन्
श्लोके द्वयोः
विषययोः समूहीकरणस्य
रुचिं महत्त्वं
च लक्षयामः: " शाश्वतस्य
निष्कासनम् "
ख्रीष्टात् दान.
८:११ तथा पोपस्य
" पक्षः
" यः " घृणितं विनाशं
" वहति यत् दाने
उद्धृतम् । ९ - २७
। एतयोः कर्मयोः
एकस्मिन् तिथौ
५३८ एकेन सत्तायाः
च सह सम्बद्ध्य
आत्मा एतेषां दुष्कृतीनां
लेखकः खलु रोमनपपवादः
इति पुष्टिं करोति,
सिद्धयति च।
दान इत्यत्र
। ११:३१, ग्रीकराज्ञः
एण्टिओकस् ४ प्रति
आरोपितः क्रिया
अस्मान् प्रस्तुतवती
यत् ईश्वरः " विनाशस्य
घृणितम् " इति
कथयति तस्य विशिष्टं
प्रतिरूपम् । पपिज्मः
तस्य पुनरुत्पादनं
करोति, परन्तु
१२६० दीर्घं, रक्तरंजितं
वर्षाणि यावत्
।
११च-
तत्र
सहस्रं द्विशतनवतिदिनानि
भविष्यन्ति।
अन्त्यसमयस्य
विषये उद्धृताः
भविष्यद्वाणीकालाः
अमिथ्यारूपेण
कर्तुं दानियलस्य
सर्वेषु भविष्यद्वाणीषु
संख्यायाः पुरतः
एककं स्थापितं
भवति: दिवसाः
१२९ ० दिवस
१३३५ (अनन्तरं
श्लोक); Dan.8:14: सायं-प्रातः
2300 ; तथा पूर्वमेव
दान.९:२४: सप्ताहाः
७०.
अस्माकं
कृते केवलं अतीव
सरलं गणना अस्ति
यत् ५३८ + १२९० = १८२८
।
आङ्ग्लराजपरिवारस्य
उपस्थितौ आयोजितानां
एडवेन्टिस्ट-सम्मेलनानां
पञ्चवर्षेषु तृतीयम्
अस्ति
Dan
12:12 धन्यः
यः प्रतीक्षमाणः
सहस्रं त्रिशतं
पञ्चत्रिंशत्
दिवसान् आगच्छति।
१२क-
केवलम्
अयं श्लोकः एतयोः
भविष्यद्वाणीकालयोः
अर्थं ददाति ।
विषयः ख्रीष्टस्य
पुनरागमनस्य प्रतीक्षा
इति, परन्तु बाइबिलेन
दत्तानां संख्यात्मकप्रस्तावानां
आधारेण विशेषः
प्रतीक्षा। एकः
नूतनः गणना आवश्यकी
अस्ति: 538 + 1335 = 1873. दूतः
अस्मान् द्वे तिथौ
प्रस्तुतं करोति
यत् क्रमशः 1828 तथा
1873 वर्षयोः मध्ये
सम्पन्नस्य एडवेन्टिस्ट्
विश्वासपरीक्षायाः
आरम्भं समाप्तिं
च चिह्नयति येशुमसीहस्य
गौरवपूर्णं पुनरागमनस्य
अमेरिकादेशं प्रति,
अतः प्रोटेस्टन्टदेशेषु।
"व्याघ्र"-नद्याः
पारगमनस्य प्रतिबिम्बे
मानवात्मनः खादति
व्याघ्रः १८४३-१८४४
इति तिथयः सन्ति
येन बहिष्कृतः
प्रोटेस्टन्टः
आध्यात्मिकजीवनात्
आध्यात्मिकमृत्युं
प्रति गच्छति अपरपक्षे
यः परीक्षे सफलः
भवति सः अस्मात्
विपदां पारगमनात्
जीवितः ईश्वरेण
आशीर्वादितः च
बहिः आगच्छति।
सः ईश्वरतः एकं
विशिष्टं धन्यं
प्राप्नोति- “ धन्यः यः
१८७३ तमवर्षं
प्राप्नोति !” » २.
Dan 12:13 त्वं च स्वान्तं
गच्छ; त्वं विश्रामं
करिष्यसि, त्वं
च दिनान्ते स्वस्य
उत्तराधिकारस्य
कृते तिष्ठसि।
१३क- दानियलः प्रथमपुनरुत्थानस्य
अनन्तरं यस्मिन्
सः पुनरुत्थानं
प्राप्स्यति, तस्य
सर्वस्य अर्थं
आविष्करिष्यति
यत् सः अस्मान्
प्रति प्रसारितवान्।
परन्तु अद्यापि
जीवितस्य एडवेन्टिस्टस्य
कृते तस्य शिक्षा
योहनस्य प्रलयग्रन्थे
निहितैः प्रकाशनैः
अधिकं पूरिता भविष्यति।
दानियलस्य
पुस्तके स्वस्य
महतीं धनं सम्यक्
गोपितम् अस्ति।
भगवता अन्तिमेषु
दिनेषु स्वचयनितानां
कृते ये प्रोत्साहनपाठाः
सम्बोधिताः ते
वयं लक्षितवन्तः
यतोहि एते अन्तिमदिनानि
पृथिव्यां मानव-इतिहासस्य
मध्ये प्रचलितस्य
भयस्य असुरक्षायाः
च आदर्शं प्राप्नुयुः
|. पुनः, परन्तु अन्तिमवारं,
निर्वाचिताः एकलीकृताः
भविष्यन्ति, दान-नगरे
घोषितस्य तृतीय-विश्वयुद्धस्य
विद्रोही-जीवितानां
दुर्भाग्यानां
उत्तरदायी च भविष्यन्ति
|. ११:४०-४५ तथा प्रकाशितवाक्य
९:१३। इजकिएल १४
विश्वासस्य विशिष्टानि
आदर्शानि प्रस्तुतं
करोति: नूहः, दानियलः,
अय्यूबः च। नूह
इव अस्माभिः अपि
परमेश्वरस्य प्रति
निष्ठायाः जहाजं
निर्माय जगतः चिन्तनस्य
पलायनं प्रतिरोधं
च कर्तव्यं भविष्यति।
दानियल इव अस्माभिः
अपि मिथ्याधर्मेन
निर्धारितं मानकं
अङ्गीकृत्य चयनितजनत्वेन
स्वकर्तव्यं कर्तुं
दृढतया प्रतिबद्धाः
भवितव्याः। तथा
च अय्यूब इव, अस्माभिः
यदा कदापि परमेश्वरः
अनुमन्यते तदा
शारीरिकरूपेण
मानसिकरूपेण च
दुःखं स्वीकुर्वितुं
प्रवृत्ताः भविष्यामः,
अय्यूबस्य अपेक्षया
लाभः भवति: तस्य
अनुभवेन वयं ज्ञातवन्तः
यत् परमेश्वरः
एतान् परीक्षान्
किमर्थं अनुमन्यते।
दानियलस्य
पुस्तकेन अपि अदृश्यं
आकाशजीवनं अधिकतया
अवगन्तुं शक्यते
स्म। एतत्, गेब्रियलनामकस्य
अस्य पात्रस्य
आविष्कारेण, यत्
नाम यस्य अर्थः
अस्ति “यः ईश्वरस्य
मुखं पश्यति” इति।
सः दिव्यमोक्षस्य
योजनायाः सर्वेषु
महत्त्वपूर्णेषु
मिशनेषु उपस्थितः
अस्ति। तथा च अस्माभिः
अवश्यमेव अवगन्तव्यं
यत् परमेश्वरस्य
स्वर्गीयराज्ये
सः सर्वेऽपि सद्दूताः
च तस्य पार्थिवावतारस्य
समये अर्थात् ३५
वर्षेषु ईश्वरस्य
स्वर्गदूतव्यञ्जनस्य
माइकेलस्य सान्निध्यात्
वंचिताः आसन्।
प्रेमस्य महता
साझेदारीयां माइकलः
अपि स्वस्य अधिकारं
भागं गृह्णाति,
केवलं “ मुख्यनेतृषु
एकः ” इति सहमतः
। किन्तु गेब्रियलः
तं चयनितानां मध्ये
चयनितस्य दानियलस्य
अपि परिचयं कृतवान्
यत् सः " भवतः
जनानां नेता "
इति । तथा च दान.9
अस्मान् अतीव स्पष्टतया
सर्वं प्रकाशयति
यत् येशुः स्वस्य
विश्वासिनां निर्वाचितानाम्
उद्धाराय यत् साधयितुं
आगच्छति। एवं ईश्वरीय
उद्धारपरियोजना
स्पष्टतया घोषिता
भवति, ततः ३० एप्रिल
दिनाङ्के येशुमसीहस्य
क्रूसेन सिद्धा
भवति।
दानियलस्य
पुस्तकेन अस्मान्
दर्शितं यत् विश्वासः
केवलं प्रौढेन
एव प्रदर्शयितुं
शक्यते। यत् च
ईश्वरस्य मते बालकः
त्रयोदशवर्षे
प्रवेशे प्रौढः
भवति। अतः वयं
केवलं शिशुस्नानेन
जनितं कटुफलं धार्मिकं
जन्म उत्तराधिकारं
च सर्वेषु मिथ्याधर्मेषु
अवलोकयितुं शक्नुमः।
येशुः मरकुस १६:१६
मध्ये अवदत् यत्
यः विश्वासं
करोति मज्जनं च
प्राप्नोति सः
उद्धारं प्राप्स्यति;
यः न विश्वसति
सः निन्दितः भविष्यति
| अतः अस्य अर्थः
अस्ति यत् मज्जनात्
पूर्वं विश्वासः
उपस्थितः, प्रदर्शितः
च भवितुमर्हति।
मज्जनानन्तरं
परमेश्वरः तां
परीक्षायां स्थापयति।
अपि च, दानियलग्रन्थे
प्रकाशितः अन्यः
मौक्तिकः, मत्ती
७:१३ तः येशुना
एतानि वचनानि पुष्टीकृतानि
सन्ति: संकीर्णद्वारेण
प्रविशतु . विस्तृतं
हि द्वारं विस्तृतं
च मार्गं विनाशं
प्रति गच्छति। तत्र गच्छन्ति
च बहवः ; and also in Matt.22:14: यतः बहवः
आहूताः, किन्तु
अल्पाः एव चयनिताः
; दान.७:९ इत्यस्य
अनुसारं दश कोटिः केवलं
लक्षं यावत्
ईश्वरस्य समक्षं
उत्तरदायी आहूता मोचितानां
निर्वाचितानाम्
उद्धारः, यतः ते
पवित्रात्मनः
ख्रीष्टे, सृष्टिकर्तुः
परमेश्वरस्य सम्यक्
सेवां कृतवन्तः
भविष्यन्ति।
अध्यायः
१२ अद्यैव प्रकाशितवाक्यस्य
पुस्तकस्य संरचनायाः
आधारं स्थापितवान्
यत् प्रकाशितवाक्ये
कालविभाजनार्थं
गुप्ताः सुझाताश्च
किन्तु मौलिकाः
५३८, १७९८, १८२८,
१८४३-१८४४ इति
तिथयः स्मरणं कृत्वा
१८७३ तमे वर्षे
च।तत्र केषाञ्चन
दुर्भाग्यस्य
सुखस्य च कृते
अन्यः तिथिः १९९४
निर्मितः भविष्यति
अन्ये ।
भविष्यवाणी
प्रतीकवाद का परिचय
बाइबिलस्य
सर्वेषु दृष्टान्तेषु
आत्मा पार्थिवतत्त्वानां
उपयोगं करोति,
येषां केचन मापदण्डाः
सामान्यमापदण्डान्
प्रस्तुतवन्तः
अनामिकसत्त्वानां
प्रतीकं भवितुम्
अर्हन्ति। अतः
प्रत्येकं प्रयुक्तं
प्रतीकं सर्वेभ्यः
पक्षेभ्यः परीक्षितव्यम्,
यत् तस्मात् ईश्वरेण
गुप्तं पाठं निष्कासयितुं
शक्यते । उदाहरणार्थं
" समुद्र
" इति शब्दं गृह्णामः
| उत्पत्तिः १:२०
इत्यस्य अनुसारं
परमेश्वरः सर्वविधैः
पशूभिः, असंख्यैः,
अनामिकैः च पशूभिः
अत्र जनयति स्म
। वायुं निःश्वसन्
जीवति मनुष्यस्य
कृते अस्य वातावरणं
घातकं भवति । एवं
मनुष्यस्य मृत्युस्य
प्रतीकं भवति यः
सम्यक् तस्य लवणतायाः
अपि भयं कर्तुं
शक्नोति यत् पृथिवीं
बांझं करोति। स्पष्टतया,
एतत् प्रतीकं मानवतायाः
कृते अनुकूलं नास्ति
तथा च, तस्य मृत्युः
इति कारणात्, परमेश्वरः
स्वनाम हिब्रू-अभिषेक-कुण्डे
दास्यति यत् बप्तिस्मा-जलस्य
पूर्वरूपं भवति।
इदानीं मज्जनस्य
अर्थः अस्ति यत्
येशुमसीहे पुनः
जीवितुं मज्जनं,
मज्जितः मृतः।
अयुक्तः वृद्धः
ख्रीष्टस्य धर्मं
वहन् उत्तिष्ठति।
अत्र वयं दिव्यसृष्टेः
एकस्यैव तत्त्वस्य
सर्वाणि समृद्धिम्
पश्यामः - समुद्रः . अस्याः
शिक्षायाः अन्तर्गतं
वयं दानियल ७:२-३
तः अस्य श्लोकस्य
परमेश्वरः यत्
अर्थं ददाति तत्
अधिकतया अवगच्छामः:
“... पश्यन्तु
च, स्वर्गस्य चत्वारः
वाताः महान् समुद्रस्य
उपरि संघर्षं कृतवन्तः
। समुद्रात् चत्वारः
महान् पशवः उपरि
आगताः , प्रत्येकं
अन्यस्मात् भिन्नाः
. ज्ञातव्यं यत्
" स्वर्गस्य
चत्वारः वाताः
" तान् सार्वत्रिकयुद्धान्
सूचयन्ति ये विजयी
जनान् आधिपत्यशक्तिं
प्रति आनयन्ति।
अत्र, " the महान्
समुद्रः " मूर्तिपूजकजनानाम्
मानवसमूहस्य प्रतीकं
भवति ये ईश्वरस्य
सम्मानं न कृत्वा
तस्य दृष्टौ " समुद्रस्य
" पशवः समानाः सन्ति
। “ स्वर्गस्य चत्वारः
वाताः ,” “ चत्वारः ” इति
व्यञ्जने उत्तर,
दक्षिण, पूर्व,
पश्चिम च दिक्षु
४ मुख्यबिन्दून्
प्रतिनिधियति
। " स्वर्गस्य
वायुः " आकाशस्य
स्वरूपे परिवर्तनं
आनयति, मेघान्
धक्कायन्, ते कारणं
भवन्ति तूफानानि
वर्षाणि च आनयन्ति
तथा च युद्धानि
महत् राजनैतिकसामाजिकपरिवर्तनानि
जनयन्ति, परन्तु
तेन आशीर्वादं
विना यतः सः “ पशुः
” इति निर्दिष्टः
अस्ति आदम-हव्वा-योः
परं दिव्य-प्रकाशे
चलन्ति, ये च तस्य
चयनिताः के सन्ति
यतः मनुष्यः परमेश्
वरस् य प्रतिरूपे
निर्मितः आसीत्
स्थितिभेदं चिह्नयति।
पृथिवी
"
इति शब्दं गृह्णामः
। उत्पत्ति १:९-१०
इत्यस्य अनुसारं
“ पृथिवी
” इति नाम “ समुद्रात्
” निर्गतस्य शुष्कभूमिस्य
कृते दत्तम् अस्ति
; एकं प्रतिबिम्बं
यस्याः शोषणं परमेश्वरः
प्रकाशितवाक्ये
१३ मध्ये करिष्यति,
प्रोटेस्टन्ट-विश्वासस्य
प्रतीकार्थं यत्
कैथोलिक-विश्वासात्
बहिः आगतं। परन्तु
" पृथिवी
" इत्यस्य अन्येषां
पक्षानाम् अपि
परीक्षणं कुर्मः
| मनुष्यस्य पोषणसमये
अनुकूलं, शुष्कमरुभूमिरूपे
तु प्रतिकूलम्।
अतः मनुष्यस्य
आशीर्वादः भवितुं
स्वर्गात् सुजलीकरणम्
आश्रितः अस्ति।
एतत् जलं तत् लङ्घयन्तः
नद्यः, प्रवाहाः
च आगन्तुं शक्नोति;
अत एव बाइबिले
परमेश्वरस्य वचनस्य
तुलना “ जीवजलस्य
स्त्रोतस्य ” इत्यनेन
सह कृता अस्ति
। अस्य " जलस्य " उपस्थितिः
अभावः वा " पृथिव्याः " स्वरूपं
निर्धारयति , आध्यात्मिकरूपेण
च ७५% जलस्य मनुष्यस्य
विश्वासस्य गुणं
निर्धारयति ।
तृतीयोदाहरणरूपेण
आकाशे ताराणि गृह्णीमः
। प्रथमं “ सूर्यः ”, सकारात्मकपक्षे
प्रकाशयति; उत्पत्तिः
१:१६ इत्यस्य अनुसारं
“ दिवसस्य
” प्रकाशः अस्ति
, यस्मात् वनस्पतयः
मनुष्यः स्वस्य
भोजनं निर्माति
तेषां वृद्धिं
तापयति, प्रवर्धयति
च । नकारात्मकपक्षे
अतितापेन वर्षाभावेन
वा सस्यानि दहति
। गैलिलियो सम्यक्
अवदत्, अस्माकं
ब्रह्माण्डस्य
केन्द्रे अस्ति,
तस्य तन्त्रे सर्वे
ग्रहाः अपि तस्य
परितः परिभ्रमन्ति।
तथा च सः विशेषतः
बृहत्तमः अस्ति,
बाइबिलः तं उत्पत्तिः
१:१६ मध्ये " बृहत्तमः
" इति निर्दिशति,
उष्णतमः अस्ति
तथा च सः अभिगम्यः
नास्ति। एते सर्वे
मापदण्डाः तं ईश्वरस्य
सम्यक् प्रतिरूपं
कुर्वन्ति यस्मिन्
एतानि सर्वाणि
लक्षणानि प्राप्यन्ते।
न कोऽपि ईश्वरं
दृष्ट्वा जीवितुं
शक्नोति, यथा सः
" सूर्ये
" पादं स्थापयितुं
शक्नोति; एकमात्रं
पुरुषतारकं, अन्ये
सर्वे स्त्रीकृतग्रहाः
तारा वा। तस्य
अनन्तरं " चन्द्रः ", " लघुतमः ":
उत्पत्तिः १:१६
इत्यस्य अनुसारं
सः रात्रौ, यस्य
अन्धकारस्य अध्यक्षतां
करोति तस्य प्रकाशः
अस्ति। " चन्द्र " अतः
तस्याः कृते नकारात्मकः
सन्देशः एव अस्ति
। यद्यपि अस्माकं
समीपस्थः अस्ति
तथापि अयं तारो
चिरकालात् स्वस्य
गुप्तमुखस्य रहस्यं
धारयति । स्वयमेव
न प्रकाशते, परन्तु
अन्येषां सर्वेषां
ग्रहाणां इव अस्मान्
प्रति, प्रगतिशीलचक्रे,
एकं दुर्बलं प्रकाशं
प्रेषयति यत्
"सूर्यात्" प्राप्नोति।
एतैः सर्वैः मापदण्डैः
"चन्द्रः" प्रथमं
यहूदीधर्मस्य,
द्वितीयं च रोमनकैथोलिकपपिज्मस्य,
५३८ तः वर्तमानकालपर्यन्तं,
लूथरन-केल्विनिस्ट्-एङ्ग्लिकन-प्रोटेस्टन्ट-धर्मस्य
च मिथ्या-ईसाई-धर्मस्य
प्रतिनिधित्वं
कर्तुं सम्यक्
प्रतीकम् अस्ति,
१८४३ तः आकाशे
अपि सन्ति, " तारा " येषां
उत्प.१:१४-१५-१७
इत्यस्य अनुसारं
द्वौ भूमिकाः सन्ति,
येषां सह ते " the सूर्यः
चन्द्रः च " । यत्
" ऋतुदिनानि
वर्षाणि च चिह्नितुं
", " पृथिव्यां प्रकाशं
दातुं " इति च ।
ते प्रकाशन्ते,
अधिकांशतः, केवलं
अन्धकारकाले, रात्रौ।
ईश्वरस्य सेवकानां,
सत्यानां, प्रतिनिधित्वं
कर्तुं आदर्शं
प्रतीकं भवति,
यावत् भविष्यवाणी
तेषां पतनं न आरोपयति;
यत् तेषां आध्यात्मिकस्थितौ
परिवर्तनं सूचयति।
एषः एव सन्देशः
भविष्यति यस्य
उपयोगेन परमेश्वरः
क्रिश्चियनधर्मस्य
पतनं उद्दीपयिष्यति,
यः दान.८:१० तथा
प्रकाशितवाक्य
१२:४ मध्ये रोमन-असत्यस्य
शिकारः अस्ति;
तथा प्रकाशितवाक्य
६:१३ तथा ८:१२ मध्ये
सार्वत्रिकप्रोटेस्टन्टधर्मस्य
पतनम्। एकान्तवासेन
"तारकं
" प्रकाशितवाक्यम्
८:१०-११ मध्ये कैथोलिकपोपत्वं,
प्रकाशितवाक्यम्
९:१ मध्ये प्रोटेस्टन्टविश्वासं
च निर्दिशति; तथा
१२ संख्यायां मुकुटं
समागतवान्, विजयी
निर्वाचितसभा,
प्रकाशितवाक्यम्
१२:१ मध्ये। दान.१२:३
तान् “ ये
जनसमूहं धर्मं
उपदिष्टवन्तः
,” अर्थात् “ ये पृथिवीं बोधयन्ति
” तेषां प्रतीकरूपेण
ईश्वरेण दत्तेन
प्रकाशेन निर्दिशति।
एते
पञ्च प्रतीकाः
प्रलयस्य भविष्यवाणीयां
महत्त्वपूर्णां
भूमिकां निर्वहन्ति।
अतः भवन्तः प्रस्तुतचिह्नानां
मापदण्डैः वहितानां
गुप्तसन्देशानां
आविष्कारस्य अभ्यासं
कर्तुं शक्नुवन्ति
। परन्तु केषाञ्चन
आविष्कारः कठिनः
स्यात्, अतः परमेश्वरः
स्वयमेव बाइबिलस्य
श्लोकेषु रहस्यस्य
कुञ्जीम् सूचयति,
यथा " शिरः
पुच्छं च " इति
शब्देषु यत् केवलं
तस्य अर्थेन अवगन्तुं
शक्यते यत् परमेश्वरः
तान् यशायाह.९:१४
मध्ये ददाति, यत्र
वयं पठामः: " न्यायाधीशः
अथवा अग्रजः शिरः,
भविष्यद्वादिः
यः असत्यं उपदिशति,
सः पुच्छः अस्ति
किन्तु श्लोकः
१३ समानान्तरेण
अर्पयति, अतः समानार्थान्
वहन्, " तालशाखा
वेणुः च "; “ एकः ईखः ” यः प्रकाशितवाक्यम्
११:१ मध्ये रोमनपोपत्वस्य
प्रतिनिधित्वं
करिष्यति।
संख्या-आकृतीनां
च प्रतीकात्मकः
अर्थः अस्ति ।
मूलभूतनियमरूपेण
अस्माकं आरोहणक्रमेण
अस्ति : १.
“१”
इति संख्यायाः
कृते विशिष्टता
(दिव्यं वा संख्यात्मकं
वा) २.
“२”
इति संख्यायाः
कृते: अपूर्णता
।
“३”
इति संख्यायाः
कृते: सिद्धिः
।
“4”
इति संख्यायाः
कृते: सार्वत्रिकता
(4 कार्डिनल् बिन्दवः)
“५”
इति संख्यायाः
कृते : पुरुषः (पुरुषः
स्त्री वा मानवः)
।
“६”
इति संख्यायाः
कृते: आकाशदूतः
( आकाशजीवः दूतः
वा ) ।
“७”
इति संख्यायाः
कृते: पूर्णता
। (अपि: प्रजापति
ईश्वरस्य मुद्रा)
अस्याः
सङ्ख्यायाः उपरि
अस्माकं प्रथमसप्तमूलसङ्ख्यानां
योजनसंयोजनानि
सन्ति; उदाहरणानि
: ८ = ६ + २ ; ९ = ६ + ३ ; १० = ७
+ ३ ; ११ = ६+५ तथा ७+४;
१२ = ७+५ तथा ६+६; 13 = 7
+ 6. एतेषां विकल्पानां
आध्यात्मिकः अर्थः
अस्ति यत् एतेषु
प्रलयस्य अध्यायेषु
उपचारितविषयाणां
सम्बन्धे। दानियलस्य
पुस्तके वयं २,
७, ८, ९, ११, १२ अध्यायेषु
ख्रीष्टीयमसीहयुगस्य
विषये भविष्यद्वाणीसन्देशान्
प्राप्नुमः।
प्रेरितस्य
योहनस्य कृते प्रकाशितस्य
प्रकाशितवाक्यस्य
पुस्तके अध्यायसङ्ख्यानां
प्रतीकात्मकः
संहिता अत्यन्तं
प्रकाशकः अस्ति।
क्रिश्चियनयुगं
मुख्यतया ऐतिहासिकभागद्वये
विभक्तम् अस्ति
।
प्रथमः,
"२" इति संख्यायाः
सह सम्बद्धः, ५३८
तः रोमनकैथोलिकपपिज्मेन
प्रतिनिधितस्य
ईसाईधर्मस्य सिद्धान्तात्मकस्य
"अपूर्णतायाः"
बहुमतं आच्छादयति,
यः ७ मार्च, ३२१
तः बुतपरस्तरोमनसम्राट्
कान्स्टन्टिन्
प्रथमेन स्थापितस्य
धार्मिकस्य मानदण्डस्य
उत्तराधिकारी
अस्ति ।अध्यायः
२ ९४ तः १८४३ पर्यन्तं
सम्पूर्णं कालखण्डं
कवरं करोति
"3"
संख्यायाः प्रतिनिधित्वं
कृतः द्वितीयः
भागः, १८४३ तः,
"एडवेन्टिस्ट्"
समयस्य विषये वर्तते,
एकः समयः यदा परमेश्वरः
दान-ग्रन्थे उद्धृतेन
ईश्वरीय-अधिनियमेन
भविष्यवाणीकृतस्य
कार्यक्रमस्य
अनुरूपं पुनर्स्थापितं
प्रेरित-सिद्धान्तस्य
"सिद्धतां" आग्रहयति।
८ - १४ । २०३० तमस्य
वर्षस्य वसन्तऋतौ
अपेक्षितस्य ख्रीष्टस्य
पुनरागमनपर्यन्तं
एषा सिद्धिः क्रमेण
प्राप्ता भविष्यति।
७
सङ्ख्यायाः उपरि
८ सङ्ख्या अथवा
२+६ पिशाचकार्यस्य
(६) अपूर्णतायाः
(२) समयं उद्दीपयति
। ९ संख्या अर्थात्
३+६ सिद्धिकालः
(३) समपिशाचकार्याणि
(६) च सूचयति । १०
या ३+७ संख्या सिद्धिकालस्य
(३), दिव्यकार्यस्य
पूर्णतायाः (७)
भविष्यद्वाणी
करोति।
"११"
अथवा मुख्यतया
५+६ इति संख्या
फ्रेंच-नास्तिकतायाः
समयं निर्दिशति
यस्मिन् मनुष्यः
(५) पिशाचेन (६) सह
सम्बद्धः अस्ति
।
“१२”
अथवा ५+७ इति संख्या,
मनुष्यस्य (५) सृष्टिकर्ता
ईश्वरेण सह सङ्गतिं
प्रकाशयति (७ = पूर्णता
तस्य राजमुद्रा
च)।
“१३”
अथवा ७+६ इति संख्या,
पिशाचेन सह सम्बद्धस्य
क्रिश्चियनधर्मस्य
पूर्णतां (७) निर्दिशति
(६); पोपः प्रथमः
( समुद्रः
) प्रोटेस्टन्टः
( भूमिः )
च अन्तिमेषु दिनेषु।
“१४”
अथवा ७+७ इति सङ्ख्या,
एडवेन्टिस्ट्-कार्यस्य
तस्य सार्वत्रिकसन्देशानां
च ( Eternal Gospel ) विषये
वर्तते ।
“१५”
अथवा ५+५+५ अथवा
३x५ इति संख्या,
मानवस्य (५) सिद्धेः
(३) समयं उद्दीपयति।
अनुग्रहकालस्य
अन्त्यं चिह्नयति
इति । आध्यात्मिकः
“ गोधूमः
” पक्वः भवति, स्वर्गीयधान्यशालासु
संग्रहणीयः च ।
निर्वाचितानाम्
सज्जता पूर्णा
भवति यतोहि ते
ईश्वरस्य अपेक्षितस्तरं
प्राप्तवन्तः।
प्रकाशितवाक्यस्य
"१६" इति संख्या
तस्य समयस्य उल्लेखं
करोति यदा परमेश्वरः
स्वस्य धार्मिकशत्रुषु,
अध्यायस्य १३ अविश्वासपूर्णस्य
ईसाईधर्मस्य उपरि
" स्वस्य
क्रोधस्य सप्त
अन्तिमाः कटोराः
" पातयति।
"१७"
इति संख्या पूर्ववत्
स्वस्य अर्थं गृह्णाति
यत् ईश्वरः स्वभविष्यवाणीयां
यत् विषयं ददाति,
अर्थात् प्रकाशितवाक्य
१७ मध्ये ईश्वरेण
" महान्
वेश्याया: न्यायस्य " प्रतीकम्।
बाइबिले अस्य
प्रतीकात्मकसङ्ख्यायाः
प्रथमः प्रयोगः
ईस्टरसप्ताहस्य
विषये वर्तते यः
वर्षस्य प्रथममासस्य
१० दिनाङ्के आरभ्य
१७ तमे दिने समाप्तः
भवति "ईश्वरस्य
मेषस्य " येशुमसीहस्य
मृत्युदिनानां
दृष्ट्या अक्षरशः
पूर्णः , फसह-उत्सवस्य
भविष्यवाणी दान-वर्षस्य
" ७० सप्ताहेषु
" ७० तमे वर्षे
दिवस-वर्षेषु
कृता अस्ति। ९:२४
तः २७.अतः २७ श्लोकस्य
७० सप्ताहस्य
भविष्यवाणी २६
तः ३३ पर्यन्तं
तिथयः मध्ये
सप्तवर्षस्य
समयं आच्छादयति
भविष्यद्वाणीद्वारा
सूचितं लक्ष्यं
दान. ९ - २७ ।
अन्तिमसत्यस्य
"एडवेन्टिस्ट्"
कृते, १७ सङ्ख्या
रोमन-रविवासरस्य
अभ्यासस्य १७ शताब्दीनां
विषये भविष्यति,
यत् पापं ७ मार्च
३२१ तमे वर्षे
स्थापितं ।एतेषां
१७ शताब्दीनां
समाप्तेः वार्षिकोत्सवतिथिः,
मार्च-मासस्य ७,
२०२१, " अन्त्यस्य
समयः " उद्घाटितवान्
यस्य भविष्यवाणी
दान-ग्रन्थे कृता
११:४० । एषः " समयः " अस्य
अन्तिमस्य चेतावनीदण्डस्य
सिद्ध्यर्थं अनुकूलः
अस्ति यत् तृतीयविश्वयुद्धं
निर्दिश्य प्रकाशितवाक्यम्
९:१३ तः २१ यावत्
प्रकाशितेन " षष्ठेन तुरहीना
" इत्यनेन अपि
ईश्वरेण भविष्यवाणी
कृता अस्ति ।Covid-19
वायरसेन उत्पन्नः
आर्थिकविनाशः
२०२० वर्षं (२०
मार्च २०२० तः
२० मार्च २०२१
पर्यन्तं) तत्
इति चिह्नयति दिव्यदण्डारम्भस्य
।
महान्
बेबिलोन् ” इत्यस्य
दण्डस्य विषये
अस्ति ।
अध्यायः
१९ येशुमसीहस्य
गौरवपूर्णपुनरागमनस्य
सन्दर्भे, मानवविद्रोहिभिः
सह तस्य सम्मुखीकरणे
च केन्द्रितः अस्ति
।
२०
अध्यायः सप्तमसहस्राब्दस्य
विषये वदति, निर्जनपृथिव्यां
यत्र पिशाचः बन्दीकृतः
स्वर्गे च, यत्र
निर्वाचिताः दुष्टविद्रोहिणः
जीवनस्य कार्यस्य
च न्यायं कर्तुं
प्रवर्तन्ते ये
ईश्वरेण तिरस्कृताः
मृताः।
“२१”
अध्यायः ३x७ इति
प्रतीकं प्राप्नोति
अर्थात् पृथिव्याः
मोचितेषु स्वस्य
निर्वाचितेषु
पुनरुत्पादितस्य
दिव्यपवित्रीकरणस्य
(७) सिद्धिः (३)
एवं
वयं पश्यामः यत्
भविष्यवाणी प्रकाशितवाक्ये
३, ७, १४ = २x७ तथा २१
= ३x७ (पवित्रीकरणस्य
सिद्धतां प्रति
वृद्धिः) एडवेन्टिज्मस्य
निर्वाचितानाम्
विषयरूपेण गृह्णाति।
अध्यायः
२२ तस्य समयस्य
उद्घाटनं करोति
यदा पुनर्जन्मप्राप्ते
नवनीते च पृथिव्यां
परमेश्वरः स्वस्य
सिंहासनं स्वस्य
शाश्वतराज्यस्य
निर्वाचितानाम्
च स्थापनां करोति।
एडवेन्टिज्म
तर्हि
ईश्वरस्य पुत्राः
कन्यकाः के सन्ति?
तत्क्षणमेव वदामः,
यतः एतत् दस्तावेजं
सर्वाणि आवश्यकानि
प्रमाणानि प्रदास्यति,
एतत् दिव्यं प्रकाशनं
परमेश्वरेण "एडवेन्टिस्ट्"
ख्रीष्टियानानां
कृते सम्बोधितम्
अस्ति। यतः इष्टं
वा न वा, परमेश्वरस्य
इच्छा सार्वभौमः
अस्ति, तथा च १८४३
तमे वर्षे वसन्तकालात्
यदा दानियल ८:१४
मध्ये भविष्यद्वाणीकृतः
एकः फरमानः प्रवर्तते
स्म, तदा "सप्तमदिवसस्य
एडवेन्टिस्ट्"
मानकः अनन्यमार्गः
अस्ति यः अद्यापि
परमेश्वरं तस्य
मानवसेवकान् च
संयोजयति। परन्तु
सावधानाः भवन्तु
! अयं मानकः निरन्तरं
विकसितः अस्ति,
ईश्वरस्य इच्छायाः
अस्य विकासस्य
अस्वीकारः १९९४
तमे वर्षात् येशुमसीहेन
वमनं कर्तुं स्वस्य
आधिकारिकं संस्थागतं
प्रतिनिधित्वं
अर्जितवान् एडवेन्टिज्मः
किम्? अयं शब्दः
लैटिनभाषायाः
“adventus” इत्यस्मात्
आगतः यस्य अर्थः
अस्ति: advent इति । यत्
येशुमसीहस्य, पितुः
महिमायां महान्
अन्तिमपुनरागमनाय,
१८४३ तमे वर्षे
वसन्तऋतौ, १८४४
तमे वर्षे शरदऋतौ,
१९९४ तमे वर्षे
शरदऋतौ च अपेक्षितम्
आसीत् ।ईश्वरस्य
योजनायां पूर्वानुमानितानि
एतानि मिथ्या अपेक्षाः
तथापि ये एतान्
भविष्यद्वाणीघोषणाश्च
तेषां अपेक्षां
च अवहेलयन्ति स्म
तेषां कृते दुःखदं
आध्यात्मिकं परिणामं
आनयन्ति स्म, यतः
ते संगठिताः आसन्,
सार्वभौमरूपेण,
महान् प्रजापतिना
ईश्वरः। एवं यः
कश्चित् अस्मिन्
दस्तावेजे येशुमसीहेन
प्रस्तावितान्
प्रकाशान् ज्ञास्यति
सः प्रत्यक्षपरिणामेन
"एडवेन्टिस्ट्"
भविष्यति, "सप्तमदिनस्य",
यदि मनुष्यैः सह
न, तर्हि ईश्वरस्य
विषये अपि तथैव
भविष्यति एतत्
प्रथमदिनस्य धार्मिकविश्रामं
त्यक्त्वा एव सप्तमदिनस्य
शेषं विश्रामदिवसस्य
अभ्यासं कर्तुं,
यत् विश्रामदिवसम्
इति, यत् जगतः सृष्टेः
आरभ्य ईश्वरेण
पवित्रं कृतम्।
ईश्वरस्य भवितुं
अतिरिक्ताः दिव्याः
आवश्यकताः सन्ति;
विश्रामदिवसेन
सह एडवेन्टिस्ट्-निर्वाचितानाम्
अवगन्तुं भविष्यति
यत् तस्य भौतिकशरीरम्
अपि परमेश्वरस्य
सम्पत्तिः अस्ति,
तथा च, तस्य पोषणं,
परिचर्या च बहुमूल्यं
दिव्यसम्पत्तिः,
शारीरिकं अभयारण्यम्
इव कर्तव्यं भविष्यति।
ईश्वरः हि मनुष्यस्य
कृते उत्पत्तिः
१:२९ मध्ये तस्य
आदर्शाहारं विहितवान्
यत् " ईश्वरः
अवदत्, पश्यतु,
अहं भवद्भ्यः सर्व्वपृथिव्याः
उपरि विद्यमानं
बीजप्रदं ओषधीं
दत्तवान्, येषु
वृक्षेषु बीजप्रदातृवृक्षस्य
फलं भवति, तत् भवद्भ्यः
भोजनं भविष्यति
एडवेन्टिस्ट्
विचारः ईश्वरेण
प्रकाशितस्य ईसाई
परियोजनायाः अविभाज्यः
अस्ति। येशुमसीहस्य
पुनरागमनं बहुषु
बाइबिल-उद्धरणेषु
उद्दीपितम् अस्ति:
स्तोत्रम् ५०:३:
“ अस्माकं
परमेश्वरः आगच्छति
, मौनं न
करिष्यति, तस्य
पुरतः भक्षकः अग्निः
अस्ति, तस्य परितः
हिंसकः तूफानः
अस्ति "; स्तोत्रं
९६:१३: “ ... प्रभोः
पुरतः!सः आगच्छति
यतः पृथिव्याः
न्यायं कर्तुं
आगच्छति ; पश्य
तव परमेश्वरः,
प्रतिशोधः आगमिष्यति,
परमेश् वरस् य
प्रतिशोधः; सः एव आगत्य
भवन्तं तारयिष्यति
”;होशे ६:३: “ ज्ञात्वा वयं
भगवन्तं ज्ञातुम्
इच्छामः; तस्य आगमनं प्रदोषस्य
इव निश्चितम्।
सः अस्माकं समीपं
वर्षा इव आगमिष्यति
, वसन्तवृष्टिः
इव पृथिवीं सिञ्चति
”;नवनियमशास्त्रेषु
वयं पठामः: मत्ती.२१:४०:
“ इदानीं
यदा द्राक्षाक्षेत्रस्य
स्वामी आगमिष्यति
, तदा सः तान् किरायेदारान्
किं करिष्यति?
» ; २४:५०: “ ...
तस्य सेवकस्य
स्वामी तस्मिन्
दिने आगमिष्यति
यदा सः तं न अपेक्षते,
यस्मिन् समये
सः न जानाति, ”; २५:३१:
“ यदा
मनुष्यपुत्रः
स्वमहिम्ना आगमिष्यति
, तस्य सह
सर्वे पवित्रदूताः
च, तदा सः स्वस्य
महिमामण्डे सिंहासने
उपविशति। » ;जाह.७:२७:
“ तथापि वयं
जानीमः यत् एषः
मनुष्यः कुतः अस्ति
किन्तु
यदा ख्रीष्टः आगमिष्यति
, तदा कोऽपि न ज्ञास्यति
यत् सः कुतः अस्ति।
» ; ७:३१: “ बहवः
जनाः तस्मिन् विश्वासं
कृत्वा अवदन्,
यदा ख्रीष्टः
आगमिष्यति , तदा
सः एतेभ्यः अधिकं
चमत्कारं करिष्यति
वा ? » ;इब्रा . येशुना
अन्तिमः साक्ष्यः:
याह.१४:३: “ यदि अहं गत्वा
युष्माकं कृते
स्थानं सज्जीकरोमि
, तर्हि अहं
पुनः आगत्य भवन्तं
स्वसमीपं गृह्णामि
, यथा अहं यत्र अस्मि
तत्र यूयं अपि
भवेयुः ”; स एव येशुः
भवद्भ्यः स्वर्गं
नीतः स एव आगमिष्यति
यथा भवन्तः तं
स्वर्गं गच्छन्तं
दृष्टवन्तः। ".
एडवेन्टिस्ट्
मसीहा परियोजना
अत्र दृश्यते:
यशायाह.६१:१-२: “ प्रभुस्य
आत्मा मयि अस्ति,
यतः याहवेहः मां
निर्धनानाम् कृते
सुसमाचारप्रचारार्थं
अभिषिक्तवान्
सः मां भग्नहृदयानां
चिकित्सां कर्तुं,
बद्धानां मुक्तिं,
बद्धानां स्वतन्त्रतां
च घोषयितुं प्रेषितवान्;
to proclaim the year of YaHWéH's favor, ... " अत्र
नासरतस्य सभागृहे
एतत् ग्रन्थं पठन्
येशुः पठनं त्यक्त्वा
पुस्तकं पिधाय,
यतः निम्नलिखितम्,
" day of प्रतिशोधः
” २००३ वर्षाणाम्
अनन्तरं यावत्
न सिद्धव्यः आसीत्,
तस्य दिव्यस्य
गौरवपूर्णस्य
पुनरागमनस्य कृते:
“ अस्माकं परमेश्वरस्य
च प्रतिशोधस्य
दिवसः ; शोकं कुर्वतां
सर्वेषां सान्त्वनाय;
» २.
एडवेन्टिज्म-धर्मस्य
अद्यत्वे बहवः
मुखाः सन्ति, प्रथमतया
च आधिकारिकः संस्थागतः
पक्षः यः १९९१
तमे वर्षे येशुना
तस्मै प्रदत्तान्
नवीनतमप्रकाशान्
अङ्गीकृतवान्,
विनयशीलस्य मानवीययन्त्रस्य
माध्यमेन यत् अहम्
अस्मि। अस्मिन्
दस्तावेजे यत्र
उचितं तत्र विवरणं
दृश्यते । पृथिव्यां
विकीर्णाः बहवः
विपक्षिणः एडवेन्टिस्ट्-समूहाः
सन्ति । एतत् प्रकाशं
तेभ्यः प्राथमिकतारूपेण
सम्बोधितम् अस्ति।
सा “महानप्रकाशस्य”
निर्माणं करोति
यस्य प्रति अस्माकं
अग्रजा आध्यात्मिकभगिनी
एलेन व्हाइट् एडवेन्टिस्ट्-जनानाम्
नेतृत्वं कर्तुम्
इच्छति स्म । सा
स्वकार्यं “अल्पप्रकाशः”
इति प्रस्तुतवती
यत् “महान्” प्रति
गच्छति । तथा च
अन्तिमे सार्वजनिकसन्देशे
पवित्रं बाइबिलं
हस्तद्वयेन वायुतले
धारयन्ती सा घोषितवती
यत् "भ्रातरः, अहं
भवद्भ्यः एतत्
पुस्तकं प्रशंसयामि।"
तस्य इच्छा इदानीं
पूर्णा अभवत्;
दानियलः प्रकाशितवाक्यं
च बाइबिलसंहितानां
कठोरप्रयोगेन
पूर्णतया व्याख्याताः
सन्ति। सम्यक्
सामञ्जस्यं ईश्वरस्य
महतीं प्रज्ञां
प्रकाशयति। पाठकः,
भवान् यः कोऽपि
अस्ति, अहं भवन्तं
आग्रहं करोमि यत्
अतीतानां त्रुटयः
न कुर्वन्तु; भवता
एव दिव्ययोजनायाः
अनुकूलनं कर्तव्यं
यतः सर्वशक्तिमान्
भवतः दृष्टिकोणे
अनुकूलतां न प्राप्स्यति
। प्रकाशस्य निराकरणं
नश्वरं पापं विना
उपायः; येशुमसीहेन
प्रक्षिप्तं रक्तं
तत् न आच्छादयति।
अहम् एतत् महत्त्वपूर्णं
कोष्ठकं पिधाय
घोषितं “ आपदा ” प्रति आगच्छामि
।
प्रकाशितवाक्यस्य
कथायां प्रवेशात्
पूर्वं मया व्याख्यातव्यं
यत् सामान्यतया
परमेश्वरेण प्रेरिताः
भविष्यद्वाणीः
अस्माकं मनुष्याणां
कृते किमर्थम्
एतावन्तः महत्त्वपूर्णाः
सन्ति, यतः तेषां
ज्ञानं वा अवहेलना
वा अनन्तजीवनं
वा निश्चितं मृत्युं
वा प्राप्स्यति।
कारणम् अस्ति यत्
मनुष्याः स्थिरतां
प्रेम्णा पश्यन्ति
अतः परिवर्तनस्य
भयं कुर्वन्ति
। फलतः सः एतां
स्थिरतां रक्षति,
नवीनतायाः पक्षे
यत् किमपि प्रस्तुतं
भवति तत् परित्यज्य
स्वधर्मं परम्परारूपेण
परिणमयति एवं पुरातनस्य
दिव्यसङ्घस्य
यहूदिनः, येषां
विषये येशुः प्रकाशितवाक्यम्
२:८, ३:९ च " शैतानस्य सभागृहम्
" इति निन्दितुं
न संकोचयति, ते
स्वस्य विनाशार्थं
कार्यं कृतवन्तः।
पितृपरम्परायाः
पालनेन तेषां विश्वासः
आसीत् यत् एवं
प्रकारेण ते ईश्वरेण
सह स्वसम्बन्धस्य
रक्षणं कर्तुं
शक्नुवन्ति इति
। परन्तु अस्मिन्
सति किं भवति ? मनुष्यः
ईश्वरं वक्तुं
न शृणोति, किन्तु
ईश्वरं तस्य वचनं
शृणोतु इति याचते।
अस्मिन् परिस्थितौ
ईश्वरः स्वलेखं
न प्राप्नोति,
ततोऽपि यतः यदि
सत्यं यत् सः स्वयमेव
स्वस्य चरित्रे,
तस्य निर्णये च
परिवर्तनं न करोति
यत् शाश्वतं समानं
तिष्ठति, तर्हि
तस्य परियोजना
नित्यवृद्धौ नित्यपरिवर्तने
च वर्तते इति अपि
सत्यम्। एकः श्लोकः
अस्य विचारस्य
पुष्ट्यर्थं पर्याप्तः
अस्ति यत् “ धर्मिणः
मार्गः प्रकाशमानप्रकाशः
इव अस्ति, सिद्धदिनपर्यन्तं
उज्ज्वलतरः
उज्ज्वलतरः च प्रकाशते
। (सुभाषितम्
४:१८) ».अस्य श्लोकस्य
“ मार्गः
” येशुमसीहे मूर्तरूपस्य
“ मार्गस्य ” तुल्यः
अस्ति।एतत् सिद्धयति
यत् ख्रीष्टे विश्वासस्य
सत्यं अपि कालान्तरेण
विकसितं भवति,
परमेश्वरस्य चयनस्य
अनुसारं, तस्य
योजनानुसारम्।
अनन्तकालस्य अभ्यर्थिनः
भवितुमर्हन्ति
येशुना वचनं तेषां
अर्हन्तं अर्थं
ददातु यदा सः तान्
अवदत्: " यः
मम कार्याणि अन्त्यपर्यन्तं
रक्षति, तस्मै
अहं दास्यामि...
(प्रकाशितवाक्यम्
२:२६) इति बहवः जनाः
मन्यन्ते यत् भवता
आरम्भादेव अन्त्यपर्यन्तं
यत् ज्ञातं तत्
पालयितुम् एव पर्याप्तम्
आसीत् तथा च एतत्
पूर्वमेव राष्ट्रिययहूदीनां
त्रुटिः आसीत्
तथा च येशुना प्रतिभानां
दृष्टान्तस्य
पाठः आसीत् जीवन्तस्य
परमेश्वरस्य यः
सुनिश्चितं करोति
यत् तस्य बालकानां
कृते एतत् भोजनं
दीयते यत् सर्वदा
तस्य मुखात् आगच्छति
परमेश्वरस्य वचनं
बाइबिलस्य पवित्रशास्त्रेषु
एव सीमितं नास्ति,
तत्र स्थायिरूपेण
जीवितः "लोगोस्"
अवशिष्यते, यः
वचनं क्षणिकरूपेण
मांसरूपेण निर्मितः,
मसीहः पवित्रात्मना
कार्यं कुर्वन्
ये तम् प्रेम्णा
पश्यन्ति, तेषां
सर्वैः आत्माभिः
सह तस्य संवादं
निरन्तरं कर्तुं
शक्नोमि व्यक्तिगतरूपेण
अस्य नूतनप्रकाशस्य
योगदानस्य लाभः
अभवत् यत् अहं
तेषां सह साझां
करोमि ये मम इव
तत् प्रेम्णा स्वीकुर्वन्ति
स्वर्गात् प्राप्ता
नवीनता तस्य प्रकाशितयोजनायाः
विषये अस्माकं
अवगमनं निरन्तरं
सुधरयति तथा च
अस्माभिः ज्ञातव्यं
यत् यदा ते अप्रचलिताः भवन्ति
तदा जीर्णव्याख्यानानां
निर्णयः कथं करणीयः
इति। यत्
हितं तत् दृढं
धारयन्तु; (१थ.५:२१)»
इति ।
ईश्वरस्य
न्यायः निरन्तरं
प्रकाशस्य अस्य
प्रगतिशीलविकासस्य
अनुकूलः भवति,
यः तस्य वचनस्य
निक्षेपाः निर्वाचितानाम्
कृते प्रकाशितः
भवति। एवं परम्परायाः
कठोरपालनेन हानिः
भवति, यतः तया मनुष्याः
जगतः अन्त्यपर्यन्तं
क्रमेण प्रकाशितस्य
उद्धारकार्यक्रमस्य
विकासस्य अनुकूलतां
न प्राप्नुवन्ति
तत्र एकः अभिव्यक्तिः
अस्ति या धार्मिकक्षेत्रे
स्वस्य पूर्णं
मूल्यं गृह्णाति,
सा अस्ति: वर्तमानकालस्य
सत्यं वर्तमानसत्यं
वा . एतत् विचारं
अधिकतया अवगन्तुं
अस्माभिः अतीतं
द्रष्टव्यं यत्र
प्रेरितानां काले
अस्माकं विश्वासस्य
सम्यक् सिद्धान्तः
आसीत् । पश्चात्
अत्यन्तं अन्धकारस्य
भविष्यद्वाणीकाले
प्रेरितानां सिद्धान्तस्य
स्थाने “रोम” द्वयोः
सिद्धान्तः स्थापितः;
साम्राज्यं पोपं
च, पिशाचस्य कृते
सज्जीकृतस्य एकस्यैव
दिव्यस्य परियोजनायाः
द्वौ चरणौ। अतः
सुधारकार्यं तस्य
नाम न्याय्यं करोति,
यतः मिथ्यासिद्धान्तान्
उद्धृत्य अपोस्टोलिकसिद्धान्तस्य
नष्टानि सद्बीजानि
पुनः रोपयितुं
विषयः अस्ति। महता
धैर्येन ईश्वरः
स्वप्रकाशस्य
पूर्णसमाप्त्यर्थं
समयं, बहुकालं
च दत्तवान्। न
प्रतिक्रियां
कुर्वन्ति ये मूर्तिपूजकाः
देवाः, तेषां अस्तित्वात्,
सृष्टिकर्ता ईश्वरः
शाश्वतं जीवति,
सः च अस्ति इति
दर्शयति, स्वप्रतिक्रियाभिः
स्वस्य अनुकरणीयैः
कर्मभिः च दुर्भाग्येन
मनुष्यस्य कठोरदण्डरूपेण।
यः प्रकृतेः आज्ञापयति,
विद्युत्-गर्जन-विद्युत्-निर्देशकः,
यः ज्वालामुखीन्
जागृत्य अपराधिनां
मानवतायाः उपरि
अग्निं थूकयति,
यः भूकम्पं जनयति,
विनाशकारीं ज्वार-भाटा-तरङ्गं
च प्रेरयति, सः
अपि स्वस्य परियोजनायाः
प्रगतिः, किं कर्तुं
सज्जः इति, यथा
पूर्वमेव घोषितवान्,
तथैव स्वचयनितानां
मनसि कुहूकुहू
कर्तुं आगच्छति।
“ अवश्यं
प्रभुः परमेश्वरः
किमपि न करिष्यति,
किन्तु सः स्वसेवकान्
भविष्यद्वादिभ्यः
स्वस्य रहस्यं
प्रकाशयति ,” आमोस
३:७ इत्यस्य अनुसारम्।
प्रलयस्य
प्रथमं दृष्टिः
प्रभुः
येशुमसीहस्य प्रेरितः
योहनः स्वस्य प्रस्तुतौ
अस्मान् वर्णयति
यत् परमेश् वरः
दर्शने याः प्रतिमाः
ददाति, ये सन्देशाः
च सः शृणोति। रूपेण,
परन्तु केवलं रूपेण,
प्रकाशितवाक्यम्,
ग्रीकभाषायाः
"एपोकालुप्सिस"
इत्यस्य अनुवादः,
किमपि न प्रकाशयति,
यतः एतत् स्वस्य
रहस्यपूर्णं पक्षं
धारयति, यत् तत्
पठन्तीनां विश्वासिनां
बहुलानां कृते
दुर्बोधः अस्ति।
रहस्यं तान् निरुत्साहयति,
ते च प्रकाशितगुप्तानाम्
अवहेलनायां न्यूनाः
भवन्ति ।
ईश्वरः
अकारणात् एवं न
करोति। एवं कृत्वा
सः अस्मान् उपदिशति
यत् तस्य प्रकाशनं
कियत् पवित्रम्
अस्ति तथा च तस्य
चयनितानां कृते
एव अभिप्रेतम्
इति। अत्रैव च
विषये स्पष्टं
भवितुं युक्तं,
तस्य चयनिताः न
सन्ति ये इति दावान्
कुर्वन्ति, अपितु
अनन्यतया ये सः
स्वयमेव स्वस्य
सेवकत्वेन परिचिनोति,
यतः ते निष्ठया
आज्ञापालनेन च
मिथ्याविश्वासिनः
भिन्नाः भवन्ति।
“
येशुमसीहस्य
प्रकाशनं यत् परमेश्वरः
तस्मै दत्तवान्
यत् सः स्वसेवकानां
कृते अचिरेण घटितानि
वस्तूनि दर्शयितुं
शक्नोति .ततः
सः स्वदूतद्वारा
स्वसेवकं योहनं
प्रेषितवान्, यः
परमेश्वरस्य वचनस्य
साक्ष्यस्य च साक्ष्यं
दत्तवान्, येशुमसीहस्य
साक्ष्यस्य च साक्ष्यं
दत्तवान्। (प्रकाशितवाक्यम्
१:१-२) »।
अतः
यः योहनः १४:६ मध्ये
घोषितवान् यत्,
“ अहमेव मार्गः,
सत्यं, जीवनं च,
मम माध्यमेन विना
कोऽपि पितुः समीपं
न आगच्छति ,” सः
आगच्छति, स्वस्य
प्रलयपत्रेण, स्वस्य
प्रकाशनेन, स्वसेवकान्
सत्यस्य मार्गं
दर्शयितुं यत्
तेषां नामनि अर्पितं
प्रस्तावितं च
अनन्तजीवनं प्राप्तुं
शक्नोति। अतस्तत्प्राप्त्यर्हं
मन्यते ये एव तत्
प्राप्नुयुः।
येशुः स्वस्य पार्थिवसेवाद्वारा
सच्चिदानन्दस्य
आदर्शं किं भवति
इति ठोसरूपेण दर्शयित्वा
येशुः तान् ज्ञास्यति
ये स्वस्य स्वेच्छया
प्रायश्चित्तयज्ञस्य
च योग्याः सन्ति,
यतः ते यथार्थतया
अस्मिन् आदर्शमार्गे
प्रवृत्ताः सन्ति
यस्मिन् सः तेषां
पुरतः गतः। ईश्वरस्य
सेवायां तस्य पूर्णं
पूर्णं च समर्पणं
प्रस्तावितं मानकम्
अस्ति। यदि गुरुः
पिलातुसं अवदत्
यत् “ ...अहं
सत्यस्य साक्ष्यं
दातुं जगति आगतः...
(योहन् १८:३७),” तर्हि
अस्मिन् एव जगति
तस्य चयनितैः अपि
तथैव कर्तव्यम्।
प्रत्येकस्य
रहस्यस्य व्याख्या
भवति, परन्तु तस्य
प्राप्त्यर्थं
रहस्यप्रवेशं
उद्घाटयन्ति, निमीलयन्ति
च इति कीलकानाम्
उपयोगः करणीयः
। परन्तु हा, उपरिष्टात्
जिज्ञासुनां कृते,
मुख्यं कुञ्जी
स्वयं ईश्वरः एव,
व्यक्तिगतरूपेण।
अवकाशे स्वस्य
अमोघस्य सम्यक्
न्याय्यानुसारं
च सः मानवबुद्धिं
उद्घाटयति वा पिधायति
वा। एषः प्रथमः
बाधकः प्रकाशितं
पुस्तकं दुर्बोधं
करोति तथा च सामान्यतया
पवित्रं बाइबिलं
यदा मिथ्याविश्वासिनः
पठनार्थं प्रस्तुतं
भवति तदा धार्मिकालिबिस्
लेखानाम् एकः संग्रहः
भवति। एते च मिथ्याविश्वासिनः
बहुसंख्याकाः
सन्ति, अतः एव पृथिव्यां
येशुना जगतः अन्त्यपर्यन्तं
प्रकटितानां मिथ्यामसीहानां
विषये स्वचेतावनी
बहुगुणीकृता आसीत्,
मत्ती २४:५-११-२४
तथा मत्ती ७:२१
तः २३ पर्यन्तं,
यत्र सः तेषां
मिथ्यादावानां
विरुद्धं चेतयति
ये उच्चैः तस्य
अनुयायिनः इति
दावान् कुर्वन्ति।
अतः
प्रलयः येशुमसीहेन
पिता इति स्वीकृतस्य
सच्चिदानन्दस्य
इतिहासस्य प्रकाशनं
भवति तथा च पितुः,
एकस्मात् सृष्टिकर्ता
परमेश्वरात् आगच्छन्
पवित्रात्मा इति।
एषा सच्चा विश्वासः
अत्यन्तं धार्मिकभ्रमस्य
अन्धकारशतककालं
गच्छन्तीनां चयनितानाम्
योग्यतां करोति
। एषा स्थितिः
ताराणां
प्रतीकं न्याय्यं
करोति यत् ईश्वरः
तान् निर्वाचितानाम्
उपरि आरोपयति,
येषां परिचयं करोति,
क्षणिकरूपेण अपि,
यतः तेषां इव, उत्पत्तिः
१:१५ इत्यस्य अनुसारं
ते अन्धकारे प्रकाशन्ते,
" पृथिव्यां प्रकाशं
दातुं » २.
प्रलयस्य
द्वितीयं कुञ्जी
भविष्यद्वादिना
दानियलस्य पुस्तके
निगूढम् अस्ति,
यत् पुरातननियमस्य
पुस्तकेषु अन्यतमम्
अस्ति, यत् प्रकाशितवाक्यम्
११:३ मध्ये उद्धृतानां
परमेश्वरस्य
" साक्षिद्वयस्य
" प्रथमं भवति द्वितीयं
प्रलयपत्रं नवनियमस्य
पुस्तकानि च। पार्थिवसेवाकाले
येशुः स्वशिष्याणां
ध्यानं अस्य दानियलभविष्यद्वादिना
प्रति आकर्षितवान्
यस्य साक्ष्यं
पवित्रयहूदी
"तोराह" इत्यस्मिन्
ऐतिहासिकपुस्तकेषु
वर्गीकृतम् अस्ति।
दिव्यं
प्रकाशनं आध्यात्मिकस्तम्भद्वयस्य
रूपं गृह्णाति।
एतत् एतावत् सत्यं
यत् योहनाय दत्ताः
दानियलस्य, प्रलयस्य
च पुस्तकानि परस्परनिर्भराः
पूरकाः च सन्ति,
येन द्वौ स्तम्भौ
इव दिव्यस्य आकाशीयप्रकाशनस्य
राजधानीं वहन्ति।
अतः
अपोक्लिप्सः सच्चिदानन्दस्य
कथा अस्ति या परमेश्वरः
अस्मिन् श्लोके
परिभाषयति यत्
“ धन्यः यः
अस्याः भविष्यद्वाणीयाः
वचनं पठति ये च
शृण्वन्ति, तानि
च तस्मिन् लिखितानि
वस्तूनि धारयन्ति!”
समीपं हि कालः
(प्रकाशितवाक्यम्
१:३)” इति ।
"पठतु"
इति क्रियापदस्य
ईश्वरस्य कृते
सटीकः अर्थः अस्ति
यः पठितसन्देशस्य
अवगमनेन सह सम्बद्धं
करोति। एषः विचारः
इसा-ग्रन्थे व्यक्तः
अस्ति । २९:११-१२:
“ सर्वं प्रकाशनं
भवद्भ्यः मुद्रितस्य
पुस्तकस्य वचनं
इव अस्ति, यत् ‘एतत्
पठतु’ इति साक्षरपुरुषाय
प्रदत्तं भवति”
सः च उत्तरति- अहं
न शक्नोमि, यतः
एतत् मुद्रितम्
अस्ति अथवा पठितुं
न शक्नुवन्तः पुरुषाय
दत्तं पुस्तकमिव
यत् एतत् पठतु!
कः च उत्तरति: अहं
पठितुं न जानामि
." एतैः उपमाभिः
आत्मा तेषां कृते
दिव्यसङ्केतसन्देशान्
अवगन्तुं असम्भवतां
पुष्टयति ये “ मुखेन
अधरेण च तं सम्मानयन्ति,
किन्तु येषां हृदयं
तस्मात् दूरं भवति
,” यशायाह २९:१३
इत्यस्य अनुसारं:
“ प्रभुः
अवदत्, यदा एते
जनाः मम समीपं
गच्छन्ति तदा ते
मुखेन अधरेण च
मां सम्मानयन्ति
किन्तु तस्य हृदयं
मम दूरम् अस्ति
, तस्य मयि यत् भयं
वर्तते तत् केवलं मानवपरम्परायाः
उपदेशः एव "" इति
।
तृतीयः
कीलः प्रथमे सम्मिलितः
भवति । इदं परमेश्वरे
अपि प्राप्यते
यः सार्वभौमरूपेण
स्वस्य निर्वाचितानाम्
मध्ये चयनं करोति,
यः सः येशुमसीहे
स्वभ्रातृभगिनीनां
बोधनाय भविष्यद्वाणीं
“पठितुं” समर्थं
करिष्यति। यतः
पौलुसः अस्मान्
१ कोरिन्थियों
१२:२८-२९ मध्ये
स्मरणं कृतवान्
यत् “ परमेश्
वरः मण् डलीयां
केचन स्थापिताः,
प्रथमं प्रेरिताः,
द्वितीयं भविष्यद्वादिः,
तृतीये शिक्षकाः,
ततः चमत्काराः,
ततः चिकित्सायाः
दानानि, साहाय्यं,
शासनं, विविधाः
भाषाः च। किं सर्वे
प्रेरिताः सन्ति?
ते सर्वे भविष्यद्वादिः
सन्ति वा? ते सर्वे
वैद्याः सन्ति
वा? "।
ईश्वरनिर्देशितक्रमेण
व्यक्तिगतमानवनिर्णयेन
भविष्यद्वादित्वेन
आशुनिर्माणं न
भवति । यथा येशुः
दृष्टान्ते उपदिष्टवान्,
अस्माभिः अग्रे
आसनं ग्रहीतुं
न त्वरितम्, अपितु,
अस्माभिः कक्षस्य
पृष्ठभागे उपविश्य,
प्रतीक्षितव्यं,
यदि एतत् भवितुम्
अर्हति तर्हि परमेश्वरः
अस्मान् अग्रपङ्क्तौ
गन्तुं आमन्त्रयति।
तस्य कार्यस्य
विषये मम विशेषाभिलाषः
नासीत्, प्रकाशितवाक्ये
पठितानां एतेषां
विचित्रसन्देशानां
अर्थान् अवगन्तुं
मम महती भूखः एव
आसीत् ईश्वरः एव
च मया अर्थं ज्ञातुं
पूर्वं मां दर्शने
आहूतवान्। अतः
मया प्रस्तुतानां
कृतीनां असाधारणप्रकाशचरित्रेण
मा आश्चर्यचकिताः
भवन्तु ; प्रामाणिकरूपेण
अपोस्टोलिकमिशनस्य
फलम् अस्ति।
अतः
संहितायां प्रकाशितं
तस्य रहस्यं ज्ञातुं
क्षणिकं असमर्थता
ईश्वरेण स्थापितेन
क्रमेण सामान्या
अपेक्षिता च। अविद्या
न दोषः, यावद् दत्तप्रकाशस्य
निराकरणविपाकः
न भवति। अस्मिन्
कार्ये प्रेषितानां
भविष्यद्वादिनां
माध्यमेन यत् प्रकाशयति
तस्य अस्वीकारस्य
सन्दर्भे दिव्यं
वाक्यं तात्कालिकं
भवति यत् सम्बन्धस्य,
रक्षणस्य, आशायाः
च भङ्गः एव। एवं,
एकः मिशनितः भविष्यद्वादिः,
योहनः, परमेश्वरात्
कोडितदृष्टिं
प्राप्तवान्, अन्त्यसमये,
अन्यः मिशनितः
भविष्यद्वादिः
अद्य भवद्भ्यः
प्रस्तुतं करोति
दानियलस्य प्रकाशितवाक्यस्य
च विकोडितदर्शनानि,
तेषां उदात्तस्पष्टतायाः
ईश्वरीयआशीर्वादस्य
सर्वाणि गारण्टीः
भवद्भ्यः अर्पयति।
अस्य विकोडीकरणस्य
कृते केवलम् एकः
एव स्रोतः अस्ति
: बाइबिलम्, बाइबिलम्
एव अतिरिक्तं किमपि
नास्ति, अपितु
सम्पूर्णं बाइबिलम्,
पवित्रात्मनः
प्रकाशेन। ईश्वरस्य
ध्यानं प्रेम च
सरलतमानां मानवजीवानां
प्रति प्रेष्यते,
यथा आज्ञाकारी
बालकाः, ये अन्त्यकाले
दुर्लभाः अभवन्।
ईश्वरीयचिन्तनस्य
अवगमनं केवलं ईश्वरस्य
तस्य सेवकस्य च
निकटतया तीव्रसहकार्यस्य
माध्यमेन एव प्राप्तुं
शक्यते। सत्यं
चोरितुं न शक्यते;
अर्ज्यते इति ।
दिव्यनिर्गमनं
फलं प्रियपूजितस्य
भगवतः सारत्वेन
प्रेमिभिः ग्रहणं
भवति।
दानियलस्य
प्रकाशितवाक्यस्य
च पुस्तकैः पूरकरूपेण
आनयितस्य महान्
प्रकाशितवाक्यस्य
सम्पूर्णं निर्माणं
विशालं वञ्चकरूपेण
जटिलं च अस्ति।
यतः यथार्थतः ईश्वरः
प्रायः समानविषयाणां
उल्लेखं भिन्न-भिन्न-पूरक-पक्षेषु
विवरणेषु च करोति
। मम वर्तमानविषये
निपुणतायाः स्तरे
प्रकाशितः धार्मिकः
इतिहासः वस्तुतः
सारांशतः अतीव
सरलः अस्ति ।
अद्यापि
चतुर्थं कुञ्जी
अस्ति : अस्माकं।
अस्माकं चयनं भवितुमर्हति,
यतः अस्माकं आत्मा
अस्माकं समग्रं
व्यक्तित्वं च
ईश्वरेण सह तस्य
सर्वाणि शुभाशुभसंकल्पनानि
साझां कर्तव्यम्।
यदि कश्चित् तस्य
न भवति तर्हि सः
एकस्मिन् वा अन्यस्मिन्
वा विषये स्वस्य
सिद्धान्तं अवश्यमेव
आव्हानं करोति
। गौरवपूर्णं प्रकाशनं
केवलं निर्वाचितानाम्
पवित्रचित्तेषु
स्पष्टं दृश्यते।
सत्यं तादृशं यत्
तस्य सौदाः कर्तुं
न शक्यते, तस्य
वार्तालापः कर्तुं
न शक्यते; भवता
यथावत् ग्रहीतव्यं
वा त्यक्तव्यं
वा। यथा येशुः
उपदिष्टवान्, सर्वं
“आम्” अथवा “न” इत्यनेन
निश्चिन्ता भवति।
यच्च मनुष्यः तस्मिन्
योजयति तत् दुष्टात्
एव आगच्छति।
एकः
मौलिकः मानदण्डः
अवशिष्टः अस्ति
यः ईश्वरस्य अपेक्षितः
अस्ति यत् सर्वथा
विनयः। कार्ये
अभिमानः वैधः,
परन्तु अभिमानः
कदापि न भविष्यति:
" ईश्वरः
अभिमानिनां प्रतिरोधं
करोति।" किन्तु सः विनयशीलानाम्
अनुग्रहं करोति
(याकूब ४:६)” इति
। यतो हि अभिमानः
दुष्टस्य मूलं
यत् पिशाचस्य पतनं
स्वस्य कृते अपि
च परमेश्वरस्य
सर्वेषां स्वर्गीयपार्थिवजीवानां
कृते तस्य राक्षसीपरिणामेन
सह, तस्मात् गर्वितस्य
जीवस्य कृते ख्रीष्टे
निर्वाचनं प्राप्तुं
असम्भवम्।
सच्चा
विनयः अस्माकं
मानवीयं दुर्बलतां
ज्ञात्वा ख्रीष्टस्य
वचनं विश्वासयितुं
च भवति यदा सः अस्मान्
वदति यत् " मया विना भवन्तः
किमपि कर्तुं न
शक्नुवन्ति "
(योहन् १५:५)। अस्मिन्
" किमपि
नास्ति " प्रथमतया
तस्य संकेतितभविष्यवाणीसन्देशानां
अर्थस्य अवगमनस्य
सम्भावना निहितम्
अस्ति । कारणं
वक्ष्यामि व्याख्यानं
च दास्यामि। स्वस्य
प्रज्ञायां, स्वस्य
दिव्यबुद्धौ, प्रभुः
दशकैः विभक्तैः
खण्डैः स्वस्य
भविष्यद्वाणीभिः
दानियलस्य प्रेरणाम्
अयच्छत्। एतेषां
सर्वेषां भविष्यद्वाणीनां
अध्यायविभक्तानाम्
तुलनात्मकं संश्लेषणं
कर्तुं विचारेण
मां प्रेरयितुं
पूर्वं मम पूर्वं
कोऽपि न कृतवान्
आसीत् । एतेन हि
युक्त्या एव ईश्वरेण
प्रस्तुताः आरोपाः
सटीकता, स्पष्टता
च प्राप्नुवन्ति।
प्रकाशस्य रहस्यं
सर्वेषां भविष्यद्वाणीग्रन्थानां
संश्लेषणं, तस्य
पृथक् पृथक् अध्यायानां
दत्तांशस्य समानान्तराध्ययनं,
सर्वेभ्यः अपि
च सम्पूर्णे बाइबिले
सम्मुखीभूतानां
प्रतीकानाम् आध्यात्मिकार्थस्य
अन्वेषणं च अस्ति।
यावत् एषा पद्धतिः
न प्रयुक्ता, तावत्पर्यन्तं
दानियलस्य पुस्तकं,
यस्य विना प्रलयस्य
भविष्यद्वाणी
सर्वथा दुर्बोधः
एव तिष्ठति, तावत्
उक्ताः दिव्य-आरोपाः
तेषां विषयेभ्यः
अधिकं चिन्तां
न कृतवन्तः। एतां
स्थितिं परिवर्तयितुं
एव येशुमसीहस्य
पवित्रात्मा मां
प्रेरितवान् यत्
अहं स्पष्टं करोमि
यत् तावत्पर्यन्तं
किं किं अस्पष्टं
स्थापितं आसीत्।
दिव्यक्रोधस्य
चतुर्णां मुख्यानां
लक्ष्याणां परिचयः
एवं निर्विवादरूपेण
प्रकाश्यते । परमेश्वरः
स्वस्य लिखितवचनात्
परं कोऽपि अधिकारं
न परिचिनोति, एतदेव
च प्रकाशितवाक्यस्य
११:३ अनुसारं पार्थिवस्वर्गीयपापिनां
" साक्षिद्वयं
" इति निन्दां करोति,
आरोपयति च। अधुना
सारांशेन प्रकाशितं
भविष्यद्वाणीकथां
पश्यामः।
प्रथमः
भागः : ६०५ तः निर्वासने
इजरायलस्य इतिहासः
दानियलः
बेबिलोनदेशम्
आगच्छति (-६०५) दान.१
क्रमिकशासकानां
विषये दानियलस्य
दर्शनानि
१-कल्दीयसाम्राज्यम्
: दान.२:३२-३७-३८; ७
- ४ ।
२-मादी-फारसी-साम्राज्यम्
: दान.२:३२-३९; ७:५
; ८:२० ।
३-ग्रीकसाम्राज्यम्
: दान.२:३२-३९; ७:६
; ८:२१ ; ११ - ३-४-२१ ।
४-रोमन
साम्राज्यम् :
दान.२:३३-४०; ७:७ ; ८:९
; ९:२६ ; ११ - १८-३० ।
५-यूरोपीयराज्यानि
: Dan.2:33; ७ - ७-२०-२४ ।
६-पोपशासनम्
: . . . . . . . . . . . . . . . . दान.७:८ ; ८:१०
; ९:२७ ; ११ - ३६ ।
द्वितीयः
भागः : दानियल
+ प्रकाशितवाक्यम्
यहूदीभिः
अङ्गीकृतस्य मसीहस्य
प्रथमागमनस्य
भविष्यवाणी: दानियल
९.
ग्रीकराजेन
एण्टिओकस चतुर्थ
एपिफेनेस् (-168) द्वारा
यहूदीनां उत्पीडनानि:
महतीं विपत्तेः
घोषणा : दान.10:1. सिद्धि:
दान.११:३१। रोमन
उत्पीड़न (70): Dan.9:26.
कल्दीयानां,
मादीनां, फारसीनां,
ग्रीकानाम् अनन्तरं
रोमस्य आधिपत्यं,
साम्राज्यवादी,
ततः पोपः, ५३८ तः
रोमनगरे ईसाई विश्वासः
स्वस्य नश्वरशत्रुणा
क्रमशः साम्राज्यस्य
पोपस्य च चरणद्वये
मिलति: दान.२:४०
तः ४३ पर्यन्तम्
७:७-८-१९ तः २६ पर्यन्तम्;
८:९ तः १२ पर्यन्तम्;
११:३६ तः ४० पर्यन्तम्;
१२:७ ; अपो.२; ८:८ तः
११ पर्यन्तम्;
११:२ ; १२:३ तः ६-१३
तः १६ पर्यन्तम्;
१३:१ तः १० पर्यन्तम्;
१४ - ८ ।
११७०
(पियरे वाल्डो)
तः ख्रीष्टस्य
पुनरागमनपर्यन्तं
सुधारस्य कार्यं
: प्रकाशितवाक्यम्
२:१९-२०-२४ तः २९
पर्यन्तं; ३:१ तः
३ पर्यन्तम्; ९:१
तः १२ पर्यन्तम्;
१३:११ तः १८ पर्यन्तम्
।
१७८९
तमे वर्षे १७९८
तमे वर्षे च फ्रांसीसीक्रान्तिकारी
नास्तिकतायाः
दण्डात्मकक्रिया:
प्रकाशितवाक्यम्
२:२२; ८:१२ ; ११:७ तः
१३ पर्यन्तम् ।
प्रथमस्य
नेपोलियनस्य साम्राज्यम्
: प्रकाशितवाक्यम्
८:१३।
१८४३
तमे वर्षात् एडवेन्टिस्ट्-विश्वासस्य
परीक्षा तस्य परिणामाः
च : दानियल ८:१४; १२:११-१२
; अपो.३. पारम्परिकप्रोटेस्टन्टधर्मस्य
पतनम्: प्रकाशितवाक्यम्
३:१-३ ; तस्य दण्डः
- प्रकाशितवाक्यम्
९:१ तः १२ ( ५ तमः
तुरही ).
धन्यः एडवेन्टिस्ट्
अग्रगामिनः : प्रकाशितवाक्यम्
३:४-६।
१८७३
तमे वर्षात् सार्वभौमिकस्य
सेवेन्थ-डे एडवेन्टिस्ट्-संस्थायाः
आधिकारिकः आशीर्वादः
: दानियल १२:१२; प्रकाशितवाक्यम्
३:७; ईश्वरस्य
मुद्रा : प्रकाशितवाक्यम्
७; तस्य सार्वत्रिकं
कार्यं वा त्रयाणां
दूतानां सन्देशाः:
प्रकाशितवाक्यम्
१४:७ तः १३ पर्यन्तम्।
१९९४
तः परं भविष्यद्वाणीविश्वासस्य
परीक्षायाः अधीनः
संस्थागतः एडवेन्टिस्ट्
विश्वासः पतितः:
प्रकाशितवाक्यम्
३:१४ तः १९ यावत्
परिणामः: १८४४
तः अस्वीकृते प्रोटेस्टन्टशिबिरे
सम्मिलितः: प्रकाशितवाक्यम्
९:५-१०। तस्य दण्डः
: प्रकाशितवाक्यम्
१४:१० ( सः अपि पिबति , ... ).
२०२१
तः २०२९ पर्यन्तं
तृतीयविश्वयुद्धम्
: दानियल ११:४०-४५;
प्रकाशितवाक्य
९:१३ तः १९ पर्यन्तम्
( ६ तुरही
).
२०२९
तमे वर्षे सामूहिकस्य
व्यक्तिगतस्य
च अनुग्रहस्य समयस्य
समाप्तिः : पुनरीक्षणम्
१५।
विश्वासस्य
सार्वत्रिकपरीक्षा:
आरोपितः रविवासरस्य
नियमः: प्रकाशितवाक्यम्
१२:१७; १३:११ तः १८
पर्यन्तम्; १७:१२
तः १४ पर्यन्तम्;
सप्त अन्तिमाः
व्याधिः : प्रकाशितवाक्यम्
१६.
२०३०
तमस्य वर्षस्य
वसन्तऋतौ “ आर्मेगेडोन्
”: मृत्योः आदेशः
ख्रीष्टस्य गौरवपूर्णं
पुनरागमनं च: दानियल
२:३४-३५-४४-४५; १२:१
; प्रकाशितवाक्यम्
१३:१५ ; १६ - १६ । सप्तमः
तुरही :
प्रकाशितवाक्यम्
१:७; ११:१५ तः १९ पर्यन्तम्;
१९ - ११-१९ । सप्तमः अन्तिमः
व्याधिः : प्रकाशितवाक्यम्
१६:१७। निर्वाचितानाम्
फलानां
कटनी वा आकर्षणम्
: प्रकाशितवाक्यम्
१४:१४-१६। मिथ्याधर्मगुरुणां
विंटेजः
दण्डः वा: प्रकाशितवाक्यम्
१४:१७-२०; १६:१९
; १७; १८ ; १९:२०-२१
।
वसन्त
२०३० तः, परमेश्वरस्य
तस्य निर्वाचितस्य
च सप्तमसहस्राब्दः
अथवा महान् विश्रामदिवसः:
पराजितः, शैतानः
निर्जनपृथिव्यां
सहस्रवर्षपर्यन्तं
शृङ्खलाबद्धः
अस्ति : प्रकाशितवाक्यम्
२०:१ तः ३ यावत्
स्वर्गे निर्वाचिताः
पतितानां न्यायं
कुर्वन्ति: दानियल
७:९ अपो.४; ११:१८ ; २०:४
तः ६ पर्यन्तम्
।
३०३०
तमे वर्षे अन्तिमः
न्यायः: निर्वाचितानाम्
महिमा: प्रकाशितवाक्यम्
२१.पृथिव्यां द्वितीयं
मृत्युः : दानियल
७:११; २०:७-१५ । नवीनभूमौ
: प्रकाशितवाक्यम्
२२; दान.२:३५-४४; ७
- २२-२७ ।
भविष्यवाणीयां
रोमस्य प्रतीकाः
भविष्यद्वाणीनां
अस्पष्टः पक्षः
एकस्यैव सत्तायाः
विषये भिन्नप्रतीकप्रयोगे
निहितः अस्ति ।
अतः ते पूरकाः
भवन्ति, परस्परं
बहिष्कारस्य स्थाने।
एतेन ईश्वरः ग्रन्थानां
रहस्यपूर्णं पक्षं
निर्वाहयितुं
लक्षितविषयस्य
विभिन्नपक्षेषु
रोबोट् चित्रं
निर्मातुं च शक्नोति
। तथा च तस्य मुख्यलक्ष्येन
सह अस्ति : रोमः।
दान
इत्यत्र । २, प्रतिमादर्शने
" लोहपादाः
" इति प्रतीकरूपेण
चतुर्थं साम्राज्यम्
। " लोहः
" तस्य कठोरचरित्रं
तस्य लैटिनभाषायाः
आदर्शवाक्यं च
"DVRA LEX SED LEX" प्रतिबिम्बयति,
यस्य अनुवादः अस्ति:
"नियमः कठिनः, परन्तु
नियमः एव नियमः"
इति अपि च, " लोहपादाः
" धड़, शिरः, स्कन्धेषु,
बाहूषु, पादौ च
लोहस्तनफलकवस्त्रधारिणः
रोमनसेनादलानां
स्वरूपं स्मरणं
कुर्वन्ति , ये
दीर्घेषु, संगठितेषु,
अनुशासितेषु च
स्तम्भेषु पदातिभिः
अग्रे गच्छन्ति
स्म
दान
इत्यत्र । ७, रोम,
गणतन्त्रीयः साम्राज्यवादी
च इति मूर्तिपूजकचरणद्वये
अद्यापि " लोहदन्तयुक्तः
घोरः राक्षसः "
इति वर्णितं चतुर्थं
साम्राज्यम् अस्ति
। तस्याः दन्तलोहं
तां दानस्य लोहपादैः
सह संयोजयति ।2 . अस्य
" दशशृङ्गाः " अपि
सन्ति ये दश स्वतन्त्रानां
यूरोपीयराज्यानां
प्रतिनिधित्वं
कुर्वन्ति ये रोमनसाम्राज्यस्य
पतनस्य अनन्तरं
निर्मिताः भविष्यन्ति
। इति दाने दत्ता
उपदेशः। ७ - २४ ।
दान.
७:८ मध्ये एकादशस्य
“ शृङ्गस्य
” प्रादुर्भावस्य
वर्णनं कृतम् अस्ति
यत् भविष्यद्वाणीयां
सर्वेषां दिव्यक्रोधस्य
प्राथमिकं लक्ष्यं
भविष्यति । " अल्पशृङ्ग
" इति उच्यते किन्तु,
विरोधाभासरूपेण,
दान. ७:२० " अन्येभ्यः महत्तरं
रूपं " ददाति ।
व्याख्या दान.८:२३-२४
मध्ये दीयते, “ सः अनादरपूर्णः
धूर्तः च राजा...स्वस्य
योजनासु समृद्धः
भविष्यति;सः पराक्रमिणः
पवित्रजनानाञ्च
नाशं करिष्यति
authority of Justinian I. अस्माभिः
सर्वान् आरोपाः
ग्रहीतव्याः ये
परमेश्वरः विकीर्णरूपेण
प्रस्तुतं करोति,
सम्पूर्णे भविष्यद्वाणीयां,
अस्य निरङ्कुशस्य
निरङ्कुशस्य च,
परन्तु धार्मिकस्य,
शासनस्य विरुद्धं
यत् रोमन-पपवादस्य
प्रतिनिधित्वं
करोति यदि Dan.7:24 तं
" प्रथमात्
भिन्नम् " इति
आह्वयति तर्हि
तस्य शक्तिः धार्मिका
अस्ति तथा च शक्तिशालिनः
विश्वासे अवलम्बते
ये तस्मात् भयभीताः
सन्ति तथा च तस्य
प्रभावं भयभीताः
सन्ति ईश्वरः यत्
दान.८:२५ “ तस्य युक्तीनां
सफलतां ” इति आरोपयति
। केचन विचित्रं
मन्यन्ते यत् अहं
दानियल ७ इत्यस्य
राजानं दानियल
८ इत्यस्य राजान
सह सम्बध्दयामि
अतः मया अस्य सम्बद्धतायाः
औचित्यं प्रदर्शयितव्यम्।
दान.८
मध्ये वयं दान.२,
७ च चत्वारि साम्राज्यानुक्रमणानि
न प्राप्नुमः,
अपितु एतेषु साम्राज्येषु
केवलं द्वौ एव,
अपि च पाठे स्पष्टतया
चिह्नितौ: मेडो-फारसी
साम्राज्यं, " मेषेण "
निर्दिष्टं, ग्रीकसाम्राज्यं
च " बकस्य
" प्रतिनिधित्वं
यत् रोमनसाम्राज्यात्
पूर्वं भवति। ३२३
तमे वर्षे महान्
ग्रीकविजेता अलेक्जेण्डर्
महान् " बकस्य
महान् शृङ्गः भग्नः
" इति मृतः । परन्तु
उत्तराधिकारिणः
विना तस्य साम्राज्यं
तस्य सेनापतयः
मध्ये विभक्तम्
आसीत् । तयोः मध्ये
२० वर्षाणां युद्धस्य
अनन्तरं केवलं
४ राज्यानि एव
अवशिष्टानि " तस्य स्थाने
स्वर्गस्य चतुर्णां
वायुषु चत्वारि
शृङ्गाणि उत्तिष्ठन्ति
स्म " । एते चत्वारः
शृङ्गाः मिस्रदेशः,
सिरियादेशः, ग्रीसदेशः,
थ्रेस्देशः च सन्ति
। अस्मिन् अध्याये
८ आत्मा अस्माकं
समक्षं अस्य चतुर्थस्य
साम्राज्यस्य
जन्मं प्रस्तुतं
करोति यत् आरम्भे
केवलं पाश्चात्यनगरम्
आसीत्, प्रथमं
राजतन्त्रवादी,
ततः गणतन्त्रवादी
ततः परं – ५१०.तस्य
गणतन्त्रशासने
एव रोमः क्रमेण
रोमन-उपनिवेशेषु
परिणमयित्वा स्वस्य
साहाय्यं आह्वयन्ति
जनान् सत्तां प्राप्नोति।
एवं ९ श्लोके "
little horn " इति
नाम्ना यत् पूर्वमेव
दान-ग्रन्थे रोमन-पोप-शासनं
निर्दिशति । ७,
पूर्वस्य इतिहासे
गणतन्त्रीयरोमस्य
आगमनं यत्र इजरायल्
दृश्यते, तत् ग्रीसदेशे
तस्य हस्तक्षेपेण
सिद्धं भवति, "
चतुर्णां
शृङ्गानाम् एकः
" यथा मया इदानीं
एव उक्तं, -२१४ तमे
वर्षे ग्रीकलीगद्वयस्य,
अकेयन्-लीगस्य,
एटोलियन-लीगस्य
च विवादस्य निराकरणाय
आहूता, तस्य परिणामः
च ग्रीस-देशस्य
कृते स्वातन्त्र्यस्य
हानिः, -१४६ तमे
वर्षे रोमन-देशस्य
औपनिवेशिक-वशीकरणं
च अभवत् ९ श्लोकः
क्रमिकविजयानाम्
आह्वानं करोति
येन इटलीदेशस्य
एतत् लघुनगरं पूर्वभविष्यवाणीषु
" लोहेन
" प्रतिनिधित्वं
कृतं चतुर्थं साम्राज्यं
भविष्यति। तर्कस्य
भौगोलिकं स्थानं
इटलीदेशस्य अस्ति
यत्र रोमः अस्ति
। अस्य संस्थापकयोः
रोमुलस्, रेमुस्
च जन्मनि एकः वृकः
दृश्यते यः तान्
स्तनपानं करोति
स्म । लैटिनभाषायां
लूवे इति शब्दः
“लुपा” इति यस्य
अर्थः भवति सा-वृकः
परन्तु वेश्या
अपि । एवं सृष्टेः
आरभ्य एतत् नगरं
द्विगुणभविष्यवाणीनियतिः
इति कारणेन ईश्वरेण
चिह्नितम् आसीत्
। वयं तां येशुना
मेषशालायां वृकरूपेण
द्रक्ष्यामः, यः
तां प्रकाशितवाक्ये
१७ मध्ये वेश्याया
सह तुलनां करिष्यति
ततः, तस्य " दक्षिणं " प्रति
तस्य विस्तारः
दक्षिण इटली (– ४९६
तः – २७२ पर्यन्तं)
जित्वा, ततः कार्थेज,
वर्तमान ट्यूनिस्,
विरुद्धं २६४ ईपूतः
युद्धेभ्यः विजयी
उद्भूतः अभवत्
तस्य " पूर्वम्
" प्रति अग्रिमः
चरणः ग्रीसदेशे
तस्य हस्तक्षेपस्य
अस्ति यथा वयं
अधुना दृष्टवन्तः
। तत्रैव अलेक्जेण्डर-महानात्
उत्तराधिकारं
प्राप्तस्य विखण्डितस्य
ग्रीकसाम्राज्यस्य
" चतुर्णां
शृङ्गानाम् एकस्मात्
उत्तिष्ठन् " इति
वर्णितम् अधिकाधिकं
शक्तिशाली, ६३
ईपू मध्ये रोमः
स्वस्य उपस्थितिं
स्वस्य औपनिवेशिकशक्तिं
च यहूदियादेशे
आरोपितवान्, यत्
आत्मा " देशेषु
सुन्दरतमम् "
इति आह्वयति स्म
यतोहि मिस्रदेशात्
स्वजनस्य पलायनानन्तरं
तस्य निर्माणात्
एव तस्य कार्यम्
आसीत् एषः व्यञ्जनः
इजके. २०:६-१५ । ऐतिहासिकसटीकता
: पुनः एकवारं रोमनगरं
हाइर्कानस् इत्यनेन
स्वभ्रातुः अरिस्टोबुलस्
इत्यस्य विरुद्धं
युद्धं कर्तुं
आहूतः । एकस्यैव
अध्यायस्य मेडो-फारसी
" मेषस्य
" इत्यस्य भौगोलिकरूपेण
वर्णिताः त्रयः
रोमनविजयाः ऐतिहासिकसाक्ष्यस्य
अनुरूपाः सन्ति
ईश्वरस्य उद्देश्यं
एवं सिद्धं भवति:
दान.७:८ तथा दान.८:९
इत्यस्य " अल्पशृङ्गः "
इति अभिव्यक्तिः,
उभयसन्दर्भेषु,
रोमनपरिचयस्य
विषये वर्तते।
वस्तु सिद्धं निर्विवादं
च। अस्मिन् निश्चये
ईश्वरीयः आत्मा
स्वर्गस्य सर्वाणि
वज्राणि स्वयमेव
केन्द्रीकृत्य
अस्य पोपधर्मशासनस्य
विरुद्धं स्वस्य
शिक्षां आरोपं
च सम्पूर्णं कर्तुं
समर्थः भविष्यति।
पोपतः साम्राज्यरोमपर्यन्तं
उत्तराधिकारः
दान.७ मध्ये प्रदर्शितः
अस्ति, अत्र दान.८
मध्ये आत्मा तान्
पृथक् कुर्वन्ति
शताब्दयोः उपरि
कूर्दति, १० श्लोकात्
च सः स्वस्य लक्ष्यरूपेण
पोपस्य सत्तां,
स्वस्य प्रियं
मर्त्यशत्रुं
गृह्णाति न च निमित्तं।
यतः येशुमसीहेन
समागतानां स्वर्गराज्यनागरिकाणां
ख्रीष्टीयधर्मं
स्वीकुर्वति यत्
" स्वर्गस्य
सेनायाः समीपं
उत्थितः " इति
। एतत् ५३८ तमे
वर्षे जस्टिनियन
प्रथमस्य साम्राज्यस्य
आज्ञापत्रेण सम्पन्नम्,
यः प्रथमविजिलियस्
इत्यस्मै धार्मिकाधिकारं
, वैटिकनस्य पोपसिंहासनं
च दत्तवान् परन्तु
एतया शक्तिना सज्जः
सः ईश्वरस्य सन्तानाम्
विरुद्धं कार्यं
करोति, येषां सः
क्रिश्चियनधर्मस्य
नामधेयेन उत्पीडनं
करोति, यथा तस्य
ऐतिहासिक उत्तराधिकारिणः
प्रायः १२६० वर्षाणि
यावत् (५३८ तः १७८९-१७९३
पर्यन्तं) करिष्यन्ति।
ऐतिहासिकसटीकता
अस्य अवधिस्य सटीकताम्
पुष्टयति, एतत्
ज्ञात्वा यत् एषः
फरमानः ५३३ तमे
वर्षे लिखितः अस्ति
अतः १२६० वर्षाणि,
अस्मिन् गणने,
१७९३ तमे वर्षे
समाप्ताः, यस्मिन्
वर्षे क्रान्तिकारी
"आतङ्कवादे" रोमन-चर्चस्य
उन्मूलनस्य फरमानं
कृतम् “ सा
केचन तारा: भूमौ
पतित्वा पदाति
स्म | ” प्रतिबिम्बं
पुनः प्रकाशितवाक्यम्
१२:४ मध्ये गृहीता
भविष्यति यत्
“ तस्य पुच्छं
स्वर्गस्य ताराणां
तृतीयभागं अपहृत्य
पृथिव्यां क्षिप्तवान्
.” कुञ्जिकाः बाइबिले
दत्ताः सन्ति।
ताराणां
विषये ते उत्प.१:१५
मध्ये सन्ति: “ ईश्वरः तान्
स्वर्गविस्तारे
स्थापयति यत् ते
पृथिव्यां प्रकाशं
दातुं शक्नुवन्ति
”; उत्पत्तिः १५:५
मध्ये तेषां तुलना
अब्राहमस्य वंशजेन
सह कृता अस्ति
यत् “ स्वर्गं
पश्यतु, ताराश्च
गणय , यदि त्वं तान्
गणयितुं समर्थः
असि तर्हि तव वंशजः
तादृशः भविष्यति
”; in Dan.12:3: " ये बहवः धर्मं
प्रति गच्छन्ति
ते तारा
इव शाश्वतं शाश्वतं
प्रकाशयिष्यन्ति
." " पुच्छ
" इति शब्दः येशुमसीहस्य
प्रलयपत्रे महत्
महत्त्वं प्राप्स्यति,
यतः सः " असत्यं
उपदिशति भविष्यद्वादिः
" इति प्रतीकं
निर्दिशति च, यथा
यशायाहः ९:१४ अस्मान्
प्रकाशयति, अतः
ईश्वरीयसङ्केतितसन्देशस्य
विषये अस्माकं
अवगमनं उद्घाट्यते।
अतः रोमस्य पोपशासनं
स्वस्य आधिपत्यस्य
शताब्दयोः यावत्,
तस्य उत्पत्तितः
च, ईश्वरेण प्रकाशितस्य
पवित्रस्य न्याय्यस्य
च न्यायस्य अनुसारं
मिथ्याभविष्यद्वादिभिः
निर्देशितः अस्ति।
दान
इत्यत्र । ८:११,
परमेश्वरः पोपत्वस्य
उपरि आरोपं करोति
यत् सः येशुमसीहस्य
विरुद्धं उत्तिष्ठति,
यः एकमात्रः " शिरःशिरः
" अस्ति, यथा श्लोकः
२५ स्पष्टं करिष्यति,
यः " राजानां राजा
प्रभुणां च प्रभुः
" इति अपि उल्लिखितः,
प्रकाशितवाक्ये
१७:१४ मध्ये; १९
- १६ । वयं पठामः
- " सा सेनापतिपर्यन्तं
स्वं उच्चीकृत्य
तस्य नित्यं रोटिकां
हृत्वा तस्य अभयारण्यस्य
आधारं पातितवती
। अयं अनुवादः
वर्तमान-अनुवादात्
भिन्नः अस्ति,
परन्तु मूल-हिब्रू-ग्रन्थस्य
कठोररूपेण आदरं
कर्तुं अस्य गुणः
अस्ति । अस्मिन्
च रूपेण ईश्वरस्य
सन्देशः स्थिरतां
सटीकतां च गृह्णाति।
अत्र " शाश्वतं
" इति पदं "यज्ञम्"
न निर्दिशति, यतः
एषः शब्दः हिब्रूग्रन्थे
न लिखितः, तस्य
उपस्थितिः अवैधः,
न तु न्याय्यः;
अपि च भविष्यद्वाणीयाः
अर्थं विकृतं करोति।
ननु भविष्यद्वाणी
क्रिश्चियनयुगं
लक्ष्यं करोति
यस्मिन् दानस्य
मते। ९:२६, यज्ञाः नैवेद्याः
च निरस्ताः ।
" शाश्वत
" इति पदं येशुमसीहस्य
अनन्यसम्पत्त्याः
विषये वर्तते यत्
तस्य याजकत्वं
अर्थात् तस्य एकमात्रस्य
निर्वाचितस्य
पक्षे मध्यस्थशक्तिः
यस्य सः परिचयं
करोति चयनं च करोति।
इदानीं एतत् आडम्बरं
गृहीत्वा पोपशासनं
शापितानाम् आशीर्वादं
ददाति, ईश्वरस्य
धन्यान् च शापयति,
येषु सा पाखण्डस्य
मिथ्या आरोपं करोति,
ईश्वरीयविश्वासस्य
आदर्शरूपेण स्वं
स्थापयति एकः दावो
यः परमेश्वरेण
तस्य भविष्यद्वाणीप्रकाशने
सर्वथा प्रतिवादितः
यः तस्य उपरि आरोपं
करोति, दान. ७:२५,
" कालस्य
नियमस्य च परिवर्तनार्थं
परिकल्पनस्य निर्माणम्
" इति । अतः पाषण्डः
पोपशासनस्य सम्पूर्णे
कार्ये अस्ति,
एवं कस्यापि धार्मिकविचारस्य
वहनस्य वा प्रदातुं
वा अयोग्यः भवति
। शाश्वतं अतः
इब्रा . ७:२४,
येशुमसीहस्य
“ अपरिवर्तनीयं
याजकत्वं ” । अतः
पोपरी येशुमसीहे
ईश्वरतः स्वशक्तेः
अधिकारस्य च संचरणस्य
दावान् कर्तुं
न शक्नोति; अतः
सः केवलं तस्मात्
अवैधरूपेण तत्
हर्तुं शक्नोति
स्म, तस्य सर्वैः
परिणामैः सह यत्
एतादृशी चोरी तस्य
प्रलोभितानां
च कृते भविष्यति
। एते परिणामाः
दाने प्रकाशिताः
सन्ति। ७ - ११ । अन्तिमे
न्याये सः " द्वितीयं
मृत्युं प्राप्स्यति,
अग्निगन्धकसरोवरे
जीवितं निक्षिप्तः
", येन सः स्वयमेव
राजपुत्रान् सर्वान्
च मनुष्यान् चिरकालात्
तर्जयति, येन ते
तस्य सेवां कुर्वन्ति,
भयं च कुर्वन्ति:
" अहं तदा
शृङ्गेन यत् अभिमानपूर्णं
वचनं उक्तं, तस्मात्
अहं पश्यन्, अहं
पश्यन् पशुः हतः,
तस्य शरीरं च नष्टं,
दग्धार्थं अग्नौ
प्रदत्तम् ." क्रमेण,
प्रलयस्य प्रकाशनं
क्रुद्धस्य कुण्ठितस्य
च सच्चिदानन्दस्य
न्यायस्य वाक्यस्य
पुष्टिं करिष्यति,
प्रकाशितवाक्यम्
१७:१६; १८:८ ; १९:२०
। मया तस्य अनुवादः
कृतः, " तस्य
अभयारण्यस्य आधारं
च पातितवान् "
इति पोपशासनस्य
विरुद्धं आरोपानाम्
आध्यात्मिकत्वात्
। वस्तुतः हिब्रूशब्दस्य
"mecon" इति अनुवादः
कर्तुं शक्यते:
place or base . एवं च सति आध्यात्मिकस्य
अभयारण्यस्य एव
आधारः एव उल्लिखितः
अस्ति। " आधार " इति पदं
चिन्तयति इति इफिसियों
19:10। २:२०-२१, येशुमसीहः
एव, " मुख्यः
कोणशिला ", परन्तु
अपि, आध्यात्मिकभवनस्य
तुलने समग्रं प्रेरितमूलं,
अर्थात् येशुमसीहस्य
स्वामित्वं " पवित्रस्थानं
", यत् परमेश्वरेण
तस्य उपरि निर्मितम्।
अतः संतपीटरस्य
कथितविरासतां
ईश्वरेणैव विरोधिता
अस्ति। पोपरी इत्यस्य
कृते पीटरस्य एकमात्रं
विरासतां तस्य
जल्लादानां कार्यस्य
निरन्तरता अस्ति
ये तस्य दिव्यगुरुस्य
अनन्तरं क्रूसे
स्थापितवन्तः।
तस्य इन्क्विजिशन-शासनेन
आरम्भिकं मूर्तिपूजकप्रतिरूपं
निष्ठया पुनः प्रदर्शितम्
। ईश्वरेण स्थापितं
" समयं नियमं
च परिवर्त्य "
अयं असहिष्णुः
क्रूरः च शासनः,
यस्य केचन पोपशिरः
हत्याराः, कुख्याताः
अपराधिनः आसन्,
यथा अलेक्जेण्डर्
षष्ठः बोर्गिया,
तस्य पुत्रः सीजरः,
जल्लादः कार्डिनलः
च, रोमनकैथोलिकपोपसंस्थायाः
अभिन्नपिशाचात्मकस्वभावस्य
साक्ष्यं ददाति
अस्मिन् धार्मिकाधिकारिणा,
बलात् धर्मान्तरणेन,
मृत्युदण्डेन,
इजरायलदेशं कब्जवन्तः
मुसलमानानां विरुद्धं
कृतानां धर्मयुद्धानां
धार्मिकादेशैः
च शान्तिपूर्णानां
जनानां विशालाः
नरसंहाराः मुक्ताः
७० वर्षात् परमेश्
वरेण शापिता भूमिः,
यत्र रोमन्-जनाः
" नगरं पवित्रतां
च " नाशयितुं आगतवन्तः,
यथा दानि.९:२६ मध्ये
घोषितम्, यहूदीभिः
मसीहस्य अस्वीकारस्य
परिणामेण। “ तस्य पवित्रस्थानस्य
आधारः ” तेषां सर्वेषां
सिद्धान्तसत्यानां
विषये वर्तते ये
प्रेरिताः प्राप्तवन्तः
ये तान् नूतननियमस्य
शास्त्रद्वारा
भविष्यत्पुस्तकेभ्यः
प्रसारितवन्तः
परमेश्वरस्य
" साक्षिद्वयस्य
" द्वितीयः , प्रकाशितवाक्यस्य
११:३ इत्यस्य अनुसारम्।
अस्मात् मौनसाक्षात्
पापवादः केवलं
तेषां बाइबिलविश्वासस्य
नायकानां नामानि
एव धारितवान् येषां
पूजितं, अनुयायिभिः
बहुभिः सेवितं
च। रोमानुसारं
सत्यं, अंशतः, तस्य
"मिसल" (मिस्-मार्गदर्शिका)
इत्यत्र अभिलेखितं
भवति, यत् परमेश्वरस्य
" साक्षिद्वयस्य
" स्थाने भवति;
पुरातननवनियमानां
लेखनानि ये मिलित्वा
पवित्रं बाइबिलं
निर्मान्ति यस्य
विरुद्धं सा स्वस्य
विश्वासपात्रान्
अनुयायिनां वधं
कृत्वा युद्धं
कृतवती।
दान.८
इत्यस्य श्लोकः
१२ अस्मान् प्रकाशयिष्यति
यत् परमेश्वरः
स्वयमेव एतस्य
घृणितस्य घृणितस्य
च धर्मस्य उत्थापनं
किमर्थं बाध्यः
अभवत्। " पापस्य कारणेन
सेना नित्यवेतनेन
सह समर्पिता आसीत्
|" अतः अस्य शासनस्य
घोराणि घृणितानि
च कार्याणि, परमेश्वरस्य
इच्छायाः कारणात्,
“ पापम् ”
दण्डयितुं अस्तित्वं
प्राप्तवन्तः
यत् १ योहन ३:४ इत्यस्य
अनुसारं नियमस्य
उल्लङ्घनम् अस्ति।
तथा च एतत् रोमस्य
पूर्वमेव आरोपणीयं
कर्म, परन्तु तस्य
मूर्तिपूजकसाम्राज्यपदे,
यतः एतादृशं गम्भीरं
पापं, यत् एतादृशं
दण्डं अर्हति,
तत् ईश्वरं द्वे
अत्यन्तं संवेदनशीलविन्दौ
स्पृष्टवान्: तस्य
महिमा सृष्टिकर्ता
ईश्वरः, ख्रीष्टे
विजयी च इति। वयं
प्रकाशितवाक्यम्
८:७-८ मध्ये पश्यामः
यत् ५३८ तमे वर्षे
पोपशासनस्य स्थापना
द्वितीयं दण्डं
भवति, यत् ईश्वरेण
प्रदत्तं, “ द्वितीयतुरही
” इत्यस्य चेतावनीप्रतीकेन
च भविष्यवाणी कृता।
तस्मात् पूर्वं
अन्यः दण्डः अस्ति,
यः यूरोपस्य बर्बर-आक्रमणैः
सिद्धः यः अविश्वासेन
ईसाई-धर्मः जातः
आसीत् । एतानि
कार्याणि ३९५ तः
४७६ पर्यन्तं विस्तृतानि,
प्रयुक्तानां
दण्डानां कारणम्
अद्यापि ३९५ तः
पूर्वं प्राप्यते।एवं
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कस्य तिथिः
पुष्टा भवति, यस्मिन्
मूर्तिपूजकः रोमनसम्राट्,
कान्स्टन्टिन्
प्रथमः , येन साम्राज्यस्य
ख्रीष्टियानानां
कृते शान्तिः अर्पिता,
सः विश्रामदिवसस्य
अभ्यासस्य परित्यागं
फरमानेन आज्ञापितवान्
यस्य स्थाने सः
प्रथमदिनस्य शेषः
। अधुना, एषः प्रथमः
दिवसः देवीकृतस्य
अजिते सूर्यस्य
मूर्तिपूजायाः
समर्पितः आसीत्
। एवं परमेश्वरः
द्विगुणं आक्रोशं
प्राप्नोत्: स्वस्य
विश्रामदिनस्य
हानिः, तस्य सृजनात्मककार्यस्य
स्मरणं, तस्य सर्वेषां
शत्रुणां उपरि
अन्तिमविजयस्य
च, परन्तु तस्य
स्थाने प्रथमदिने
दत्तस्य मूर्तिपूजकसम्मानस्य
विस्तारः अपि,
येशुमसीहस्य शिष्याणां
पङ्क्तौ एव। दोषस्य
महत्त्वं अल्पाः
एव जनाः अवगमिष्यन्ति,
यतः ईश्वरः न केवलं
जीवनस्य निर्माता,
सः कालस्य निर्माता,
संगठनकर्ता च अस्ति
इति अवगन्तुं आवश्यकम्,
एतदर्थमेव सः आकाशस्य
ताराणां निर्माणं
कृतवान्। चतुर्थदिने
सूर्यः दिवसचिह्नार्थं,
चन्द्रः रात्रौ
चिह्नार्थं, पुनः
सूर्यः, वर्षाणां
चिह्नार्थं तारकाः
च दृश्यन्ते ।
परन्तु सप्ताहः
ताराभिः चिह्नितः
नास्ति, केवलं
सृष्टिकर्ता ईश्वरस्य
सार्वभौमनिर्णयस्य
आधारेण भवति। अतः
तस्य अधिकारस्य
चिह्नं प्रतिनिधियिष्यति,
ईश्वरः च तत् पश्यति।
विश्रामदिने
प्रकाशः
सप्ताहस्य
आन्तरिकसङ्गठनम्
अपि तस्य दिव्यस्य
इच्छायाः अभिव्यक्तिः
अस्ति तथा च ईश्वरः
स्वस्य चतुर्थस्य
आज्ञायाः पाठे
यथासमये अस्मान्
एतत् स्मारयिष्यति
यत् “ विश्रामदिवसं
पवित्रं कर्तुं
स्मर्यताम्।भवतः
सर्वं कार्यं कर्तुं
षड्दिनानि सन्ति,
किन्तु सप्तमः
भवतः परमेश्वरस्य
याह्वेहस्य दिवसः
अस्ति।तस्मिन्
भवन्तः किमपि कार्यं
न करिष्यन्ति,
न भवतः पत्नी, न
भवतः बालकाः, न
भवतः पशवः, न परदेशीयः
भवतः द्वारेषु
अस्ति, यतः परमेश्
वरः षड्दिनेषु
स्वर्गं पृथिवीं
च, तेषु यत् किमपि
अस्ति तत् सर्वं
कृतवान् ""
इति ।
षट्
सप्त " इति संख्यायाः
प्रश्नः एव अस्ति
; विश्रामशब्दः
अपि न उक्तः। "
सप्तम
" इति रूपेण च क्रमसङ्ख्यायां
प्रजापतिविधायकः
अस्य सप्तमस्य
इति स्थितिं आग्रहयति
व्यस्तः दिवसः . किमर्थम्
एषः आग्रहः ? अहं
भवद्भ्यः कारणं
दास्यामि यत् यदि
आवश्यकं भवति तर्हि
भवतः अस्य आज्ञायाः
दृष्टिकोणं परिवर्तयितुं।
ईश्वरः तस्य कालक्रमस्य
नवीकरणं कर्तुम्
इच्छति स्म यत्
सः जगतः आधारात्
एव स्थापितवान्।
तथा च यदि सः एतावत्
आग्रहं करोति तर्हि
तस्य कारणं यत्
सप्ताहस्य निर्माणं
तस्य बचतप्रकल्पस्य
सम्पूर्णसमयस्य
प्रतिबिम्बे भवति:
७००० वर्षाणि वा
अधिकं सटीकरूपेण
६००० + १००० वर्षाणि।
यतः स्वस्य मोक्षयोजनां
विकृत्य होरेबशिलायां
द्विवारं प्रहारं
कृत्वा मूसा पार्थिवकनानदेशं
प्रविष्टुं निवारितः।
एषः एव पाठः आसीत्
यत् परमेश्वरः
स्वस्य अवज्ञायाः
विषये दातुम् इच्छति
स्म। १८४३-४४ तः
प्रथमदिवसस्य
विश्रामस्य अपि
समानाः परिणामाः
अभवन्, परन्तु
अस्मिन् समये एतत्
स्वर्गीयकनानदेशे
प्रवेशं निवारयति,
यत् येशुमसीहस्य
प्रायश्चित्तमृत्युना
अर्पितस्य निर्वाचितानाम्
विश्वासस्य फलं
भवति। एषः दिव्यः
न्यायः विद्रोहिणां
उपरि पतति यतोहि
मूसायाः कार्यवत्
प्रथमदिनस्य शेषः
भागः परमेश्वरेण
प्रोग्रामितायाः
योजनायाः अनुरूपः
नास्ति। नामानि
बहुविपाकं विना
परिवर्तयितुं
शक्यन्ते, परन्तु
संख्यानां चरित्रं
तेषां अविकारीता
एव । सृष्टिं निरीक्षमाणस्य
प्रजापतिस्य ईश्वरस्य
कृते सप्तदिवसीयसप्ताहस्य
क्रमेण कालस्य
प्रगतिशीलं प्रकटीकरणं
भवति । अविकारीतया
प्रथमदिनं प्रथमदिनं
तिष्ठति “ सप्तमी ” च “ सप्तमी
” एव तिष्ठति । प्रत्येकं
दिवसं सदा तत्
मूल्यं धारयिष्यति
यत् ईश्वरः आरम्भादेव
दत्तवान्। उत्पत्तिः
च अस्मान् उपदिशति,
अध्यायः २, यत्
सप्तमः दिवसः एकस्य
विशेषस्य दैवस्य
विषयः अस्ति: सः
“ पवित्रः
” अथवा पृथक् कृतः
अस्ति। अद्यावधि
मानवता अस्य विशेषस्य
मूल्यस्य यथार्थकारणात्
अज्ञानी आसीत्,
परन्तु अद्य तस्य
नाम्ना अहं ईश्वरस्य
व्याख्यानं ददामि।
तस्य प्रकाशे परमेश्वरस्य
चयनं स्पष्टं न्याय्यं
च भवति: सप्तमदिने
७००० सौरवर्षस्य
वैश्विकदिव्यपरियोजनायाः
सप्तमसहस्राब्दस्य
भविष्यवाणीं करोति,
यस्य अन्तिमानि
" सहस्रवर्षाणि
" प्रकाशितवाक्यं
२० मध्ये उल्लिखितानि,
येशुमसीहस्य निर्वाचितजनाः
स्वप्रियगुरुस्य
आनन्दे सान्निध्ये
च प्रवेशं द्रक्ष्यन्ति।
एतत् फलं च येशुना
पापमृत्युयोः
उपरि विजयस्य कारणेन
प्राप्तं भविष्यति।
पवित्रः विश्रामदिवसः
केवलं अस्माकं
पार्थिवब्रह्माण्डस्य
परमेश्वरस्य सृष्टेः
स्मारकं न भवति,
अपितु स्वर्गराज्ये
प्रवेशं प्रति
प्रत्येकं सप्ताहस्य
उन्नतिं अपि चिह्नयति
यत्र, योहनः १४:२-३
इत्यस्य अनुसारं,
येशुः स्वस्य प्रियनिर्वाचितानाम्
कृते " स्थानं
सज्जीकरोति "।
अत्र अस्मिन्
पवित्रे सप्तमे
दिने, यदा सः अस्माकं
सप्ताहानां समाप्तिम्,
सूर्यास्तसमये,
६ दिनान्ते , चिह्नितुं
आगच्छति तदा तस्य
प्रेम्णः सम्मानस्य
च अतीव उत्तमं
कारणम् अस्ति
इतः
परं यदा भवन्तः
अस्याः चतुर्थस्य
आज्ञायाः वचनं
पठन्ति वा शृण्वन्ति
वा तदा भवन्तः
पाठस्य वचनस्य
पृष्ठतः अवश्यं
श्रोतव्यं यत्
ईश्वरः मानवं प्रति
वदति यत् " भवतः
कृते ६००० वर्षाणि
सन्ति यत् ते निर्वाचितानाम्
श्रद्धायाः कार्याणि
उत्पादयितुं शक्नुवन्ति,
यतः यदा अस्य कालस्य
अन्तः आगमिष्यति
तदा सप्तमसहस्राब्दस्य
१००० वर्षाणां
समयः भवतः न भविष्यति
आकाशीयं अनन्तकालं,
येशुमसीहेन ज्ञातेन
सच्चिदानन्देन।”
एवं
विश्रामदिवसः
पृथिव्याः मोचितानां
कृते आरक्षितस्य
अनन्तजीवनस्य
प्रतीकात्मकं
भविष्यद्वाणीरूपेण
च चिह्नरूपेण दृश्यते।
अपि च, येशुः मत्ती
11:10 ग्रन्थे उद्धृते
स्वस्य दृष्टान्तेन
“ महत्मूल्येन
मौक्तिकेन ” तस्य
प्रतिबिम्बं कृतवान्
। १३:४५-४६: “ स्वर्गराज्यं
वणिज इव सुन्दरमौक्तिकान्वेषन्
बहुमूल्यं
मौक्तिकं प्राप्य
गत्वा सर्वं विक्रीय
तां क्रीतवन् ।”
अयं श्लोकः विपर्यस्तव्याख्यानद्वयं
प्राप्तुं शक्नोति।
" स्वर्गराज्यम्
" इति अभिव्यक्तिः
परमेश्वरस्य उद्धारयोजनां
निर्दिशति । स्वस्य
परियोजनायाः चित्रणं
कुर्वन् येशुमसीहः
स्वस्य तुलनां
" मोतीनां
" " वणिक्
" इत्यनेन सह करोति
यः मोतीं अन्वेषयति
, अत्यन्तं सुन्दरं,
अत्यन्तं सिद्धं
अतः, फलतः, यत् सर्वाधिकं
मूल्यं आज्ञापयति।
एतत् दुर्लभं,
अतः बहुमूल्यं,
मौक्तिकं
अन्वेष्टुं येशुः
स्वस्य घोरमृत्युस्य
मूल्येन स्वर्गं
स्वस्य महिमा च
पृथिव्यां च त्यक्तवान्,
सः एतान् आध्यात्मिकमुक्तिकान्
मोचितवान् यथा
ते अनन्तकालं यावत्
तस्य सम्पत्तिः
भविष्यन्ति। किन्तु
विपरीतरूपेण वणिक् एव
चयनितः यः निरपेक्षस्य,
दिव्यसिद्धेः
तृष्णां करोति
यत् सत्यश्रद्धायाः
फलं भविष्यति।
अत्र पुनः स्वर्गीयव्यापारस्य
एतत् पुरस्कारं
प्राप्तुं सः व्यर्थं
अन्यायपूर्णं
च पार्थिवमूल्यं
त्यक्त्वा प्रजापतिदेवं
प्रति स्वस्य प्रियं
पूजां प्रदातुं
समर्पयति। अस्मिन्
संस्करणे महता मूल्यस्य
मोती २०३० तमस्य
वर्षस्य वसन्तऋतौ
येशुमसीहेन स्वचयनितेभ्यः
अर्पितं अनन्तजीवनम्
अस्ति।
महत्मूल्यं
अयं
मोती केवलं एडवेन्टिज्मस्य
अन्तिमयुगस्य
विषये एव चिन्तयितुं
शक्नोति; यस्य
अन्तिमप्रतिनिधिः
येशुमसीहस्य यथार्थपुनरागमनपर्यन्तं
जीविष्यन्ति।
अतः महता
मूल्येन अयं मौक्तिकः
विश्रामदिवसं,
ख्रीष्टस्य पुनरागमनं,
अन्तिमनिर्वाचितानाम्
पवित्रतां च एकत्र
आनयति। अस्मिन्
अन्तिमे युगे प्राप्ता
सिद्धान्तसिद्धिः
सन्तानाम् मौक्तिकप्रतिमाम्
अयच्छति
| अनन्तकालं जीवितप्रवेशस्य
तेषां विशिष्टः
अनुभवः एतस्य मौक्तिकप्रतिबिम्बस्य
पुष्टिं करोति
| सप्तमदिवसस्य
च विश्रामदिवसस्य
विषये तेषां आसक्तिः,
यत् ते जानन्ति
यत् सप्तमसहस्राब्दस्य
भविष्यवाणीं करोति,
विश्रामदिवसस्य
सप्तमसहस्राब्दस्य
च कृते एकस्य अद्वितीयस्य
बहुमूल्यस्य रत्नस्य
प्रतिबिम्बं ददाति
यस्य तुलनां " महतीं मूल्यं
मौक्तिकं " विहाय
किमपि न कर्तुं
शक्यते एषः विचारः
प्रकाशितवाक्यम्
२१:२१ मध्ये दृश्यते
यत् “ द्वादशद्वाराणि
द्वादशमुक्तिकाः
आसन् ; प्रत्येकं
द्वारं एकस्यैव
मौक्तिकस्य आसीत्
। नगरस्य चतुष्कोणः
शुद्धसुवर्णः
आसीत्, पारदर्शककाचः
इव " gates "
that picture Adventist tests of faith. अन्तिमः
मोचिताः तेभ्यः
पूर्वं ये आसन्
तेभ्यः श्रेष्ठाः
न सन्ति मोक्षः।विचार्यमाणः
ख्रीष्टीययुगः
मुख्यतया रोमनपोपशासनस्य
स्थापनायाः अनन्तरं
धार्मिकरूपेण
आधिकारिकरूपेण
पापस्य पुनरागमनेन
चिह्नितस्य समयस्य
विषये वर्तते,
अर्थात् ५३८ तमे
वर्षात् आरभ्य।अपि
च, सुधारस्य आरम्भाः
तस्य करुणायाः
दयायाः च आच्छादिताः
सन्ति, तथा च विश्रामदिवसस्य
उल्लङ्घनं दान.८:१४
इत्यस्य फरमानस्य
प्रवर्तनात् पूर्वं
न आरोपितम् आसीत्,
अर्थात् वसन्तकालात्
1843. सूक्ष्मसङ्केतेन
मौक्तिकक्रयणं
येशुना प्रकाशितवाक्ये
3:18 मध्ये प्रस्तावितं
यत् " अहं
भवन्तं परामर्शं
ददामि यत् मम कृते
अग्नौ परीक्षितं
सुवर्णं क्रीणीत , येन
भवन्तः धनिनः भवेयुः
शुक्लवस्त्राणि
च, येन युष्माकं
वस्त्रं भवति,
नग्नतायाः लज्जा
च न दृश्यते; and eye
salve to oint your eyes, that you may see ." एतानि
वस्तूनि, ये येशुः
तेषां अभाविनां
कृते अर्पयति,
तानि तत्त्वानि
सन्ति ये चयनितस्य
भगवतः येशुमसीहस्य
नेत्रयोः न्याये
च तस्य प्रतीकात्मकं
" मौक्तिक
" रूपं ददति। “ मोती
” तस्मात् “ क्रीता
” भवितुमर्हति
, तत् निःशुल्कं
न प्राप्यते। मूल्यं
आत्मत्यागस्य,
विश्वासस्य युद्धस्य
आधारः। In तत्तत्
क्रमं, येशुः परीक्षाद्वारा
परीक्षितं विश्वासं
विक्रेतुं प्रस्तावति
यत् चयनितस्य तस्य
आध्यात्मिकं धनं
ददाति यत् क्षमितस्य
पापिनः आध्यात्मिकं
नग्नतां आच्छादयति
यः पवित्रात्मनः
साहाय्यं करोति
यः परमेश्वरेण
बाइबिलस्य पवित्रशास्त्रेषु
प्रकाशितस्य योजनायाः
कृते उद्घाटयति
ख्रीष्टीययुगस्य
६००० वर्षेषु परमेश्वरः
अस्य पार्थिवचक्रस्य
अन्त्यपर्यन्तं
प्रतीक्षते स्म
यत् सः स्वस्य
अन्तिमचयनितजनानाम्
समक्षं स्वस्य
विश्रामार्थं
स्वस्य पवित्रस्य
सप्तमदिनस्य अथवा
पवित्रस्य विश्रामदिवसस्य
भव्यतां प्रकाशयति
स्म। ये निर्वाचिताः
तस्य अर्थं अवगच्छन्ति
तेषां इदानीं येशुमसीहस्य
वरदानरूपेण प्रेम्णा
सम्मानयितुं च
सर्वकारणानि सन्ति।
येषां तु तत् न
रोचते, तस्य विरुद्धं
युद्धं च भवति,
तेषां तत् द्वेष्टुं
सर्वं कारणं वर्तते,
भविष्यति च यतः
एतेन तेषां पशुपार्थिवजीवनस्य
अन्त्यं भविष्यति
दानियलस्य
आज्ञा ८:१४
दान.८:१२
अग्रे वदति यत्,
“ शृङ्गः
सत्यं भूमौ निक्षिप्य
यत् कृतवान् तस्मिन्
समृद्धः अभवत्
.” “ सत्यम्
” इति स्तोत्रानुसारम्
। ११९ - १४२, “ विधिः ।” किन्तु
" असत्यस्य
" सर्वथा विपरीतम्
अपि अस्ति यत्
इसानुसारम् । ९:१४,
पोपस्य " मिथ्याभविष्यद्वादिना
" " पुच्छ " इति
पदेन लक्षणं करोति
यत् प्रत्यक्षतया
प्रकाशितवाक्यम्
१२:४ मध्ये आरोपयति
। वस्तुतः सा सत्यं
तस्य स्थाने स्वस्य
धार्मिकं “ असत्यं ” स्थापयितुं
भूमौ क्षिपति ।
तस्य " उद्यमाः
" केवलं " सफलाः " भवितुम्
अर्हन्ति स्म,
यतः ईश्वरः स्वयमेव
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् आरभ्य
प्रचलितस्य ईसाई-अविश्वासस्य
दण्डार्थं स्वस्य
रूपम् आनयत् ।
श्लोकः
१३, १४ च जगतः अन्त्यपर्यन्तं
महत्त्वपूर्णं
भविष्यति। श्लोके
१३ मध्ये केचन
सन्ताः चिन्तयन्ति
यत् " दैनिकस्य
" " विनाशकारी
पापस्य " च चोरी
कियत्कालं यावत्
स्थास्यति; अस्माभिः
इदानीं चिह्नितानि
वस्तूनि। परन्तु
अस्मिन् “ विनाशकारी पापस्य
” विषये किञ्चित्
निवसामः । प्रश्ने
विनाशः मानवात्मनः
प्राणानां वा भवति।
अन्ततः, समग्रं
नष्टं मानवता,
सप्तमसहस्राब्दस्य
" सहस्रवर्षेषु
" पृथिवीग्रहं
स्वस्य मूलरूपेण
" निराकारं
शून्यं च " त्यक्ष्यति
यत् तत्, प्रकाशितवाक्यम्
९:२-११, ११:७, १७:८ तथा
२०:१-३ मध्ये, उत्पत्तिः
१:२ मध्ये " अगाधः " इति नाम
अर्जयिष्यति
"
सन्ताः
" अपि पृच्छन्ति
यत् क्रिश्चियनस्य
" पवित्रता सेना
च " कियत्कालं
यावत् पदाति
भविष्यति ? ". अस्मिन्
दृश्ये एते " सन्ताः "
ईश्वरस्य विश्वासपात्रसेवकाः
इव वर्तन्ते, दानियल
इव सजीवाः, यः दान.
१०:१२ मध्ये उदाहरणरूपेण
दत्तः, वैधकामना
" to अवगच्छन्तु ”
दिव्ययोजनां।ते
त्रयाणां विषयाणां
एकमेव उत्तरं प्राप्नुवन्ति,
यत् श्लोके १४
मध्ये दत्तम् अस्ति।
ईश्वरः
मां मूलहिब्रूग्रन्थात्
यत् सुधारणं सुधारं
च कर्तुं नेतवान्
तदनुसारं उत्तरं
दत्तं यत् " सायं
प्रातः यावत् द्वौ
सहस्रौ त्रिशतौ,
पवित्रता च न्याय्यं
भविष्यति
एषः परम्परायाः
अस्पष्टः ग्रन्थः
नास्ति - " यावत् द्विसहस्रत्रिशतं
सायं प्रातः च
अभयारण्यं च शुद्धं
भविष्यति " । न
पुनः अभयारण्यस्य
अपितु पवित्रतायाः
प्रश्नः ; अपि
च “ शुद्धम्
” इति क्रियापदस्य
स्थाने “ न्याय्यम्
” इति । ", तथा च
तृतीयः परिवर्तनः
" सायं प्रातः
" इति व्यञ्जनस्य
विषये वर्तते यत्
हिब्रूग्रन्थे
खलु एकवचनम् अस्ति।
एवं प्रकारेण परमेश्वरः
तेभ्यः सर्वान्
औचित्यं दूरीकरोति
ये कुलसङ्ख्यां
द्विधा विभज्य
परिवर्तयितुं
प्रयतन्ते, सायंकालान्
प्रातःकालात्
पृथक् कर्तुं दावान्
कुर्वन्ति। तस्य
उपायः अस्ति यत्
" सायं प्रातः
" इति गणनायाः
एककं प्रस्तुतं
करोति यत् उत्प.१
मध्ये २४ घण्टानां
दिवसं परिभाषयति।
तदा एव आत्मा संख्यां
प्रकाशयति अस्य
एककस्य : “२३००” ।
एवं उद्धृतानां
भविष्यद्वाणीदिनानां
कुलसंख्या
रक्षिता अस्ति
दानियल ८ श्लोके
११, परन्तु श्लोके
१३ तथा १४ मध्ये
तस्य स्थानं नास्ति
यत्र आत्मा "कोदेश"
इति शब्दस्य प्रयोगं
करोति यस्य अनुवादः
" पवित्रता
" इति कर्तव्यः
यदा
वयं जानीमः यत्
" विनाशकारी
पापं " विशेषतया
विश्रामदिवसस्य
परित्यागं लक्ष्यं
करोति, स्वयं एकस्य
विशेषस्य दिव्यपवित्रीकरणस्य
विषयः , तदा एषः
" पवित्रता
" इति शब्दः भविष्यद्वाणीसन्देशस्य
अर्थं पर्याप्ततया
प्रकाशयति। ईश्वरः
घोषयति यत् उल्लिखितस्य
" २३०० सायं
प्रातः च " अन्ते
तस्य सच्चिदानन्दस्य
" सप्तमदिनस्य
" शेषस्य आदरः
तस्य अपेक्षितः
भविष्यति यः कस्मात्
अपि व्यक्तिः यः
येशुमसीहेन प्राप्तस्य
पवित्रतायाः
" शाश्वतन्यायस्य
" च दावान् करोति।
" विनाशकारी पापस्य
" अन्ते सूर्यस्य
पूर्वदिवसस्य
रविवासरस्य धार्मिकपूजायाः
त्यागः भवति, यस्य
स्थापना कान्स्टन्टिन
प्रथमेन , मूर्तिपूजकसम्राट्
इत्यनेन कृता एवं
परमेश् वरः क्रमेण
मोक्षस्य सिद्धान्तात्मकान्
मानदण्डान् पुनः
स्थापयति ये प्रेरितानां
काले प्रचलिताः
आसन्। " पवित्रता
" इति पदमेव ख्रीष्टीयधर्मस्य
आधाराणां सर्वाणि
सिद्धान्तसत्यं
व्याप्नोति । यहूदीनां
कृते दत्तां शिक्षां
स्वस्य आदर्शं
उत्पत्तिं च कृत्वा,
ख्रीष्टीयविश्वासः
पशुबलिदानस्य
स्थाने गोल्गोथानगरे
स्वपादयोः अधः
स्थिते भूमिगतगुहायां
निगूढे दयापीठे
येशुमसीहेन प्रक्षिप्तं
रक्तं विहाय किमपि
नवीनं न आनयति,
यथा अस्माकं त्राता
प्रकटयितुं दर्शयितुं
च प्रसन्नः अभवत्,
तस्य सेवकस्य रॉन्
व्याट् इत्यस्मै,
१९८२ तमे वर्षे।आविष्कारः
of the subjects concerned by the word " holiness " is progressive and extends over the time of a life,
परन्तु २०१८ तः
अयं समयः गणितः
सीमितः च अस्ति,
अद्यत्वे २०२०
तमे वर्षे सर्वेषां
पक्षानाम् पुनर्स्थापनार्थं
केवलं ९ वर्षाणि
अवशिष्टानि सन्ति
दानियल
८:१४ आत्माघातकः
फरमानः अस्ति,
यतः परमेश्वरस्य
न्याये परिवर्तनस्य
परिणामः भवति यत्
सर्वेषां रोमनकैथोलिकरविवासरस्य
ख्रीष्टियानानां
कृते ख्रीष्टस्य
मोक्षस्य प्रस्तावस्य
हानिः भवति। अतः
आनुवंशिकपरम्परायाः
आत्मा जनसमूहस्य
शाश्वतं मृत्युं
जनयिष्यति, ये
प्रायः ईश्वरेण
स्वस्य निन्दायाः
विषये अनभिज्ञाः
भवन्ति। अत्रैव
सत्यप्रेमस्य
प्रदर्शनेन ईश्वरः
" भेदं
" चिह्नितुं शक्नोति
यत् " तस्य सेवकानां
सेवां न कुर्वतां
च (मला. ३:१८) प्रभावितं
भवति इति दैवस्य
विषये।
केचन
विद्रोही आत्मानः
ईश्वरस्य आरोपणीयस्य
परिवर्तनस्य विचारस्य
एव प्रतिस्पर्धां
कर्तुम् इच्छिष्यन्ति
यः स्वयमेव घोषयति
यत्: " अहं
न परिवर्तयामि
," माल. ३ - ६ । तदा
एव अस्माभिः अवश्यमेव
अवगन्तव्यं यत्
१८४३-४४ तमे वर्षे
सम्पन्नः परिवर्तनः
केवलं एकस्य मूलमानकस्य
पुनः स्थापना एव
भवति यः चिरकालात्
विकृतः परिवर्तितः
च अस्ति |. अत एव
सुधारस्य निर्वाचितानाम्
आशीर्वादः, तेषां
अपूर्णकृतीनां
अभावेऽपि आरोपितः,
अपवादात्मकं चरित्रं
प्रस्तुतं करोति,
यस्य सिद्धान्तपक्षः
सच्चिदानन्दस्य
आदर्शरूपेण प्रस्तुतुं
न शक्यते। प्रारम्भिकसुधारकाणां
कृते एषः विशेषः
न्यायः एतावत्
अपवादात्मकः यत्
परमेश्वरः तम्
उद्धृत्य प्रकाशितवाक्यम्
२:२४ मध्ये प्रकाशयति
यत्र सः प्रोटेस्टन्ट-धर्मस्य
कृते वदति, १८४३
तमे वर्षात् पूर्वं,
" अहं भवतः
उपरि अन्यं भारं
न स्थापयामि, केवलं
यत् भवता स्थापितं
तत् एव यावत् अहं
न आगच्छामि
अस्य
दानस्य नियमस्य
प्रवर्तने संलग्नं
" धिक्
" । ८:१४ एतावत्
" महान्
" अस्ति यत् परमेश्वरः
प्रकाशितवाक्ये
८:१३ मध्ये त्रीणि
" महान्
दुःखानि " इति
घोषयित्वा तस्य
संकेतं ददाति।
एतादृशैः गम्भीरैः
च परिणामैः सह
तस्य प्रवर्तनस्य
तिथिं ज्ञातुं
तात्कालिकम्।
एषा एव दानस्य
“ सन्तानाम्
” चिन्ता आसीत्
। ८ - १३ । इदानीं
अवधिः “ २३००
दिवसाः ” भविष्यद्वाणीरूपेण
अथवा २३०० वास्तविकसौरवर्षाणि
इति प्रकाशिता
अस्ति, यत् दानियलस्य
समकालीनभविष्यद्वादिना
इजकिएलाय दत्तस्य
संहितानुसारं
(इजकि. ४:५-६)। अयं
अध्यायः ८, यस्य
विषयः रोमन " पाप " इत्यस्य
अन्त्यं कर्तुं
वर्तते , सः दान.
९ यत्र तत्रापि
" पापस्य
अन्त्यं " इति
प्रश्नः भविष्यति
, परन्तु अस्मिन्
समये आदमहव्वाभ्यां
अनन्तजीवनस्य
हानिकारकस्य मूलस्य
" पापस्य
" विषये। शल्यक्रिया
मसीहस्य येशुना
पार्थिवसेवायाम्
आधारेण भविष्यति
तथा च तस्य चयनितानाम्
पापानाम् प्रायश्चित्तरूपेण
तस्य सिद्धजीवनस्य
स्वेच्छया अर्पणं
भविष्यति, अहं
च तेषां केवलं
विषये एव बलं ददामि।
मनुष्येषु तस्य
आगमनस्य समयः भविष्यद्वाणीदिनेषु
भविष्यद्वाणीद्वारा
निर्धारितः भवति।
सन्देशः यहूदीजनानाम्
विषये प्राथमिकतारूपेण
वर्तते यतः ते
ईश्वरेण सह गठबन्धनं
कुर्वन्ति। सः
यहूदीजनानाम्,
" पापस्य
अन्त्यं कर्तुं
", " सप्ततिसप्ताहस्य
" अवधिं ददाति
यत् ४९० वास्तविकदिनवर्षस्य
प्रतिनिधित्वं
करोति । परन्तु
गणनायाः आरम्भबिन्दुस्य
तिथिनिर्धारणसाधनमपि
सूचयति । “ यरुशलेमस्य पुनर्निर्माणं
भविष्यति इति वचनं
यदा उक्तं तदा
आरभ्य अभिषिक्ताः
यावत्... (७ + ६२ = ६९
सप्ताहाः
) आसन् ।” त्रयः
फारसीराजाः एतां
अनुमतिं दत्तवन्तः,
परन्तु केवलं तृतीयः,
अर्तजर्क्सः प्रथमः
, एज्रा ७:७ अनुसारं
पूर्णतया पूरितवान्
। तस्य राजन्यायः
क्रि.पू.४५८ तमे
वर्षे वसन्तऋतौ
निर्गतः । ६९ सप्ताहस्य
अवधिः येशुमसीहस्य
सेवकार्यस्य आरम्भं
२६ तमे वर्षे स्थापयति।विशेषतः
येशुना कार्याय
आरक्षितान् अन्तिमान्
"सप्तवर्षान्"
लक्ष्यं कृत्वा,
यः स्वस्य प्रायश्चित्तमृत्युना
नूतननियमस्य आधारान्
स्थापयति, आत्मा
दान.९ ग्रन्थस्य
२७ श्लोके प्रस्तुतं
करोति, यस्य मध्ये
" दिवस-वर्षस्य
" अयं " सप्ताहः
" यस्य मध्ये सः
स्वैच्छिकमृत्युना
" करोति
बलिदानं च निवर्तते
"; पापप्रायश्चित्तं
येशुमसीहाय अर्पितानि
वस्तूनि। किन्तु
तस्य मृत्युः सर्वेभ्यः
पूर्वं “ पापस्य अन्त्यं
कर्तुं ” आगच्छति
। अस्माभिः एतत्
सन्देशं कथं अवगन्तव्यम्
? परमेश्वरः स्वस्य
प्रेमस्य प्रदर्शनं
अर्पयति यत् तस्य
चयनितानाम् हृदयं
गृह्णीयात् ये
प्रेमस्य कृतज्ञतायाः
च प्रतिदानरूपेण
पापस्य विरुद्धं
तस्य साहाय्येन
युद्धं करिष्यन्ति।
१ योहनः ३:६ पुष्टिं
करोति यत्, “ यः कश्चित्
तस्मिन् तिष्ठति
सः पापं न करोति,
यः पापं करोति
सः तं न दृष्टवान्
न जानाति वा .” सः
च अन्यैः अनेकैः
उद्धरणैः स्वसन्देशं
पुष्टयति।
सिद्धान्तस्तरस्य
येशुमसीहेन निर्मितः
नूतनः सन्धिः केवलं
पुरातनस्य स्थाने
एव भवति। एवं च
उभौ सन्धौ दान.
९ - २५ । अतः तिथिः
– ४५८ यहूदीजनानाम्
कृते निर्धारितानां
७० सप्ताहानां
गणनायाः आधाररूपेण
कार्यं कर्तुं
शक्नोति, परन्तु
दान.८:१४ इत्यस्य
२३०० वास्तविकदिनवर्षस्य
गणनायाः आधाररूपेण
अपि कार्यं कर्तुं
शक्नोति ये ख्रीष्टीयविश्वासस्य
विषये सन्ति। एतस्याः
सटीकतिथियाः कारणात्
वयं ३० तमे वर्षे
मसीहस्य मृत्युः,
दानस्य आज्ञायाः
प्रवर्तनं च स्थापयितुं
शक्नुमः। 8:14 in the year 1843.
उभौ सन्देशौ " पापस्य समाप्तिम्
" कर्तुं आगच्छन्ति
ये हठपूर्वकं एकस्य
अपि उपेक्षां कुर्वन्ति,
यावत् मृत्युः
तान् न प्रहरति,
अथवा सामूहिकस्य
व्यक्तिगतस्य
च अनुग्रहस्य समयस्य
समाप्तेः अनन्तरं
यत् येशुमसीहस्य
गौरवपूर्णपुनरागमनात्
पूर्वं भविष्यति,
तेषां कृते शाश्वतं,
घातकं परिणामं
भवति। एतावता जीवनं
निष्कपटं परिवर्तनं
भवति यत् चयनितस्य
स्थितिं प्राप्तुं
शक्नोति ।
एपोकैलिप्स्
कृते मरम्मतम्
पुस्तकस्य
लेखनं सम्पूर्णतया
ईश्वरेण एव भवति।
सः एव शब्दान्
चिनोति तथा च प्रकाशितवाक्यम्
२२:१८-१९ मध्ये
सः तान् अनुवादकान्
शास्त्रीन् च चेतयति
ये मूलकथायाः प्रसारणं
वा प्रतिलेखनं
वा पुस्तिकातः
पीढीं प्रति वा
करिष्यन्ति यत्
शब्देषु किञ्चित्
परिवर्तनं कृत्वा
तेषां मोक्षस्य
हानिः भविष्यति।
अतः अत्र अस्माकं
अतीव उच्चपवित्रतायाः
अतीव विशेषं कार्यम्
अस्ति। अहं तस्य
तुलना विशालस्य
"प्रहेलिका" इत्यनेन
सह कर्तुं शक्नोमि
यस्य सङ्घटनं पूर्णं
कर्तुं न शक्यते
स्म यदि किञ्चित्
मूलखण्डं परिवर्तनीयम्
आसीत् । अतः कार्यं
दिव्यरूपेण विशालं
भवति तथा च तस्य
स्वभावानुसारं
यत् किमपि ईश्वरः
तत्र वदति तत्
सर्वं सत्यं, परन्तु
तस्य उद्धारप्रकल्पस्य
परिणामाय सत्यम्;
यतः सः एतां भविष्यवाणीं
जगतः अन्त्यस्य
स्वस्य “सेवकानां”
कृते सम्बोधयति,
अधिकतया “ स्वस्य दासानाम्
” कृते । भविष्यद्वाणी
तदा एव व्याख्यातुं
शक्यते यदा भविष्यद्वाणीकृतानि
तत्त्वानि पूर्णतां
प्राप्तुं प्रवृत्ताः
सन्ति अथवा अधिकांशतः
पूर्णतां प्राप्तुं
प्रवृत्ताः सन्ति।
दिव्य-तरण-प्रकल्पस्य
समग्र-कालस्य दीर्घकालं
यावत् स्थातुं
आसीत्, तस्य दीर्घता
मनुष्यैः सर्वदा
उपेक्षिता एव ।
एवं सर्वदा परमेश्वरस्य
सेवकः जगतः अन्त्यस्य
साक्षी भवितुम्
आशां कर्तुं शक्नोति
स्म, पौलुसः च स्ववचनेन
एतस्य साक्ष्यं
ददाति यत् “ भ्रातरः
अहं वदामि यत् कालः अल्पः
अस्ति ; इतः परं
येषां भार्याः
सन्ति तेषां नास्ति
इव भवन्तु, ये रोदनं
न रोदितवन्तः इव
भवन्तु, ये च न रोदितवन्तः
इव आनन्दयन्ति,
ये च न मृताः इव
क्रीणन्ति, तेषां
कृते च ये जगत्
अप्रयुक्तवत्
प्रयुञ्जते, यतः
अस्य जगतः रूपं
गच्छति (१ कोरिन्थियों
७:२९-३१)” इति ।
अस्माकं
पौलस्य अपेक्षया
अस्मिन् काले स्वं
ज्ञातुं लाभः अस्ति
यदा परमेश्वरः
अनन्तनिर्वाचितानाम्
चयनस्य अन्त्यं
कर्तुं गच्छति।
अद्य च तस्य प्रेरितपरामर्शः
अस्माकं अन्त्यकालस्य
यथार्थतया चयनितैः
कार्यान्वितः
भवेत्। जगत् गमिष्यति,
केवलं निर्वाचितानाम्
अनन्तजीवनं एव
भविष्यति। अपि
च, मसीहे परमेश्वरस्य
वचनं, " अहं शीघ्रम्
आगच्छामि
," प्रकाशितवाक्यम्
१:३ मध्ये, सत्यं,
सम्यक् न्याय्यं,
अस्माकं अस्य अन्तिमसमयस्य
अनुकूलं च अस्ति;
तस्य पुनरागमनस्य
नववर्षेभ्यः अनन्तरं
अस्य ग्रन्थस्य
लेखनसमये ।
वयं
दाने दृष्टवन्तः।
७:२५ यत् रोमस्य
उद्देश्यं आसीत्
यत् ईश्वरस्य
“ कालस्य
परिवर्तनं नियमं
च ” । येशुमसीहस्य
प्रलयस्य रहस्यानि
अवगन्तुं, यत्
प्रेरितं योहनं
पतमोसद्वीपे निरुद्धस्य
समये दत्तं, मूलतः
परमेश्वरेण स्थापितं
यथार्थसमयं ज्ञातुं
आधारितम् अस्ति।
अतः कालस्य विषयः
प्रलयस्य अवगमनाय
मौलिकः अस्ति,
यस्य संरचना ईश्वरः
अस्मिन् कालस्य
धारणायां करोति।
अतः सः अस्य दत्तांशस्य
अशुद्धतायाः क्रीडां
करिष्यति येन पुस्तकं
स्वस्य रहस्यमयं
अहानिकारकं च चरित्रं
धारयति यत् अभियुक्तैः
निन्दितैः संस्थाभिः
न नष्टं न कृत्वा
अस्माकं युगस्य
२० शताब्दं पारं
कर्तुं शक्नोति।
परिवर्तितः समयः,
विशेषतः च रोमेन
येशुजन्मसम्बद्धे
मिथ्यादिनाङ्के
स्थापितं पञ्चाङ्गं,
दिव्यभविष्यवाणीनां
व्याख्यां कुर्वन्तः
निर्वाचितानाम्
वञ्चनं न अनुमन्यते
यतो हि परमेश्वरः
स्वभविष्यवाणीषु
तान् अवधिः प्रस्तुतं
करोति येषां आरम्भः
अन्तः च विशेषज्ञ-इतिहासकारैः
सहजतया परिचिताभिः
तिथिनिर्धारणैः
च ऐतिहासिककर्मणाम्
आधारेण भवति।
किन्तु
प्रलयग्रन्थे
कालसंज्ञा आदिमः,
यतः पुस्तकस्य
समग्रसंरचना तस्मिन्
आधारिता अस्ति।
एवं, निहितार्थेन,
तस्य अवगमनं १८४४
तमे वर्षे परमेश्वरेण
अपेक्षितस्य पुनर्स्थापितस्य
च विश्रामदिवसस्य
सम्यक् व्याख्यायाः
उपरि निर्भरं आसीत्
।१९८० तमे वर्षे
आरब्धस्य मम सेवकार्यस्य
उद्देश्यं आसीत्
यत् विश्रामदिवसस्य
भविष्यद्वाणीभूमिकायाः
महत्त्वं प्रकाशयितुं
शक्नोति , यत् सप्तमसहस्राब्दस्य
महतीं शेषं भविष्यवाणीं
करोति, परमेश्वरस्य
तस्य निर्वाचितस्य
च, प्रकाशितवाक्यस्य
२०.२.अनुसारम्
लालितकः। ३:८,
" एकः दिवसः
वर्षसहस्रवत्,
सहस्रवर्षं च एकः
दिवसः ," उत्पत्तिः
१, २ च प्रकाशितस्य
सप्तदिनानां सृष्टेः
प्रतिबिम्बस्य
दिव्यप्रकल्पस्य
समग्रकालस्य सप्तसहस्रवर्षस्य
च मध्ये स्थापितः
सम्बन्धः एव पुस्तकस्य
संरचनायाः समागमस्य
विषये मम अवगमनं
सम्भवं कृतवान्
एतेन ज्ञानेन भविष्यद्वाणी
स्पष्टा भवति,
मौक्तिकेन मुक्ततया
च तस्य सर्वाणि
रहस्यानि प्रकाशयति।
एवं
भविष्यद्वाणी
तदा एव जीविता
प्रभावी च भवति
यदा सन्देशः ख्रीष्टीययुगस्य
इतिहासस्य कस्यापि
तिथ्याः सह सम्बद्धः
कर्तुं शक्यते।
एतत् एव येशुमसीहे
परमेश्वरस्य पवित्रात्मनः
प्रेरणा मम कृते
समर्था अभवत्।
अतः अहम् एतत्
“ लघु पुस्तकं
उद्घाटितं ” इति
घोषयितुं शक्नोमि,
यत् प्रकाशितवाक्यम्
५:५ तथा १०:२ मध्ये
घोषितस्य दिव्ययोजनायाः
सिद्धेः पुष्टिं
करोति।
अस्य
वास्तुकलानां
दृष्ट्या, एपोक्लिप्स-दृष्टिः
एपोस्टोलिक-युगस्य
अन्ते, ९४ तमस्य
वर्षस्य समीपे,
सप्तम-सहस्राब्दस्य
अन्ते च मध्ये
ईसाई-युगस्य समयं
आच्छादयति यत्
२०३० तमे वर्षे
येशुमसीहस्य अन्तिम-पुनरागमनस्य
अनन्तरं भविष्यति
अतः एतत् दानियलस्य
अध्यायैः २, ७, ८,
९, ११, १२ च सह ईसाईयुगस्य
अवलोकनं साझां
करोति। क्रिश्चियनानाम्
कृते अस्य पुस्तकस्य
अध्ययनात् मुख्यं
पाठं प्राप्तं
दानेन स्थापितं
१८४३ तमे वर्षे
वसन्तस्य महत्त्वपूर्णतिथिः
अस्ति । ८:१४, परन्तु
१८४४ तमे वर्षे
शरदस्य अपि यदा
श्रद्धायाः परीक्षा
समाप्तवती । पुनः
१८४४ तमे वर्षे
शरदऋतुतः एव ईश्वरः
सेवेन्थ्-डे एडवेन्टिस्ट्-धर्मस्य
आधारं स्थापितवान्
। एतौ तिथौ एतावता
महत्त्वपूर्णौ
स्तः यत् परमेश्वरः
प्रकाशितवाक्यस्य
स्वस्य दृष्टेः
संरचनायै तासां
उपयोगं करिष्यति।
एतयोः निकटतिथियोः
महत्त्वं ज्ञातुं
अस्माभिः १८४३
तमे वर्षे भविष्यद्वाणीवचने
विश्वासस्य परीक्षायाः
आरम्भेण सह सम्बद्धता
करणीयम् । प्रथमाः
आध्यात्मिकपीडिताः
अस्मात् तिथ्याः
आरभ्य विलियममिलरस्य
प्रथमस्य एडवेन्टिस्ट्-घोषणायाः
अवमाननापूर्वकं
अस्वीकारस्य माध्यमेन
पतिताः । परन्तु
परीक्षणस्य समयः
तेभ्यः द्वितीयं
अवसरं प्रदाति
यत् १८४४ तमस्य
वर्षस्य अक्टोबर्-मासस्य
२२ दिनाङ्कस्य
कृते येशुना पुनरागमनस्य
द्वितीयघोषणया
सह ।२३ अक्टोबर्-दिनाङ्के
परीक्षणस्य समाप्तिः
भवति तथा च ईश्वरस्य
न्यायः एवं सूत्रितुं
प्रकाशितः च कर्तुं
शक्यते। समूहपरीक्षा
समाप्तवती, परन्तु
व्यक्तिगतरूपान्तरणं
अद्यापि सम्भवति
। अपि च वस्तुतः
सर्वे एडवेन्टिस्ट्-धर्मस्य
जनाः रोमन-रविवासरस्य
विश्रामं कुर्वन्ति,
यत् अद्यापि पापत्वेन
न परिचितम् । तथा
च सब्बाथः क्रमेण
एडवेन्टिस्ट्-जनाः
व्यक्तिगतरूपेण
स्वीकरोति, तस्य
प्रमुखा भूमिका
सर्वैः एडवेन्टिस्टैः
साक्षात्कृता
न भवति। एतत् तर्कं
मां मिथ्याप्रोटेस्टन्ट-धर्मस्य
समाप्त्यर्थं
१८४३ तमे वर्षे
वसन्त-तिथिं, ईश्वरेण
आशीर्वादितस्य
एडवेन्टिज्म-धर्मस्य
आरम्भार्थं १८४४
तमे वर्षे अक्टोबर्-मासस्य
२३ दिनाङ्कस्य
शरद-तिथिं च अनुकूलतां
कर्तुं प्रेरयति
पूर्वमेव हिब्रूषु
वसन्तः शरदः च
उत्सवानां जन्म
दत्त्वा सम्बद्धाः
आसन् ये पूरकविषयान्
आचरन्ति स्म ये
व्यासविरोधिनो
भवन्ति स्म एकतः
वसन्तस्य "फस्तारस्य"
हतस्य "मेषस्य
" शाश्वतन्यायः
, अपरतः पापस्य
"प्रायश्चित्तदिवसस्य"
कृते हतस्य " बकस्य " पापस्य
अन्तः , अपरतः शरदऋतौ
। उभयोः धार्मिकोत्सवयोः
पूर्तिः ३० वर्षस्य
फसह-पर्वणि अभवत्
यस्मिन् मसीहः
येशुः स्वप्राणान्
दत्तवान् । १८४३
तमे वर्षे वसन्तकालः
१८४४ तमे वर्षे
अक्टोबर्-मासस्य
२२ दिनाङ्कः च
अर्थेन सम्बद्धौ
स्तः यतः विश्वासपरीक्षायाः
लक्ष्यं खलु “ पापस्य अन्त्यं
कर्तुं ” इति दान.७:२४;
यत् प्रथमदिने
साप्ताहिकविश्रामस्य
घृणितप्रथां भवति,
यदा ईश्वरः सप्तमस्य
कृते आदेशं दत्तवान्
यत् सः अस्य उपयोगाय
अपि पवित्रं कृतवान्
, पार्थिवसृष्टेः
प्रथमसप्ताहस्य
अन्ते अस्माकं
५९९१ वर्षाणि पूर्वं
२०२१ तमे वर्षे
।
वयं
दानियल ८:१४ ग्रन्थस्य
फरमानस्य तिथ्याः
अपि अनुकूलतां
कर्तुं शक्नुमः
यत् १८४३ तमे वर्षे
वसन्तस्य तिथिं
परिभाषयति।एतस्य
विकल्पस्य न्याय्यतां
प्राप्तुं अस्माभिः
विचारणीयं यत्
एषः क्षणः तावत्पर्यन्तं
परमेश्वरस्य तस्य
प्राणिनां च मध्ये
स्थापितान् सर्वान्
सम्बन्धान् कटयति
ईश्वरः यः तस्मात्
तिथ्याः आरभ्य
क्रमशः एडवेन्टिस्ट्-घोषणाद्वये
निर्मितं अन्तिमचयनं
कृतवान् । १८४३
तमे वर्षे वसन्तकालात्
आरभ्य विश्रामदिवसस्य
आवश्यकता आसीत्,
परन्तु परमेश्वरः
केवलं १८४४ तमे
वर्षस्य शरदऋतुतः
परीक्षणविजेतृभ्यः
एव तत् दास्यति
स्म, यत् ते तस्य
एव इति धन्यरूपेण
पवित्रं च चिह्नरूपेण,
इजकि. २० - १२-२० इति
पूर्वं दृष्टम्
।
अस्मिन्
पुस्तके ५ अध्यायः
अस्मान् स्मारयितुं
उद्दिष्टः यत्,
येशुमसीहेन, " परमेश्वरस्य
मेषशावकः " इत्यनेन
एतावत् महतीं दत्तं
विजयं विना, सर्वाणि
दिव्यसाहाय्यं,
सर्वं प्रकाशितं
प्रकाशं असम्भवं
स्यात्, अतः, कोऽपि
मानवात्मा उद्धारं
प्राप्तुं न शक्नोति
स्म। तस्य भविष्यद्वाणीप्रकाशः
तस्य चयनितानाम्
उद्धारं करोति
यथा तस्य स्वेच्छया
स्वीकृतं क्रूसेन।
तस्य बलिदानं प्रति
विश्वासः अस्मान्
तस्य “ शाश्वतं
न्यायं ” आरोपयति
दानस्य अनुसारम्
। ७:२४, परन्तु तस्य
प्रकाशनम् अस्माकं
मार्गं प्रकाशयति,
पिशाचेन स्थापितानि
आध्यात्मिकजालानि
च दर्शयति, यत्
अस्मान् तस्य घोरं
भाग्यस्य भागं
कर्तुं शक्नोति।
एवं सति मोक्षः
ठोसरूपं गृह्णाति
।
एतेषां
सूक्ष्मजालानां
उदाहरणम् अत्र
अस्ति । बाइबिलं
सम्यक् गण्यते,
परमेश्वरस्य लिखितं
वचनं च मन्यते।
तथापि एषः शब्दः
स्वसमयसन्दर्भे
निमग्नैः पुरुषैः
लिखितः । इदानीं
यदि परमेश्वरः
न परिवर्तते तर्हि
तस्य शत्रुः शैतानः
अवसरेण परमेश्वरस्य
चयनितानाम् प्रति
स्वस्य रणनीतिं
व्यवहारं च परिवर्तयति,
कालान्तरे। अत
एव शैतानः स्वस्य
मुक्त-अत्याचार-युद्धस्य
" अजगर "
प्रतिरूपरूपेण
कार्यं कुर्वन्,
स्वसमये, परन्तु
केवलं तदर्थं,
योहनः १ योहनः
४:१ तः ३ पर्यन्तं
घोषयितुं शक्नोति
स्म: " प्रियजनाः,
प्रत्येकं आत्मानं
न विश्वसन्तु;
किन्तु आत्मानः
परीक्ष्य पश्यन्तु
यत् ते परमेश्वरात्
सन्ति वा, यतः बहवः
मिथ्याभविष्यद्वादिनाः
जगति निर्गताः।
एतेन यूयं परमेश्वरस्य
आत्मानं ज्ञातव्यं:
यः प्रत्येकः आत्मा
यः स्वीकुर्वति
यत् येशुमसीहः
मांसे एव आगतः
परमेश्वरस्य: तथा
च प्रत्येकं आत्मा
यः येशुं न स्वीकुर्वति
सः परमेश्वरात्
नास्ति, एषः च ख्रीष्टविरोधिनः
आत्मा अस्ति, यः
भवन्तः श्रुतवन्तः
यत् इदानीं जगति
एव अस्ति "स्ववचनेषु,
योहनः " मांसे
आगच्छतु " इति
केवलं स्वस्य प्रत्यक्षदर्शिनः
साक्ष्यस्य ख्रीष्टस्य
परिचयार्थं निर्दिशति
। परन्तु
तस्य कथनं " प्रत्येकं
आत्मा यः स्वीकुर्वति
यत् येशुमसीहः
शरीरे आगतः सः
परमेश्वरस्य अस्ति
" तस्य मूल्यं
नष्टम् अभवत् यतः
ख्रीष्टीयधर्मः
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् धर्मत्यागं
पापं च कृतवान्,
ईश्वरेण पवित्रस्य
सच्चिदानन्दस्य
सप्तमदिनस्य सच्चिदानन्दस्य
विश्रामदिवसस्य
अभ्यासं त्यक्त्वा।
पापस्य अभ्यासेन
१८४३ तमवर्षपर्यन्तं
" येशुमसीहः
मांसे आगतः इति
स्वीकारः " इति
मूल्यं न्यूनीकृतम्
अस्ति तथा च तस्मात्
एव तिथ्याः आरभ्य
तस्मात् सर्वं
मूल्यं अपहृतवान्
येशुमसीहस्य अन्तिमाः
शत्रवः तस्य
" नाम " दापयन्ति
यथा सः मत्ती 1999 मध्ये
घोषितवान्। ७:२१
तः २३: " ये मां प्रभो भगवन्'
इति वदन्तः सर्वेऽपि
स्वर्गराज्यं
न प्रविशन्ति,
अपितु स्वर्गस्थस्य
मम पितुः इच्छां
कुर्वतः एव । तस्मिन्
दिने बहवः मां
वक्ष्यन्ति- भगवन्,
भगवन्, किं वयं
तव नाम्ना भविष्यद्वाणीं
न कृतवन्तः ? किं
वयं तव नाम्ना
राक्षसान् न निष्कासितवन्तः
? किं च भवतः
नाम्ना बहु चमत्काराः
न कृतवन्तः ? तदा
अहं तान् स्पष्टतया
वक्ष्यति, ' अहं
भवन्तं
कदापि
न जानामि स्म ; “
कदापि
न ज्ञाताः ” !
संक्षेपेण
प्रलयम्
प्रथमस्य
अध्यायस्य प्रस्तावनायां,
यत् स्वस्य गौरवपूर्णप्रकाशनस्य
आरम्भे, आत्मा
अस्मान् भोजस्य
मेनू सज्जीकृतं
प्रस्तुतं करोति।
अस्मिन् येशुमसीहस्य
गौरवपूर्णपुनरागमनस्य
घोषणायाः विषयः
अस्ति, यः १८४३
तमे वर्षे १८४४
तमे वर्षे च पूर्वमेव
आयोजितः आसीत्,
सार्वभौमिकस्य
मुख्यतया च अमेरिकनप्रोटेस्टन्टधर्मस्य
परीक्षणार्थं
अयं विषयः सर्वव्यापी
अस्ति : श्लोकः
३, समीपस्थः
हि कालः ; श्लोकः
७, पश्य, सः
मेघैः सह आगच्छति...
; श्लोकः १०, अहं प्रभुदिने
आत्मायां आसम्,
पृष्ठतः
तुरङ्गस्य शब्दवत्
उच्चैः स्वरं श्रुतवान्
. आत्माना नीतः,
योहनः येशुना गौरवपूर्णपुनरागमनदिने,
प्रभुदिने , " महान् घोरः च
दिवसः " इति मालस्य
अनुसारं स्वं प्राप्नोति।
४:५, तस्य पृष्ठतः
एशियायाः
(वर्तमानस्य तुर्की)
सप्तनगरेभ्यः
ऋणं गृहीतानाम्
सप्तनामानां प्रतीकेन
प्रस्तुतं ईसाईयुगस्य
ऐतिहासिकं अतीतं
अस्ति ततः दानियलस्य
इव पत्रमुद्रातुरही
इति त्रयः विषयाः
समानान्तरेण समग्रं
ख्रीष्टीययुगं
आच्छादयिष्यन्ति,
परन्तु तेषु प्रत्येकं
द्वयोः अध्याययोः
विभक्तम् अस्ति।
विस्तृताध्ययनेन
ज्ञास्यति यत्
एषः विभागः दान-नगरे
स्थापिते १८४३
तमे वर्षे मुख्यतिथिः
कृतः अस्ति । ८
- १४ । प्रत्येकं
विषयस्य अन्तः,
दानियलस्य स्थापितानां
आध्यात्मिकमानकानां
अनुकूलाः सन्देशाः,
लक्षितयुगानां
कृते, आच्छादितस्य
समयस्य ७ क्षणं
चिह्नयन्ति; ७,
दिव्यपवित्रीकरणस्य
संख्या या तस्य
“ मुद्रा
” रूपेण कार्यं
करोति, या च अपो.७.
निम्नलिखितव्याख्यानं
कदापि प्रभावी
न अभवत् यतोहि
प्रथमे अध्याये
उल्लिखितानां
"सप्तमण्डलीनां"
नामानाम् अर्थेन
एव कालस्य धारणा
प्रकाशिता भवति।
पत्राणां विषये,
प्रकाशितवाक्यम्
२, ३ च, वयं रूपेण
कोऽपि सटीकता न
प्राप्नुमः: "प्रथमः
दूतः, द्वितीयः
दूतः...आदि » ; यथा
“ ईश्वरस्य
क्रोधस्य मुद्राः,
तुरहीः, सप्त अन्तिमाः
व्याधिः च ” इति
विषये भविष्यति।
एवं केचन जनाः
मन्यन्ते स्म यत्
सन्देशाः, यथार्थतः
अक्षरशः च, प्राचीनस्य
कप्पडोसिया-नगरस्य
एतेषु नगरेषु निवसतां
ख्रीष्टियानानां
कृते सम्बोधिताः
आसन्, वर्तमानकालस्य
तुर्किये-देशे
यः क्रमेण एतानि
नगर-नामानि प्रस्तुतानि
सन्ति, सः क्रमेण
अनुसरणं करोति
यत् सम्पूर्णे
ईसाई-युगे धार्मिक-ऐतिहासिक-घटनानि
पूर्णानि अभवन्
यत् सः प्रत्येकं
युगं तस्य नगरनामार्थेन
ददाति क्रमेण प्रकाशितक्रमः
यथानुवादः।
1-
इफिसु :
अर्थ: प्रक्षेपण
(ईश्वरस्य सभायाः
अथवा अभयारण्यस्य)।
२-
स्मर्ना
: अर्थः : गन्धः
(ईश्वरस्य कृते
मृतानां सुखदगन्धः,
मृतानां मलीकरणं
च; ३०३ तः ३१३ पर्यन्तं
विश्वासिनां निर्वाचितानाम्
रोमन-उत्पीडनाः)।
३-
पेर्गमम्
: अर्थः : व्यभिचारः
(सब्बाथस्य परित्यागात्
आरभ्य, मार्च ७,
३२१. ५३८ तमे वर्षे
स्थापितेन पोपशासनेन
धार्मिकरूपेण
प्रथमदिनस्य शेषं
आधिकारिकरूपेण
रविवासरस्य नामकरणं
कृतम्)।
४-
थ्यातिरा
: अर्थः : घृणितम्
नश्वरदुःखं च
(प्रोटेस्टन्टसुधारस्य
युगं निर्दिशति
यत् कैथोलिकधर्मस्य
पिशाचस्वभावस्य
मुक्ततया निन्दां
करोति स्म; १६ शताब्द्याः
विषये युगः यत्र
यांत्रिकमुद्रणस्य
धन्यवादेन बाइबिलस्य
प्रसारः प्रोत्साहितः
आसीत्)।
5-
सरदीस :
द्विविधविपरीतार्थ:
आकुंचनशीलं बहुमूल्यं
च पाषाणम्। (एतत्
न्यायं प्रकाशयति
यत् ईश्वरः १८४३-१८४४
तमस्य वर्षस्य
विश्वासपरीक्षां
पारयति : आकुञ्चनार्थः
अस्वीकृतप्रोटेस्टन्टविश्वासस्य
विषये वर्तते:
" त्वं मृतः
", बहुमूल्यं च
शिला परीक्षां
जित्वा चयनितान्
निर्दिशति: " ते मया सह
श्वेतवस्त्रेण
गमिष्यन्ति यतः
ते तदर्हाः सन्ति
"।)
6-
फिलाडेल्फिया
: अर्थः: भ्रातृप्रेम
( सार्डिसस्य
बहुमूल्याः शिलाः
१८६३ तमे वर्षात्
सेवेन्थ-डे एडवेन्टिस्ट्
संस्थायां सङ्गृहीताः
सन्ति; सन्देशः
दान.१२:१२ द्वारा
परिभाषितस्य १८७३
तमस्य वर्षस्य
कृते पुरस्कृतः
अस्ति। तस्मिन्
समये धन्यः, सा
तथापि “ तस्याः
मुकुटं हर्तुं
” इति जोखिमस्य
विरुद्धं चेतयति
)।
7-
लाओडिसिया
: अर्थः: जनाः न्यायं
कृतवन्तः: " न शीतः न
उष्णः किन्तु मन्दः
" (इदं फिलाडेल्फिया
अस्ति यस्य
"मुकुटं गृहीतम्
": " त्वं
कृपणः, दुःखी, दरिद्रः,
अन्धः, नग्नः च
असि १८४४ तमस्य
वर्षस्य अग्रगामिनः
तेषां दिव्य आशीर्वादः:
१९९४ तमे वर्षे
संस्था पतिता,
परन्तु विकीर्णानां
एडवेन्टिस्ट्-जनानाम्
माध्यमेन सन्देशः
निरन्तरं भवति
स्म, येषां परिचयं
कृत्वा परमेश्वरः
स्वस्य प्रकटित-भविष्यद्वाणी-प्रकाशस्य
प्रेम्णा, तथा
च सौम्य-वशीभूत-स्वभावेन
यः सर्वेषु युगेषु
येशुमसीहस्य सच्चिदानन्दशिष्याणां
लक्षणं भवति
"
निरन्तरतायां
" पार्थिवकालस्य
यः ख्रीष्टस्य
परमेश्वरस्य गौरवपूर्णपुनरागमनेन
समाप्तः अभवत्,
अपो। ४ "२४ सिंहासनानां"
प्रतीकेन चित्रयिष्यति,
आकाशीयन्यायस्य
( स्वर्गे
) एकं दृश्यं यत्र
परमेश्वरः स्वस्य
निर्वाचितानाम्
एकत्रीकरणं करिष्यति
येन ते दुष्टानां
मृतानां न्यायं
कुर्वन्ति। प्रकाशितवाक्य
२० इत्यनेन सह
अस्मिन् अध्याये
सप्तमसहस्राब्दस्य
“सहस्रवर्षम्”
आच्छादितम् अस्ति
। स्पष्टीकरणम्-
किमर्थम् २४, न
तु १२, सिंहासनाः
? यतः तत्कालीनस्य
विश्वासपरीक्षायाः
आरम्भस्य समाप्तेः
च १८४३-१८४४ इति
तिथौ क्रिश्चियनयुगस्य
द्वयोः भागयोः
विभक्तेः कारणात्
ततः
महत्त्वपूर्णं
पार्श्वे इति रूपेण
प्रकाशितवाक्यं
५ भविष्यद्वाणीग्रन्थस्य
अवगमनस्य महत्त्वं
प्रकाशयिष्यति;
यत् अस्माकं दिव्यप्रभुना
त्राता च येशुमसीहेन
प्राप्तेन विजयेन
एव सम्भवं भविष्यति।
ख्रीष्टीययुगस्य
समयस्य पुनः समीक्षा
प्रकाशितवाक्ये
६, ७ च नूतनविषयस्य
दृष्टिपातेन भविष्यति;
यत् “सप्तमुद्राणां”
। प्रथमषट् सम्बद्धाः
मुख्याः अभिनेतारः
तथा च कालस्य चिह्नानि
प्रस्तुतं करिष्यन्ति
ये ईसाईयुगस्य
विभागस्य द्वयोः
भागयोः लक्षणं
भवन्ति: १८४४ पर्यन्तं,
Apo.6 कृते १८४४ तः च
अपो.७.
तुरहीनां
" विषयः
आगच्छति ये प्रकाशितवाक्यस्य
८ तथा ९ मध्ये प्रथमषड्भ्यः
चेतावनीदण्डस्य
प्रतीकाः सन्ति,
तथा च निश्चितदण्डः,
" सप्तमः
तुरही " इत्यस्य
कृते, सर्वदा पृथक्कृतः,
प्रकाशितवाक्य
११:१५ तः १९ पर्यन्तं।
प्रकाशितवाक्य
९ पृष्ठतः, प्रकाशितवाक्यं
१० जगतः अन्त्यसमये
केन्द्रितं भवति,
येशुमसीहस्य द्वयोः
महान् शत्रुयोः
आध्यात्मिकस्थितिं
उद्दीपयति ये तस्य
अनुयायिनः इति
दावान् कुर्वन्ति:
कैथोलिकविश्वासः
प्रोटेस्टन्टविश्वासः
च, आधिकारिकः एडवेन्टिज्मः
च सम्मिलितः, यः
१९९४ तः पतितः
अस्ति।अध्यायः
१० पुस्तकस्य प्रकाशनानां
प्रथमभागं समाप्तं
करोति। परन्तु
महत्त्वपूर्णाः
मुख्यविषयाः अग्रे
अध्यायेषु सम्बोधिताः
विकसिताः च भविष्यन्ति।
एवं
च, प्रकाशितवाक्यं
११ ईसाईयुगस्य
अवलोकनं पुनः आरभेत,
मुख्यतया च फ्रांसीसीक्रान्तिस्य
महत्त्वपूर्णां
भूमिकां विकसयिष्यति,
यस्याः स्थापितायाः
राष्ट्रियनास्तिकतायाः
उपयोगः ईश्वरः
करोति, " रसातलात्
उत्तिष्ठति पशुः
" इति प्रतीकात्मकनाम्ना,
" समुद्रात् उत्तिष्ठति
पशुः " इति कैथोलिकशासनस्य
शक्तिं नाशयितुं
, प्रकाशितवाक्ये
१३:१ मध्ये। प्रकाशितवाक्यस्य
७ मध्ये उल्लिखिता
सार्वभौमिकधार्मिकशान्तिः
एवं १८४४ तमे वर्षे
प्राप्ता लक्षिता
च भविष्यति ततः
एतत् क्रान्तिकारीशासनं
प्रकाशितवाक्यस्य
९:१३ मध्ये आसन्नतृतीयविश्वयुद्धस्य
अथवा " षष्ठस्य
तुरही " इत्यस्य
प्रतिबिम्बरूपेण
गृहीत्वा, यत्
प्रकाशितवाक्यस्य
८:१३ मध्ये " सप्तमस्य
" घोषणया सच्चिदानन्दं
" द्वितीयं
दुःखं " भवति तुरही
", यत् येशुमसीहस्य
महिमायां पुनरागमनेन
पूर्णं भवति, तत्
प्रस्तुतम् अस्ति।
प्रकाशितवाक्य
१२ मध्ये आत्मा
अस्मान् मसीहीयुगस्य
अन्यं अवलोकनं
ददाति। सः स्वसूचनाः
विशेषतः पिशाचस्य
तस्य स्वर्गदूतसमर्थकानां
च स्थितिविषये
पूरकं करोति ।
सः अस्मान् उपदिशति
यत् क्रूसे विजयस्य
अनन्तरं पूर्वमेव
दान-ग्रन्थे उक्तस्य
माइकेलस्य
स्वर्गीयनाम्ना।
१०:१३, १२:१, यत् नाम
सः येशुना स्वस्य
मानवावतारात्
पूर्वं स्वर्गे
वहति स्म, अस्माकं
प्रभुः स्वर्गं
तेषां दुष्टसन्निधितः
शुद्धं कृतवान्
तथा च ते ईश्वरेण
निर्मितानाम्
स्वर्गीयपरिमाणानां
सदायै प्रवेशं
त्यक्तवन्तः।
अत्र काश्चन शुभसमाचारः
अस्ति! येशुना
विजयस्य सुखदं
स्वर्गीयपरिणामाः
अस्माकं स्वर्गीयभ्रातृणां
कृते राक्षसानां
प्रलोभनात् विचारात्
च मुक्ताः आसन्।
अस्य निष्कासनस्य
अनन्तरं ते अस्माकं
पार्थिवपरिमाणे
एव सीमिताः सन्ति,
यत्र ते परमेश्वरस्य
पार्थिवशत्रुभिः
सह २०३० तमे वर्षे
ख्रीष्टेश्वरस्य
गौरवपूर्णपुनरागमने
मारिताः भविष्यन्ति।
अस्मिन् अवलोकने
आत्मा " अजगरस्य
" " सर्पस्य
" च उत्तराधिकारस्य
चित्रणं करोति
ये क्रमशः शैतानस्य
युद्धस्य रणनीत्यद्वयं
निर्दिशन्ति: मुक्तयुद्धम्
, निन्दितस्य साम्राज्यस्य
अथवा पोपस्य रोमस्य,
तथा च अमास्कस्य,
प्रायः मानवतावादी
रोमनवैटिकनपोपस्य
धोखाधड़ीपूर्णं
धार्मिकप्रलोभनं
च। हिब्रूजनानाम्
अनुभवेभ्यः उधारं
गृहीतसु सूक्ष्मचित्रेषु
" पृथिवी
मुखं उद्घाटयति
" कैथोलिकलीगानां
पोपस्य आक्रामकतां
निगलितुं यथा वयं
अधुना एव दृष्टवन्तः,
कार्यं नास्तिकैः
फ्रांसीसीक्रान्तिकारिभिः
क्रियते। परन्तु
तस्य आरम्भः मिथ्या,
आक्रामकस्य, युद्धप्रियस्य
ईसाईधर्मस्य प्रोटेस्टन्टसैनिकैः
अपि भविष्यति।
" शेषस्त्रीणां
वंशजानां " चर्चायाः
सह अवलोकनस्य समाप्तिः
भविष्यति | ततः
आत्मा अन्त्यकालस्य
सत्यानां सन्तानाम्
विषये स्वपरिभाषां
ददाति यत् “ अत्र सन्तानाम्
धैर्यं वर्तते,
ये परमेश्वरस्य
आज्ञां पालयन्ति
येशुना साक्ष्यं
च धारयन्ति .” एतेषु
पदेषु आत्मा तान्
निर्दिशति ये मम
इव स्वस्य भविष्यद्वाणीप्रकाशनं
लसन्ति, तेभ्यः
केनापि न विदीर्णं
कर्तुं न अनुमन्यन्ते,
स्वर्गेन दत्तानि
मौक्तिकानि अन्त्यपर्यन्तं
सङ्गृह्य।
अध्यायः
१३ मध्ये आक्रामकधर्मशत्रुद्वयस्य
परिचयः कृतः ये
क्रिश्चियनधर्मस्य
वाहकाः सन्ति ।
अस्मिन् विषये
सः तान् द्वौ "
पशवौ " इति
चित्रयति, येषु
द्वितीयः प्रथमतः
उद्भूतः, यथा उत्पत्तिलेखे
" समुद्रः
भूमिः च " इति शब्दयोः
सम्बन्धेन सूचितं,
ये तान् अस्मिन्
अध्याये १३ परिभाषयन्ति,
प्रथमः १८४४ तः
पूर्वं कार्यं
कृतवान् द्वितीयः
च केवलं पार्थिवकालस्य
अन्तिमवर्षे एव
प्रकटितः भविष्यति,
एवं मनुष्येभ्यः
अर्पितस्य अनुग्रहस्य
समयस्य समाप्तिः
भवति एतौ " पशवौ " प्रथमस्य
कृते कैथोलिकः,
मातृचर्चः, द्वितीयस्य
कृते च तस्मात्
बहिः आगताः प्रोटेस्टन्ट-सुधारित-चर्चाः,
तस्य कन्याः सन्ति
१८४४
तः ईसाईयुगस्य
केवलं द्वितीयभागं
कवरं कृत्वा, प्रकाशितवाक्यम्
१४ सप्तमदिवसस्य
एडवेन्टिस्टसत्यस्य
त्रयः सन्देशान्
शाश्वतपदेषु उद्दीपयति:
परमेश्वरस्य महिमा
यः तस्य पवित्रस्य
सब्बाथस्य अभ्यासस्य
पुनर्स्थापनस्य
आग्रहं करोति,
रोमनकैथोलिकधर्मस्य
तस्य निन्दा, तथा
च प्रोटेस्टन्टधर्मस्य
निन्दा यः तस्य
रविवासरस्य सम्मानं
करोति यत् सः मानवस्य
तथा च " चिह्नम्
" इति निर्दिशति
साम्राज्यस्य
पोपस्य च रोमस्य
शैतानी अधिकारः।
यदा सज्जतामिशनस्य
समयः समाप्तः भवति,
क्रमेण, " फलानां " इत्यनेन
प्रतिबिम्बितानां
चयनितसन्तानाम्
आकर्षणेन, विद्रोहीगुरुणां
सर्वेषां अविश्वासिनां
च विनाशेन, " विन्टेज्
" इत्यनेन प्रतिबिम्बितानां
कर्मणां च, तदा
पृथिवी पुनः सृष्टेः
प्रथमदिनस्य "अगाधं "
भविष्यति, सर्वेभ्यः
पार्थिवजीवनरूपेभ्यः
वंचिता। तथापि
" सहस्रवर्षपर्यन्तं
" एकः चयनितः निवासी,
शैतानः, स्वयं
पिशाचः, अन्तिमन्याये
अन्यैः सर्वैः
विद्रोहीपुरुषैः
स्वर्गदूतैः सह
तस्य विनाशं प्रतीक्षमाणः
जीवितः भविष्यति
।
प्रकाशितवाक्यं
१५ परिवीक्षायाः
समाप्तिसमये केन्द्रितम्
अस्ति ।
प्रकाशितवाक्यं
१६ " परमेश्वरस्य
क्रोधस्य सप्त
अन्तिमाः व्याधिः
" प्रकाशयति ये
परीक्षायाः समाप्तेः
अनन्तरं अन्तिमान्
अविश्वासिनः विद्रोहिणः
अधिकाधिकं आक्रामकाः
भवन्ति, सप्तमस्य
विपत्त्याः पूर्वमेव
दिव्यविश्रामदिवसस्य
पालकानां मृत्युं
निर्धारयितुं
यावत्।
महानवेश्या
”
इति परिचयाय समर्पितः
अस्ति । एतेषु
एव पदेषु आत्मा
साम्राज्यस्य
पोपस्य च “ महान् नगरं ,” रोम
इति निर्दिशति
। एवं तस्याः उपरि
ईश्वरस्य न्यायः
स्पष्टतया प्रकाशितः
अस्ति। अध्यायः
तस्य भविष्यस्य
न्यायं अग्निना
विनाशं च घोषयति,
यतः मेषशावकः तस्य
विश्वासिनः निर्वाचिताः
च तत् जित्वा गमिष्यन्ति।
विन्टेज्
”
अथवा “ महान्
बेबिलोन् ” इत्यस्य
दण्डस्य समयं लक्ष्यं
करोति ।
प्रकाशितवाक्यम्
१९ मध्ये येशुमसीहस्य
गौरवपूर्णं पुनरागमनं
पृथिव्यां आतङ्कितविद्रोहीसैनिकैः
सह तस्य सम्मुखीकरणं
च चित्रितम् अस्ति।
प्रकाशितवाक्यं
२० सप्तमसहस्राब्दस्य
सहस्रवर्षीयसमये
केन्द्रितं भवति
यत् अतीव भिन्नरूपेण
अनुभवितः, स्वर्गे
निर्वाचितैः, निर्जनपृथिव्यां
च, शैतानेन एकान्तवासः।
सहस्रवर्षस्य
अन्ते परमेश्वरः
अन्तिमन्यायस्य
आयोजनं करिष्यति:
सर्वेषां पार्थिवमानवानां
आकाशीयदूतविद्रोहिणां
आकाशीयभूमिगतपार्थिवअग्निना
विनाशः।
प्रकाशितवाक्यं
२१ येशुमसीहस्य
रक्तेन मोचितानां
निर्वाचितानाम्
एकत्रीकरणेन निर्मितस्य
सभायाः महिमा चित्रयति।
चयनितानां सिद्धिः
पृथिवी मनुष्याणां
नेत्रेभ्यः बहुमूल्यं
यत् अर्पयति तत्
सुवर्णं, रजतं,
मौक्तिकं, बहुमूल्यं
च शिलाः इति तुलनाभिः
दर्शयति।
प्रकाशितवाक्यं
२२ नष्टादनस्य
पुनरागमनं प्रतिबिम्बरूपेण
उद्दीपयति, पापस्य
पृथिव्यां अनन्तकालं
यावत् प्राप्तं
स्थापितं च, पुनः
उत्पन्नस्य परिणतः
च एकस्यैव महान्
ईश्वरस्य, सृष्टिकर्तुः,
विधायकस्य, मोक्षदातुः
च सार्वत्रिकसिंहासनं
भवितुं यः स्वस्य
पार्थिवमोचितैः
सह सर्वेषु ब्रह्माण्डेषु
आधिपत्यं करोति।
एतेन
प्रकाशितवाक्यस्य
पुस्तकस्य एतत्
संक्षिप्तं अवलोकनं
समाप्तं भवति,
यस्य विस्तृतः
अध्ययनः अधुना
उक्तस्य पुष्टिं
करिष्यति, पुनः
पुष्टिं च करिष्यति।
अहम्
एतत् अत्यन्तं
आध्यात्मिकं व्याख्यानं
योजयामि यत् ईश्वरस्य
चिन्तनस्य गुप्ततर्कं
प्रकाशयति। सः
सूक्ष्मसङ्केतद्वारा
अशङ्कितान् सन्देशान्
प्रयच्छति यत्
बाइबिलम् अस्मान्
बोधयिष्यति। प्रलयस्य
निर्माणे, तानि
एव प्रक्रियाः
अनुसृत्य, यत्
सः दानियलाय दत्तानां
प्रकाशनानां निर्माणार्थं
प्रयुक्तवान्,
परमेश्वरः पुष्टिं
करोति यत् सः "
न परिवर्तते
" तथा च सः " अनन्तकालं
यावत् समानः "
भविष्यति अपि च,
मया एपोकैलिप्स्
मध्ये त्रयः विषयाः
समानान्तरस्य
समाना पद्धतिः
प्राप्ता ये " सभानां पत्राणि
", " मुद्राः
" " तुरही
" च सन्ति Apo.5 इत्यस्य
अनुसारं यत्र
" सप्तमुद्राभिः
" निमीलितेन पुस्तकेन
प्रलयस्य प्रतिनिधित्वं
भवति , तत्र केवलं
" सप्तममुद्रायाः
" उद्घाटनेन प्रमाणस्य
प्रवेशः भवति यत्
8 तः 22 पर्यन्तं अध्यायेषु
पुष्टिं करिष्यति
, अध्याय 1 तः 6 पर्यन्तं
अध्ययनेन उत्थापिताः
व्याख्याः शङ्काः
च अतः 7 अध्यायः
प्रकाशितरहस्यानाम्
अवगमने प्रवेशस्य
कुञ्जी अस्ति।
तथा च मा आश्चर्यचकिताः
भवन्तु, यतः तस्य
विषयः एव विश्रामदिवसः
अस्ति, यः १८४३
तः सत्यस्य असत्यस्य
च पवित्रतायाः
सर्वान् भेदं कृतवान्
अतः वयं प्रकाशितवाक्ये
७ मध्ये तत् महत्
सत्यं प्राप्नुमः
यत् १८४३ तमे वर्षे
वसन्तऋतौ प्रोटेस्टन्टधर्मं
व्याप्तवान्।
परन्तु तस्मिन्
तिथौ विजयी उद्भूतस्य
एडवेन्टिज्मस्य
कृते एपोकैलिप्स्
१९९४ तमस्य वर्षस्य
कृते एकं परीक्षां
प्रकाशयिष्यति
यत् क्रमेण तस्य
पहेलीरूपेण स्थापयिष्यति।
एतत् नूतनं प्रकाशं
पुनः " पुनः
" " ईश्वरस्य
सेवकानां असेवकानां
च मध्ये भेदं करिष्यति
", अथवा अधिकं।
द्वितीयः
भागः - प्रकाशितवाक्यस्य
विस्तृतः अध्ययनः
प्रकाशितवाक्यम्
१: प्रस्तावना
– ख्रीष्टस्य पुनरागमनम्
– २.
एडवेन्टिस्ट्
विषयः
प्रस्तुतिः
श्लोकः
१: “ येशुमसीहस्य
प्रकाशनं यत् परमेश्वरः
तस्मै दत्तवान्
यत् सः स्वसेवकानां
कृते शीघ्रं घटितानां
विषयान् दर्शयितुं
दत्तवान्, ततः
सः स्वदूतद्वारा
स्वसेवकं योहनं
प्रति प्रेषितवान्,
... ”
योहनः,
यः प्रेरितः यस्मै
येशुः प्रेम्णा
पश्यति स्म, सः
अस्य दिव्यप्रकाशनस्य
निक्षेपकः अस्ति
यत् सः येशुमसीहस्य
नाम्ना पितुः कृते
प्राप्नोति। योहनस्य
हिब्रूभाषायां
"योहान" इत्यस्य
अर्थः अस्ति: ईश्वरः
दत्तवान्; तथा
च मम प्रथमं नाम
अपि अस्ति। किं
येशुः न अवदत्
यत् " यस्य
यस्य अस्ति सः
अधिकं दीयते "?
एषः सन्देशः “ ईश्वरः ”
पित्रा “ दत्तः
” अतः असीमितसामग्रीयुक्तः
। यतः पुनरुत्थानात्
आरभ्य येशुमसीहः
स्वस्य दिव्यगुणान्
स्वीकृतवान्, स्वर्गीयपितृत्वेन
एव सः स्वर्गात्
स्वसेवकानां वा
अधिकतया स्वस्य
“ दासानाम्
” पक्षे कार्यं
कर्तुं शक्नोति
। यथा "पूर्वसूचितः
अग्रबाहुः" इति।
ईश्वरः अस्य मतस्य
अस्ति तथा च सः
स्वसेवकानां कृते
भविष्यस्य विषये
प्रकाशनानि प्रेषयित्वा
तत् सिद्धयति।
" यत् शीघ्रं
भवितुमर्हति
" इति व्यञ्जनं
तदा आश्चर्यजनकं
प्रतीयते यदा वयं
जानीमः यत् सन्देशः
९४ ई. तमे वर्षे
दत्तः अस्ति तथा
च वयम् अधुना २०२०-२०२१
तमे वर्षे, अस्य
दस्तावेजस्य लेखनसमये
स्मः। परन्तु तस्य
सन्देशान् आविष्कृत्य
वयं अवगमिष्यामः
यत् एतत् " शीघ्रमेव » अक्षरशः
अर्थं गृह्णाति,
यतः तेषां प्राप्तकर्ताः
येशुमसीहस्य गौरवपूर्णपुनरागमनस्य
समकालीनाः भविष्यन्ति।
एषः विषयः प्रकाशितवाक्ये
सर्वव्यापी भविष्यति,
यतः प्रकाशितवाक्यं
परमेश्वरेण चयनितानाम्
अन्तिमानां "एडवेन्टिस्ट्"-जनानाम्
कृते सम्बोधितम्
अस्ति, यत् प्रकाशितवाक्यम्
९:१ तः १२ पर्यन्तं
दत्तांशैः निर्मितस्य
अन्तिमपरीक्षायां
प्रदर्शितस्य
विश्वासेन, यत्
" पञ्चमस्य
तुरही " इत्यस्य
विषयस्य विषये
वर्तते अस्मिन्
अध्याये ५, १० श्लोकेषु
" पञ्चमासानां
" भविष्यद्वाणीकालः
उद्धृतः यस्य अधुना
यावत् दुर्व्याख्या
कृता अस्ति । मम
विषयस्य अध्ययने
एषा अवधिः १९९४
तमस्य वर्षस्य
कृते येशुना पुनरागमनस्य
घोषणां कर्तुं
कल्पिता नूतना
तिथिं निर्धारितवती,
यत् ख्रीष्टस्य
यथार्थजन्मस्य
सच्चिदानन्दं
२००० वर्षम्। विश्वासस्य
एषा परीक्षा अन्तिमवारं
आधिकारिकं एडवेन्टिज्मं
व्याप्तवती, यत्
मन्दं औपचारिकं
च जातम् आसीत्,
येषां सह सम्झौतां
कर्तुं सज्जः आसीत्,
येषां सह परमेश्वरः
स्वस्य प्रलयपत्रे
स्वशत्रवः इति
प्रकाशयति। २०१८
तः अहं येशुमसीहस्य
यथार्थपुनरागमनस्य
तिथिं जानामि तथा
च एतत् दानियलस्य
प्रकाशितवाक्यस्य
च भविष्यद्वाणीनां
कस्यापि दत्तांशस्य
आधारेण नास्ति,
येषां संख्यात्मककालावधिः
सर्वाणि नियतसमये
स्वस्य छाननभूमिकां
पूर्णं कृत्वा
पूर्णानि अभवन्।
येशुना यथार्थं
पुनरागमनं उत्पत्तिग्रन्थस्य
विवरणात् अवगन्तुं
शक्यते, अस्माकं
सप्ताहानां सप्तदिनानि
परमेश्वरेण परिकल्पितस्य
सम्पूर्णस्य परियोजनायाः
७,००० वर्षाणां
प्रतिबिम्बे निर्मिताः
सन्ति, पापं पापिनां
च उन्मूलनार्थं,
प्रथमेषु ६,०००
वर्षेषु चयनितान्
तस्य प्रियजनानाम्
अनन्तकालं प्रति
आनयितुं च। हिब्रू-अभयारण्यस्य
अथवा निवासस्थानस्य
अनुपातस्य इव ६०००
वर्षस्य समयः २०००
वर्षस्य तृतीयांशत्रयेण
निर्मितः अस्ति
। अन्तिमतृतीयस्य
आरम्भः अभवत्,
एप्रिल-मासस्य
३ दिनाङ्के , अस्माकं
त्राता येशुमसीहस्य
प्रायश्चित्तमृत्युः।
यहूदीपञ्चाङ्गेन
एतस्याः तिथ्याः
पुष्टिः भवति ।
अतः तस्य पुनरागमनं
२०३० तमस्य वर्षस्य
वसन्तकालस्य अर्थात्
२००० वर्षाणाम्
अनन्तरं निर्धारितम्
अस्ति । ख्रीष्टस्य
पुनरागमनं अस्माकं
पुरतः अस्ति इति
ज्ञात्वा, एतावत्
समीपे, " शीघ्रं
" इति शब्दः " येशुवचनस्य
सम्यक् न्याय्यम्
अस्ति। एवं यद्यपि
शताब्दशः ज्ञातं
पठितं च आसीत्
तथापि प्रकाशितवाक्यस्य
पुस्तकं अन्त्यकालपर्यन्तं
निमीलितं, जमेन,
सीलबद्धं च अभवत्,
यत् अस्माकं पीढीयाः
विषये वर्तते।
श्लोकः
२: “... यः परमेश्वरस्य
वचनस्य, येशुमसीहस्य
साक्ष्यस्य च साक्ष्यं
दत्तवान्, सः यत्
किमपि दृष्टवान्
तत् सर्वं च साक्ष्यं
दत्तवान् .”
योहनः
साक्ष्यं ददाति
यत् सः स्वस्य
दर्शनं परमेश्वरात्
प्राप्तवान्।
एकं दर्शनं यत्
येशुमसीहस्य साक्ष्यं
निर्माति, यत्
प्रकाशितवाक्यम्
१९:१० “ भविष्यद्वाणीयाः
आत्मा ” इति परिभाषयति
। सन्देशः “ दृष्ट ” बिम्बानां,
श्रुतशब्दानां
च आधारेण भवति
। योहनः पार्थिव-आकस्मात्
परमेश् वरस् य
आत्मना अपहृतः
यः तस्मै मसीहीयुगस्य
धार्मिक-इतिहासस्य
महान् विषयान्
प्रतिबिम्बेषु
प्रकाशितवान्
तस्य शत्रुणां
कृते गौरवपूर्णं
भयंकरं च पुनरागमनेन
समाप्तं भविष्यति।
श्लोकः
३: “ धन्यः
यः अस्याः भविष्यद्वाणीयाः
वचनं पठति ये च
शृण्वन्ति, तस्मिन्
लिखितानि वस्तूनि
पालयन्ति, यतः
समयः समीपे अस्ति
.”
अहं
यत् भागं मम अस्ति,
तत् भागं मम कृते
गृह्णामि, भविष्यद्वाणीवचनानि
" यः पठति
" तस्य आशीर्वादः,
यतः भगवान् पठितुं
क्रियापदं सटीकं
तार्किकं अर्थं
ददाति। सः एतत्
यशा.२९:११-१२ मध्ये
व्याख्यायते यत्
“ सर्वं प्रकाशनं
भवतः कृते मुद्रितपुस्तकस्य
वचनं इव अस्ति,
यत् पठितुं ज्ञातस्य
मनुष्यस्य कृते
प्रदत्तं भवति,
‘एतत् पठतु!’ सः च
उत्तरति, अहं न
शक्नोमि, यतः एतत्
मुद्रितं अस्ति,
अथवा यथा पुस्तकं
दत्तं यत् पठितुं
न शक्नुवन् मनुष्याय
दत्तं यत्, एतत्
पठतु! कः च उत्तरति:
अहं पठितुं न जानामि
श्लोकः १३, यः अनुवर्तते,
अस्य असमर्थतायाः
कारणं प्रकाशयति-
“ भगवता उक्तं
यत्, यदा एषः जनाः
मम समीपं गच्छन्ति
तदा ते मुखेन अधरेण
च मां सम्मानयन्ति,
किन्तु तस्य हृदयं
मम दूरं वर्तते,
तस्य मयि भयं च
केवलं मानवपरम्परायाः
उपदेशः एव अस्ति सम्पूर्णतया
उद्घाटयितुं विमोचयितुं
च यत् अहं, अन्तिमकालस्य
अन्यः योहनः, ईश्वरेण
आहूतः अस्मि यत्
तस्य सर्वे सच्चिदानन्दनिर्वाचिताः,
“ भविष्यद्वाणीयाः
वचनेषु प्रतिबिम्बेषु
च प्रकाशितसत्यं
शृणुत, रक्षन्तु
च ” एतेषां क्रियापदानां
अर्थः भवति “अवगमनं
व्यवहारे च।” अस्मिन्
श्लोके परमेश्वरः
स्वस्य चयनितान्
चेतयति यत् ते,
मसीहे स्वभ्रातृणां
एकस्मात्, " यः पठति ,"
तत् प्रकाशं प्राप्नुयुः
यत् भविष्यद्वाणीयाः
रहस्यं व्याख्यायते
येन ते, क्रमेण,
तस्मिन् आनन्दं
प्राप्नुयुः, तस्य
शिक्षां च व्यवहारे
स्थापयितुं शक्नुवन्ति,
यथा येशुना, अतः
विश्वासः, विश्वासः,
विनयः च अतीव आवश्यकः
भविष्यति, ये जनाः
अत्यन्तं गर्विताः
सन्ति, येषां शिक्षणं
न भवति। अतः अहं
निर्वाचितानाम्
कृते वदामि यत्
“पुरुषं विस्मरन्तु,
एतत् लघु निजामिकसेवकं
अनुवादकं प्रसारकं
च, सच्चिदानन्दं
लेखकं च पश्यन्तु:
सर्वशक्तिमान्
ईश्वरः येशुमसीहः।”
श्लोकः
४: “ एशियादेशे
ये सप्तमण्डलीः
सन्ति, तेभ्यः
योहनः अनुग्रहः
शान्तिश्च भवतु,
यस्मात् अस्ति,
यः आसीत्, यः भविष्यति
च, तस्य सिंहासनस्य
पुरतः स्थितेभ्यः
सप्तात्मभ्यः
च ...”
सप्तसभाः
" इति
सन्दर्भः शङ्कितः,
यतः A इति दीर्घः
विधानसभा
एकः, नित्यं । अतः
" सप्तसभाः
" अनिवार्यतया
सप्तसु चिह्नितेषु
क्रमिकयुगेषु
येशुमसीहस्य एकीकृतसभां
निर्दिशति। एतस्य
पुष्टिः भविष्यति
तथा च वयं पूर्वमेव
जानीमः यत् परमेश्वरः
ख्रीष्टीययुगं
७ विशिष्टकालेषु
विभजति। एशियायाः
सन्दर्भः उपयोगी
न्याय्यः च अस्ति
, यतः श्लोके ११
प्रस्तुतानि नामानि
तेषां नगरानां
सन्ति ये एशिया-माइनर्-देशे
विद्यन्ते, प्राचीन-अनातोलिया-देशे
वर्तमान-तुर्की-देशस्य
पश्चिमदिशि स्थितम्
आत्मा पूर्वमेव
यूरोपस्य सीमां
एशियामहाद्वीपस्य
आरम्भं च पुष्टयति।
परन्तु एशिया
इति शब्दः , अनातोलिया
इति शब्दस्य इव
आध्यात्मिकं सन्देशं
गोपयति। तेषां
अर्थः अस्ति : अकादियाभाषायां
ग्रीकभाषायां
च उदयमानः
सूर्यः , एवं च लूका
१:७८-७९ मध्ये येशुमसीहेन
" उदयमानः
सूर्यः " इत्यनेन
गतं परमेश्वरस्य
शिबिरं सूचयन्ति:
" अस्माकं परमेश्वरस्य
दयायाः आन्तरेण,
यया ऊर्ध्वतः उदयमानः
सूर्यः अस्मान्
आगतवान्, अन्धकारे
मृत्युछायायां
च उपविष्टानां
कृते प्रकाशं दातुं,
अस्माकं पादौ शान्तिमार्गे
निर्देशयितुं।
» सः मालस्य “ धर्मस्य
सूर्यः ” अपि अस्ति
। ४:२: “ किन्तु युष्माकं
मम नाम भयभीताः
कृते धर्मस्य
सूर्यः स्वपक्षेषु चिकित्सां
कृत्वा उत्पद्यते
, यूयं बहिः गत्वा
स्तम्भात् वत्साः
इव प्लविष्यन्ति
, अभिवादनस्य सूत्रं
योहनस्य समये ख्रीष्टियानानां
आदानप्रदानं कृतवन्तः
अक्षरैः सह सङ्गतम्
अस्ति। तथापि ईश्वरः
नूतनेन व्यञ्जनेन
निर्दिष्टः, तावत्पर्यन्तं
अज्ञातः: " यस्मात् अस्ति,
यः आसीत्, यः आगन्तुं
च अस्ति ।" एषः
एव अभिव्यक्तिः
मूलग्रीकभाषायां
अन्येषु च अनुवादेषु
ईश्वरस्य हिब्रूनामस्य
अर्थं प्रतिपादयति:
“याह्वेहः” इति
हिब्रूभाषायाः
अपूर्णकालस्य
तृतीयपुरुषे संयुग्मितं
क्रियापदं अपूर्णं
नामकं कालखण्डं
व्यज्यते, यतः
वर्तमानकालः हिब्रूभाषायाः
संयोगे
नास्ति येशुमसीहस्य
पुनरागमनस्य विषयः,
एडवेन्टिज्मः
एवं पुष्टः भवति
यत् तेषां कृते
परमेश्वरः स्वनाम
अनुकूलनं करोति:
“ सप्त आत्मानः
ये तस्य सिंहासनस्य
पुरतः सन्ति .” इदं
उद्धरणं प्रकाशितवाक्यम्
५:६ मध्ये दृश्यते । प्रकाशितवाक्यम्
५:६ मध्ये " हतः मेषशावकः
" एतैः प्रतीकैः
सह सम्बद्धः अस्ति,
भविष्यद्वाणी
एवं यीशुमसीहस्य
दिव्यसर्वशक्तिमान्
पुष्टयति “ परमेश्वरस्य
सप्तआत्माः ” हिब्रू
तंबूस्य “सप्तशाखायुक्तेन
दीपदण्डेन ” प्रतीकाः
सन्ति ये परमेश्वरस्य
उद्देश्यस्य मोक्षस्य
योजनां भविष्यवाणीं
करोति यतः तस्य
कार्यक्रमः स्पष्टतया
परिभाषितः आसीत्।
४००० वर्षाणि पूर्वं,
येशुः च स्वस्य
मृत्योः कारणात्
३ एप्रिल-मासस्य
३ दिनाङ्के निर्वाचितानाम्
पापस्य प्रायश्चित्तं
करोति, एवं सः पापस्य
पर्दां विदारयति,
निर्वाचितानाम्
कृते स्वर्गस्य
प्रवेशं उद्घाटयति,
ये षड्सहस्रवर्षेषु
अन्तिमद्वयसहस्रेषु
मोचिताः, ये निर्वाचितानाम्
चयनार्थं प्रोग्रामिताः,
जगतः अन्त्यपर्यन्तं,
समग्रस्य पृथिव्याः
राष्ट्रेषु।
श्लोकः
५: “ ...तथा च
येशुमसीहात्, विश्वासी
साक्षी, मृतानां
प्रथमजातः, पृथिव्याः
राजानां च राजपुत्रः,
यः अस्मान् प्रेम
करोति, अस्माकं
पापात् स्वरक्तेन
प्रक्षालितवान्
च ,
येशुमसीह
” इति
नाम पार्थिवसेवाया
सह सम्बद्धम् अस्ति
यत् परमेश्वरः
पृथिव्यां साधयितुं
आगतः। अयं श्लोकः
अस्मान् अनुग्रहेण
मोक्षप्राप्त्यर्थं
कृतानि कार्याणि
स्मारयति यत् सः
स्वस्य चयनितेभ्यः
एव अर्पयति। ईश्वरस्य
प्रति तस्य मूल्यानां
च प्रति सम्यक्
निष्ठायां येशुः
" विश्वासपात्रः
साक्षी " आसीत्
यः अस्माकं स्वसहितैः
सर्वकालिकैः तस्य
प्रेरितैः शिष्यैः
च अनुकरणीयः आदर्शः
इति प्रस्तावितः
तस्य मृत्युः आदम-हव्वा-योः
पापस्य अनन्तरं
नग्नतायाः वस्त्रं
धारयितुं प्रथमस्य
पशुस्य मृत्युना
भविष्यवाणी कृता
आसीत् । अतः तस्य
माध्यमेन सः “ मृतानां
प्रथमजातः ” आसीत्
। किन्तु तस्य
दिव्यमहत्त्वात्
एव तस्य मृत्युमात्रस्य
पिशाचस्य, पापस्य,
पापिनां च निन्दायाः
प्रभावशीलता ,
शक्तिः च आसीत्
सः धार्मिक-इतिहासस्य
सर्वेभ्यः " प्रथमजनेभ्यः
" उपरि " प्रथमजातः
" एव तिष्ठति ।
स्वस्य चयनितानाम्
पापस्य मोचनार्थं
आवश्यकं कृत्वा
स्वस्य मृत्युं
मनसि कृत्वा एव
परमेश्वरः विद्रोही
मिस्रदेशस्य सर्वान्
" प्रथमजातान्
" मनुष्यान् पशून्
च मृतवान्, पापस्य
प्रतिबिम्बं, स्वस्य
हिब्रूजनं दासत्वात्
" मोचयितुं
", यत् पूर्वमेव
" पापस्य " प्रतीकं
प्रतिबिम्बं च
अस्ति “ प्रथमजातः
” इति नाम्ना आध्यात्मिकः
जन्माधिकारः तस्य
एव । “ पृथिव्याः
राजराजानाम् ”
इति स्वं प्रस्तुत्य
येशुः स्वं स्वस्य
मोचितानां सेवकं
करोति । “ पृथिव्याः राजानः
” ते तस्य रक्तेन
मोचिताः तस्य राज्यं
प्रविशन्ति; ते
नवीनं पृथिवीं
उत्तराधिकारं
प्राप्नुयुः।
आकाशजीवनस्य दिव्यमानकानां
प्रति निष्ठावान्
स्थितानां आकाशीयजीवानां
विनयस्य, करुणायाः,
मैत्रीयाः, भ्रातृत्वस्य,
प्रेमस्य च स्तरस्य
आविष्कारः आश्चर्यजनकः
अस्ति पृथिव्यां
येशुः स्वप्रेरितानां
पादौ प्रक्षालितवान्,
तथैव सः “ प्रभुः प्रभुः
च ” इति पुष्टिं
कृतवान् । स्वर्गे
सः नित्यं स्वस्य
“ राजानां
” “ राजपुत्रः ” भविष्यति
। परन्तु " राजानः " अपि
भ्रातृणां दासाः
भविष्यन्ति। अपि
च, " राजकुमारः
" इति उपाधिं दत्त्वा
येशुः स्वं पराजितस्य
प्रतिद्वन्द्वस्य
प्रतियोगिनः च
पिशाचस्य स्तरे
स्थापयति, यम्
सः " अस्य
जगतः राजकुमारः
" इति कथयति येशुना
परमेश्वरस्य अवतारः
द्वयोः “ राजकुमारयोः
” साक्षात्कारेण
प्रेरितः आसीत्
; जगतः तस्य प्राणिनां
च भाग्यं महान्
विजयी येशुः माइकल
याह्वेः इत्यस्य
सामर्थ्ये निर्भरं
भवति। परन्तु येशुः
स्वस्य विजयस्य
ऋणं केवलं स्वस्य
ईश्वरत्वस्य अंशतः
एव अस्ति, यतः सः
प्रथमेन आदमेन
हारितस्य युद्धस्य
४००० वर्षाणाम्
अनन्तरं समानशर्तैः,
अस्माकं सदृशे
मांसशरीरे, पिशाचेन
सह युद्धं कृतवान्।
तस्य मानसिकता,
स्वस्य चयनितानाम्
विजयस्य, उद्धारस्य
च दृढनिश्चयः एव
तस्य विजयं दत्तवान्
। सः स्वस्य चयनितानां
कृते मार्गं उद्घाटितवान्,
यत् दर्शयति यत्
एकः विनयशीलः
" मेषशावकः
" मांसं आत्मानं
च भक्षयन्तः " वृकान्
", विश्वासिनां
सच्चिदानन्देन
च परमेश्वरस्य
साहाय्येन, जितुम्
अर्हति।
श्लोकः
६: “ अस्मान्
तस्य परमेश्वरस्य
पितुश्च राज्यं,
याजकान् च कृतवान्,
तस्य महिमा, आधिपत्यं
च अनन्तकालं यावत्
भवतु!” आमेन् ! » २.
निर्वाचितानाम्
सभायाः किं किं
भवति इति परिभाषयति
योहनः एव । येशुमसीहे
प्राचीनः इस्राएलः
पुरातननियमस्य
संस्कारेषु भविष्यवाणीकृतेषु
आध्यात्मिकरूपेण
निरन्तरं वर्तते।
“ राजराजस्य
प्रभुनाथस्य च
” सेवां कृत्वा
यथार्थतया चयनिताः
तस्य राज्यं भागं
कुर्वन्ति, तेन
सह स्वर्गराज्यस्य
नागरिकाः भवन्ति
ते आध्यात्मिकाः
“ याजकाः
” अपि सन्ति, यतः
ते स्वशरीरस्य
मन्दिरे कार्यं
कुर्वन्ति, यस्मिन्
ते परमेश्वरस्य
सेवां कुर्वन्ति,
तस्य सेवायै पवित्रतया
आत्मानं अर्पयन्ति।
ते च परमेश्वरं
प्रति प्रार्थनाद्वारा
यरुशलेमस्य प्राचीनमन्दिरस्य
इत्रवेद्यां अर्पितानि
सुगन्धानि प्रसारयन्ति।
येशुना पितुः च
विरहः भ्रामकः
अस्ति, परन्तु
अनेकेषां मिथ्यामसीहानां
विषये अस्य विषये
यत् अवगमनं वर्तते
तत् सह सङ्गच्छते।
एतत् पितुः व्ययेन
पुत्रस्य “सम्मानं”
कर्तुं दावान्
कर्तुं यावत् गच्छति।
एषः ३२१ तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्कात् आरभ्य
ख्रीष्टीयधर्मस्य
दोषः अथवा पापः
अस्ति ।बहुभ्यः
विश्रामदिवसस्य
विश्रामः एकः नियमः
अस्ति यः केवलं
पुरातननियमस्य,
पितुः प्रबन्धस्य
यहूदीनां विषये
एव आसीत्। यतः
पिता येशुः च एकः
व्यक्तिः स्तः,
ते येशुना क्रोधं
प्राप्नुयुः यस्य
सम्मानं कुर्वन्ति
इति ते मन्यन्ते
स्म। पिता इति
स्वस्य दिव्यस्वभावे
येशुः “ महिमां
सामर्थ्यं च अनन्तकालं
यावत्” धारयति,
अनन्तकालं यावत्
च!” आमेन् ! » “ आमेन् ” यस्य अर्थः
: सत्यम् ! सत्यमेव
!
एडवेन्टिस्ट्
विषयः
श्लोकः
७: “ पश्यत,
सः मेघैः सह आगच्छति।सर्वनेत्रं
तं द्रक्ष्यति,
ये तं विदारितवन्तः,
पृथिव्याः सर्वे
गोत्राः तस्य कारणात्
विलपन्ति। आम्।
आमेन्! »
यदा
सः पुनरागमिष्यति
तदा एव येशुः स्वस्य
महिमाम्, स्वस्य
सामर्थ्यं च प्रदर्शयिष्यति।
प्रेरितयोः कृत्यम्
१:११ इत्यस्य अनुसारं
सः पुनरागमिष्यति
“ यथा स्वर्गारोहणं
कृतवान् ,” परन्तु
तस्य पुनरागमनाय
अत्यन्तं स्वर्गीयमहिमायां
भविष्यति यत् तस्य
शत्रून् भयभीतान्
करिष्यति " ये तं वेधितवन्तः
" तस्य यथार्थप्रकल्पस्य
विरोधं कृत्वा।
यतः एषः व्यञ्जनः
केवलं तस्य आगमनसमकालीनमनुष्याणां
विषये एव वर्तते।
यदा तस्य सेवकाः
मृत्युधर्जिताः
वा वधस्य वा तर्जनं
प्राप्नुवन्ति
तदा येशुः तेषां
भाग्यं भागं गृह्णाति
यतः सः तेषां सह
परिचयं करोति यत्
“ राजा च तान्
उत्तरं दास्यति,
‘अहं युष्मान्
सत्यं वदामि, यत्
यूयं मम भ्रातृषु
एतेषु क्षुद्रेषु
कस्मिंश्चित्
कृते यत् किमपि
कृतवन्तः, तत्
मम कृते अपि कृतवन्तः।’”
(मत्ती.२५:४०) ». यहूदिनः
रोमनसैनिकाः च
ये तं क्रूसे स्थापितवन्तः
ते अस्मिन् सन्देशे
न समाविष्टाः।
परमेश्वरस्य आत्मा
एतत् कार्यं सर्वेषां
मनुष्याणां कृते
आरोपयति ये तस्य
मोक्षकार्यं बाधन्ते
तथा च तस्य अनुग्रहस्य
अनन्तमोक्षस्य
च प्रस्तावः स्वस्य
अन्येषां च कृते
विफलतां जनयन्ति।
" पृथिव्याः
गोत्राणां " उल्लेखं
कृत्वा येशुः तान्
मिथ्या-मसीहान्
लक्ष्यं करोति
येषां द्वारा इस्राएल-गोत्राणां
विस्तारः नूतन-सन्धि-मध्ये
भवितव्यः |. तस्य
पुनरागमने ते तस्य
सच्चिदानन्दचयनितान्
मारयितुं सज्जाः
इति आविष्कृत्य,
तेषां उद्धारं
कर्तुं कल्पितस्य
ईश्वरस्य शत्रवः
इति आविष्कृत्य,
तेषां शोचनस्य
न्याय्यं कारणं
भविष्यति। अत्यन्तं
अन्तिमदिनानां
कार्यक्रमस्य
विवरणं प्रकाशितवाक्यस्य
पुस्तकस्य सर्वेषु
अध्यायेषु विकीर्णं
प्रकाशितं भविष्यति।
किन्तु अहं वक्तुं
शक्नोमि यत् प्रकाशितवाक्यम्
६:१५-१६ मध्ये एतैः
वचनैः दृश्यस्य
वर्णनं कृतम् अस्ति
यत् “ पृथिव्याः
राजानः, आर्याः,
कप्तानाः, धनिनः,
शक्तिशालिनः, प्रत्येकं
दासाः, प्रत्येकं
स्वतन्त्राः च,
गुहासु पर्वतशिलासु
च निगूढाः आसन्,
ते च पर्वतशिलाभ्यः
अवदन्, अस्मान्
पतन्तु, सिंहासने
उपविष्टस्य मुखात्
च अस्मान् निगूहन्तु
मेषस्य क्रोधः
"।
श्लोकः
८: “ अहं आल्फा
ओमेगा च अस्मि”
इति भगवान् ईश्वरः
वदति, “यः अस्ति,
यः आसीत्, यः आगामिः
च, सः सर्वशक्तिमान्
। »
यः
एवं वदति सः सौम्यः
येशुः अस्ति यः
स्वर्गे स्वस्य
दिव्यमहिमाम्
अवाप्तवान्, सः
" सर्वशक्तिमान्
" अस्ति । एतत्
श्लोकं प्रकाशितवाक्येन
२२:१३-१६ मध्ये
सम्बद्धं कर्तुं
पर्याप्तं यत्
प्रमाणं भवति:
“ अहं अल्फा
ओमेगा च प्रथमः
अन्तिमः च आद्यः
अन्तः च... /... अहं येशुः
मम दूतः प्रेषितवान्
यत् अहं भवद्भ्यः
एतानि वस्तूनि
कलीसियासु साक्ष्यं
दातुं शक्नोमि।अहं
दाऊदस्य मूलं सन्तानं
च, उज्ज्वलस्य
प्रातःकाले च तारकस्य
सृष्टिकर्ता परमेश्वरः,
मूसामित्रः, यस्य
हिब्रूनाम "याह्वेह"
इति निष्कर्ष.३:१४
इत्यस्य अनुसारं
किन्तु अहं सूचयितुम्
इच्छामि यत् ईश्वरस्य
नाम परिवर्तनं
भवति यत् सः एव
स्वस्य नामकरणं
करोति वा मनुष्याः
तस्य नामकरणं कुर्वन्ति
वा: "अहं अस्मि"
"सः अस्ति" इति
"याहवेह" इति रूपेण
भवति।
अल्फा
ओमेगा च " इति
अभिव्यक्तिः परमेश्वरेण
स्वस्य बाइबिले
प्रदत्तस्य सम्पूर्णस्य
प्रकाशनस्य सारांशं
ददाति, उत्पत्तिः
१ तः प्रकाशितवाक्य
२२ पर्यन्तं तथापि
२०१८ तः सप्ताहस्य
षड्दिनानां कृते
दत्तस्य "षड्सहस्रस्य"
वर्षस्य भविष्यद्वाणी-अर्थस्य
पुष्टिः कृता अस्ति
यत् तस्य मूल्यं
षट् वास्तविकदिनानि
इति प्रश्ने न
कृत्वा, यस्मिन्
काले परमेश्वरः
पृथिवीं तस्य जीवनं
च सृष्टवान् यत्
तस्य समर्थनं कर्तव्यम्
आसीत्। परन्तु,
स्वस्य भविष्यद्वाणी
अर्थं धारयन्,
एतेषां षड्दिनानां
वा "६०००" वर्षाणां
कृते २०३० तमस्य
वर्षस्य वसन्तस्य
कृते येशुमसीहस्य
अन्तिमविजयी पुनरागमनं
तस्य विश्वासपात्रसन्तानाम्
आकर्षणं च परिभाषितुं
सम्भवं जातम्।
" अल्फा
तथा ओमेगा " इति
अभिव्यक्तिद्वारा
येशुः स्वस्य उत्तरदिवसीयसन्तानाम्
एकं कुञ्जीम् अयच्छति
यत् तेषां द्वितीयस्य
आगमनस्य वास्तविकसमयस्य
आविष्कारं कर्तुं
शक्नोति। परन्तु
२०१८ तमस्य वर्षस्य
वसन्तकालपर्यन्तं
वयं एतानि ६,०००
वर्षाणि कथं उपयोक्तव्यानि
इति अवगच्छामः,
२०२२ तमस्य वर्षस्य
जनवरी-मासस्य २८
दिनाङ्कपर्यन्तं
च एतैः व्यञ्जनैः
सह तान् सम्बद्धं
कर्तुं अवगच्छामः:
" आल्फा
ओमेगा च ", " आरम्भः अन्तः
च
श्लोकः
९: “ अहं योहनः
भवतः भ्राता, येशुना
येशुना राज्ये
धैर्ये च सहचरः,
परमेश्वरस्य वचनस्य
कृते येशुसाक्ष्यस्य
च कृते पातमोस
इति द्वीपे आसम्।
»
येशुमसीहस्य
सच्चिदानन्ददासस्य
कृते एतानि त्रीणि
वस्तूनि सम्बद्धानि
सन्ति- क्लेशस्य
भागः, राज्यस्य
भागः, येशुना धैर्यस्य
भागः च। योहनः
यस्मिन् सन्दर्भे
स्वस्य दिव्यदृष्टिः
प्राप्नोति तस्य
साक्ष्यं ददाति।
अविनाशी इव तं
दृष्ट्वा रोमन्-जनाः
अन्ते तं एकान्तीकृत्य
पत्मोस्-द्वीपे
निर्वासितवन्तः,
यत् तस्य साक्ष्यं
मनुष्येषु एव सीमितं
कर्तुं शक्नोति
। जीवनपर्यन्तं
सः येशुमसीहस्य
महिमामण्डनाय
परमेश्वरस्य वचनस्य
साक्ष्यं दातुं
कदापि न त्यक्तवान्।
परन्तु वयम् इदमपि
अवगन्तुं शक्नुमः
यत् योहनः पत्मोसनगरं
नीतवान् यत् सः
शान्तिपूर्वकं
येशुना साक्ष्यं
प्राप्नुयात्
यत् प्रकाशितवाक्यस्य
निर्माणं करोति,
यत् सः तत्र परमेश्वरात्
प्राप्नोति।
वयं
गच्छन् पश्यामः
यत् दानियलस्य
प्रकाशितवाक्यस्य
च भविष्यद्वाणीद्वयस्य
लेखकद्वयं परमेश्वरेण
चमत्कारिकरूपेण
रक्षितम् आसीत्;
दानियलः सिंहदन्तात्
उद्धारितः, योहनः
च क्वथनतैलेन पूरितस्य
कुण्डात् अक्षतिग्रस्तः।
तेषां अनुभवः अस्मान्
एकं पाठं पाठयति
यत् ईश्वरः स्वसेवकानां
मध्ये भेदं करोति,
ये तस्य अधिकतया
महिमामण्डनं कुर्वन्ति,
विशेषतया प्रोत्साहयितुम्
इच्छति तस्य आदर्शस्य
रूपं प्रस्तुतं
कुर्वन्ति, तेषां
रक्षणं शक्तिशालिना
अलौकिकरूपेण च
करोति। एवं भविष्यद्वाणीसेवा
१ कोरिन्थियों
१२:३१ मध्ये “ अधिकः उत्तमः
मार्गः ” इति निर्दिष्टः
अस्ति । किन्तु
भविष्यद्वादिः
भविष्यद्वादिः
च सन्ति। सर्वे
भविष्यद्वादिः
परमेश्वरात् दर्शनानि
भविष्यद्वाणी
वा प्राप्तुं न
आहूताः। किन्तु
सर्वे निर्वाचिताः
उद्दिष्टाः सन्ति
यत् ते भविष्यद्वाणीं
कर्तुं अर्थात्
स्वपरिजनस्य समक्षं
भगवतः सत्यानां
साक्ष्यं दातुं
शक्नुवन्ति यत्
तेषां मोक्षं प्रति
नेतुम्।
एडवेन्टिस्टयुगस्य
जॉनस्य दृष्टिः
श्लोकः
१०: “ अहं प्रभुदिने
आत्मायां आसम्,
पृष्ठतः तुरङ्गवत्
उच्चैः स्वरं श्रुतवान्
,
भगवतः
दिवसः " इति
अभिव्यक्तिः दुःखदव्याख्यानां
प्रोत्साहनं करिष्यति
। बाइबिलस्य अनुवादे
जे एन डार्बी "रविवासरः"
इति शब्देन अनुवादं
कर्तुं न संकोचयति,
यत् परमेश्वरः
प्रकाशितवाक्य
१३:१६ मध्ये शैतानस्य
नेतृत्वे " पशुस्य
" ब्राण्डिंग्
" चिह्नं " इति मन्यते
एतत् प्रत्यक्षतया
तस्य राजकीयस्य
“ मुद्रायाः
” विरोधं कुर्वन्,
तस्य सप्तमदिनस्य
पवित्रविश्रामस्य
। व्युत्पत्तिदृष्ट्या
"रविवासरः" इति
शब्दस्य अर्थः
खलु "भगवतः दिवसः"
अस्ति, परन्तु
समस्या अस्य तथ्यतः
आगच्छति यत् सः
सप्ताहस्य प्रथमदिनं
विश्रामार्थं
समर्पयति, यत्
किमपि यत् ईश्वरः
कदापि न आज्ञापितवान्,
यतः सः स्वपक्षतः,
अस्य प्रयोजनार्थं
सप्तमदिनं नित्यं
पवित्रं कृतवान्।
अतः अस्मिन् श्लोके
“ भगवतः दिवसः
” इत्यस्य वस्तुतः
किं अर्थः ? परन्तु
उत्तरं ७ श्लोके
पूर्वमेव दत्तं
यत्, “ पश्यन्तु,
सः मेघैः सह आगच्छति।
» अत्र अस्ति, परमेश्वरेण
लक्षितः “ भगवतः
दिवसः ”: “ पश्य , अहं भवद्भ्यः
एलियाहं भविष्यद्वादिनं
प्रेषयिष्यामि
यत् याहवेहस्य
महतः घोरस्य च
दिवसस्य आगमनात्
पूर्वं (मल. ३:५)”
;यः एडवेन्टिज्म-धर्मं
तस्य त्रीणि "अपेक्षाणि"
च येशुना पुनरागमनस्य,
एतैः त्रयैः परीक्षैः
आनयितैः सर्वैः
शुभ-अशुभ-परिणामैः
पूर्वमेव सम्पन्नं
कृतवान्, १८४३,
१८४४, १९९४ च ईश्वरीय
महिमा।अतः तस्य
“ पृष्ठतः
” किम् अस्ति ? येशुना
मृत्योः अनन्तरं
2000 वर्षाणि यावत्
येशुः स्वस्य चयनितानाम्
मध्ये स्थितवान्,
तेषां साहाय्यं
कुर्वन्, पवित्रात्मना,
दुष्टतां जितुम्
यथा सः स्वयमेव
पिशाचम्, पापं,
मृत्युं च " श्रुतवान्
" तस्य पृष्ठतः
" तुरही " इव हस्तक्षेपं
करोति यत् सः स्वस्य
चयनितान् चेतयति
तथा च तेभ्यः पिशाचधर्मजालस्य
स्वरूपं प्रकाशयति
यत् ते स्वजीवने
सर्वेषु "सप्त"
युगेषु सम्मुखीभवन्ति
येषां नाम निम्नलिखितश्लोकः
करिष्यति।
श्लोकः
११: “ यः अवदत्,
यत् पश्यसि, तत्
पुस्तके लिखित्वा
सप्तमण्डलीभ्यः
प्रेषयतु, इफिसुनगरं,
स्मिर्नानगरं,
पर्गमोस्नगरं,
थ्यातिरानगरं,
सर्दिस्नगरं, फिलाडेल्फियानगरं,
लौदीकियानगरं
च ।
ग्रन्थस्य
प्रतीयमानं रूपं
योहनस्य समयस्य
एशियायाः नामकृतानि
नगराणि अक्षरशः
सम्बोधकरूपेण
प्रस्तुतं भवति
इव आसीत्; प्रत्येकस्य
स्वकीयः सन्देशः
भवति । परन्तु
एषः केवलं वञ्चकः
पक्षः आसीत् यस्य
उद्देश्यं आसीत्
यत् येशुः स्वसन्देशेभ्यः
यत् यथार्थं अर्थं
ददाति तत् मुखमण्डनं
कर्तुं। सम्पूर्णे
बाइबिले मनुष्याणां
कृते दत्तानां
सम्यक् नामानां
मूलं गुप्तः अर्थः
अस्ति, भवेत् हिब्रू,
कल्दी, ग्रीक वा।
एतेषां सप्तनगरानां
ग्रीकनामेषु अपि
एषः सिद्धान्तः
प्रवर्तते । प्रत्येकं
नाम तस्य युगस्य
चरित्रं प्रकाशयति
यस्य प्रतिनिधित्वं
करोति । तथा च एतानि
नामानि यस्मिन्
क्रमेण प्रस्तुतानि
सन्ति सः ईश्वरेण
प्रोग्रामितकालस्य
उन्नतिक्रमेण
सह सङ्गच्छते।
वयं प्रकाशितवाक्यस्य
२, ३ च अध्ययने पश्यामः
यत्र एतेषां नामानाम्
क्रमः आदरितः पुष्टिः
च भवति, एतेषां
सप्तनामानां अर्थः,
परन्तु प्रथमस्य
अन्तिमस्य च " इफिसुसः
लौदीकिया च " इति,
स्वयमेव प्रकाशयन्ति,
आत्मा तेषां यत्
उपयोगं करोति।
अर्थात् क्रमशः
"क्षेपणं" "न्यायितजनाः"
च, वयं " अल्फा
ओमेगा च, आरम्भः
अन्तः च ," क्रिश्चियन
अनुग्रहस्य युगस्य
प्राप्नुमः। न
आश्चर्यं यत् येशुः
श्लोके ८, एतस्याः
परिभाषायाः अन्तर्गतं
स्वस्य परिचयं
दत्तवान् यत्
“ अहं आल्फा
ओमेगा च अस्मि
।” एवं सः स्वस्य
विश्वासपात्रदासानाम्
मध्ये, सम्पूर्णे
क्रिश्चियनयुगे
स्वस्य उपस्थितिं
अभिलेखयति।
श्लोकः
१२: “ अहं पश्यन्
व्यावृत्तः यत्
मम वचनं कोऽस्ति,
तदा अहं सप्त सुवर्णदीपदण्डान्
दृष्टवान् ,
परिवर्तनस्य
" क्रिया
योहनं सम्पूर्णं
ख्रीष्टीययुगं
पश्चात् पश्यितुं
प्रेरयति यतः सः
स्वयमेव येशुना
गौरवपूर्णपुनरागमनस्य
क्षणं प्रति परिवहनं
कृतवान्। " पृष्ठतः
" इति सटीकतायाः
अनन्तरं अस्माकं
अत्र " अहं
परिवृत्तः ", पुनः
च, " तथा, परिवर्त्य
"; आत्मा अतीतं
प्रति एतत् दृष्टिपातं
दृढतया आग्रहयति,
येन वयं तस्य तर्के
तस्य अनुसरणं कुर्मः।
तदा च योहनः किं
पश्यति? “ सप्त सुवर्णदीपाः
” इति । अत्र पुनः
“ सप्त सभा
” इव वस्तु शङ्किता
। यतः " दीपकस्य
" आदर्शः हिब्रू-मण्डपे
प्राप्तः आसीत्
तस्य सप्त शाखाः
आसन् ये पूर्वमेव
मिलित्वा परमेश्वरस्य
आत्मायाः तस्य
प्रकाशस्य च पवित्रीकरणस्य
प्रतीकाः आसन्।
अस्य अवलोकनस्य
अर्थः " सप्त
" इव Assemblies ,”
the “ seven candlesticks ” symbolize
the pontification of God’s light, but in seven चिह्नितक्षणेषु
सम्पूर्णे ख्रीष्टीययुगे।दीपकः
एकस्य युगस्य निर्वाचितानाम्
प्रतिनिधित्वं
करोति , सः ईश्वरस्य
आत्मायाः तैलं
प्राप्नोति यस्मिन्
सः स्वप्रकाशेन
निर्वाचितानाम्
बोधनाय आश्रितः
अस्ति।
महती
विपत्तेः घोषणा
श्लोकः
१३: “ सप्तदीपस्तम्भानां
मध्ये च
मनुष्यपुत्रसदृशः
पादपर्यन्तं वस्त्रं
धारितः, सुवर्णमेखलेन
च पापेषु कटिबद्धः।
»
अत्र
भगवतः येशुमसीहस्य
प्रतीकात्मकं
वर्णनं आरभ्यते।
अयं दृश्यः येशुना
प्रतिज्ञां दर्शयति:
लूका १७:२१: " ते 'अत्र
पश्यन्तु', 'तत्र
वा' इति न वक्ष्यन्ति।"
यतः पश्यन्तु ,
परमेश्वरस्य राज्यं
युष्माकं
अन्तः अस्ति . »
; पश्य च अहं
युष्माभिः सह सदा
युगस्य अन्त्यपर्यन्तम्।
". इदं दर्शनं दानियल
१० मध्ये यत् श्लोकः
१ तस्य यहूदीजनस्य
कृते “ महतीं
विपत्तिः ” इति
घोषणारूपेण प्रस्तुतं
करोति। प्रकाशितवाक्यम्
१ इत्यस्य दर्शनं
“ महतीं विपत्तिम्
” इति अपि घोषयति,
परन्तु अस्मिन्
समये, ख्रीष्टीयसभायाः
कृते। दृष्टयोः
तुलना अतीव संस्कारप्रदः
अस्ति, यतः विवरणानि
अत्यन्तं भिन्नयोः
ऐतिहासिकसन्दर्भयोः
प्रत्येकस्य अनुकूलानि
सन्ति। प्रस्तुतानि
प्रतीकात्मकानि
वर्णनानि येशुना
विषये सन्ति ख्रीष्टः
स्वस्य अन्तिमगौरवपूर्णपुनरागमनस्य
सन्दर्भे द्वयोः
" आपदायोः
" समानता अस्ति
यत् ते ईश्वरेण
क्रमशः स्थापितानां
सन्धिद्वयस्य
अन्ते सिद्धाः
भवन्ति: "... मनुष्यस्य पुत्रः
" अस्मिन् श्लोके
दानियले " मनुष्यः
" आसीत् ,
यतः परमेश्वरः
अद्यापि येशुना
अवतारितः नासीत्
सुसमाचारग्रन्थेषु
स्वस्य विषये वदन्
यदि परमेश्वरः
एतस्य अभिव्यक्तिं
प्रति एतावत् आग्रहं
कृतवान् तर्हि
अत्र सः " दीर्घवस्त्रधारी
" अस्ति , " दानियलस्य
कृते अस्य दीर्घवस्त्रस्य
अर्थस्य कुञ्जी
प्रकाशितवाक्यस्य
७:१३-१४ मध्ये दत्ता
अस्ति : “ तथा
च वृद्धाः मां
प्रत्युवाच- एते
ये श्वेतवस्त्रधारिणः
सन्ति, ते के सन्ति,
कुतः च आगताः? अहं
तं अवदम् - भगवन्,
त्वं जानासि। सः
मां अवदत्, “एते
महाक्लेशात् निर्गताः;
ते स्ववस्त्राणि
प्रक्षाल्य मेषस्य
रक्तेन श्वेताः
कृतवन्तः। ". येशुः
" वक्षःस्थले
" अर्थात् हृदये,
परन्तु " कटिभागे ", बलस्य
प्रतीकं, दानियलग्रन्थे
धारयति। तथा च
“ सुवर्णमेखला
” इफिसियों ६:१४
इत्यस्य अनुसारं
सत्यस्य
प्रतीकं करोति
: “ अतः सत्येन कटिबन्धं
कृत्वा तिष्ठतु
धर्मस्य वक्षःस्थलं
धारयन्तु ; ". येशुवत्
सत्यं केवलं तेभ्यः
एव सम्मानितं भवति
ये तत् प्रेम्णा
भवन्ति।"
श्लोकः
१४: “ तस्य
शिरः केशाः च ऊनवत्
श्वेताः, हिमवत्
श्वेताः, तस्य
नेत्राणि अग्निज्वाला
इव आसन्, »
श्वेतः,
सम्यक् शुद्धतायाः
प्रतीकः, ईश्वरस्य
येशुमसीहस्य लक्षणं
भवति यः फलतः पापस्य
घृणां करोति। अधुना
" महाविपत्तेः
" घोषणायाः उद्देश्यं
केवलं पापिनां
दण्डः एव भवितुम्
अर्हति । एतत्
कारणं उभयोः आपदायोः
विषये वर्तते,
अतः वयं अत्र दानियलस्य
च ईश्वरं महान्
न्यायाधीशं प्राप्नुमः,
यस्य “ नेत्राणि
अग्निज्वाला इव
सन्ति .” तस्य दृष्टिः
पापं वा पापीं
वा भक्षयति, परन्तु
येशुना चयनितः
पापस्य त्यागं
कर्तुं चयनं करोति,
यथा मिथ्यायहूदी
, मिथ्याविद्रोही
ख्रीष्टीयः च यस्य
येशुमसीहस्य न्यायः
अन्ते भक्षयिष्यति।
अस्य च “ आपदा
” अन्तिमसन्दर्भः
तस्य ऐतिहासिकशत्रून्
निर्दिशति, सर्वे
अस्य पुस्तकस्य
अध्यायेषु, दानियलस्य
च अध्यायेषु चिह्निताः।
अपो । १३ तान् अस्माकं
समक्षं “ समुद्रः पृथिवी
च ” इति नाम्ना चिह्नितयोः
“ पशवयोः
” पक्षे प्रस्तुतं
करोति यत् कैथोलिकधर्मं
तस्मात् बहिः आगतं
प्रोटेस्टन्टधर्मं
च निर्दिशति, यथा
तेषां नामानि उत्पत्तिः
१:९-१० अनुसारं
सूचयन्ति। तस्य
पुनरागमने द्वौ
मित्रपक्षौ एकौ
भवतः, तस्य विश्रामदिवसस्य
तस्य विश्वासिनां
च युद्धाय एकीकृतौ।
तस्य शत्रवः भीताः
भविष्यन्ति इति
प्रकाशितवाक्यम्
६:१६, ते न तिष्ठन्ति।
श्लोकः
१५: “ तस्य
पादौ भट्ट्यां
दह्यमानवत् सुपीतले
इव, तस्य स्वरः
बहुजलस्य शब्दः
इव आसीत् । »
येशुना
पादाः तस्य शेषशरीरस्य
इव शुद्धाः सन्ति,
परन्तु अस्मिन्
प्रतिबिम्बे ते
विद्रोही पापिनां
रक्तं पदाति कृत्वा
दूषिताः भवन्ति।
यथा दान० । २:३२,
“ पीतलम्
,” अशुद्धः मिश्रधातुः
पापस्य प्रतीकः
। प्रकाशितवाक्यम्
१०:२ मध्ये वयं
पठामः यत् “ तस्य हस्ते
किञ्चित् पुस्तकं
उद्घाटितम् आसीत्
। सः दक्षिणपादं
समुद्रे , वामपादं च पृथिव्यां
स्थापयति स्म ;
". प्रकाशितवाक्यम्
१४:१७-२० अस्य क्रियायाः
“ विंटेज
” इति नाम ददाति
; a theme developed in Isaiah 63. “ बहुजलाः
” प्रतीकं भवन्ति,
प्रकाशितवाक्यम्
१७:१५ मध्ये, “ जनाः, जनसमूहाः,
राष्ट्राणि, भाषाः
च ” ये “ वेश्या महाबेबिलोन
” इत्यनेन सह गठबन्धनं
कुर्वन्ति पोपस्य
रोमनकैथोलिकचर्चस्य
नाम । अन्तिमक्षणस्य
एषः गठबन्धनः तान्
एकीकृत्य परमेश्वरेण
पवित्रस्य विश्रामदिवसस्य
विरोधं करिष्यति।
ते तावत्पर्यन्तं
गमिष्यन्ति यत्
तस्य निष्ठावान्
प्रेक्षकाणां
वधस्य निर्णयं
करिष्यन्ति। अतः
तस्य धर्मक्रोधस्य
प्रतीकं वयं अवगच्छामः।
दर्शने येशुः स्वस्य
चयनितजनं दर्शयति
यत् तस्य एकः व्यक्तिगतः
दिव्यः “ स्वरः ” पृथिव्याः
सर्वेषां जनानां
संयुक्तरूपेण
अपेक्षया अधिकशक्तिशाली
अस्ति ।
श्लोकः
१६: “ तस्य
दक्षिणहस्ते सप्ततारकाः
आसन्।तस्य मुखात्
तीक्ष्णः द्विधातुः
खड्गः निर्गतः,
तस्य मुखं बलेन
सूर्य्यस्य इव
आसीत्। »
तस्य
दक्षिणहस्ते ” धारितानां
“ सप्ततारकाणां
” प्रतीकं तस्य
स्थायी आधिपत्यं
स्मरणं करोति यत्
केवलं ईश्वरस्य
आशीर्वादं दातुं
शक्नोति स्म; so often
and massively wrongly claimed by its अविश्वासी
शत्रुभिः। तारा धार्मिकदूतस्य
प्रतीकं यतः उत्पत्तिः
१:१५ मध्ये तारा इव तस्य
भूमिका " पृथिव्यां प्रकाशं
दातुं ," तस्य सन्दर्भे
दिव्यन्यायेन
सह। पुनरागमनदिने
येशुः सप्तसभानामभिः
प्रतीकितसर्वयुगेभ्यः
स्वस्य चयनितानाम्
पुनरुत्थानं करिष्यति
(पुनः पुनरुत्थानं
अर्थात् मृत्युनाम्ना
सर्वथा क्षणिकविनाशानन्तरं
पुनः उत्थापयिष्यति
) अस्मिन् गौरवपूर्णसन्दर्भे
तस्य विश्वासिनां
निर्वाचितानाम्
च कृते सः स्वं
" परमेश्वरस्य
वचनम् " इति प्रस्तुतं
करोति यस्य प्रतीकं
" तीक्ष्णस्य
द्विधातुः खड्गस्य
" इब्रा. ४ - १२ ।
एषा एव घण्टा यदा
एषा खड्गः
जीवनं मृत्युं
च दास्यति, बाइबिले
लिखितस्य अस्य
दिव्यस्य वचनस्य
दर्शितस्य विश्वासस्य
अनुसारं यस्य प्रतीकं
प्रकाशितवाक्यम्
११:३ परमेश्वरस्य
" साक्षिद्वयम्
" इति दर्शयति।
मनुष्येषु मुखस्य
स्वरूपमेव तान्
परिचययति, तेषां
भेदं कर्तुं च
अनुमन्यते; अतः
उत्कृष्टतया परिचयस्य
तत्त्वं भवति।
अस्मिन् दृष्टौ
ईश्वरः अपि लक्षितसन्दर्भे
स्वमुखं अनुकूलयति।
दानियलस्य दर्शने
परमेश्वरः तस्य
मुखस्य प्रतीकं
" विद्युत्
" इत्यनेन करोति,
यत् ग्रीकदेवस्य
ज़ीउसस्य विशिष्टं
प्रतीकं भवति,
यतः भविष्यद्वाणीयाः
शत्रुः राजा एण्टिओकस्
चतुर्थस्य ग्रीकसेलुसिड्
जनाः भविष्यन्ति,
ये १६८ ईपू मध्ये
भविष्यद्वाणीं
पूर्णं कृतवन्तः
प्रलयस्य दर्शने
येशुना मुखं अपि
स्वशत्रुरूपं
गृह्णाति, यः अस्मिन्
समये " सूर्यः
यदा स्वबलेन प्रकाशते
सत्यमेव यत् पवित्रस्य
दिव्यविश्रामदिवसस्य
कस्यापि प्रेक्षकस्य
पृथिव्याः उन्मूलनार्थं
एषः अन्तिमः प्रयासः
सम्राट् कान्स्टन्टाइन
प्रथमेन ७ मार्च
३२१ दिनाङ्के स्थापितस्य
" अविजितसूर्यस्य
दिवसस्य" सम्मानस्य
पक्षे विद्रोहीसङ्घर्षस्य
शिखरं भवति २०३०
तमे वर्षे वसन्तस्य
प्रथमदिने ।
श्लोकः
१७: “ तं दृष्ट्वा
मृत इव तस्य चरणयोः
पतितः, सः मयि दक्षिणहस्तं
निधाय अवदत्, “मा
भैषी!” » २.
एवं
प्रतिक्रियां
दत्त्वा योहनः
केवलं तेषां भाग्यस्य
पूर्वानुमानं
करोति ये पुनरागमने
तस्य सम्मुखीभवन्ति
। दानियलः अपि
तथैव व्यवहारं
कृतवान् आसीत्,
उभयत्र येशुः स्वस्य
सेवकं स्वस्य विश्वासपात्रं
दासं आश्वासयति,
दृढं च करोति ।
" तस्य दक्षिणहस्तः
" तस्य आशीर्वादस्य
पुष्टिं करोति
तथा च तस्य निष्ठायां
अन्यशिबिरस्य
विद्रोहिणां विपरीतम्,
चयनितस्य प्रेम्णा
उद्धारयितुं आगच्छति
ईश्वरस्य भयस्य
कारणं नास्ति।
" मा भयम्
" इति अभिव्यक्तिः
प्रकाशितवाक्यस्य
प्रथमस्य दूतस्य
१८४३ तः लक्षणीयस्य
अन्तिमसन्दर्भस्य
पुष्टिं करोति
: " सः च उच्चैः
स्वरेण अवदत्,
ईश्वरं
भयं कुरुत, तस्य
महिमा च कुरुत
, यतः तस्य न्यायस्य
समयः आगतः; यः स्वर्गं
पृथिवीं च समुद्रं
जलस्रोताश्च निर्मितवान्
तस्य भजस्व। » ;
अर्थात् सृष्टिकर्ता
परमेश्वरः।
श्लोकः
१८: “ अहं प्रथमः
अन्तिमः च जीवितः
च अस्मि, अहं मृतः
आसम्, पश्य, अहं
अनन्तकालं यावत्
जीवितः अस्मि,
अहं मृत्युस्य
पातालस्य च कीलानि
धारयामि। »
येशुः
एव खलु पिशाचस्य
पापस्य मृत्युस्य
च विजयी एतेषु
पदेषु वदति। तस्य
वचनं " प्रथमः
अन्तिमः च " भविष्यद्वाणीद्वारा
आच्छादितस्य कालस्य
आरम्भस्य अन्त्यस्य
च सन्देशस्य पुष्टिं
करोति, परन्तु
तत्सहकालं, येशुः
स्वस्य ईश्वरीयतां
पुष्टयति यत् प्रथमतः
अन्तिमपर्यन्तं
तस्य मानवजीवानां
जीवनं दत्तवान्।
यः " मृत्योः
कीलकं धारयति "
तस्य कः जीविष्यति
कः म्रियते इति
निर्णयस्य सामर्थ्यम्
अस्ति । तस्य पुनरागमनस्य
समयः तदा भवति
यदा प्रकाशितवाक्यस्य
२०:६ इत्यस्य अनुसारं
“ मसीहे धन्यमृतानां
” कृते आरक्षिते
“ प्रथमपुनरुत्थाने
” तस्य सन्ताः पुनरुत्थानं
करिष्यन्ति। ग्रीक-रोमन-धरोहरस्य
मिथ्या-ईसाई-परम्पराणां
सर्वाणि मिथ्या-कथाः
निष्कास्य, अवगच्छामः
यत् " मृतानां
निवासस्थानं "
केवलं पृथिव्याः
भूमिः अस्ति या
मृतान् रजःरूपेण
परिणतान् सङ्गृहीतवती,
यथा उत्पत्तिः
३:१९ मध्ये लिखितम्
अस्ति यत् " मुखस्य स्वेदेन
त्वं रोटिकां खादिष्यसि,
यावत् त्वं भूमौ
न प्रत्यागच्छसि,
यतः त्वं नीतवान्
रजः सन्ति, रजः
प्रति पुनः आगमिष्यसि।
" एते अवशेषाः
पुनः कदापि किमपि
उपयोगिनो न भविष्यन्ति,
यतः तेषां सृष्टिकर्ता
तान् स्वस्य दिव्यस्मृतौ
उत्कीर्णं सम्पूर्णं
व्यक्तित्वं कृत्वा,
ईश्वरस्य
प्रति निष्ठावान्
स्थितानां स्वर्गदूतानां
सदृशे अविनाशी
आकाशशरीरे (१ कोरिन्थ.
मत्ती २२:३० ».
भविष्यस्य
विषये भविष्यद्वाणीसन्देशः
पुष्टः भवति
श्लोकः
१९: “ अतः त्वया
दृष्टानि, वर्तमानानि,
परं भविष्याणि
च लिखत ”
अस्मिन्
परिभाषायां येशुः
मसीहीयुगस्य वैश्विकसमयस्य
भविष्यद्वाणीरूपेण
आच्छादनस्य पुष्टिं
करोति यत् तस्य
महिमायां पुनरागमनेन
समाप्तं भविष्यति।
प्रेरितकालः
" यत् भवन्तः
दृष्टवन्तः " इति
व्यञ्जनस्य विषये
वर्तते तथा च परमेश्वरः
योहनं प्रेरितसेवायाः
प्रामाणिकः प्रत्यक्षदर्शी
इति निर्दिशति।
सः प्रकाशितवाक्यम्
२:४ मध्ये उल्लिखितस्य
चयनितस्य “ प्रथमप्रेमस्य
” साक्षी अभवत्
। “... ये सन्ति
” अस्य प्रेरितकालस्य
अन्त्यस्य विषये
वर्तते यस्मिन्
योहनः जीवितः सक्रियः
च तिष्ठति। "... ये च तेषां
पश्चात् आगमिष्यन्ति
" इति धार्मिकघटनानि
निर्दिशति ये येशुमसीहस्य
पुनरागमनसमयपर्यन्तं,
ततः परं च सप्तमसहस्राब्दस्य
अन्त्यपर्यन्तं
सिद्धयः भविष्यन्ति।
श्लोकः
२०: “ सप्ततारकाणां
रहस्यं यत् यूयं
मम दक्षिणहस्ते
दृष्टवन्तः, सप्तसुवर्णदीपस्थाः
च। सप्ततारकाः
सप्तमण्डलीनां
दूताः, सप्तदीपदण्डाः
च सप्तमण्डलीः
।
“
सप्तसभादूताः
” एतेषां सप्तयुगानां
चयनिताः । यतः
" एन्जिल्
" इति शब्दस्य
ग्रीकभाषायाः
"एगेलोस्" इति
शब्दस्य अर्थः
दूतः, "आकाशीय"
इति शब्देन निर्दिष्टे
एव आकाशदूतान्
निर्दिशति तथैव
मम भाष्ये शङ्किताः
" सप्तदीपिकाः
" " सप्तसभाः
" च अत्र एकीकृताः
सन्ति। अतः आत्मा
मम व्याख्यां पुष्टयति
यत् " सप्त
दीपदण्डाः " " सप्तसभानां
" नाम्ना निर्दिष्टेषु
सप्तयुगेषु परमेश्वरस्य
प्रकाशस्य पवित्रीकरणस्य
प्रतिनिधित्वं
कुर्वन्ति
प्रकाशितवाक्यम्
२: ख्रीष्टस्य
सभा
प्रक्षेपणात्
१८४३ पर्यन्तं
In
the theme of letters , वयं
Rev. 2 मध्ये 94 तः 1843 पर्यन्तं
समयं लक्ष्यं कृत्वा
चत्वारि सन्देशान्
प्राप्नुमः, तथा
च Rev. 3 मध्ये 1843-44 तः 2030 पर्यन्तं
समयं आच्छादयन्तः
त्रयः सन्देशाः
वयं प्रथमस्य अन्तिमस्य
च अक्षरस्य
नामसम्बद्धं एतत्
प्रकाशकं परिशुद्धतां
रुचिपूर्वकं लक्षयामः
: " इफिसुसः
लौडिसिया च " यस्य
अर्थः क्रमशः:
क्षेपणं, जनाः
च न्यायितम्; ख्रीष्टीयानुग्रहस्य
युगस्य आरम्भः
अन्तः च। प्रकाशितवाक्यम्
२ अध्यायस्य अन्ते
आत्मा "मसीहस्य
पुनरागमनस्य एडवेन्टिस्टविषयस्य"
आरम्भं उद्दीपयति
यत् दान. १२ - ११ ।
अपि च, कालक्रमेण
प्रकाशितवाक्यस्य
अध्यायस्य ३ आरम्भः
१८४३ तमे वर्षे
वैधरूपेण सम्बद्धः
भवितुम् अर्हति
यया एडवेन्टिस्ट्-धर्मस्य
विश्वासपरीक्षायाः
आरम्भः अभवत् परीक्षितस्य
प्रोटेस्टन्ट-धर्मस्य
अनुमोदनार्थं
उपयुक्तः सन्देशः
आगच्छति यत् “ त्वं मृतः
असि .” एतानि व्याख्यानानि
दानियलग्रन्थे
स्थापितानां तिथीनां
सन्देशानां सम्बन्धस्य
पुष्ट्यर्थं आवश्यकानि
आसन्। परन्तु प्रकाशितवाक्यस्य
दर्शनं ख्रीष्टीययुगस्य
आरम्भस्य विषये
प्रकाशनानि आनयति
यत् दानियलः न
विकसितवान्। अस्माकं
युगे येशुः स्वसेवकानां
कृते ये पत्राणि
वा सन्देशाः वा
सम्बोधयति, ते
मिथ्या-भ्रम-भ्रमाणां
धार्मिक-अवगमनं
दूरयन्ति, ये ख्रीष्टीय-विश्वासिनः
बहुलानां विषये
चिन्तयन्ति। तत्र
वयं वास्तविकं
येशुं तस्य वैधमागधाभिः,
तस्य सर्वदा न्याय्यनिन्दनैः
च सह प्राप्नुमः।
Apo.2 इत्यस्य चत्वारि
अक्षराणि
क्रमशः ९४ तः १८४३
पर्यन्तं स्थितानि
चत्वारि कालखण्डानि
लक्ष्यं कुर्वन्ति
।
प्रथम
काल : इफिसुस
९४ तमे
वर्षे ख्रीष्टस्य
सभायाः प्रारम्भस्य
अन्तिमः साक्षी
श्लोकः
१: “ इफिसुसनगरस्य
कलीसियायाः दूतं
च लिखतु : यः सप्ततारकान्
दक्षिणहस्ते धारयति,
सप्तसुवर्णदीपस्तम्भयोः
मध्ये चरति सः
एतत् वदति ”
इफिसुस्
इति
नाम्ना , ग्रीकभाषायाः
प्रथमानुवादात्
"इफिसिस" यस्य
अर्थः प्रक्षेपणं,
परमेश्वरः ख्रीष्टस्य
सभायाः प्रक्षेपणसमये,
रोमनसम्राट् डोमिटियनस्य
(८१-९६) समये स्वसेवकैः
सह वदति। एवं आत्मा
तत्कालं लक्ष्यं
करोति यदा योहनः
परमेश्वरात् तत्
प्रकाशनं प्राप्नोति
यत् सः अस्मान्
प्रति वर्णयति।
सः चमत्कारिकरूपेण
जीवितः अन्तिमः
प्रेरितः अस्ति
तथा च येशुमसीहस्य
सभायाः प्रारम्भस्य
एकमात्रस्य प्रत्यक्षदर्शिनः
प्रतिनिधित्वं
करोति। ईश्वरः
स्वस्य दिव्यशक्तिं
स्मरति; स एव " दक्षिणहस्ते
धारयति ", तस्य
आशीर्वादस्य प्रतीकं,
स्वस्य चयनितानाम्
" ताराणां
" जीवनं, येषां
कार्याणि सः न्याययति,
तेषां विश्वासस्य
फलम्। प्रकरणानुसारेण
आशीर्वादं ददाति
वा शापं करोति
वा। ईश्वरः " गच्छति ",
अवगच्छन्तु यत्
सः स्वस्य परियोजनायाः
समये, पीढीतः पीढीं,
स्वस्य चयनितजनानाम्
जीवनं, संसारस्य
घटनां च यत् सः
संगठयति वा युद्धं
करोति वा, तत्सहचरं
कृत्वा उन्नतिं
करोति: " तथा
च तान् शिक्षयतु
यत् मया युष्मान्
यत् किमपि आज्ञापितं
तत् सर्वं पालयितुम्।
पश्यन्तु च, अहं
युगस्य अन्त्यपर्यन्तं
युष्माभिः सह सर्वदा
अस्मि। मत्ती
२८:२० ». जगतः अन्त्यपर्यन्तं
तस्य चयनितैः कर्तव्यं
भविष्यति तेषां
कृते पूर्वं सज्जीकृतानि
कार्याणि साधयतु:
“ यतः वयं
तस्य कृतिः स्मः,
सत्कर्मणां कृते
ख्रीष्टे येशुना
सृष्टाः, ये परमेश्वरः
पूर्वमेव सज्जीकृतवान्,
येन वयं तेषु चरामः।
इफिस. २:१० » इति
। तथा च तेषां सप्तयुगेषु
प्रत्येकस्मिन्
आवश्यकेषु परिस्थितिविशेषेषु
अनुकूलतां प्राप्तुं
प्रवृत्ताः भविष्यन्ति।
" इफिसुस्
" इत्यस्मिन्
हि पाठः सप्तसु
अपि युगेषु प्रवर्तते;
the " seven stars being held in his
right hand " सः पतितुं
भूमौ पतितुं च
शक्नोति, ये विद्रोहिणः
ख्रीष्टियानानां
विषये सन्ति। मनसि
धारयतु यत् " मोमबत्ती
" केवलं तदा एव
उपयोगी भवति यदा
प्रकाशं ददाति,
प्रकाशं दातुं
च तत् ईश्वरीयात्मनः
प्रतीकेन तैलेन
पूरितं भवितुमर्हति।
श्लोकः
२: “ अहं तव
कार्याणि, तव परिश्रमं,
धैर्यं च जानामि,
अहं जानामि यत्
त्वं दुष्टान्
न सहितुं शक्नोषि,
ये प्रेरिताः इति
वदन्ति, न सन्ति,
तेषां परीक्षां
कृतवन्तः मृषावादिनः
प्राप्ताः; » २.
अवधानम्
! क्रियापदानां
संधिकालाः अत्यन्तं
महत्त्वपूर्णाः
सन्ति, यतः ते प्रेरितयुगे
लक्षितक्षणं निर्धारयन्ति
। अस्मिन् श्लोके
वर्तमानकाले संयुग्मितं
क्रियापदं ९४ वर्षं
निर्दिशति, भूतकालस्य
तु रोमनसम्राट्
नीरो इत्यनेन ६५
तः ६८ पर्यन्तं
उत्पीडनस्य समयं
निर्दिशति
९४
तमे वर्षे क्रिश्चियान्-जनाः
तत् सत्यं प्रेम्णा
पश्यन्ति स्म यत्
अद्यापि अक्षुण्णं
अविकृतं च आसीत्,
ते च " दुष्टान्
" मूर्तिपूजकानाम्,
विशेषतः तेषु तत्कालीनानाम्
आधिपत्यं जनान्
रोमन्-जनानाम्
अपि द्वेषं कुर्वन्ति
स्म अस्य कारणं
अस्ति यत् प्रेरितः
योहनः अद्यापि
जीवति, यथा अन्ये
बहवः प्राचीनाः
साक्षिणः येशुमसीहेन
उपदिष्टसत्यस्य।
" मृषावादिनः
" एवं सुलभतया
विमोचिताः भवन्ति
। प्रतियुगे हि
अपरिवर्तिताः
तृणाः सद्धान्येन
सह मिश्रणं कर्तुं
प्रयतन्ते, यतः
ईश्वरस्य भयम्
अद्यापि महत् अस्ति,
मोक्षस्य सन्देशः
च मोहकः आकर्षकः
च अस्ति। ते सिद्धान्ते
मिथ्याविचारं
प्रविशन्ति। किन्तु
सत्यप्रेमपरीक्षायां
ते असफलाः भवन्ति,
यथार्थतया प्रबुद्धैः
निर्वाचितैः च
विमोचिताः भवन्ति।
तथैव, प्रेरितयुगस्य
अतीतस्य विषये,
" भवता परीक्षितम्
," आत्मा स्मरणं
करोति यत् कथं
मृत्युपरीक्षा
मिथ्या ख्रीष्टियानानां,
अस्मिन् श्लोके
लक्षितानां सत्यानां
" मृषावादिनां
", ६५ तः ६८ पर्यन्तं,
यदा नीरोः स्वस्य
कोलोसियममध्ये
वन्यपशूनां कृते
ख्रीष्टस्य चयनितान्
वितरितवान्, तदा
निवासिनः रक्तरंजितं
दृश्यं अर्पयितुं
रोम। परन्तु येशुः
गतयुगस्य एतत्
उत्साहं उद्दीपयति
इति सूचयामः।
श्लोकः
३: “ यत् त्वं
धैर्यं धारयसि,
मम नामनिमित्तं
दुःखं प्राप्नोषि,
न च श्रान्तः असि
। »
अत्र
पुनः क्रियासन्धिषु
कालेषु ध्यानं
ददातु !
यदि
धैर्यस्य साक्ष्यं
अद्यापि सुरक्षितं
भवति तर्हि दुःखस्य
साक्ष्यं न पुनः
। तथा च ईश्वरः
तस्य दुःखस्य स्वीकारं
स्मर्तुं बाध्यः
अस्ति यत् प्रायः
३० वर्षपूर्वं
६५ तः ६८ पर्यन्तं
यदा रक्तपिपासुः
रोमनः नीरोः ख्रीष्टियानानां
मृत्युं दत्तवान्,
यत् तमाशारूपेण
अर्पितं, स्वस्य
विकृतभ्रष्टजनानाम्
कृते प्रकटितं
उदात्तरूपेण च
सम्मानितम्। अस्मिन्
एव काले चयनितः
शिबिरः तस्य " नाम्ना
" " दुःखं प्राप्नोत्
" " न श्रान्तः
" अभवत् ।
श्लोकः
४: “ तथापि
मम भवतः विरुद्धं
एतत् अस्ति यत्
भवतः प्रथमं प्रेम
त्यक्तम्। »
सुझातं
धमकी अधिकं सटीकं
भवति, पुष्टिः
च भवति। अस्मिन्
काले ख्रीष्टियानः
विश्वासिनः आसन्,
परन्तु नीरो इत्यस्य
अधीनं दर्शितः
उत्साहः दुर्बलः
अभवत् अथवा नासीत्;
यत् येशुः " प्रथमप्रेमस्य
हानिः " इति कथयति,
एवं समयस्य कृते
९४, प्रथमप्रेमस्य
बहु नीचस्य द्वितीयस्य
प्रेमस्य अस्तित्वं
सूचयति।
श्लोकः
५: “ अतः त्वं
कुतः पतितः इति
स्मर, पश्चात्तापं
कुरु, प्रथमानि
कार्याणि च कुरु,
अन्यथा अहं भवतः
समीपम् आगत्य भवतः
दीपस्थापनं स्वस्थानात्
अपसारयिष्यामि,
यावत् त्वं पश्चात्तापं
न करोषि। »
आदरमात्रेण
सत्यस्य वा परिचयमात्रेण
मोक्षः न भवति
। ईश्वरः तेषां
कृते अधिकं आग्रहं
करोति यत् सः तान्
अनन्तकालं यावत्
स्वस्य सहचराः
कर्तुं शक्नोति।
अनन्तजीवने विश्वासे
प्रथमजीवनस्य
अवमूल्यनं भवति
। येशुना सन्देशः
मत्ती 15:10 इत्यस्य
अनुसारं नित्यं
समानः एव तिष्ठति।
१६:२४-२६: “ तदा येशुः शिष्यान्
अवदत्, यदि कश्चित्
मम पश्चात् आगन्तुं
इच्छति तर्हि सः
आत्मनः परित्यागं
कृत्वा स्वस्य
क्रूसम् आदाय मम
अनुसरणं करोतु।
यतः यः स्वप्राणान्
रक्षितुं इच्छति
सः तत् नष्टं करिष्यति,
किन्तु यः मम कृते
स्वप्राणान् नष्टं
करोति सः तत् प्राप्स्यति।
यदि च मनुष्यः
सर्वं जगत् प्राप्य
स्वात्मानं नष्टं
करोति तर्हि किं
लाभः भविष्यति?
अथवा मनुष्यः स्वप्राणानां
विनिमयरूपेण किं
दास्यति " मोमबत्ती
" इत्यनेन प्रतीकितः
आत्मा दर्शयति
यत्, ईश्वरस्य
कृते सच्चा विश्वासः
आत्मायां अटत्
सरलं लेबलं भवितुं
दूरम् अस्ति। इफिसुसस्य
समये परमेश्वरस्य
आत्मायाः प्रतीकात्मकं
दीपस्थापनं पूर्वदिशि,
यरुशलेमनगरे यत्र
ख्रीष्टीयविश्वासस्य
जन्म अभवत् तथा
च ग्रीसदेशे वर्तमानतुर्कीदेशे
च पौलुसेन स्थापितेषु
चर्चेषु आसीत्।
धार्मिककेन्द्रं
शीघ्रमेव पश्चिमदिशि
मुख्यतया इटलीदेशस्य
रोमनगरं गमिष्यति।
श्लोकः
६: “ तथापि
युष्माकं एतत्
अस्ति यत् यूयं
निकोलानां कार्याणि
द्वेष्टि, यत्
अहम् अपि द्वेष्टि।
»
अस्मिन्
पत्रे रोमन्-जनानाम्
नामकरणं प्रतीकात्मकरूपेण
कृतम् अस्ति, "
दुष्टानां
": " निकोलैटान्
" इति नामतः, यस्य
अर्थः अस्ति, विजयी
जनाः वा विजयस्य
जनाः, अर्थात्
तत्कालीनाः प्रबलाः
ग्रीकभाषायां
"नाइक" इति पदं
विजयस्य मूर्तरूपं
नाम अस्ति । तर्हि
“ निकोलानां
कार्याणि ” ईश्वरेण
तस्य निर्वाचितैः
च किं द्वेष्टि?
बुतपरस्ती तथा
धार्मिक समन्वयवाद।
ते मूर्तिपूजकदेवतानां
समूहस्य सम्मानं
कुर्वन्ति, येषु
महत्तमेषु सप्ताहस्य
एकः दिवसः तेभ्यः
समर्पितः भवति
। अस्माकं वर्तमानं
पञ्चाङ्गं, यत्
सप्ताहस्य सप्तदिनानां
कृते अस्माकं सौरमण्डलस्य
सप्ततारकाणां,
ग्रहाणां वा ताराणां
वा नामानि आरोपयति,
तत् रोमनधर्मस्य
प्रत्यक्षं वंशजम्
अस्ति तथा च "अविजयितसूर्यस्य"
समर्पिते प्रथमदिनस्य
पंथः समये, ३२१
तः, रोमनानाम्
धार्मिक
"कर्मणां " द्वेषं
कर्तुं सृष्टिकर्ता
ईश्वरं विशेषं
कारणं दास्यति।
श्लोकः
७: “ यस्य कर्णः
अस्ति सः शृणुत
यत् आत्मा कलीसियाभ्यः
यत् वदति, यस्मै
विजयते, तस्मै
अहं परमेश्वरस्य
स्वर्गस्य मध्ये
स्थितस्य जीवनवृक्षस्य
फलं खादिष्यामि।
»
यः जिते
" इति
पार्थिवविजयकालस्य,
तस्य फलस्य स्वर्गकालस्य
च विषये वदन्ति
।
एतत्
सूत्रं अन्तिमः
सन्देशः अस्ति
यत् येशुः भविष्यद्वाणीद्वारा
लक्षितेषु सप्तयुगेषु
एकस्य स्वसेवकानां
कृते सम्बोधयति।
आत्मा प्रत्येकस्य
युगस्य परिस्थितिविशेषेषु
अनुकूलतां करोति।
इफिसुसनगरे यः
अस्ति सः भविष्यद्वाणीभिः
आच्छादितस्य समयस्य
आरम्भं चिह्नयति,
अतः परमेश्वरः
पार्थिव-इतिहासस्य
आरम्भरूपेण तस्मै
शाश्वतं मोक्षं
प्रस्तुतं करोति।
तत्र येशुना प्रतिबिम्बं
तस्य पार्थिव उद्यानस्य
जीवनवृक्षस्य
अधः उद्दीपितम्
आसीत् यत् ईश्वरः
निर्दोषं शुद्धं
च मनुष्यम् तत्र
स्थापयितुं निर्मितवान्।
प्रकाशितवाक्यं
२२ नूतनपृथिव्यां
विजयी निर्वाचितानाम्
सुखाय नवीनस्य
अदनस्य एतस्य पुनर्स्थापनस्य
भविष्यवाणीं करोति।
प्रस्तुतं सूत्रं
प्रत्येकं समये
येशुमसीहेन स्वचयनितेभ्यः
अर्पितस्य अनन्तजीवनस्य
एकस्य पक्षस्य
विषये चिन्तयति।
द्वितीय
काल : स्मिर्ना
३०३
तमे वर्षे ३१३
तमे वर्षे च अन्तिमः
रोमन “साम्राज्यीय”
उत्पीडनः
श्लोकः
८: “ स्मर्नानगरस्य
मण्डपस्य दूतं
च लिखतु : प्रथमः अन्तिमः
च मृतः पुनः जीवितः
च एतत् वदति ”
द्वितीयपत्रे
" स्मर्ना
" इति नाम्ना , ग्रीकशब्दात्
"स्मुर्ना" अर्थात्
" गन्धक
" इति अनुवादितेन
, परमेश्वरः रोमनसम्राट्
डायोक्लेशियनस्य
नेतृत्वे भयानकस्य
उत्पीडनस्य समयं
लक्ष्यं करोति
" गन्धः
" इति गन्धः यः
येशुना मृत्योः
किञ्चित्कालपूर्वं
पादयोः सुगन्धं
ददाति स्म, यत्
पूर्वदिशि स्थितैः
मगैः तस्य जन्मसमये
अर्पणरूपेण तस्य
समीपम् आनीतः आसीत्
अस्मिन् परीक्षणे
येशुः पुनः वास्तविकविश्वासस्य
उत्साहं आविष्करोति
यत् सः ९४ तमे वर्षे
न प्राप्नोत् ये
तस्य नाम्ना मृत्यवे
सहमताः सन्ति ते
अवश्यं ज्ञातव्यं
यत् येशुः मृत्युं
जित्वा, पुनः जीवितः
सन् तान् पुनरुत्थापयितुं
समर्थः भविष्यति
यथा सः स्वस्य
कृते अकरोत्। भविष्यवाणी
केवलं ख्रीष्टियानानां
कृते एव सम्बोधिता,
येषां येशुः एव
" प्रथमः
" प्रतिनिधिः
अस्ति । स्वस्य
व्यक्तिं स्वसेवकानां
जीवने आत्मसात्य
सः “ अन्तिमः
” ख्रीष्टीयः अपि
प्रतिनिधितः भविष्यति
।
श्लोकः
९: “ अहं भवतः
क्लेशं दारिद्र्यं
च जानामि (यद्यपि
भवन्तः धनिनः सन्ति),
ये यहूदी इति वदन्ति,
किन्तु शैतानस्य
सभागृहम् इति वदन्ति।
»
रोमन्-जनाः
उत्पीडिताः क्रिश्चियान्-जनाः
स्वसम्पत्त्याः
वंचिताः भूत्वा
प्रायः वधं प्राप्नुवन्ति
स्म । परन्तु एतानि
भौतिकं शारीरिकं
च दारिद्र्यं तान्
परमेश्वरस्य न्यायस्य
विश्वासस्य मापदण्डेषु
आध्यात्मिकरूपेण
समृद्धं कुर्वन्ति।
अपरपक्षे सः स्वस्य
न्यायं न गोपयति
तथा च अतीव स्पष्टपदैः
प्रकाशयति यत्
सः यहूदीधर्मस्य
मूल्यं ददाति यः
मोक्षस्य दिव्यमानकं
अङ्गीकृतवान्,
येशुमसीहं न स्वीकृत्य,
यथा मसीहः पवित्रशास्त्रेण
भविष्यवाणीं कृतवान्।
ईश्वरेण परित्यक्ताः
यहूदिनः शैतानेन
तस्य राक्षसैः
च गृहीताः भवन्ति
तथा च ते परमेश्वरस्य
तस्य सत्यानां
च निर्वाचितानाम्
कृते " शैतानस्य
सभागृहं " भवन्ति।
श्लोकः
१०: “ यत् भवन्तः
दुःखं प्राप्नुयुः
तस्मात् मा भयम्
भवन्तु।पश्यन्तु,
पिशाचः युष्माकं
केचन कारागारे
क्षिप्य परीक्षां
प्राप्नुयुः, ततः
युष्माकं दशदिनानि
क्लेशः भविष्यति।
मृत्युपर्यन्तं
विश्वासपात्राः
भवन्तु, अहं युष्मान्
जीवनस्य मुकुटं
दास्यामि। »
अस्मिन्
श्लोके पिशाचः
डायोक्लेशियनः
इति उच्यते, अयं
क्रूरः रोमनसम्राट्,
स्वसम्बद्धैः
"टेट्रार्कैः"
सह, तेषां ख्रीष्टियानानां
प्रति घोरं द्वेषं
समर्पितवान् येषां
नाशं कर्तुम् इच्छन्ति
स्म घोषितः उत्पीडनः
अथवा " क्लेशः
" ३०३ तः ३१३ पर्यन्तं
" दशदिनानि " अथवा
"दशवर्षाणि" यावत्
अचलत् ।तेषु केभ्यः
ये " मृत्युपर्यन्तं
विश्वासिणः "
आसन् तेभ्यः अत्यन्तं
धन्यशहीदाः इति,
येशुः " जीवनस्य
मुकुटं " दास्यति
तेषां विजयस्य
चिह्नं नित्यं
जीवनम्।
श्लोकः
११: “ यस्य
कर्णः अस्ति सः
शृणुत यत् आत्मा
कलीसियाभ्यः यत्
वदति, यः विजयते
सः द्वितीयमृत्युना
न क्षतिं प्राप्स्यति।
»
युगान्तसन्देशस्य
विषयः अस्ति मृत्युः
। अस्मिन् समये
आत्मा मोक्षं उद्दीपयति
यत् ये ईश्वरस्य
कृते प्रथमं शहादतस्य
मृत्युं न स्वीकुर्वन्ति,
ते तस्मात् पलायितुं
न शक्नुवन्तः,
अन्तिमन्यायस्य
"अग्निसरोवरस्य
" द्वितीयं मृत्युं
" दुःखं भोक्तुं
प्रवृत्ताः भविष्यन्ति।
एकं “ द्वितीयं
मृत्युं ” यत् निर्वाचितानाम्
प्रभावं न करिष्यति
यतोहि ते अनन्तजीवनं
सदा प्रविष्टाः
भविष्यन्ति।
तृतीय
काल : पेर्गामम
५३८
तमे वर्षे रोमनगरे
पोपशासनस्य स्थापना
श्लोकः
१२: “ पर्गामनगरस्य
सभायाः दूते लिखतु
: एतत् तीक्ष्णद्विधातुखड्गधारिणः
वचनम् :
पर्गामम्
इति
नाम्ना ईश्वरः
आध्यात्मिकव्यभिचारस्य
समयं उद्दीपयति
| Pergamum इति नाम्ना
"pérao, and gamos" इति ग्रीकमूलद्वयं
"विवाहस्य उल्लङ्घनम्"
इति अनुवादयति
। एषा एव दुर्भाग्यस्य
आरम्भस्य दैवयोग्यः
घण्टा यत् जगतः
अन्त्यपर्यन्तं
ख्रीष्टीयजनानाम्
उपरि आघातं करिष्यति।
३१३ तमे वर्षे
लक्ष्यं कृत्वा
पूर्वयुगेन सम्राट्
कान्स्टन्टिन्
प्रथमस्य सत्तायाः
उदयः, मूर्तिपूजकशासनं
च सूचितम् , यः
टेट्रार्कः कान्स्टन्टियस
क्लोरसस्य पुत्रः,
मैक्सेन्टियसविरुद्धं
विजयी च आसीत्
३२१ तमे वर्षे
मार्चमासस्य ७
दिनाङ्के साम्राज्यस्य
फरमानेन सः सप्तमस्य
दिव्यदिनस्य पवित्रविश्रामदिवसस्य
साप्ताहिकविश्रामं
त्यक्तवान्, अस्माकं
वर्तमानशनिवासरस्य,
तस्य स्थाने प्रथमदिनं
प्राधान्यं दत्तवान्,
यत् तस्मिन् समये,
सौरदेवस्य "सोल्
इन्विक्टस्" इत्यस्य,
अविजयितसूर्यस्य
मूर्तिपूजकपूजायै
समर्पितं आसीत्
तस्य आज्ञापालनेन
ईसाईजनाः "आध्यात्मिकव्यभिचारं"
कृतवन्तः, यत्
५३८ तः पर्गाममकालेन
सह सम्बद्धस्य
रोमनपपवादस्य
आधिकारिकं मानदण्डं
भविष्यति काफिराः
ख्रीष्टियानः
सम्राट् जस्टिनियन
प्रथमेन स्थापितस्य
नूतनस्य धार्मिकनेतरस्य
विजिलियस् इत्यस्य
अनुसरणं कुर्वन्ति
।अयं षड्यंत्रकारः
सम्राट् इत्यनेन
सह विवाहितायाः
वेश्या थियोडोरा
इत्यनेन सह स्वस्य
सम्बन्धस्य लाभं
गृहीत्वा स्वस्य
नूतनसार्वभौमिकधार्मिकशक्त्या
अर्थात् कैथोलिकेन
विस्तारितं पोपपदं
प्राप्तवान् एवं,
Pergamum
इति नामधेयेन
, परमेश्वरः "रविवासरस्य"
अभ्यासस्य निन्दां
करोति, यत् नूतनं
नाम आध्यात्मिकव्यभिचारस्य
कारणं च , यस्य
अन्तर्गतं कान्स्टन्टिनतः
उत्तराधिकाररूपेण
प्राप्तः पूर्व-"सूर्यस्य
दिवसः" रोमन-ईसाई-चर्चेन
सम्मानितः निरन्तरं
भवति इदं येशुमसीहः
इति दावान् करोति
तथा च तस्य दावान्
करोति, स्वस्य
पोपस्य प्रमुखस्य
उपाधिना, "ईश्वरस्य
पुत्रस्य विकारः"
(ईश्वरस्य पुत्रस्य
प्रतिस्थापनं
वा विकल्पः), लैटिनभाषायां
"VICARIVS FILII DEI", यस्य अक्षरसङ्ख्या
" 666 " अस्ति
यत् प्रकाशितवाक्यम्
१३:१८ “ पशुस्य
” धार्मिकतत्त्वस्य
आरोपणं करोति तस्य
सङ्गता संख्या
। एवं पर्गामम्
इति युगस्य आरम्भः
असहिष्णुः, हड़प्यमानः
च पोपशासनः भवति
यः अवतारितः सर्वशक्तिमान्
ईश्वरः येशुमसीहात्
तस्य सभायाः प्रमुखस्य
उपाधिं हरति इति
दानस्य मते। ८:११;
इफिसियों ५:२३:
“ यतः पतिः
भार्यायाः शिरः
अस्ति, यथा ख्रीष्टः
कलीसियायाः, तस्य
शरीरस्य, यस्य
त्राता अस्ति।
» किन्तु सावधानाः
भवन्तु!एतत् कर्म
ईश्वरेण एव प्रेरितम्
अस्ति।वास्तवतः
सः एव मसीहीविश्वासं
निवृत्त्य पोपशासनाय
समर्पितवान्, यः
आधिकारिकतया अविश्वासी
जातः आसीत्।अस्य
शासनस्य अशुद्धता , दाने
निन्दिता। ८:२३,
एतावत्पर्यन्तं
गच्छति यत् ईश्वरेण
स्थापितं " समयं नियमं
च परिवर्तयितुं
", व्यक्तिगतरूपेण,
दान ७:२५ इत्यस्य
अनुसारं, आध्यात्मिकरूपेण
कस्यापि मानवस्य
"पिता" इति न आह्वयितुं
स्वस्य चेतावनीम्
अवहेलयन्, सः स्वं
"अतिपवित्रपिता"
इति पूजितं करोति,
एवं सः सृष्टिकर्ता-विधायक-ईश्वरात्
उपरि स्वं उन्नतिं
करिष्यति, ततः
सः एकस्मिन् दिने
एतत् आविष्करिष्यति,।
rewarding: " पृथिव्यां
च कञ्चित् स्वपितरं
मा वदतु; यतः स्वर्गे
स्थितः युष्माकं
पिता एकः अस्ति।
(मत्ती २३:९) » इति
। अस्य मानवराजस्य
उत्तराधिकारिणः
सन्ति येषां माध्यमेन
शासनं तस्य अतिरेकाः
च महत्तमेन, बलिष्ठेन,
न्यायपूर्णेन
च, सत्येन "पवित्रतमस्वर्गीयपित्रेण"
कार्यक्रमितस्य
न्यायदिनपर्यन्तं
निरन्तरं भविष्यति।
अतः सम्राट्
जस्टिनियन प्रथमः
एतत् धार्मिकं
शासनं स्थापितवान्
यत् ईश्वरः तस्य
प्रति "व्यभिचारी"
इति मन्यते स्म
। अतः आक्रोशस्य
महत्त्वं इतिहासे
चिह्नितं, उत्कीर्णं
च भवितुमर्हति
। ५३५ तमे वर्षे
५३६ तमे वर्षे
च तस्य शासनकाले
द्वौ विशालौ ज्वालामुखीविस्फोटौ
अभवताम् येन वायुमण्डलं
अन्धकारं कृत्वा
५४१ तमे वर्षे
घातकप्लेगमहामारी
उत्पन्ना यस्याः
समाप्तिः ७६७ तमे
वर्षे यावत् न
अभवत्, ५९२ तमे
वर्षे आक्रमणस्य
शिखरं न प्राप्तम्
।दिव्यशापः अधिकं
भयंकरं रूपं ग्रहीतुं
न शक्नोति स्म,
अस्य विषयस्य विवरणं
च निम्नलिखितश्लोके
प्रदत्तं भविष्यति
श्लोकः
१३: “ अहं जानामि
यत् युष्माकं कुत्र
निवसति, शैतानस्य
सिंहासनं च अस्ति,
त्वं मम नाम धारयसि,
मम विश्वासं न
अङ्गीकृतवान्,
मम विश्वासपात्रस्य
अन्तिपास् इत्यस्य
काले अपि, यः युष्माकं
मध्ये हतः, यत्र
शैतानः निवसति।
»
भविष्यद्वाणी
" सिंहासनस्य
" तस्य स्थानं
च तस्य प्रसिद्धेः
कारणात्, अद्यत्वे
अपि पापिनः यत्
सम्मानं ददति तस्य
कारणेन च बलं ददाति
। पुनः "रोम" एव
पुनः स्वस्य आधिपत्यं
आरभते, अस्मिन्
समये अस्य मिथ्या-ईसाई-पूर्णतया
मूर्तिपूजक-धार्मिक-पक्षस्य
अधीनम्। यः स्वस्य
"प्रतिस्थापनम्"
(अथवा विकारः) इति
दावान् करोति सः
पोपः ईश्वरतः अपि
न प्राप्नोति यत्
सः तं व्यक्तिगतरूपेण
सम्बोधयति। भविष्यद्वाणीग्राहकः
चयनितः, न पतितः,
न च मूर्तिपूजकसंस्कारस्य
महिमामण्डनं ग्रहणकर्ता।
रोमनकैथोलिकधर्मस्य
अस्य उच्चस्थानस्य
पोपसिंहासनं
रोमनगरे अस्ति,
लैटरन्-महलस्य
यत् कान्स्टन्टिन्
प्रथमः उदारतया
रोम-नगरस्य बिशपं
प्रति अर्पितवान्
अयं लेटेरन् प्रासादः
"रोमस्य सप्तपर्वतेषु"
अन्यतमः कैलस्
पर्वतस्य उपरि
स्थितः अस्ति यः
नगरस्य दक्षिणपूर्वदिशि
स्थितः अस्ति;
कैलियस् इति नामस्य
अर्थः - आकाशः ।
सप्तसु अयं पर्वतः
दीर्घतमः बृहत्तमः
च अस्ति, क्षेत्रफलेन
। पोपस्य तस्य
पादरीणां च कृते
अद्यापि विश्वस्य
महत्त्वपूर्णस्य
कैथोलिकचर्चस्य
प्रतिनिधित्वं
कुर्वन्तः लैटरन्-चर्चस्य
समीपे रोम-नगरस्य
बृहत्तमः ओबेलिस्कः
अस्ति, येषु १३
अस्ति, यस्य ऊर्ध्वता
४७ मीटर् यावत्
भवति ७ मीटर् पृथिव्याः
अधः आविष्कृतं
त्रिभागेषु विभक्तं
च एतत् १५८८ तमे
वर्षे पोपः सिक्स्टस्
पञ्चमेन स्थापितं
यः तस्मिन् एव
काले थ्यातिरा
इति अनुवर्ती
भविष्यद्वाणीयुगे
वैटिकनराज्यस्य
वर्चस्वस्य आयोजनं
कृतवान् मिस्रदेशस्य
सौरपूजायाः अस्मिन्
प्रतीके अस्य स्तम्भस्य
उपरि विशालः शिलालेखः
अस्ति, यः कान्स्टन्टिनस्य
प्रस्तावस्य स्मरणं
करोति । यथार्थतः
तस्य पुत्रः एव
कान्स्टन्टियस्
द्वितीयः एव पितुः
मृत्योः अनन्तरं
तं मिस्रदेशात्
रोमनगरं नीतवान्,
तस्य पितुः इच्छां
पूरयितुं यः तं
कान्स्टन्टिनोपल्-नगरं
आनेतुं इच्छति
स्म प्रथमस्य कान्स्टन्टिनस्य
महिम्नाय एतत्
समर्पणं कान्स्टन्टिनस्य
पुत्रस्य अपेक्षया
ईश्वरस्य इच्छायाः
कारणेन अधिकं भवति
। यतः सम्पूर्णः
ओबेलिस्कः उच्चैः
पादपीठेन सह भविष्यवाणीकृतस्य
कडिस्य पुष्टिं
करोति, यत् कान्स्टन्टिनः
प्रथमः नागरिकाधिकारी
करोति यः "सूर्यस्य
दिवसस्य" शेषं
स्थापयति, तथा
च पोपः, तस्मिन्
समये रोमस्य ईसाई-चर्चस्य
सरलः बिशपः, धार्मिकः
प्राधिकारी, यः,
धार्मिकरूपेण,
"रविवासरः" अथवा,
भगवतः दिवसः इति
नाम्ना एतत् मूर्तिपूजकदिनम्
आरोपयिष्यति।
अस्य ओबेलिस्कस्य
शिखरभागे चत्वारि
प्रकाशकचिह्नानि
सन्ति ये अस्मिन्
आरोहणक्रमेण परस्परं
अनुसरन्ति : तस्य
बिन्दौ उपविष्टाः
४ सिंहाः, चतुर्णां
कार्डिनलबिन्दुनाम्
उन्मुखाः, येषां
उपरि सौरकिरणैः
आच्छादिताः चत्वारः
पर्वताः सन्ति,
अस्य समूहस्य उपरि
च क्रिश्चियनक्रसः
वर्तते चतुर्णां
मुख्यबिन्दून्
दर्शयन् सिंहानां
प्रतीकं स्वस्य
सार्वभौमिकबलेन
राजतंत्रं निर्दिशति;
which confirms its description revealed in Dan.7 and 8. Rev.17:18 will confirm
saying about Rome: “ या च
महिला भवद्भिः
दृष्टा सा महती
नगरं यत् पृथिव्याः
राजानां उपरि राज्यं
करोति । एतानि
सर्वाणि वस्तूनि
तस्य क्रिश्चियन-विश्वासस्य
वास्तविकं स्वरूपं
प्रकाशयन्ति यत्
प्रथम-कान्स्टन्टिन-प्रथमात्
अर्थात् ३१३ तमे
वर्षे तस्य विजयस्य
तिथ्याः आरभ्य
रोम-नगरे आधिपत्यं
धारयति अयं ओबेलिस्कः,
तस्य प्रतीकाः
च दान-ग्रन्थे
भविष्यद्वाणीकृतस्य
पिशाचस्य सेवकस्य
" सफलतायाः
" साक्षिणः सन्ति
। ८:२५, यः कान्स्टन्टिन
प्रथमस्य माध्यमेन
मसीहीविश्वासं
येशुमसीहे ईश्वरेण
दृढतया निन्दितस्य
धार्मिकस्य समन्वयस्य
स्वरूपं दातुं
सफलः अभवत् । एतेषां
प्रतीकानाम् सन्देशं
सारांशं ददामि:
“क्रौस”: ख्रीष्टीयविश्वासः;
“सौरकिरणाः”: सौरपूजा;
“पर्वताः”: पार्थिवशक्तिः;
“चत्वारः सिंहाः”:
सार्वभौमिकं राजकीयं
बलं च; "ओबेलिस्क":
मिस्र, पाप, निर्गमनस्य
फारो इत्यस्य विद्रोहात्
आरभ्य, सूर्यदेवस्य
अमोनस्य मूर्तिपूजायाः
निर्माणं कृत्वा
पापस्य कृते। ईश्वरः
एतान् मापदण्डान्
कान्स्टन्टिन्
प्रथमेन विकसितस्य
रोमनकैथोलिकविश्वासस्य
कारणं ददाति तथा
च एतेषु प्रतीकेषु
मिस्रस्य कार्टुचेन
रोमस्य बिशपानां
धार्मिकप्रतिबद्धतायाः
विषये स्वस्य निर्णयं
योजयति येषां विषये
सः उभयम् अपि अशुद्धं
मन्यते ते पूर्वमेव
नगरस्य धार्मिकभ्रातृभिः
"पोपाः" इति उच्यन्ते
। क्रिश्चियन-विश्वासस्य
सौर-सम्प्रदायेन
सह सङ्गतिः पूर्वमेव
कान्स्टन्टिन्-महोदयेन
आचरितेन सम्मानितेन
च, एकस्य भयानकस्य
शापस्य उत्पत्तिः
अस्ति यस्य मूल्यं
मानवता, निरन्तरं,
जगतः अन्त्यपर्यन्तं
दास्यति। अस्य
लैटरन्- सिंहासनस्य
प्रतिद्वन्द्वी
रोमनसम्राट्-जनाः
न सन्ति, यतः कान्स्टन्टिन-
प्रथमात् आरभ्य
ते रोम-नगरे न
निवसन्ति, अपितु
साम्राज्यस्य
पूर्वदिशि, कान्स्टन्टिनोपल्-नगरे
निवसन्ति एवं च
येशुमसीहेन योहनाय
दत्तस्य भविष्यद्वाणीप्रकाशनस्य
अवहेलना कृत्वा
मानवसमूहाः सर्वकालिकस्य
महत्तमस्य धार्मिकस्य
वञ्चनस्य शिकाराः
भवन्ति। किन्तु
तेषां अज्ञानं
दोषी यतः ते सत्यं
न प्रेम्णा भवन्ति
तथा च ईश्वरेण
एव सर्वविधमृषावादिभ्यः
समर्पिताः सन्ति।
पेर्गाममकालस्य
जनसंख्यायाः
शिक्षायाः अभावः
तत्कालीनैः क्रमिकरोमनसम्राट्भिः
आरोपितस्य समर्थितस्य
च पोपशासनस्य सफलतायाः
व्याख्यां करोति
एतेन केचन यथार्थतया
निर्वाचिताः अधिकारिणः
अस्य नूतनस्य अवैधाधिकारस्य
अङ्गीकारं, अस्वीकारं
च न निवारयन्ति;
यत् येशुं तान्
स्वस्य सच्चिदानन्दसेवकाः
इति ज्ञातुं प्रेरयति।
निर्वाचितानाम्
रोमनस्थानं कृत्वा,
ध्यानं कुर्वन्तु
यत् आत्मा तत्र
५३८ सेवकेषु प्राप्नोत्
ये रविवासरस्य
सम्मानं कुर्वन्तः
येशुनाम्नि विश्वासं
धारयन्ति स्म।
परन्तु रोमनगरस्य
अस्मिन् स्थाने
अन्तिमाः शहीदाः
अथवा "विश्वासयुक्ताः
साक्षिणः" केवलं
नीरोस्य काले,
६५-६८ तमे वर्षे
तथा च डायोक्लेशियनस्य
समये ३०३ तः ३१३
पर्यन्तं दृष्टाः
आसन्।रोमनगरं
लक्ष्यं कृत्वा
आत्मा अतीतकालस्य
" अन्तिपास्
" इत्यस्य " विश्वासपात्रस्य
" निष्ठां स्मरणं
करोति अस्य ग्रीकनामस्य
अर्थः अस्ति : सर्वेषां
विरुद्धं। इदं
प्रेरित पौलस्य
उल्लेखं करोति
इव दृश्यते, यः
अस्मिन् नगरे येशुमसीहस्य
सुसमाचारस्य प्रथमः
उद्घोषकः आसीत्
यत्र सः शहीदरूपेण
मृतः, शिरः च्छिन्नः,
६५ तमे वर्षे सम्राट्
नीरो इत्यस्य अधीनम्।
एवं ईश्वरः पोपानाम्
"ईश्वरस्य पुत्रस्य
विकारः" इति मिथ्या
भ्रामकं उपाधिं
आव्हानं करोति।
सच्चा विकारः विश्वासी
पौलुसः आसीत्,
न तु अविश्वासी
विजिलियुः, न च
तस्य उत्तराधिकारिणः
कोऽपि।
सर्वशक्तिमान्
सृष्टिकर्ता ईश्वरः
ख्रीष्टीययुगस्य
धार्मिक-इतिहासस्य
महत्त्वपूर्णक्षणान्
प्रकृतौ उत्कीर्णवान्
अस्ति; यदा शापः
तीव्रं चरित्रं
गृह्णाति तदा क्रिश्चियनजनस्य
कृते गम्भीरपरिणामाः
भवन्ति। पूर्वमेव
स्वस्य पार्थिवसेवाकाले
येशुमसीहः स्वस्य
द्वादशविस्मितविस्मितप्रेरितानां
कृते गलीलसरोवरस्य
तूफानस्य निपुणतायाः
प्रमाणं दत्तवान्;
एकं तूफानं यत्
सः क्षणमात्रेण
शान्तवान्, तस्य
आदेशेन। अस्माकं
युगे ५३३ तः ५३८
पर्यन्तं कालः
एतत् विशेषतया
शापितं चरित्रं
स्वीकृतवान् यतः
सम्राट् जस्टिनियन
प्रथमेन पोपशासनं
स्थापयित्वा ईश्वरः
सम्राट् कान्स्टन्टिन
प्रथमेन घोषितस्य
फरमानस्य पालनम्
अकरोत् ये ख्रीष्टियानः
दण्डं दातुम् इच्छति
स्म , यत् सप्ताहस्य
प्रथमदिनस्य
"अविजयस्य सूर्यस्य"
शेषं अनिवार्यं
कृतवान्, मार्च
७, ३२१ तः अस्मिन्
कालखण्डे तस्य
शापितः ईश्वरः
द्वयोः ज्वालामुखयोः
जागरणं कृतवान्
यत् ग्रहस्य उत्तरगोलार्धं
दमघोषं कृतवान्
दक्षिणगोलार्धे
अपि अण्टार्कटिकापर्यन्तं
लेशान् त्यक्तवान्
कतिपयेषु मासेषु
अन्तरं कृत्वा
विषुववृत्तस्य
विपरीतान्तेषु
स्थितस्य अन्धकारस्य
प्रसारः अतीव प्रभावी
अतीव घातकः च आसीत्
। कोटिशः टन रजः
वायुमण्डले प्रसृतः
अस्ति, येन जनाः
प्रकाशं, तेषां
सामान्याहारसस्यानि
च वंचिताः अभवन्
। सूर्यः चरमसीमायां
पूर्णचन्द्रस्य
समानं प्रकाशं
प्रयच्छन् यः स्वयं
सर्वथा अन्तर्धानं
जातः। इतिहासकाराः
एतत् साक्ष्यं
लक्षितवन्तः यस्य
अनुसारं जस्टिनियनस्य
सेनाः जुलैमासस्य
मध्यभागे हिमवृष्टेः
समये ओस्ट्रोगोथ्-नगरात्
रोम-नगरं पुनः
गृहीतवन्तः ।
"क्राकाटोआ" इति
प्रथमः ज्वालामुखी
इन्डोनेशियादेशे
स्थितः अस्ति,
सः ५३५ तमे वर्षे
अक्टोबर्-मासे
अकल्पनीयपरिमाणेन
जागरितः, ५० कि.मी.पर्यन्तं
पर्वतीयक्षेत्रं
समुद्रीयक्षेत्रे
परिणमयितवान्
तथा च द्वितीयः,
"इलोपाङ्गो" इति
नामकः मध्य-अमेरिकादेशे
स्थितः अस्ति तथा
च सः ५३६ तमस्य
वर्षस्य फेब्रुवरीमासे
विस्फोटितवान्
।
श्लोकः
१४: “ किन्तु
मम भवतः विरुद्धं
कतिपयानि वस्तूनि
सन्ति, यतः भवतः
तत्र ते बिलामस्य
उपदेशं धारयन्ति,
ये बालकं इस्राएलस्य
समक्षं ठोकरं पातुं,
मूर्तिबलिदानं
खादितुम्, यौन-अनैतिकतां
कर्तुं च उपदिष्टवन्तः।
»
आत्मा
रोमनगरे स्थापितायाः
आध्यात्मिकस्थितेः
वर्णनं करोति।
५३८ तमे वर्षात्
तत्कालीनाः विश्वासिनः
निर्वाचिताः अधिकारिणः
एकस्य धार्मिकस्य
अधिकारस्य स्थापनां
दृष्टवन्तः यस्य
तुलना परमेश्वरः
" बिलाम
" भविष्यद्वादिना
सह करोति । अयं
मनुष्यः ईश्वरस्य
सेवां करोति स्म
किन्तु लाभस्य
पार्थिवद्रव्यस्य
च लोभेन स्वं प्रलोभयितुं
अनुमन्यते स्म;
रोमनपोपशासनेन
साझाः सर्वाणि
वस्तूनि। अपि च,
" बिलाम
" इत्यनेन " बालक
" इत्यस्मै इजरायलस्य
हानिः अभवत् यत्
सः यत् साधनं तस्य
पतनं कर्तुं शक्नोति
तत् प्रकाशितवान्
: यहूदीनां मूर्तिपूजकानाम्
विवाहं स्वीकुर्वितुं
तस्य धक्काय पर्याप्तम्
आसीत् येषां वस्तूनि
ईश्वरः दृढतया
निन्दितवान्।
तस्य तुलना “ बिलाम ” इत्यनेन
सह कृत्वा परमेश्वरः
अस्मान् पोपशासनस्य
रोबोट् चित्रं
ददाति । ततः चयनितः
तेषां कर्मणां
अर्थं अवगच्छति
यत् ईश्वरः स्वयमेव
पिशाचः तस्य आकाशीयपार्थिवसहभागिभिः
च साधयति। ईसाई-चर्चस्य
शापः मूर्तिपूजकस्य
"अविजयस्य सूर्यस्य
दिवसस्य" स्वीकारस्य
उपरि अवलम्बते,
यत् ३२१ तमे वर्षात्
अविश्वासिनः ख्रीष्टियानैः
आचर्यते । तथा
च पोपशासनं “ बिलाम ” इव
तेषां पतनार्थं
कार्यं करिष्यति,
तेषां दिव्यशापं
च तीव्रं करिष्यति।
" मूर्तिबलिदानं
मांसं " मूर्तिपूजक
"सूर्यस्य" तुलने
केवलं प्रतिमा
एव । रोमः ईसाईधर्मे
मूर्तिपूजकत्वं
आनयति । परन्तु
भवद्भिः यत् अवगन्तव्यं
तत् अस्ति यत्
ते समानप्रकृतेः
सन्ति, ईश्वरस्य
न्याये च समानं
गम्भीरं परिणामं
वहन्ति.... तस्मात्
अपि अधिकं यतः
ख्रीष्टीययुगस्य
“ बिलाम ”
इत्यनेन उत्पन्नाः
शापाः येशुमसीहस्य
गौरवपूर्णपुनरागमनेन
चिह्नितस्य जगतः
अन्त्यपर्यन्तं
निरन्तरं भविष्यन्ति।
ख्रीष्टियानानां
अविश्वासस्य तुलना
अपि इब्रानीजनानाम्
अस्ति ये परमेश्वरेण
स्वस्य दश आज्ञाः
श्रुत्वा स्वं
" अशुद्धिम्
" समर्पितवन्तः।
३२१ तः ५३८ पर्यन्तं
काफिराः ख्रीष्टियानः
तेषां इव कार्यं
कृतवन्तः । अद्यपर्यन्तं
च एतत् कर्म वर्तते।
श्लोकः
१५: “ तथैव
युष्माकं अपि निकोलानां
सिद्धान्तं धारयन्तः
सन्ति। »
इफिसुनगरे
उल्लिखितानां
“ निकोलैतानां
” नाम पुनः अस्मिन्
पत्रे दृश्यते
। किन्तु अत्र
इफिसुनगरे
ये कार्याणि "
तेषां विषये सन्ति
तानि " सिद्धान्तः
" भवन्ति | केचन
रोमनजनाः वस्तुतः,
इफिसुसतः
आरभ्य , ३२१ तः ईसाई,
ततः काफिराः ख्रीष्टियानः
अभवन्, एतत् च, ५३८
तः आधिकारिकरूपेण
धार्मिकरूपेण,
रोमन कैथोलिक
पोपसिद्धान्तस्य
सम्मानेन।
श्लोकः १६:
“ अतः पश्चात्तापं
कुरुत, अन्यथा
अहं भवतः समीपं
शीघ्रम्
आगमिष्यामि
, तेषां विरुद्धं
मुखस्य खड्गेन
युद्धं करिष्यामि।
»
तस्य
"वचनेन " कृतं युद्धं
" " तस्य मुखस्य
खड्गं " आह्वयन्
आत्मा आगमिष्यमाणस्य
चतुर्थसन्देशस्य
सन्दर्भं सज्जीकरोति।
इदं १६ शताब्द्याः
भविष्यति , यत्र
बाइबिलम्, तस्य
पवित्रं लिखितं
वचनं, तस्य “ साक्षिद्वयं
” प्रकाशितवाक्यम्
११:३ अनुसारं, दिव्यसत्यं
प्रसारयिष्यति,
मिथ्या रोमनकैथोलिकविश्वासस्य
मुखौटं च उद्घाटयिष्यति।
श्लोकः
१७: “ यस्य
कर्णः अस्ति सः
शृणुत यत् आत्मा
कलीसियाभ्यः वदति
यत् यः विजयते
तस्मै अहं किञ्चित्
गुप्तं मन्नं श्वेतशिला
च दास्यामि, शिलायां
च नूतनं नाम लिखितम्
अस्ति, यत् ग्रहणं
कुर्वन् विना अन्यः
कोऽपि न जानाति।
»
यथासर्वदा
आत्मा अनन्तजीवनस्य
एकं पक्षं उद्दीपयति।
अत्र सः शुष्क-वन्ध्या-शुष्क-मरुभूमिषु
बुभुक्षित-हिब्रू-जनानाम्
कृते दत्तस्य मन्ना-द्वारा
भविष्यद्वाणी-कृते
प्रतिबिम्बे अस्माकं
समक्षं प्रस्तुतं
करोति। तदा ईश्वरः
उपदिष्टवान् यत्
सः स्वस्य सृजनात्मकशक्त्या
स्वस्य निर्वाचितानाम्
आयुः रक्षितुं
दीर्घं च कर्तुं
शक्नोति; यत् सः
स्वस्य मोचितानां
निर्वाचितानाम्
अनन्तजीवनं दत्त्वा
साधयिष्यति। एतत्
तस्य सम्पूर्णस्य
बचतप्रकल्पस्य
पराकाष्ठा भविष्यति।
कालस्य
चयनितः अनन्तजीवनेन
पुरस्कृतः भविष्यति,
यत् आत्मा प्रतिमाभिः
वर्णयति। “ मन्ना ” स्वर्गभोजनस्य
प्रतिमा स्वर्गराज्ये
निगूढः अस्ति,
ईश्वरः एव तस्य
उत्पादकः अस्ति
। प्राचीन प्रतीकात्मकतायां
मन्ना अत्यन्तं
पवित्रस्थाने
आसीत् यत् पूर्वमेव
स्वर्गस्य प्रतीकं
आसीत् यत्र परमेश्वरः
स्वसिंहासनस्य
सार्वभौमरूपेण
राज्यं करोति।
रोमनव्यवहारे
" श्वेतशिला
" "आम्" इति मतदानस्य
प्रतिनिधित्वं
करोति स्म, कृष्णवर्णीयः
"न" इति निर्दिशति
स्म । " श्वेतशिला
" अपि चितस्य शाश्वतस्य
जीवनस्य शुद्धिं
निर्दिशति । तस्य
अनन्तजीवनं दिव्यं
हाँ अस्ति यत्
ईश्वरस्य उत्साहपूर्णं
विशालं च स्वागतं
अनुवादयति। यतः
चयनितः स्वर्गशरीरे
पुनरुत्थापितः
भवति, तस्य नूतनावस्थायाः
तुलना “ नूतननाम
” इत्यनेन भवति
। अयं च आकाशीयः
स्वभावः स्वचयनितानां
कृते नित्यं रहस्यपूर्णः
व्यक्तिगतः च अस्ति
: “ न कश्चित्
जानाति .” अतः अस्माभिः
अस्याः प्रकृतेः
किम् इति आविष्कारार्थं
उत्तराधिकारं
प्राप्य प्रवेशः
करणीयः भविष्यति
।
४ युग
: थ्यतिरा
१५००
तमे वर्षे १८००
तमे वर्षे च धर्मयुद्धानि
श्लोकः
१८: “ थ्यातिरानगरस्य
कलीसियायाः दूतं
च लिखतु : एतानि वदति परमेश्वरस्य
पुत्रः, यस्य नेत्राणि
अग्निज्वाला इव
सन्ति, यस्य पादौ
सूक्ष्मपीतले
इव सन्ति, ”
थ्यातिरा
" इति
नाम्ना एकं समयं
उद्दीपयति यदा
कैथोलिक-प्रोटेस्टन्ट-लीगस्य
ईसाई-धर्मः स्वस्य
रक्तरंजित-सङ्घर्षेण
घृणित-तमाशां प्रदत्तवान्
परन्तु अस्मिन्
सन्देशे केचन विशालाः
आश्चर्याः सन्ति।
Thyatira इति नाम्ना
"thuao, teiro" इति ग्रीकमूलद्वयस्य
अनुवादः "घृणितम्
दुःखेन सह मृत्युदानं
च" इति । घृणितस्य
एतस्याः व्याख्यायाः
न्याय्यतां दर्शयति
यत् ग्रीकपदं तत्
बेली ग्रीकशब्दकोशे
शूकरं वा वन्यवराहं
वा निर्दिशति यदा
ते रूट् मध्ये
भवन्ति। अत्र च
स्पष्टीकरणानि
आवश्यकानि सन्ति।
१६ शताब्द्यां
रोमनपोपशासनस्य
अधिकारं आव्हानं
दत्तवन्तः प्रोटेस्टन्ट-धर्मस्य
जागरणं जातम् ।
अपि च, स्वस्य लौकिक-अधिकारं
सुदृढं कर्तुं
पोप-सिक्स्टस्-पञ्चम-इत्यनेन
प्रतिनिधित्वेन
पोप-राज्येन स्वस्य
वैटिकन-राज्यस्य
स्थापना कृता यत्
तस्य धार्मिक-अधिकारेण
सह सम्बद्धं नागरिक-वैधतां
प्रदास्यति स्म
अत एव, १६ शताब्द्याः
आरभ्य , पोपशासनेन
तावत्पर्यन्तं
लैटरन्-महलस्य
मध्ये स्थितं स्वस्य
आसनं वैटिकन-देशे
स्वस्य सम्पत्तिं
प्रति स्थानान्तरितम्,
यत् पूर्वमेव स्वतन्त्रं
पोप-राज्यं निर्मितम्
आसीत् परन्तु एतत्
स्थानान्तरणं
केवलं वञ्चना एव,
यतः यः वैटिकनराज्यस्य
इति दावान् करोति
सः अद्यापि लैटरन्
प्रासादे उपविशति;
यतः तत्रैव लाटरन्-नगरे
पोपाः विदेशीयराज्यानां
दूतानां स्वागतं
कुर्वन्ति ये तेषां
भ्रमणं कुर्वन्ति
। तथा च अभवत् यत्
१५८७ तमे वर्षे
१५८८ तमे वर्षे
अगस्तमासस्य ३
दिनाङ्कात् आरभ्य
लाटरन्-प्रासादस्य
समीपे पुनः स्थापितं
मरम्मतं कृतं ओबेलिस्कं
७ मीटर्-मृत्तिकायाः
अधः त्रिखण्डेषु
च आविष्कृतम् रोम-नगरात्
बहिः वैटिकन-पर्वते,
टाइबर-नद्याः पश्चिमतटे
स्थितम् अस्ति,
यत् उत्तरतः दक्षिणं
यावत् नगरस्य सीमां
वर्तते । अस्य
वैटिकननगरस्य
मानचित्रं पश्यन्तः
अहं विस्मितः अभवम्
यत् अस्य शूकरस्य
शिरः आकारः अस्ति,
कर्णाः उत्तरदिशि,
थूथनानि दक्षिणपश्चिमदिशि
च सन्ति एवं ग्रीकभाषायाः
"थुआओ" इत्यस्य
सन्देशः एतेषां
वस्तूनाम् आयोजकेन
ईश्वरेण द्विगुणं
पुष्टिः न्याय्यश्च
भवति। पेर्गामम-नगरात्
उत्तराधिकाररूपेण
प्राप्तः कैथोलिक-धर्मः
स्वस्य घृणित-विषयाणां
उच्चतां प्राप्नोति
। सा तेषां विरुद्धं
द्वेषेण क्रूरतायाः
च सह हिंसकप्रतिक्रियाम्
अकरोत् ये बाइबिलेन
बोधिताः अन्ततः
मुद्रणयंत्रस्य
धन्यवादं प्रसारितवन्तः,
तस्याः पापानाम्,
तस्याः आग्रहाणां
च निन्दां कृतवन्तः
तस्मादपि श्रेष्ठं
यत् तावत्पर्यन्तं
मठेषु मठेषु च
स्वभिक्षुभिः
पुनः प्रदर्शितस्य
पवित्रशास्त्रस्य
रक्षिका सा स्वस्य
अधर्मस्य निन्दां
कुर्वन्तं बाइबिलं
उत्पीडयति स्म।
सा च अन्धसन्तुष्टराजानाम्
सामर्थ्येन निन्दकान्
मारयति; तस्य इच्छायाः
नम्रनिष्पादकाः।
येषु व्यञ्जनेषु
येशुः " अग्निज्वाला
इव नेत्राणि " इति
उद्धृत्य स्वं
प्रस्तुतं करोति तथा यस्य
पादौ सूक्ष्मपीतले
इव सन्ति ,” तस्य
धार्मिकशत्रुणां
प्रति तस्य दण्डात्मकं
कार्यं प्रकाशयन्ति
येषां नाशः सः
पृथिव्यां प्रत्यागत्य
करिष्यति ।एवमेव
त्यतिरायुगस्य
अस्मिन् ऐतिहासिकसन्दर्भे
"खड्गेन" अग्निबाणेन
च परस्परं मृत्युपर्यन्तं
युद्धं कृतवन्तौ
ख्रीष्टीयविचारधाराद्वयम्
आसीत् । “
तस्य पादौ
” तदा “ समुद्रे पृथिव्यां
च ” प्रतीके अवलम्बते
कैथोलिक विश्वासस्य
तथा प्रकाशितवाक्य
१३:१-११ मध्ये कैथोलिकधर्मस्य
प्रोटेस्टन्टधर्मस्य
च, उभौ पापपूर्णौ
(पापम् = पीतलम्
), अपश्चात्तापं
न कुर्वन्तौ, "
ज्वलन्तं पीतलम्
" इति वर्णितम्
अस्ति यत् ईश्वरस्य
येशुमसीहस्य न्यायस्य
क्रोधं आकर्षयति
येन सः प्रकाशितवाक्ये
महतीं " विपत्तिं
" घोषयति। १:१५,
ईश्वरः तत् घण्टां
प्रकाशयति यदा
अन्तिमाः उत्पीडकाः
वन्य "पशवः" इव
मृत्युपर्यन्तं
युद्धं कृतवन्तः
ये सम्पूर्णे भविष्यद्वाणीयां
तेषां प्रतीकं
भविष्यन्ति, धार्मिकयुद्धानि
परस्परं अनुसृत्य
आसन् तथा च एतत्
अवलोकयितुं आवश्यकं
यत् ईश्वरः कथं
फ्रांसीसीजनानाम्
शापं प्रकाशयति,
ये क्लोविस्, पराकाष्ठां
चिह्नितुं आसन्
अस्य शापस्य, परमेश्वरः
"पञ्चवर्षीयः"
युवां लुई चतुर्दशं
फ्रांस्-देशस्य
सिंहासने स्थापितवान्,
उपदेशक-१०:१६ तः
अयं बाइबिल-श्लोकः
स्वसन्देशं प्रकटयति
यत् “ धिक्
भवतः, यस्याः राजा
बालकः अस्ति, यस्याः
राजकुमाराः प्रातःकाले
खादन्ति! "लुई
चतुर्दशः वर्साय-महलस्य
विलासपूर्णव्ययेन,
महता युद्धैः च
फ्रान्सदेशं नाशितवान्
। सः दारिद्र्ये
निमग्नं फ्रान्सदेशं
त्यक्तवान् तस्य
उत्तराधिकारी
लुई पन्द्रहः केवलं
व्यभिचारे स्वस्य
अविभाज्यसहचरेन
कार्डिनल् डुबोइस्
इत्यनेन सह साझां
मुक्तिवादस्य
कृते एव जीवितवान्
। एकः घृणितः पात्रः
लुई पञ्चमः स्वजनस्य
भाग्यस्य लोकप्रियक्रोधस्य
च विषये सर्वथा
निरपेक्षः आसीत्
aroused was to fall back on his successor, the worker king, the peaceful Louis
XVI .
श्लोकः
१९: “ अहं भवतः
कर्माणि, भवतः
दानं, भवतः विश्वासं,
भवतः विश्वासं,
भवतः धैर्यं, भवतः
अन्तिमकार्यं
च जानामि, यत् ते
प्रथमेभ्यः अधिकानि
सन्ति। »
एतानि
वचनानि परमेश्वरः
स्वसेवकान् सम्बोधयति
" मृत्युपर्यन्तं
विश्वासिणः ,"
स्वगुरुप्रतिरूपेण
बलिदानार्थं स्वं
समर्पयन्ति; तेषां
“ कार्याणि
” परमेश्वरस्य
स्वीकार्याः सन्ति
यतोहि ते स्वस्य
त्राता प्रति तेषां
प्रामाणिक “ प्रेम ” साक्ष्यं
ददति। तेषां “ विश्वासः
” न्याय्यः भविष्यति
यतः तस्य “ विश्वासपात्रसेवा
” सह भवति । अत्र
उद्धृतः " नित्यता " इति
शब्दः प्रशंसनीयं
ऐतिहासिकं महत्त्वं
प्राप्नोति । ऐगुएस्-मोर्टेस्-नगरस्य
"कॉन्स्टन्स-गोपुरे"
एव मैरी डुराण्ड्
४० दीर्घकालं यावत्
प्रयत्नशीलं वर्षाणि
यावत् विश्वासस्य
आदर्शरूपेण स्वस्य
बन्धनं जीवितवती
अन्ये बहवः ख्रीष्टियानः
अपि एतादृशं साक्ष्यं
दत्तवन्तः, प्रायः
इतिहासेन अज्ञाताः
एव आसन् । यतो हि
कालान्तरेण शहीदानां
संख्या वर्धिता
। अन्तिमानि कृतीनि
राजा लुई चतुर्दशस्य
शासनकालस्य (१६४३
तः १७१५ पर्यन्तं)
विषये सन्ति यस्य
अधीनं शरीरस्य
"ड्रैगोनेड्"
अस्य कार्यस्य
कृते निर्मितवन्तः,
वनेषु निर्जनस्थानेषु
च निवृत्तानां
विश्वासपात्रान्
प्रोटेस्टन्ट-ईसाईन्-जनानाम्
अनुसरणं कृतवन्तः
" अजगर
" इति नामस्य प्रकाशकभूमिकां
सम्यक् अवलोकयन्तु
यत् "शैतानम्"
निर्दिशति तथा
च प्रकाशितवाक्य
१२:९-४-१३-१६ मध्ये
साम्राज्यवादी
रोमस्य पोपरोमस्य
च मुक्ताक्रामकक्रिया।
यः पुरुषः स्वयमेव
"सूर्यराजा" इति
आह्वयत् सः कैथोलिकधर्मस्य
युद्धं चरमपर्यन्तं
आनयत्, यः कान्स्टन्टाइन
प्रथमतः उत्तराधिकाररूपेण
प्राप्तस्य "सूर्यस्य
दिवसस्य" रक्षकः
आसीत् तथापि तस्य
विरुद्धं साक्ष्यं
दातुं ईश्वरः स्वस्य
दीर्घकालं यावत्
शासनस्य सम्पूर्णं
कालखण्डं अन्धकारे
निमज्जितवान्,
तस्य सच्चिदानन्दस्य
सूर्यस्य उष्णतां
पूर्णप्रकाशं
च नकारितवान् यस्य
गम्भीरपरिणामः
फ्रांसीसीजनानाम्
अन्नप्रदायस्य
कृते अभवत्
श्लोकः
२०: “ तथापि
मम भवतः विरुद्धं
कतिपयानि वस्तूनि
सन्ति, यतः त्वं
तां ईजेबेलं, या
स्वं भविष्यद्वादिनी
इति कथयति, मम दासानाम्
अनाचारं कर्तुं,
मूर्तिबलिदानं
च खादितुम् उपदिशितुं
प्रलोभयितुं च
अनुमन्यते। »
११७०
तमे वर्षे ईश्वरः
पियरे वौडेस् इत्यनेन
बाइबिलस्य प्रोवेन्साल्
भाषायां अनुवादं
कृतवान् । सः प्रथमः
ख्रीष्टीयः आसीत्
यः अभिन्न-प्रेरित-सत्यस्य
सिद्धान्तस्य
पुनः आविष्कारं
कृतवान्, यत्र
सच्चिदानन्द-विश्रामदिवसस्य
आदरः, शाकाहारस्य
स्वीकारः च आसीत्
पियरे वाल्डो इति
नाम्ना प्रसिद्धः
सः इटालियन-आल्पाइन्-पिएडमोण्ट्-नगरे
निवसन्तः "वौडोइस्"-जनानाम्
उत्पत्तिः अस्ति
। ते यस्य सुधारस्य
कार्यस्य प्रतिनिधित्वं
कुर्वन्ति स्म
तस्य विरोधः पोपरीद्वारा
कृतः, सन्देशः
च अन्तर्धानं जातः
। अतः ईश्वरः सम्पूर्णं
यूरोपं घातकमङ्गोल-आक्रमणस्य
कृते प्रदत्तवान्
तदनन्तरं मंगोल-जनानाम्
उत्पन्नः प्लेग-महामारी
अभवत् या १३४८
तमे वर्षात् तस्य
जनसंख्यायाः तृतीयभागः
प्रायः आर्धः च
नष्टः अभवत् अस्य
श्लोकस्य सन्देशः,
" त्वं स्त्रियं
जेजेबेलं त्यजसि...
", तेषां सुधारकाणां
कृते सम्बोधितः
निन्दनः अस्ति
ये पियरे वाल्डो
इत्यस्य कार्याय
यत् महत्त्वं अर्हति
तत् न दत्तवन्तः,
यतः तत् सिद्धम्
आसीत् ११७० तमे
१५१७ तमे वर्षे
च ते ख्रीष्टीयमोक्षस्य
सत्यतायाः सम्यक्
सिद्धान्तस्य
अवहेलनां कृतवन्तः
अस्य कालस्य अन्ते
कृतं तेषां सुधारणं
आंशिकं अतीव अपूर्णं
च अस्ति
नोट
:
पियरे वाल्डो
इत्यनेन अवगतं
प्रयुक्तं च सिद्धान्तसिद्धिः
दर्शयति यत् तस्मिन्
ईश्वरः सुधारस्य
सम्पूर्णं कार्यक्रमं
प्रस्तुतवान्
यत् कर्तव्यम्
आसीत्। वस्तुतः
द्वयोः चरणयोः
कार्याणि सम्पादितानि,
विश्रामदिवसस्य
आवश्यकता १८४३-१८४४
पर्यन्तं न आरब्धा,
दानस्य फरमानेन
चिह्नितसमयानुसारम्
८ - १४ ।
पोपस्य
रोमनकैथोलिकधर्मस्य
चित्रणार्थं परमेश्वरः
तस्य तुलनां राजा
अहाबस्य विदेशीयपत्न्या
सह करोति, भयंकरः
" ईजेबेल
" या परमेश्वरस्य
भविष्यद्वादिनां
वधं कृत्वा निर्दोषं
रक्तं पातितवान्
प्रतिलिपिः आदर्शस्य
प्रति सत्या अस्ति
तथा च कार्ये बहुकालं
यावत् स्थास्यति
इति दोषः अपि अस्ति
। तस्याः " भविष्यद्वादिनी
" इति नामकरणेन
परमेश्वरः स्वस्य
"सिंहासनस्य"
नूतनस्थानस्य
नाम लक्ष्यं करोति:
वैटिकन, यस्य अर्थः
पुरातनफ्रेञ्चभाषायां
लैटिनभाषायां
च "vaticinare": भविष्यवाणीं
कर्तुं। अस्य स्थानस्य
विषये ऐतिहासिकविवरणानि
अत्यन्तं प्रकाशकानि
सन्ति । मूलतः
अयं स्थलः " सर्प " देवस्य
एस्कुलैपियसस्य
समर्पिते रोमनमन्दिरस्य
उपस्थित्या चिह्नितः
आसीत् । एतत् प्रतीकं
प्रकाशितवाक्यम्
१२:९-१४-१५ मध्ये
शैतानं पोपशासनं
च निर्दिशति। सम्राट्
नीरोः तत्र स्वस्य
रथदौडपरिपथं स्थापितवान्,
तत्रैव "सिमोन
मगुस्" इत्यस्य
श्मशाने दफनः अभवत्
। तस्य अवशेषाः
एव, रोमनगरे क्रूसे
स्थापितस्य प्रेरितस्य
पत्रुसस्य अवशेषाः
इव सम्मानिताः
भविष्यन्ति इति
भाति। अत्र पुनः
कान्स्टन्टिन्
इत्यनेन अर्पितं
बेसिलिका क्रिश्चियनवैभवम्
आचरति स्म । मूलतः
अयं क्षेत्रः दलदलयुक्तः
आसीत् । एवं निर्मितं
असत्यं अस्य वैटिकन-बेसिलिकायाः
नूतनं नाम न्याय्यं
करिष्यति यत्,
१५ शताब्द्यां
विस्तारितं अलङ्कृतं
च , "रोमनगरे संत-पीटरस्य
बेसिलिका" इति
भ्रामकं नाम गृह्णीयात्
एषः सम्मानः, वस्तुतः
एकस्य जादूगरस्य
" सर्पस्य
" एस्कुलैपियसस्य
च कृते दत्तः,
" जादू " इति नाम
न्याय्यं करिष्यति
यत् आत्मा प्रकाशितवाक्ये
१८:२३ मध्ये रोमनकैथोलिकधर्मसंस्कारेषु
आरोपयति यत्र डार्बी-बाइबिल-संस्करणं
अस्मान् वदति यत्
" दीपस्य
प्रकाशः च भवतः
अन्तः पुनः न प्रकाशयिष्यति;
वरस्य वधूयाश्च
स्वरः पुनः न श्रूयते
यतः भवतः वणिक्
पृथिव्याः महापुरुषाः
आसन्, यतः भवतः जादूना
सर्वाणि राष्ट्राणि
भ्रष्टानि अभवन्,
"समीचीनतया, अस्य
बेसिलिका "रोमस्य
संतपीटर" इत्यस्य
कार्याणां समाप्तिः,
यस्य कृते महतीं
धनराशिः आवश्यकी
आसीत्, तत् प्रिलेट्
टेत्जेल् स्वस्य
"अनुग्रहान्"
विक्रेतुं नेष्यति।
धनार्थं विक्रीतस्य
पापक्षमाम् अवलोक्य
भिक्षुशिक्षकः
मार्टिन् लूथरः
स्वस्य रोमनकैथोलिकचर्चस्य
यथार्थस्वभावं
आविष्कृतवान्
। एवं सः १५१७ तमे
वर्षे औग्स्बर्ग्-नगरस्य
जर्मन-चर्चस्य
द्वारे स्वस्य
प्रसिद्धानि ९५
प्रबन्धानि स्थापयित्वा
स्वस्य पिशाचस्वभावस्य,
केषाञ्चन दोषाणां
च निन्दां कृतवान्
।एवं सः ११७० तमे
वर्षात् पियरे
वाल्डो इत्यस्मै
ईश्वरेण प्रस्तावितं
सुधारस्य कार्यं
आधिकारिकं कृतवान्
तत्कालीनस्य
स्वस्य सुधारितानां
सेवकानां, सत्यानां,
त्यागपत्रितानां,
शान्तिपूर्णानां
पीडितानां, प्रत्यक्षतया
वदन् आत्मा तान्
निन्दति यत् ते
ईजेबेलं स्वसेवकान्
उपदिशितुं
प्रलोभयितुं च
अनुमन्यन्ते अस्मिन्
निन्दने अस्य सुधारस्य
आरम्भस्य सर्वाणि
सिद्धान्तात्मकानि
अपूर्णतानि पठितुं
शक्नुमः। सा स्वस्य
“ सेवकान्
” येशुनाम् “ उपदिशति
प्रलोभयति च ” येन
सा ख्रीष्टीयमण्डली
भवति । परन्तु
तस्य उपदेशः पर्गामकालस्य
अस्ति यत्र " अशुद्धतायाः
" आरोपः " मांसानां च प्रतिबिम्बः
" इति मूर्तिभ्यः
बलिदानं दत्तवन्तः
” पूर्वमेव निन्दिताः
आसन्।वञ्चकरूपेषु
अपि अस्मिन् श्लोके
महत्त्वपूर्णं
सत्ता " ईजेबेलः
महिला " न अपितु
स्वयं प्रोटेस्टन्ट-मसीही
अस्ति। आरम्भादेव
तस्मै वदन्, " त्वं महिलां
ईजेबेलं त्यजसि...
", आत्मा प्रथमप्रोटेस्टन्टैः
साझादोषान् सूचयति।
ततः सः अस्य दोषस्य
चरित्रं प्रकाशयति:
मूर्तिपूजा।इन्
एवं कुर्वन् सः
" भारस्य
" स्वरूपं प्रकाशयति
यत् सः तस्मिन्
समये अद्यापि न
आरोपयति, परन्तु
सः १८४३ तः आग्रहं
करिष्यति।अस्मिन्
सन्देशे च सृष्टिकर्ता
ईश्वरः रोमन "रविवासरः"
लक्ष्यं करोति
यस्य अभ्यासः तस्य
दृष्टौ मानव-इतिहासस्य
प्राचीनतमस्य
मूर्तिपूजकस्य
मिथ्या सौर-देवत्वस्य
सम्मानं करोति,
१८४३ तः परं तस्य
त्यागः कर्तव्यः
आसीत् "रविवासरः"
अथवा पार्थिवपापिनां
एकमात्रः त्राता
येशुमसीहेन सह
तस्य सम्बन्धः।
श्लोकः
२१: “ अहं तस्याः
पश्चात्तापार्थं
समयं दत्तवान्,
सा च व्यभिचारात्
पश्चात्तापं न
कृतवती । »
अयं
समयः दानात् आरभ्य
प्रकाशितः अस्ति।
७:२५ तथा च प्रकाशितवाक्ये
११, १२, १३ अध्यायेषु
त्रिरूपेण पुष्टिः
कृता अस्ति।एतानि
व्यञ्जनानि सन्ति:
" कालस्य
अर्धकालस्य च समयः;
१२६० दिवसाः, अथवा
४२ मासाः ” ये सर्वे
५३८ तः १७९८ पर्यन्तं
कार्ये असहिष्णुं
पोपशासनं निर्दिशन्ति।बाइबिलद्वारा
सत्यस्य प्रसारः
सत्यानां सुधारकानाम्
उपदेशः च अर्पणं
कृतवान् कैथोलिक
विश्वासः पश्चात्तापं
कर्तुं स्वपापं
त्यक्तुं च अन्तिमः
अवसरः। सा किमपि
न कृतवती, स्वस्य
जिज्ञासाशक्तेः
नामधेयेन जीवितस्य
ईश्वरस्य शान्तिपूर्णदूतान्
पीडयति स्म, पीडयति
स्म च। एवं सा यहूदीजनानाम्
विद्रोहीकार्यं
पुनः प्रजनितवती,
येशुना दृष्टान्तं
द्वितीयं पूर्तिं
दत्तवती यत् एतत्
द्राक्षाकर्तृणां
दृष्टान्तः अस्ति
ये परमेश्वरस्य
प्रथमदूतान् हन्ति,
ततः यदा सः तेषां
पुरतः प्रकटितः
भवति तदा तस्य
उत्तराधिकारं
हर्तुं द्राक्षाक्षेत्रस्य
स्वामीपुत्रं
हन्ति।
श्लोकः
२२: “ पश्य,
अहं तां शयने क्षिपामि,
तया सह व्यभिचारिणः
च महता क्लेशेन
क्षिपामि, यावत्
ते स्वकर्मणां
पश्चात्तापं न
कुर्वन्ति। »
शयने
क्षिप्तां " वेश्या
"
" इव व्यवहारं करिष्यति
, यत् अस्मान् अस्य
विषयस्य " ईजेबेल महिला
" प्रकाश १७:१ मध्ये
" वेश्या
बेबिलोन महान्
" इत्यनेन सह सम्बद्धं
कर्तुं शक्नोति।
पूर्वानुमानितः
" महासंकटः
" बाइबिलस्य घोषणायाः
असफलतायाः अनन्तरं
आगमिष्यति। एषः
एव सन्देशः अस्य
“ महाक्लेशस्य
” परिचयस्य पुष्टिं
करिष्यति यत् प्रकाशितवाक्यं
११:७ मध्ये “ अतलगर्तात्
बहिः आरोहणेन
” इति पशुना सह।
इदं परमेश्वरस्य
" साक्षिद्वयस्य
" कार्यस्य अनन्तरं
आगच्छति ये पवित्रबाइबिलस्य
पुरातनस्य नूतनस्य
च दिव्यनियमस्य
लेखनानि सन्ति।
आध्यात्मिक " व्यभिचार
" पुष्टीकृत्य
नामकरणं च भवति
तथा च " ये
" ईश्वरः " ईजेबेल
" इत्यनेन सह तत्
कृतवन्तः इति आरोपयति
ते फ्रांसीसीराजाः
राजतन्त्रवादिनः
च सन्ति। कैथोलिक-पुरोहितैः
सह राजतन्त्रवादिनः
क्रान्तिकारी-राष्ट्रीय-नास्तिकतायाः
क्रोधस्य प्राथमिकं
लक्ष्यं भविष्यन्ति
स्म, यत् केवलं
सर्वशक्तिमान्
ईश्वरस्य येशुमसीहस्य
क्रोधस्य अभिव्यक्तिः
एव आसीत् ते पश्चात्तापं
न कृतवन्तः, अतः
१७९३ तमे वर्षे
१७९८ तमे वर्षे
च पोपशासनस्य अन्ते
ईश्वरेण नियुक्तसमये
तेषां द्विगुणः
क्रोधः आहतः ।
क्लेशः
" इति
शब्दः रोमानुसारं
दिव्यशापस्य परिणामं
निर्दिशति । २:१९:
" दुष्कृतस्य मनुष्यस्य
प्रत्येकस्य आत्मनः
उपरि क्लेशः
दुःखं च , प्रथमं
यहूदीनां, ग्रीकस्य
च! "। परन्तु " क्लेशः "
यः कैथोलिकराजतन्त्रस्य
पापानाम् दण्डं
ददाति तस्य मित्रस्य
च रोमनकैथोलिकचर्चस्य
प्रतीकं प्रकाशितवाक्यं
१७:५, " बेबिलोन्
द महान्
,” इति युक्त्या
“ महाक्लेशः
” इति ।
श्लोकः
२३: “ अहं तस्याः
बालकान् वधं करिष्यामि,
ततः सर्वाः मण्डपाः
ज्ञास्यन्ति यत्
अहमेव मनः हृदयं
च अन्वेषयति, अहं
युष्मान् प्रत्येकं
युष्माकं कार्यानुसारं
फलं दास्यामि।
»
"
मृत्युं
मृतुं " इति अभिव्यक्तिः
अस्ति यस्य प्रयोगः
आत्मा १७९३ तमे
१७९४ तमे वर्षे
च क्रान्तिकारीशासनस्य
"आतङ्कद्वयं"
उद्दीपयितुं प्रयुङ्क्ते।एतेन
अभिव्यक्तिना
सः सरलस्य आध्यात्मिकमृत्युस्य
यत्किमपि विचारं
१८४३ तमे वर्षे
प्रोटेस्टन्ट-धर्मस्य
विषये चिन्तयिष्यति
तत् प्रकाशितवाक्ये
३:१ मध्ये तत्कालीनस्य
दूते " सार्डिस्
" इत्यस्मै प्रदत्तसन्देशे
निराकरोति। मानवता
कदापि न जानाति
यत् एतादृशं रक्तरंजितं
कार्यं वधयन्त्रैः
क्रियते, यत् डाक्टर्
लुईस् इत्यनेन
आविष्कृतम्, परन्तु
डाक्टर् गुइलोटिन्
इत्यनेन प्रशंसितं
यस्य नाम तदा आरभ्य
यन्त्रस्य एव दत्तम्
आसीत्: गिलोटिन्
इति। ततः सारांशनिर्णयेषु
मृत्युआदेशानां
बहुलता निर्गताः
, पूर्वदिनस्य
न्यायाधीशान्
अभियुक्तान् च
मृत्युना प्रहारस्य
सिद्धान्तेन सह
अस्य सिद्धान्तस्य
अनुसारं मानवता
अन्तर्धानं भवितुं
नियतं इव आसीत्
अतः एव ईश्वरः
एतत् विनाशकारीं
क्रान्तिकारीं
शासनं " अगाधम्
" इति आह्वयत् ।
अन्ते सः पृथिवीं,
" अगाधं
" कृतवान् स्यात्,
सृष्टेः प्रथमदिनस्य
किमपि जीवनरूपं
विना, उत्पत्तिः
१:२ इत्यस्य अनुसारम्।
परन्तु केवलं स्वर्गे
एव, समागतनिर्वाचितैः
प्रयुक्ते आकाशीयन्यायस्य
समये " सर्वे
चर्चाः ( अथवा सभाः )", अर्थात्
सप्तयुगानां निर्वाचिताः,
एतानि ऐतिहासिकतथ्यानि
ईश्वरेण दत्तेन
अर्थेन आविष्करिष्यन्ति।
ईश्वरस्य न्यायः
सिद्धः अस्ति;
ये मिथ्यान्यायं
कुर्वन्ति स्म
ते तस्य धर्मेण
“ स्वस्य
” स्वस्य “ कार्यानुसारेण
” आहताः अभवन् ।
ते अन्यायपूर्वकं
हन्ति स्म , सम्यक्
दिव्यन्यायेन
च क्रमेण मृताः
भवन्ति स्म : " अहं च युष्माकं
प्रत्येकं कार्यानुसारं
पुरस्कृत्य दास्यामि
।
श्लोकः
२४: “ ये तु
त्यतिरानगरे सन्ति,
येषां एषः सिद्धान्तः
नास्ति, शैतानस्य
गभीरताम् अपि न
ज्ञातवन्तः, यथा
वदन्ति, अहं वदामि,
अहं युष्माकं उपरि
अन्यं भारं न स्थापयिष्यामि,
»
ये
कैथोलिक-विश्वासस्य
निन्दां कुर्वन्ति
तस्य धार्मिकसंस्कारं
च " शैतानस्य
गभीरता " इति वदन्ति
ते केवलं ते सुधारकाः
एव भवितुम् अर्हन्ति
ये प्रायः १२००
तः १७८९ तमे वर्षे
फ्रांसीसीक्रान्तिपर्यन्तं
प्रादुर्भूताः
।तेषां व्यवहारः
यत्किमपि भवतु,
तेषां सिद्धान्तः
येशुमसीहस्य प्रेरितेभ्यः
शिष्येभ्यः च आत्माना
उपदिष्टस्य शुद्धसत्यात्
बहुदूरे आसीत्
केवलं त्रीणि सकारात्मकानि
वस्तूनि तेषां
लाभाय लक्षितानि
सन्ति: येशुना
एकमात्रबलिदानं
प्रति विश्वासः,
केवलं बाइबिलस्य
कृते दत्तः विश्वासः,
तेषां व्यक्तिस्य
तेषां जीवनस्य
च दानं च अन्ये
सर्वे सिद्धान्तबिन्दवः
कैथोलिकधर्मात्
उत्तराधिकाररूपेण
प्राप्ताः अतः
प्रश्नस्य विषयाः
आसन् । एवं यद्यपि
ईसाईधर्मस्य सत्यतायाः
सिद्धान्ते अपूर्णाः
आसन् तथापि निर्वाचिताः
सुधारकाः ईश्वराय
जीवबलिदानरूपेण
अर्पितं स्वजीवनं
कथं प्रदातुं जानन्ति
स्म तथा च १८४४
तमे वर्षे दानस्य
फरमानस्य प्रवर्तनस्य
तिथिं प्रतीक्षन्ते
स्म। ८:१४, ईश्वरः
अस्थायीरूपेण
तेषां सेवां स्वीकृतवान्
। एतत् सः अतीव
स्पष्टतया व्यज्यते
यदा “ अहं
भवतः उपरि अन्यं
भारं न स्थापयामि
” इति । अपवादात्मकस्य
दिव्यस्य न्यायस्य
स्थितिः एतेषु
वचनेषु स्पष्टतया
दृश्यते ।
श्लोकः
२५ : “ यत् भवतः
अस्ति तत् एव धारय
यावत् अहं न आगच्छामि।
»
ये
कारणानि परमेश्वरं
अपूर्णप्रोटेस्टन्टविश्वासं
आशीर्वादं दातुं
समर्थं कुर्वन्ति,
तेषां संरक्षणं,
अभ्यासः च येशुमसीहस्य
पुनरागमनपर्यन्तं
निर्वाचितैः करणीयम्।
श्लोकः
२६: “ यः जित्वा
मम कार्याणि अन्त्यपर्यन्तं
पालयति, तस्मै
अहं राष्ट्रेषु
अधिकारं दास्यामि।
»
अयं
श्लोकः प्रकाशयति
यत् सुधारस्य अस्मात्
समयात् ख्रीष्टस्य
पुनरागमनपर्यन्तं
किं मोक्षस्य हानिः
भविष्यति। निर्वाचितानाम्
अन्त्यपर्यन्तं
येशुमसीहेन सज्जीकृतानि
प्रकाशितानि च
कार्याणि जगतः
अन्त्यपर्यन्तं
निरन्तरं स्थापयितव्यानि
भविष्यन्ति। आहूताः
ईश्वरस्य नवीनमागधान्
अङ्गीकृत्य पतन्ति।
तथापि सः क्रमेण
प्रकाशं वर्धयितुं
स्वस्य अभिप्रायं
कदापि न गोपितवान्
यावत् स्वस्य महिमागमनसमयः।
“ धर्मिणः
मार्गः प्रकाशमानप्रकाशः
इव भवति, यः अधिकाधिकं
सिद्धदिनपर्यन्तं
प्रकाशते ” (सुभाषितम्
४:१८); बाइबिलस्य
अयं श्लोकः तत्
सिद्धयति। अतः
च तस्य परियोजनायाः
परिधिमध्ये एव
यत्, १८४४ तः, तस्य
अद्वितीयेन बाइबिल-भविष्यवाणी-वचनेन
पूर्वानुमानित-भविष्यवाणी-कृतेषु
तिथौ ईश्वरीय-आवश्यकताः
प्रकटिताः भविष्यन्ति
|. केवलं स्वर्गीयन्यायाधीशरूपेण
एव चयनितः परमेश्वरात्
“राष्ट्रेषु अधिकारं”
प्राप्स्यति।
श्लोकः
२७: “ सः तान्
लोहदण्डेन शासयिष्यति,
यथा कुम्भकारस्य
पात्राणि कम्पिताः
भवन्ति, यथा मया
मम पितुः अधिकारः
प्राप्तः। »
एषः
व्यञ्जनः मृत्युदण्डस्य
अधिकारं सूचयति
। एकः अधिकारः
यः निर्वाचिताः
सप्तमसहस्राब्दस्य
महान् विश्रामदिवसस्य
“ सहस्रवर्षेषु
” अन्तिमन्यायार्थं
स्थापितानां
दुष्टानां न्याये
येशुमसीहेन सह
भागं गृह्णन्ति।
श्लोकः
२८: “ अहं च
तस्मै प्रातःतारकं
दास्यामि। »
ईश्वरः
तस्मै स्वस्य पूर्णं
दिव्यं प्रकाशं
दास्यति यस्य प्रतीकं
अस्माकं वर्तमानपृथिव्यां
सूर्यस्य प्रकाशेन
भवति। किन्तु येशुः
अवदत्, “अहं प्रकाशः
अस्मि।” सः एवं
आकाशजीवनस्य प्रकाशं
घोषयति, यत्र ईश्वरः
एव प्रकाशस्य स्रोतः
अस्ति यः अस्माकं
सूर्यसदृशस्य
आकाशतारकस्य उपरि
न पुनः आश्रितः
अस्ति।
श्लोकः
२९: “ यस्य
कर्णः अस्ति सः
शृणुत यत् आत्मा
कलीसियाभ्यः किं
वदति।” » २.
प्रलयस्य
निर्माणं सप्ततलयुक्तं
गोपुरमिव अस्ति,
सप्तमः ईश्वरेण
सह मिलनस्य समयः
भविष्यति। अस्मिन्
निर्माणे अध्यायः
२, ३ च ९४ तः २०३०
पर्यन्तं सम्पूर्णस्य
ईसाईयुगस्य मूलभूतरूपरेखां
निर्मान्ति ।प्रलयग्रन्थे
उद्दीपिताः सर्वे
विषयाः अस्मिन्
मूलभूतरूपरेखायां
स्वस्थानं प्राप्नुवन्ति
परन्तु अस्मिन्
ढाञ्चे प्रथमतलाः
केवलं उपरितनतलं
प्रति गच्छन्तीनां
सोपानानाम् भूमिकां
निर्वहन्ति । प्रकाशनस्य
महत्त्वं पर्गामम् इति
नाम्ना 3 स्तरे
दृश्यते | एतत्
महत्त्वं थ्यातिरा इति
स्तरस्य ४ मध्ये
अधिकं सुदृढं भवति
| अस्मिन् एव युगे
क्रिश्चियनधर्मः
भ्रमितः भ्रामकः
च भवति । अस्य समयस्य
आध्यात्मिकस्थितेः
विषये परमेश्वरस्य
न्यायस्य परिणामः
जगतः अन्त्यपर्यन्तं
भविष्यति। अतः
अस्य न्यायस्य
विषये भवतः अवगमनं
दृढं कर्तुं अहं
लुई चतुर्दशस्य
शासनकाले ईश्वरेण
स्वस्य प्रोटेस्टन्ट-निर्वाचितानाम्
कृते सम्बोधितस्य
एतस्य सन्देशस्य
सारांशं करिष्यामि।
सारांश
:
सुधारस्य समये
ईसाईव्यवहाराः
बहुविधाः आसन्
। तत्र सत्या: सन्ताः
सन्ति ये उत्पीडिताः
सन्ति, परन्तु
सर्वदा शान्तिपूर्णाः
सन्ति, धर्मं राजनीतिं
च भ्रमितवन्तः
जनाः सन्ति, ये
स्वशस्त्रं कृत्वा
राजकैथोलिकसेनाभ्यः
प्रहारं प्रति
आघातं प्रत्यागच्छन्ति।
दानियल ११:३४ मध्ये
आत्मा तान् “पाखण्डिनः”
इति उल्लेखयति।
कतिचन धार्मिकाः
जनाः अवगच्छन्ति
यत् ख्रीष्टीयत्वस्य
अर्थः सर्वेषु
विषयेषु येशुना
अनुकरणं, तस्य
आज्ञापालनं, तस्य
निषेधानां अधीनता
च; शस्त्रप्रयोगः
तेषु अन्यतमः अस्ति,
एषः एव तस्य गृहीतसमये
दत्तः अन्तिमः
पाठः आसीत् । येशुना
निन्दा न्याय्यः
अस्ति यत्, कैथोलिकविरासतानां
निरन्तरं अभ्यासं
कृत्वा, प्रोटेस्टन्टाः
स्वयमेव स्वस्य
उदाहरणेन, कैथोलिक-ईजेबेलस्य
शिक्षां प्रलोभनं
च प्रवर्तयन्ति
तेषां अपूर्णधर्मः
ईश्वरस्य न्याये
तेषां बदनामी करोति,
यस्य ते तस्य शत्रुणां
पुरतः अपमानं कुर्वन्ति।
सुधारस्य आरम्भस्य
एषः चरणः तम् अपवादात्मकनिर्णयान्
कर्तुं प्रेरयति;
यत् सः बोधयति
यत् " अहं
भवतः उपरि अन्यं
भारं न स्थापयामि,
केवलं भवतः यत्
अस्ति, तावत् यावत्
अहं न आगच्छामि
तावत् धारयतु ।
परन्तु सिद्धान्तात्मका
अपूर्णता अस्मिन्
आरम्भे वैधः अस्ति
तथा च ईश्वरः तेषां
सेवां स्वीकुर्वति
ये स्वनाम्ना उत्पीडनं
मृत्युं च स्वीकुर्वन्ति।
ते अधिकं दातुं
न शक्तवन्तः, अधिकतमं
दत्त्वा: स्वजीवनम्।
ईश्वरः एतस्य बलिदानस्य
भावनायाः उपरि
बलं ददाति यत्
सः “ प्रथमापेक्षया
अधिकानि कार्याणि
(श्लोकः १९)” इति
निर्दिशति। रोमन
कैथोलिकधर्मस्य
मूर्तिपूजकधर्मस्य
तुलना मूर्तिबलिदानमांसेन
सह कृता अस्ति
| रोमन-वञ्चनस्य
निन्दायाः आरम्भः
पियरे वाल्डो
(Vaudés) इत्यस्य सम्यक्
प्रबुद्धग्रन्थैः
अभवत् यः ११७०
तमे वर्षे एव लैटिनभाषायाः
अतिरिक्तभाषायां
प्रोवेन्साल्
इति बाइबिलस्य
संस्करणं लिखितवान्
दिव्यानाम् आवश्यकतानां
विषये तस्य ज्ञानं,
अवगमनं च आश्चर्यजनकरूपेण
व्यापकं आसीत्,
तदनन्तरं प्रोटेस्टन्ट-धर्मस्य
क्षयः अभवत् ।
जॉन् केल्विन्
इत्यस्य प्रेरणानुसारं
प्रोटेस्टन्ट्-धर्मः
कठोरः अपि अभवत्,
स्वस्य कैथोलिक-प्रतिद्वन्द्वस्य
प्रतिबिम्बं स्वीकृतवान्
। तथा च "धर्मयुद्धानि"
इति अभिव्यक्तिः
परमेश्वरस्य कृते
घृणितस्य साक्ष्यं
ददाति, यतः येशुमसीहस्य
निर्वाचिताः, सत्याः,
तेभ्यः प्रहारं
न प्रत्यागच्छन्ति।
तेषां प्रतिशोधः
भगवतः एव आगमिष्यति।
"सोला स्क्रिप्टुरा",
"शास्त्रमात्रम्"
इति आदर्शवाक्यं
प्रोटेस्टन्ट-धर्मं
शस्त्रं कृत्वा
स्वहिंसायाः निषेधं
कृत्वा बाइबिलस्य
अवमाननं प्रदर्शितवन्तः
। येशुः अस्मिन्
विषये अतीव दूरं
गतः यत् स्वशिष्यान्
उपदिष्टवान् यत्
ते "अन्यगण्डं"
तान् प्रहरन्तं
प्रति प्रेषयितव्यम्
इति।
अस्मिन्
समये यदा कैथोलिक-उत्पीडनेन
येशुना विश्वासिनां
सेवकानां मृत्युः
अभवत् तदा अपोकैलिप्स्-ग्रन्थे
त्रिगुणं प्रकाशितम्
अस्ति, अत्र अस्मिन्
थ्यातिरा
-काले , परन्तु ५
तमे अपि ६ अध्यायस्य
मुद्रा
३ च trumpet of
chapter 8. अत्र 22 श्लोके
येशुः स्वस्य शहीदसेवकान्
प्रोत्साहयति,
तेभ्यः रोमेन तस्य
राजसेवकैः च कृतस्य
तेषां मृत्युस्य
वा दुःखस्य वा
प्रतिशोधं कर्तुं
स्वस्य अभिप्रायं
घोषयति। पेर्गामम इति
नाम्ना निगूढः
मुख्यशब्दः स्पष्टतया
दृश्यते यत् कैथोलिकधर्मः
ईश्वरस्य विरुद्धं
व्यभिचारस्य दोषी
अस्ति , ये
च तया सह तत् कुर्वन्ति,
कैथोलिकराजाः,
तेषां लीगाः, तेषां
मिथ्याकुलीनता
च, फ्रांसीसीक्रान्तिकारिणां
गिलोटिनस्य अधीनं,
अन्यायपूर्वकं
प्रक्षिप्तस्य
रक्तस्य मूल्यं
दास्यन्ति। प्रकाशितवाक्यम्
२:२२-२३: “ पश्यतु,
अहं तां शयने क्षिपामि,
तया
सह व्यभिचारिणः
च महता
क्लेशेन पातयिष्यामि
, यावत् ते स्वकर्मणां
पश्चात्तापं न
कुर्वन्ति, अहं
तस्याः बालकान्
वधं करिष्यामि,
सर्वे मण्डपाः
ज्ञास्यन्ति यत्
अहमेव मनः हृदयं
च अन्वेषयति, अहं
च युष्मान् प्रत्येकं
कार्यानुसारं
फलं दास्यामि।
” परन्तु सावधानाः
भवन्तु ! यतः १८४३
तमे वर्षे " ये
तया सह व्यभिचारं
कुर्वन्ति " ते
अपि प्रोटेस्टन्टाः
भविष्यन्ति , अतः
ईश्वरः परमाणु
"तृतीयविश्वयुद्धेन"
सज्जतां करिष्यति,
कैथोलिक, आर्थोडॉक्स,
एङ्ग्लिकन्, प्रोटेस्टन्ट,
एडवेन्टिस्ट्
व्यभिचारस्य नूतनः
दण्डः समानान्तरेण
आत्मा ५ तमे वदति
seal : प्रकाशितवाक्यम्
६:९-११: “ यदा
सः पञ्चममुद्रां
उद्घाटितवान्
तदा अहं वेदीया
अधः परमेश्वरस्य
वचनस्य कारणात्
तेषां साक्ष्यस्य
च कारणात् हतानां
प्राणान् दृष्टवान्,
ते च उच्चैः स्वरेण
आक्रोशितवन्तः,
“हे भगवन्, पवित्रः
सत्यः च, यावत्
त्वं पृथिव्यां
निवसतां अस्माकं
रक्तस्य न्यायं
कृत्वा प्रतिशोधं
न करोषि, यावत्
त्वं पृथिव्यां
निवसतां अस्माकं
रक्तस्य प्रतिशोधं
न करोषि? तेषां
विषये उक्तं यत्
ते किञ्चित्कालं
यावत् विश्रामं
कुर्वन्तु, यावत्
तेषां सहभृत्यः
भ्रातरश्च ये तेषां
इव हताः न भवन्ति
।
५
मुद्रायाः एषः
दृश्यः अप्रबुद्धमनसः
कृते भ्रान्तिकं
भ्रामकं च भवितुम्
अर्हति । स्पष्टं
भवतु, एषा प्रतिमा
अस्मान् परमेश्वरस्य
गुप्तविचारं प्रकाशयति,
यतः, उपदेशक ९:५-६-१०
इत्यस्य अनुसारं,
मसीहे मृताः एतादृशी
अवस्थायां निद्रां
कुर्वन्ति यत्र
तेषां स्मृतिः
विस्मृता भवति,
सूर्यस्य अधः क्रियमाणे
किमपि कार्ये अधिकं
भागं न गृह्णन्ति
बाइबिलम् प्रथममृत्युं
समग्रजीवस्य संहारस्य
अर्थं ददाति; मृताः
कदापि न आसन् इव
भवन्ति, अस्तित्वं
प्राप्य तेषां
सर्वं अस्तित्वं
ईश्वरस्य विचारेषु
उत्कीर्णं तिष्ठति
इति भेदेन। अतः
स्वस्य जीवितसेवकानां
कृते एव परमेश्वरः
तेषां प्रोत्साहनार्थं
एतत् सान्त्वनासन्देशं
सम्बोधयति। सः
तान् स्मारयति
यत्, स्वप्रतिज्ञानुसारं
मृत्युनिद्रायाः
अनन्तरं तेषां
जागरणार्थं समयः
निर्धारितः अस्ति
, यदा ते तस्य माध्यमेन
पुनरुत्थापिताः
भविष्यन्ति। तदा
तेषां न्यायस्य
अवसरः भविष्यति,
येशुमसीहे परमेश्वरस्य
दृष्टिः न्याया
च, तेषां यातनादातृणां
न्यायं कर्तुं
ये अपि पुनरुत्थापिताः
सन्ति, परन्तु
सहस्रवर्षस्य
अन्ते Thyatira
-इत्यस्य सन्देशे
कैथोलिक- ईजेबेल्-इत्यनेन
सह व्यभिचारं
कुर्वतां कृते
घोषितस्य मृत्युस्य द्विगुणं
पूर्तिः भविष्यति
। पृथिव्यां क्रान्तिकारिणां
कार्यं प्रथमः
चरणः अस्ति, परन्तु
तदनन्तरं, आगमिष्यति,
तस्य समये द्वितीयचरणस्य
च, अन्तिमन्यायस्य
द्वितीयः
मृत्युः , सा घण्टा
यदा " सर्वाणि सभाः
" ख्रीष्टियानानां,
अविश्वासिनः वा
विश्वासिनः वा,
ख्रीष्टीययुगस्य
सर्वेषां कालखण्डानां,
आध्यात्मिकव्यभिचारस्य
विरुद्धं प्रयुक्तं
परमेश्वरस्य न्याय्यं
न्यायं
पश्यन्ति
तस्य
प्रतीकात्मकप्रतिबिम्बे
४ ८ अध्यायस्य
तुरही पोपवादस्य
व्यभिचारस्य ,
तस्य समर्थनं कृतवन्तः
राजतन्त्रवादिनः
च दण्डयितुं प्रोग्रामितस्य
" महासंकटस्य
" क्रियायाः पुष्टिं
करोति सूर्यः
, दिव्यप्रकाशः,
चन्द्रः
, अन्धकारमयः कैथोलिकधर्मः,
ताराश्च
, धार्मिकजनाः,
तृतीयभागे
वा आंशिकरूपेण
वा आहताः भवन्ति,
१७९३ तमे वर्षे
१७९४ तमे वर्षे
च फ्रांसीसीक्रान्तिकारिभिः
नास्तिकतायाः
उत्पीडनेन
शान्तप्रोटेस्टन्ट-धर्मस्य
कृते सम्बोधितस्य
सन्देशस्य अन्ते
आत्मा सप्तमसहस्राब्दस्य
आकाशीयन्यायस्य
समये सज्जीकृतस्य
अन्तिमन्यायस्य
कृते एव चयनितस्य
प्रतिशोधः भविष्यति
इति स्मरणं कृत्वा
शस्त्रप्रयोगस्य
निन्दायाः पुष्टिं
करोति। अतः सः
स्वस्य प्रतिशोधं
कर्तुं न अधिकृतः,
अस्य स्वर्गीयन्यायस्य
पुरतः यत्र सः
तदा स्वस्य उत्पीडकानां
न्यायं करिष्यति,
येशुमसीहेन सह,
तेषां मृत्युदण्डस्य
निर्णये भागं गृह्णीयात्।
“ सः तान्
लोहदण्डेन शासयिष्यति
यथा कुम्भकारस्य
पात्राणि भग्नाः
भवन्ति .” अस्य न्यायस्य
उद्देश्यं अन्तिमन्यायस्य
द्वितीयमृत्युपर्यन्तं
दण्डितस्य दोषिणः
दुःखसमयस्य निर्धारणं
भविष्यति । श्लोकः
२९ वदति: प्रातःकालस्य
तारा . “ अहं
च तस्मै प्रभाततारकं
दास्यामि |” अयं
व्यञ्जनः दिव्यप्रकाशप्रतिबिम्बं
सूर्यं निर्दिशति
। दिव्यं ज्योतिं
प्रविशति विजयी
अनादिकालम्। परन्तु
अस्य शाश्वतसन्दर्भस्य
पूर्वं एतत् पदं
पञ्चमं अक्षरं
सज्जीकरोति यत्
आगच्छति। प्रातःकालस्य
तारकस्य उल्लेखः
२ पेट. १:१९-२०-२१:
“ अस्माकं च भविष्यद्वाणीवचनं
अधिकं
निश्चयं कृतम्
अस्ति , यस्मात्
यूयं साधु कुर्वन्ति
यत् यूयं अन्धकारस्थाने
प्रकाशमानस्य
प्रकाशस्य इव सावधानाः
भवेयुः, यावत्
दिवसः प्रदोषः,
दिवसतारकः
च युष्माकं हृदयेषु
न उद्भवति; पवित्रात्मना
सह वहति
सायं प्रातःकाले
च अभयारण्यं च
शुद्धं भविष्यति
." अस्मिन् अनुवादे
अपि परमेश्वरस्य
सन्देशः समानः
आसीत्, परन्तु
न्यूनतया सटीकः
आसीत्; अस्मिन्
रूपेण तस्य व्याख्या
अस्माकं प्रभुस्य
उद्धारकस्य च येशुमसीहस्य
गौरवपूर्णपुनरागमनस्य
माध्यमेन जगतः
अन्त्यस्य घोषणां
कर्तुं शक्यते
स्म। परमेश्वरः
अमेरिकनप्रोटेस्टन्टस्य
विलियममिलरस्य
उपयोगं कृत्वा
१८४३ तमे वर्षे
वसन्तऋतौ एडवेन्टिस्ट्-धर्मस्य
विश्वासपरीक्षाद्वयं
सम्पादयितुं १८४४
तमे वर्षे च पतनं
कृतवान्। यथा दानियल
१२:११-१२ अस्मान्
शिक्षयति, एतयोः
तिथयोः मध्ये,
१८४३ तमे वर्षे,
ईश्वरीयः आदेशः
पतितानां प्रोटेस्टन्टानां
कृते येशुमसीहेन
अर्पितं त्राणधर्मं
निवृत्तवान् यतः
ते परमेश्वरेण
अपेक्षितस्य नूतनपवित्रतायाः
मानकस्य अन्तः
न सन्ति, किन्तु
केवलं येशुना चयनितानां
सच्चिदानन्दानाम्
लाभः एव भवति, एतत्
च, सर्वेषु कालेषु
अन्त्यपर्यन्तं
च विश्वम्।
अत्र
थ्यातिरा
- सार्डिसयोः
मध्ये १८४३ तमे
वर्षे वसन्तस्य
प्रथमदिने दानस्य
आदेशः । ८:१४ प्रवर्तते
तस्य परिणामान्
वयं तस्य तिथ्याः
ख्रीष्टियानानां
कृते आत्मायाः
सम्बोधितसन्देशेषु
आविष्करिष्यामः।
प्रकाशितवाक्यम्
३ : १८४३ – १८४३ तः
सभा ।
पुनर्स्थापितः
अपोस्टोलिकः ख्रीष्टीयः
विश्वासः
५ युग
: सर्दिस
१८४३
तमे वर्षे वसन्तस्य
एडवेन्टिस्ट्-विचाराणां
अनन्तरं १८४४ तमे
वर्षे अक्टोबर्-मासस्य
२२ दिनाङ्के च
येशुमसीहेन उच्चारितः
न्यायः
श्लोकः
१: “ सर्दिसनगरस्य
मण्डपस्य दूतं
च लिखतु : यस्य परमेश्वरस्य
सप्त आत्मानः सप्ततारकाः
च सन्ति सः एतानि
वदति, अहं तव कार्याणि
जानामि, अहं जानामि
यत् त्वं जीवितः
दृश्यसे, मृतः
च। »
सार्डिस
" कालः
, पञ्चमपत्रस्य
विषयः, द्वौ विरुद्धौ
प्रोटेस्टन्ट-ईसाई-व्यवहारौ
प्रकाशयिष्यति,
येषां कारणं भवति:
पतिताः, यस्मै
येशुः घोषयति:
" त्वं जीवितः
इति कारणेन गच्छसि,
त्वं च मृतः असि
निर्वाचितेभ्यः
च, ४ श्लोके: “ ते मया सह
श्वेतवस्त्रधारिणः
गमिष्यन्ति यतः
ते योग्याः सन्ति
.” अस्य सन्देशद्वयस्य
विषयवस्तु इव
" सरदेस्
" इति नाम द्विगुणं
अर्थं वहति यस्य
अर्थाः सर्वथा
विपरीताः सन्ति
। अस्य ग्रीकमूलस्य
मुख्यविचाराः
अहं धारयामि : आकुञ्चनशीलं
बहुमूल्यं च शिला
अर्थात् मृत्युः
जीवनं च। मुखभ्रमणं,
आक्षेपः च एकं
सार्डोनिकं हास्यं
परिभाषयति; ग्रीकभाषायां
सार्डोनियनः मृगयाजालस्य
ऊर्ध्वपाशः अस्ति;
सार्डिन् मत्स्यः
अस्ति; विपरीतार्थे
च सर्दो, सार्डिन्
च बहुमूल्यं शिलाः
सन्ति; sardonyx इति भूरेण
चाल्सीडोनस्य
विविधता । अस्य
पत्रस्य आरम्भे
येशुः स्वं " यः परमेश्वरस्य
सप्त आत्मानः सप्ततारकाः
च सन्ति " इति प्रस्तुतं
करोति अर्थात्
आत्मायाः पवित्रीकरणं
सप्तयुगस्य स्वसेवकानां
न्यायः च। यथा
दान० । १२, सः एडवेन्टिस्ट्
विश्वासस्य परीक्षा
इति वधनद्याः उपरि
तिष्ठति, अत्र
च स्वनिर्णयं ददाति।
अनौपचारिकस्य
"तु" इत्यस्य प्रयोगं
लक्षयामः यत् भवता
सम्भाषितः व्यक्तिः
सामूहिकार्थे
एकः इति सूचयति
। सम्पूर्णं प्रोटेस्टन्ट-मान्यतां
चिन्तयति। येशुः
थ्यातिरा
- सन्देशे उल्लेखितस्य
प्रोटेस्टन्ट
- अपवादस्य अन्त्यं
करोति | नूतनः “ भारः ” (यथा
विद्रोही विश्वासिनः
अवगच्छन्ति) इदानीं
आरोपितः आग्रहः
च भवति । रोमन-रविवासरस्य
अभ्यासः परित्यज्य
तस्य स्थाने शनिवासरस्य
विश्रामदिवसः
स्थापनीयः। दान.८:१४
इत्यस्य एषः फरमानः
सम्राट् कान्स्टन्टिन्
प्रथमेन ३२१ तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्कात् आरभ्य
स्थापितां स्थितिं
विपर्ययति ।१८३३
तमे वर्षे १८४४
तमे वर्षात् पूर्वं
११ वर्षाणि यावत्
अर्धरात्रे आरभ्य
प्रातः ५ वादनपर्यन्तं
दीर्घकालं यावत्
यावत् यावत् यावत्
यावत् कालः भवति
स्म, तस्य निरन्तरशूटिंग्-तारकाणां
वर्षणेन, सम्पूर्णे
अमेरिकन-क्षेत्रे
दृश्यते च, ईश्वरः
प्रोटेस्टन्ट्-ईसाई-धर्मस्य
विशाल-पतनस्य दृष्टान्तं
भविष्यवाणीं च
कृतवान् आसीत्
एतस्याः व्याख्यायाः
विषये भवन्तं प्रत्यययितुं
परमेश्वरः अब्राहमं
प्रति आकाशस्य
ताराणि दर्शितवान्
यत्, " तव
वंशजाः अपि तथैव
भविष्यन्ति "।
अतः १८३३ तमे वर्षे
ताराणां पतनेन
अब्राहमस्य अस्य
वंशजस्य विशालपतनस्य
भविष्यवाणी कृता
। अयं आकाशराशिः
६ मुद्रायाः
विषये उद्धृतः
अस्ति प्रकाशितवाक्य
६:१३ मध्ये । येशुः
अवदत् - " त्वं जीवितः
इति मृतः मृतः
च ।" अतः यस्य विषये
सः वदति तस्य ईश्वरस्य
प्रतिनिधित्वस्य
प्रतिष्ठा अस्ति,
एषः विवरणः च प्रोटेस्टन्टधर्मस्य
अनुरूपः अस्ति
यः स्वस्य सुधारणे
विश्वासं कृत्वा
ईश्वरेण सह सामञ्जस्यं
कृतवान् इति मन्यते।
दिव्यः निर्णयः
पतति- “ अहं
तव कार्याणि जानामि
,” “ त्वं च
मृतः असि ।” ईश्वरतः
एव महान् न्यायाधीशः
अयं न्यायः आगच्छति।
प्रोटेस्टन्टः
अस्य न्यायस्य
अवहेलनां कर्तुं
शक्नोति, परन्तु
तस्य परिणामात्
सः पलायितुं न
शक्नोति । १८४३
तमे वर्षे दानियल
८:१४ इति फरमानं
प्रवर्तते स्म
तथा च कोऽपि ख्रीष्टीयः
जीवितस्य परमेश्वरस्य
नियमस्य विषये
अज्ञानी न भवितव्यः
इति कल्प्यते।
इदं अज्ञानं बाइबिलस्य
भविष्यद्वाणीवचनस्य
अवमाननस्य कारणेन
अस्ति यस्य विषये
प्रेरितः पत्रुसः
अस्मान् २ पतरसः
2 पत्रुसः 10 मध्ये
अस्माकं पूर्णं
ध्यानं दातुं उपदिशति।
१:१९-२०: “ अस्माकं
च भविष्यद्वाणीवचनं
अधिकं निश्चयं
कृतम् अस्ति, यस्य
भवन्तः साधु कुर्वन्ति
यत् भवन्तः अन्धकारस्थाने
प्रकाशमानस्य
प्रकाशस्य सावधानतां
कुर्वन्ति, यावत्
दिवसः प्रभातम्
न भवति, दिवसतारकं
च युष्माकं हृदयेषु
न उद्भवति, प्रथमं
एतत् ज्ञात्वा
यत् शास्त्रस्य
कोऽपि भविष्यद्वाणी
कस्यापि निजव्याख्यायाः
नास्ति १८४३ तमे
वर्षात् आरभ्य
जीवनमरणयोः भेदः
।
श्लोकः
२: “ जागरूकाः
भव, ये अवशिष्टाः
मृत्योः सज्जाः
सन्ति, तेषां बलं
कुरु, यतः अहं भवतः
कर्माणि मम परमेश्वरस्य
समक्षं सिद्धानि
न प्राप्नोमि।
»
यदि
ते पवित्रतायाः
नूतनमानके न प्रविशन्ति
तर्हि प्रोटेस्टन्टधर्मस्य
" शेषः
" " म्रियते " ।
ईश्वरः हि तस्य
निन्दां कारणद्वयेन
करोति। प्रथमं
दानस्य फरमानस्य
प्रवर्तनेन निन्दितं
रोमन-रविवासरस्य
अभ्यासः। ८:१४;
द्वितीयं भविष्यद्वाणीवचने
अरुचिः, यतः एडवेन्टिस्ट-अनुभवद्वारा
ईश्वरेण दत्तस्य
पाठस्य अवहेलना
कृत्वा प्रोटेस्टन्ट-वंशजाः
स्वपितृभ्यः उत्तराधिकारं
प्राप्तं अपराधबोधं
वहन्ति। उभयविन्दुषु
येशुः वदति यत्
" अहं भवतः
कार्याणि मम परमेश्वरस्य
समक्षं सिद्धानि
न प्राप्नोमि ."
" मम परमेश्वरस्य
पुरतः " इति वदन्
येशुः प्रोटेस्टन्टान्
ईश्वरस्य अङ्गुल्या
लिखितानां दश आज्ञानां
मानदण्डस्य स्मरणं
करोति, यस्य पितुः
ते तान् उद्धारयितुं
कल्पितस्य पुत्रस्य
पक्षे अवहेलयन्ति।
तस्य सम्यक् आज्ञाकारी
विश्वासः, यः सः
आदर्शरूपेण दत्तवान्,
तस्य प्रोटेस्टन्ट-धर्मस्य
सह किमपि साम्यं
नास्ति, यः अनेकेषां
कैथोलिक-पापानाम्
उत्तराधिकारी
अस्ति, यत्र प्रथमतया
प्रथमदिने साप्ताहिकविश्रामः
अपि अस्ति मोक्षस्य
द्वारं सामूहिकप्रोटेस्टन्टधर्मस्य
मानदण्डे सदा बन्दं
भवति, " षष्ठमुद्रायाः
" " तारा: " पतन्ति।
श्लोकः
३: “ अतः त्वं
कथं गृहीतवान्
श्रुतवान् च स्मर्यताम्,
धारय पश्चात्तापं
कुरु, यदि त्वं
न प्रतीक्षसे तर्हि
अहं त्वां चोरवत्
आगमिष्यामि, त्वं
च न ज्ञास्यसि
यत् अहं कस्मिन्
समये त्वां उपरि
आगमिष्यामि। »
स्मर्यताम्,
” इति
एतत् क्रियापदं
अतीतानां कार्याणां
समीक्षात्मकं
ध्यानं सूचयति
। परन्तु यथार्थचयनिताः
एव स्वकृतीनां
आलोचनां कर्तुं
विनयशीलाः सन्ति।
अपि च, “ स्मर्यताम्
” इति एषः आदेशः
चतुर्थस्य आज्ञायाः
आरम्भे “ स्मर्यताम् ”
इति उद्दीपयति
यत् सप्तमदिनस्य
पवित्रविश्रामं
आज्ञापयति । अत्र
पुनः द्विगुणं
आधिकारिकप्रोटेस्टन्टधर्मः
१८४३ तमे वर्षे
वसन्तऋतौ १८४४
तमे वर्षे शरदऋतौ
च विलियम मिलरेण
प्रारब्धानां
भविष्यद्वाणीसन्देशानां
पुनर्विचारं कर्तुं
आमन्त्रितः अस्ति,
परन्तु १८४३ तमे
वर्षात् आरभ्य
नश्वरपापे यत्
उल्लङ्घितवान्
परमेश्वरस्य १०
आज्ञानां चतुर्थस्य
पाठस्य विषये अपि,
येशुमसीहेन सह
तस्य विच्छेदस्य
गम्भीरतमः परिणामः
सूत्रितः अस्ति:
" यदि भवन्तः
न पश्यन्ति तर्हि
अहं चोर इव आगमिष्यामि,
भवन्तः न ज्ञास्यन्ति
यत् अहं भवतः उपरि
कस्मिन् घण्टे
आगमिष्यामि। "वयं
पश्यामः यत् २०१८
तः अयं सन्देशः
कथं जीवन्तं वास्तविकतां
प्राप्तवान्।
जागरणं, पश्चात्तापं,
पश्चात्तापस्य
फलं च विना प्रोटेस्टन्टधर्मः
निश्चितरूपेण
मृतः अस्ति।
श्लोकः
४: “ तथापि
भवतः सर्दिस्नगरे
कतिचन पुरुषाः
सन्ति ये स्ववस्त्राणि
न दूषितवन्तः,
ते मया सह श्वेतवस्त्रेण
गमिष्यन्ति, यतः
ते योग्याः सन्ति।
»
नूतनं
पवित्रता उद्भवति।
अस्मिन् सन्देशे
येशुः केवलं " कतिपयानां
पुरुषाणां " अस्तित्वस्य
साक्ष्यं ददाति
, एलेन जी व्हाइट्
इत्यस्याः कृते
प्रकाशितविवरणानां
अनुसारं यः तेषु
अन्यतमः आसीत्,
केवलं ५० पुरुषाः
एव परमेश्वरस्य
अनुमोदनं प्राप्तवन्तः।
एते “ अल्पाः
पुरुषाः ” तान्
पुरुषान् महिलान्
च निर्दिशन्ति
ये भगवतः अपेक्षानुसारं
स्वविश्वासस्य
साक्ष्यार्थं
व्यक्तिगतरूपेण
अनुमोदिताः धन्याः
च भवन्ति येशुः
अवदत् , “ तथापि
भवतः सर्दिस् देशे
कतिचन पुरुषाः
सन्ति ये स्ववस्त्राणि
न दूषितवन्तः,
ते मया सह श्वेतवस्त्रेण
चरन्ति, यतः ते
योग्याः सन्ति
.” येशुमसीहेन एव
स्वीकृतस्य गौरवस्य
विषये कोऽपि विवादं
कर्तुं शक्नोति?
१८४३ तमे १८४४
तमे वर्षे च विश्वासस्य
परीक्षाविजेतृभ्यः
येशुः अनन्तजीवनं
पूर्णपार्थिवमान्यतां
च प्रतिज्ञायते
यत् फिलाडेल्फियातः
आगच्छन्ते सन्देशे
आधिकारिकरूपं
गृह्णीयात् " वस्त्रस्य
" मलिनता मनुष्यस्य
स्वतन्त्रव्यवहारस्य
आरोपः भवति । "
वस्त्रं
" येशुमसीहेन
आरोपितः धर्मः
इति कारणतः, अस्मिन्
सन्दर्भे " श्वेतम्
", तस्य दूषणं पारम्परिकप्रोटेस्टन्टशिबिरस्य
कृते अस्य धर्मस्य
हानिः निर्दिशति।
अत्र तद्विपरीतम्
अशुद्धेः अभावः
दान-अनुसारं येशुमसीहस्य
“ शाश्वतधर्मस्य
” आरोपणस्य दीर्घीकरणं
निर्दिशति । ९
- २४ । शीघ्रमेव,
विश्रामदिवसस्य
ज्ञानं, अभ्यासः
च तेभ्यः येशुमसीहेन
प्रदत्तस्य न्यायस्य
वास्तविकं पवित्रतां,
फलं, चिह्नं च दास्यति।
एषः बुद्धिमान्
बुद्धिमान् च विकल्पः
शीघ्रमेव तान्
पवित्रीकरणे स्वर्गीयमहिमाने
च शाश्वतं करिष्यति
यत् आगमिष्यमाणस्य
श्लोकस्य “ श्वेतवस्त्रैः
” प्रतिबिम्बितम्
अस्ति 5. आत्मा तान्
“ निर्दोषः ” इति
घोषयिष्यति: “ तेषां मुखे
च कोऽपि भ्रमः
न लब्धः, यतः ते
निर्दोषाः सन्ति
” (प्रकाशितवाक्यम्
१४:५)। ते प्राप्नुयुः,
“ सर्वैः
मनुष्यैः सह शान्तिं
पवित्रतां च, यया
विना कोऽपि मांसः
प्रभुं न पश्यति
,” पौलुसस्य मते,
इब्रा. १२ - १४ । ठोसरूपेण
एते “ श्वेतवस्त्राणि
” पापात् निवृत्तेः
रूपं गृह्णन्ति
यत् रोमन-रविवासरस्य
अभ्यासं भवति ।
यतो हि ते द्विवारं
तस्य निष्ठया प्रतीक्षितवन्तः,
तस्य स्थाने, तस्य
अनुमोदनस्य चिह्नरूपेण,
परमेश्वरस्य मुद्रा
तेभ्यः दत्ता भवति
यत् विश्रामदिवसेन
आगच्छति यत् श्वेतवर्णीयं
भगवतः निर्वाचितं
कर्तुं आगच्छति
ये तस्य धर्मं
रक्षन्ति। एवं
"पवित्रस्थानस्य
शुद्धिः" सम्पन्नम्,
यथा तस्मिन् समये
दानियल ८:१४ अनुवादः
अभवत् । अस्याः
दृष्टिपातस्य
अन्तर्गतं १८४४
तमे वर्षे अक्टोबर्-मासस्य
२३ दिनाङ्के एव
येशुः विजयी निर्वाचितानाम्
आकाशदृष्टौ पवित्रस्थानात्
पार्थिव-अभयारण्यस्य
पवित्रतमस्थानं
प्रति स्वस्य गमनस्य
प्रतिबिम्बं दत्तवान्
सः एवं दृष्टान्तरूपेण
तस्य क्षणस्य स्मरणं
कृतवान् यदा क्रूसे
मृतः सन् स्वस्य
चयनितानाम् पापस्य
प्रायश्चित्तं
भवति स्म, एवं “ प्रायश्चित्तदिवसः
”, हिब्रूभाषायाः
“ योम् किप्पर्
” इति पूर्णः अभवत्
एषा घटना पूर्वमेव
घटिता, दृष्टौ
क्रियायाः नवीकरणस्य
उद्देश्यं केवलं
येशुमृत्युना
प्राप्तस्य प्रथमस्य
शाश्वतन्यायस्य
प्राप्तेः प्रश्ने
आसीत्। यत् अक्षरशः
सार्डिसस्य पतितानां
कृते पूर्णं भवति
येषां प्रदर्शितः
विश्वासः सृष्टिकर्ता
ईश्वरस्य कृते
असन्तोषजनकः अस्ति।
कारणद्वयेन परमेश्वरः
तान् तिरस्कृतुं
शक्नोति यतोहि
स्वस्य घोषितभविष्यवाणीसत्यस्य
प्रेम्णः अभावः,
तथा च विश्रामदिवसस्य
उल्लङ्घनस्य कारणं
यत् १८४३ तः दानियल
८:१४ ग्रन्थस्य
फरमानस्य प्रवर्तनेन
प्रवर्तनीयं जातम्।
श्लोकः
५: “ २. यः विजयते
सः श्वेतवस्त्रधारी
भविष्यति; अहं
तस्य नाम जीवनग्रन्थात्
न अपास्यामि, किन्तु
मम पितुः समक्षं
तस्य स्वर्गदूतानां
च समक्षं तस्य
नाम स्वीकुर्याम्।
» २.
येशुमसीहेन
मोचितः चयनितः
आज्ञाकारी जीवः
अस्ति, यः स्वजीवनं
स्वस्य अनन्तकालं
च सृष्टिकर्ता
परमेश्वरस्य ऋणी
इति सचेतनः, सत्,
बुद्धिमान्, न्यायी
च। एतत् तस्य विजयस्य
रहस्यम् अस्ति।
सः तेन सह विवादं
कर्तुं न शक्नोति,
यतः सः सर्वं वदति,
कृतं च अनुमोदयति
। अतः सः एव स्वस्य
त्रातुः आनन्दः
यः तं परिचिनोति,
तस्य नामना च आह्वयति,
यतः सः तस्य पूर्वज्ञानेन
यत्र दृष्टवान्
तस्य जगतः आधारात्।
अनेन श्लोकेन दर्शितं
यत् मिथ्याधर्मस्य
मिथ्यादावाः क्रियमाणानां
कृते अपि कथं व्यर्थाः,
वञ्चकाः च सन्ति
। अन्तिमवचनं येशुमसीहस्य
भविष्यति यः सर्वेभ्यः
वदति यत् “ अहं भवतः कार्याणि
जानामि .” एतेषां
कार्याणां अनुसारं
सः स्वस्य मेषं
विभजति, स्वस्य
दक्षिणभागे, स्वस्य मेषं
, वामे च विद्रोही
बकं , अन्तिमन्यायस्य
द्वितीयमृत्युस्य
अग्निना नियतं
व्याघ्रं च स्थापयति
श्लोकः
६: “ यस्य कर्णः
अस्ति सः शृणुत
यत् आत्मा कलीसियाभ्यः
किं वदति!” » २.
यद्यपि
अक्षरशः सर्वे
आत्मायाः भविष्यद्वाणीवचनानि
श्रोतुं शक्नुवन्ति
तथापि तस्य चयनिताः
एव, येषां प्रेरणा,
शिक्षयति च, तेषां
अर्थं अवगन्तुं
शक्नुवन्ति। आत्मा
विशिष्टतथ्यानि
निर्दिशति, ऐतिहासिककाले
सिद्धानि, अतः
चयनितस्य धार्मिकलौकिक-इतिहासस्य
विषये रुचिः भवितुमर्हति,
साक्ष्यस्य, स्तुति-भविष्यवाणीनां
च विवरणैः निर्मितस्य
सम्पूर्णे बाइबिले
च।
टिप्पणी
:
श्लोके ३ येशुमसीहः
पतितं प्रोटेस्टन्टं
प्रति अवदत्, “ अतः स्मर्यतां
यत् भवता कथं प्राप्तं
श्रुतं च, दृढं
धारय पश्चात्तापं
कुरु।” यदि त्वं
न पश्यसि तर्हि
अहं चोर इव आगमिष्यामि,
त्वं न ज्ञास्यसि
यत् अहं कस्मिन्
समये भवद्भ्यः
आगमिष्यामि . ”
तद्विपरीतम्, विजयिनां
उत्तराधिकारिणां
कृते २०१८ तमस्य
वर्षस्य वसन्तकालात्
एषः सन्देशः अभवत्
यत् "यदि भवन्तः
पश्यन्ति तर्हि
अहं चोरवत् न आगमिष्यामि,
भवन्तः
च ज्ञास्यन्ति
यत् अहं कस्मिन्
समये भवतः समीपं
आगमिष्यामि
निन्दितः यत्
एतत् सटीकं उपेक्षितुं,
केवलं येशुना एव,
स्वस्य चयनितानाम्
कृते आरक्षितः
यतः दुष्टसेवकानां
प्रति तस्य व्यवहारस्य
विपरीतम्, " प्रभुः स्वसेवकान्
भविष्यद्वादिनाम्
अचेतनं विना किमपि
न करोति " आमो.३:७.
६ युग
: फिलाडेल्फिया
एडवेन्टिज्मः
सार्वभौमिकमिशनं
प्रविशति
१८४३
तमे वर्षे १८७३
तमे वर्षे च शनिवासरस्य
दिव्यः सब्बाथः,
ईश्वरेण निर्धारितः
सच्चः सप्तमः दिवसः,
सप्तमदिवसस्य
एडवेन्टिज्मस्य
अग्रगामिनः पुनः
स्थापितः, स्वीकृतः
च, यत् १८६३ तमे
वर्षात् आरभ्य
"सप्तमदिवसीय
एडवेन्टिस्टचर्चः"
इति नामकस्य आधिकारिकस्य
अमेरिकन-ईसाई-धार्मिकसंस्थायाः
रूपं गृहीतवान्
दान.१२:१२ मध्ये
सज्जीकृतशिक्षणानुसारं
येशुना सन्देशः
विश्रामदिवसविश्रामेन
पवित्रीकृतानां
तस्य निर्वाचितानाम्
कृते, १८७३ तमे
वर्षे सम्बोधितः
अस्ति।तथा च एते
निर्वाचिताः दान.१२:१२
मध्ये धन्यतायाः
लाभं प्राप्नुवन्ति:
“ धन्यः यः
प्रतीक्षते, १३३५
दिवसपर्यन्तं!”
"" इति ।
१८४३
तमे वर्षात् स्थापिताः
नूतनाः मानकाः
१८७३ तमे वर्षे
सार्वत्रिकाः
अभवन्
श्लोकः
७: “ फिलाडेल्फियानगरस्य
कलीसियायाः दूते
च लिखतु : एतानि वदति यः
पवित्रः सत्यश्च
यस्य दाऊदस्य कुञ्जी
अस्ति, यः उद्घाटयति,
कोऽपि न पिधायति,
निरुद्धं करोति,
कोऽपि न उद्घाटयति
: »
फिलाडेल्फिया
” इति
नाम्ना येशुः स्वस्य
चयनितं दर्शयति
। स उवाच, “ यदि युष्माकं
परस्परं प्रेम
वर्तते तर्हि सर्वे
तेन मम शिष्याः
इति ज्ञास्यन्ति।”
योहनः १३:३५» एषः
च फिलाडेल्फिया-नगरस्य
प्रकरणः यस्य
ग्रीकमूलानां
अर्थः अस्ति : भ्रातृप्रेम।
सः तत् रचयन्तः
निर्वाचकाः चयनं
कृतवान्, तेषां
विश्वासं परीक्षां
कृत्वा, एतेषां
विजयिनां कृते
तस्य प्रेम्णः
अतिप्रवाहः भवति।
सः अस्मिन् सन्देशे
आत्मानं उपस्थापयति
यत् “ एतत्
वदति पवित्रः सत्यः
.” पवित्रं
, यतः एषः समयः यदा
विश्रामदिवसस्य
निर्वाचितानाम्
च पवित्रीकरणं
दान.८:१४ इत्यस्य
फरमानेन अपेक्षितं
भवति यत् १८४३
तमे वर्षे वसन्तऋतौ
प्रवर्तते सत्यम् ,
यतः अस्मिन् भविष्यद्वाणीघण्टे
सत्यस्य नियमः
पुनः स्थापितः
भवति ईश्वरः स्वस्य
चतुर्थस्य आज्ञायाः
पवित्रतां पुनः
आविष्करोति , यत्
7 मार्च 321 तः ख्रीष्टियानैः
पदाति।सः अपि वदति:
" यस्य दाऊदस्य
कुञ्जी अस्ति एतानि
रोम-नगरस्य स्वामित्वं
इति दावितस्य सेण्ट्-पीटरस्य
कुञ्जिकाः न सन्ति
। " दाऊदस्य
कुञ्जी " " दाऊदस्य
पुत्रस्य " स्वयं
येशुना व्यक्तिगतरूपेण
अस्ति । तस्मात्
अन्यः कोऽपि शाश्वतं
मोक्षं दातुं न
शक्नोति, यतः सः
एतत् कीलकं “ स्कन्धे
” स्वस्य क्रूसरूपेण
वहन् प्राप्तवान्
इति इसा. २२:२२: “ अहं तस्य
स्कन्धे दाऊदस्य
गृहस्य कुञ्जी
स्थापयिष्यामि,
यदा सः उद्घाटयिष्यति
तदा कोऽपि न पिधास्यति,
यदा सः पिधास्यति
तदा कोऽपि न उद्घाटयिष्यति
.” तस्य यातनायाः
क्रसं निर्दिशति
एतत् कीलम् अस्य
श्लोकस्य पूर्तये
अत्र पठामः यत्
" यः उद्घाटयति,
न च कोऽपि निरुद्धं
करिष्यति, सः निमीलति,
न च कोऽपि उद्घाटयिष्यति
मोक्षस्य द्वारं
निर्माणाधीनस्य
सप्तमदिवसस्य
एडवेन्टिज्मस्य
कृते उद्घाटितम्
आसीत् तथा च १८४३
तमे वर्षस्य वसन्तकालात्
रोमन रविवासरस्य
धार्मिकस्य अनुयायिभ्यः
पिहितम् अभवत्
यतः ते प्रस्तुतानां
सिद्धान्तसत्यानाम्
अधीनतां कर्तुं
सहमताः अभवन् तथा
च स्वविश्वासेन
तस्य भविष्यद्वाणीवचनं
सम्मानितवन्तः,
येशुना आत्मा फिलाडेल्फियायुगस्य
सन्तभ्यः अवदत्
: " अहं भवतः कार्याणि
जानामि। पश्यन्तु,
यतः भवतः किञ्चित्
शक्तिः अस्ति,
अपि च अस्ति मम
वचनं पालितवान्,
मम नाम च न अङ्गीकृतवान्,
अहं भवतः समक्षं
एकं उद्घाटितं
द्वारं स्थापितवान्,
यत् कोऽपि निरुद्धं
कर्तुं न शक्नोति
it.इदं ज्ञातव्यं
यत् येशुः सच्चिदानन्देषु
यत् किमपि सद्भावं
दर्शयति तत् सर्वं
तेषां कारणानां
परिभाषा अपि करोति
येषां कृते प्रोटेस्टन्ट-विश्वासः
१८४३ तमे वर्षे
पतितः।एषः सन्देशः
तस्य सम्यक् विपरीतः
अस्ति यस्य विषये
येशुः श्लोके ३
सार्डिस
-नगरस्य पतितान्
सम्बोधयति , यतः
लक्षितानि कार्याणि
स्वयं विपर्यस्तानि
सन्ति ।
प्रकाशितवाक्यस्य
७ मध्ये १२ जनजातयः
वर्धन्ते
श्लोकः
८: “ अहं भवतः
कार्याणि जानामि,
पश्य, यतः भवतः
किञ्चित् शक्तिः
अस्ति, मम वचनं
च पालितवान्, मम
नाम न अङ्गीकृतवान्,
अहं भवतः पुरतः
एकं उद्घाटितं
द्वारं स्थापितवान्,
यत् कोऽपि पिधातुम्
न शक्नोति। »
तत्कालीनस्य
चयनितस्य तस्य
कार्येषु अनुकूलतया
न्यायः भवति यत्
येशुः तस्मै धर्मः
इति आरोपयति। तस्य
" अल्पशक्तिः
" श्लोकस्य " अल्पपुरुषाणां
" आधारेण समूहस्य
जन्मस्य पुष्टिं
करोति ।१८७३ तमे
वर्षे येशुः एडवेन्टिस्ट्-धर्मस्य
जनानां कृते स्वर्गीयस्य
मुक्तद्वारस्य
प्रतीकेन स्वस्य
पुनरागमनं प्रति
तेषां उन्नतिं
घोषितवान् यत्
२०३० तमस्य वर्षस्य
वसन्तऋतौ अर्थात्
१५७ वर्षेषु उद्घाट्यते।
तदनन्तरं यः सन्देशः
लौदीकियादेशं
प्रति सम्बोधितः,
तस्मिन् सन्देशे
येशुः अस्य द्वारस्य
पुरतः तिष्ठति
, एवं तस्य पुनरागमनस्य
निकटतां सूचयति
यत् “ पश्य,
अहं द्वारे स्थित्वा
ठोकयामि, यदि कोऽपि
मम वाणीं श्रुत्वा
द्वारं उद्घाटयति
तर्हि अहं तस्य
समीपं प्रविश्य
तस्य सह भोजनं
करिष्यामि, सः
च मया सह। प्रकाशितवाक्यम्
३:२० »
यहूदीनां
कृते ईसाईधर्मस्य
प्रवेशः अनुमतः
श्लोकः
९: “ पश्य, अहं
तान् शैतानस्य
सभागृहेभ्यः करिष्यामि,
ये यहूदी इति वदन्ति,
न सन्ति, किन्तु
मृषा वदन्ति, पश्य,
अहं तान् आगत्य
भवतः चरणयोः पूजां
करिष्यामि, ज्ञास्यामि
च यत् अहं भवन्तं
प्रेम्णा कृतवान्।
»
जाति-मांस-अनुसारं
सच्चिदानन्द-यहूदीनां
एडवेन्टिस्ट-समूहे
प्रवेशस्य उद्धरणं
दत्त्वा अयं श्लोकः
विश्रामदिवसस्य
पुनर्स्थापनस्य
पुष्टिं करोति;
रविवासरः तेषां
धर्मान्तरणं न
बाधते। यतः ३२१
तमे वर्षात् तस्य
परित्यागस्य परिणामः
अपि अभवत् यत्
निष्कपटाः यहूदिनः
ईसाईधर्मं स्वीकुर्वितुं
न शक्नुवन्ति ।
यहूदीनां विषये
तस्य जातिद्वारा
न्यायः पौलुसस्य,
विश्वासपात्रस्य
व्यक्तिगतं मतं
नासीत्; तत् येशुमसीहस्य
एव आसीत् यः अस्मिन्
प्रकाशितवाक्ये,
पूर्वमेव अपो.२:९
मध्ये, यहूदीभिः
निन्दितानां स्मर्नायुगस्य
रोमनैः च उत्पीडितानां
स्वसेवकानां कृते
सम्बोधितसन्देशे
तस्य पुष्टिं करोति
आवाम् अवलोकयामः
यत् जातिगतयहूदीनां
परमेश्वरस्य अनुग्रहस्य
लाभं प्राप्तुं
एडवेन्टिस्ट्
मानके मसीहीमोक्षं
स्वीकुर्वितुं
प्रवृत्ताः भविष्यन्ति।
यूनिवर्सल एडवेन्टिज्म
एव दिव्यप्रकाशं
वहति यस्य अनन्य आधिकारिकनिक्षेपः
१८७३ तः अभवत्
परन्तु सावधानाः
भवन्तु! इदं प्रकाशं,
तस्य सिद्धान्तः,
तस्य सन्देशाः
च येशुमसीहस्य
अनन्यसम्पत्त्याः
सन्ति; न कश्चित्
मनुष्यः कोऽपि
संस्था च स्वस्य
मोक्षं संकटे न
स्थापयित्वा तस्य
विकासं नकारयितुं
शक्नोति। अन्ते
अस्मिन् श्लोके
येशुः “ यत्
अहं भवन्तं प्रेम्णा
” इति निर्दिशति
। किम् अस्य अर्थः
स्यात् यत् एतस्य
आशीर्वादस्य समयस्य
अनन्तरं सः तां
न पुनः प्रेम्णा
पश्यति? आम्, एषः
च “ लौदीकिया
” इति सन्देशस्य
अर्थः भविष्यति
।
परमेश्वरस्य
आज्ञाः येशुना
विश्वासः च
श्लोकः
१०: “ यतः त्वया
मम धैर्यवचनं पालितम्,
अतः अहं त्वां
ज्ञातपृथिव्याम्
आगमिष्यमाणायाः
परीक्षासमयात्
पृथिव्यां निवसतां
परीक्षितुं रक्षिष्यामि।
»
धैर्यपदं
दानियल १२:१२ मध्ये
उल्लिखितस्य एडवेन्टिस्ट्
प्रतीक्षायाः
सन्दर्भस्य पुष्टिं
करोति यत् “ धन्यः यः
प्रतीक्षते ,
सहस्रत्रिशतपञ्चत्रिंशत्
दिवसान् प्रति
आगच्छति!” ". परीक्षा
“ पृथिव्याः
निवासिनः ,” ये
“ ज्ञाता
पृथिव्यां ,” अर्थात्
येशुमसीहेन, सृष्टिकर्ता
परमेश्वरेण स्वीकृताः,
तेषां विश्वासस्य
विषये वर्तते।
एषा मानवीयइच्छा
परीक्षितुं "विश्वव्यापी"
शिबिरस्य विद्रोही
भावनां विमोचयितुं
च आगच्छति यत्,
ग्रीकभाषायां
"oikomèné", अस्य श्लोकस्य
" ज्ञातभूमिं
" निर्दिशति।
एषा
प्रतिज्ञा केवलं
एतस्मिन् एव शर्ते
येशुं बध्नाति
यत् संस्था आरम्भस्य
विश्वासस्य गुणवत्तां
रक्षति। यदि एडवेन्टिस्टसन्देशः
अस्मिन् श्लोके
भविष्यद्वाणीकृतस्य
अन्तिमसार्वत्रिकविश्वासपरीक्षायाः
समयपर्यन्तं निरन्तरं
भवितव्यः तर्हि
सः संस्थागतरूपेण
न भविष्यति इति
अनिवार्यम्। यतः
धमकी अस्य सन्देशस्य
उपरि लम्बते श्लोके
११ यत् अनुवर्तते,
तावत्पर्यन्तं
सर्वथा सकारात्मकं
परमेश्वरेण च धन्यम्।
येशुना प्रतिज्ञा
२०३० तमे वर्षे
तस्य वंशजस्य जीवितस्य
विषये भविष्यति।तस्मिन्
समये १८७३ तमे
वर्षे सच्चः निर्वाचिताः
" प्रभुना
" निद्रां गतवन्तः
भविष्यन्ति प्रकाशितवाक्यम्
१४:१३: " अहं
च स्वर्गात् एकां
वाणीं श्रुतवान्
यत्, लिखतु: धन्याः
ते मृताः ये इतः
परं प्रभुना म्रियन्ते!
आम्, आत्मा वदति,
यत् ते स्वश्रमात्
विश्रामं कुर्वन्तु,
तेषां कृते कार्याणि
तेषां अनुसरणं
कुर्वन्ति। » अतः
येशुमसीहेन अस्य
अनुकरणीयस्य चयनितस्य
कृते प्रदत्तं
द्वितीयं धन्यता
अस्ति किन्तु येशुः
यत् आशीर्वादं
ददाति तत् कार्यैः
प्रदर्शितं भवति,
२०३० तमे वर्षे
तस्य कार्याणि,
तस्य विश्वासः,
स्वर्गस्य
ईश्वरेण दत्तानां
सत्यानां स्वीकारः
अन्तपर्यन्तं
भविष्यति दिव्ययोजनायाः
अवगमनं सिद्धं
भविष्यति।
येशुमसीहस्य
एडवेन्टिस्टप्रतिज्ञा
तस्य चेतावनी च
श्लोकः
११: “ अहं शीघ्रम्
आगच्छामि , भवतः
यत् अस्ति तत्
धारय, यथा भवतः
मुकुटं कोऽपि न
ग्रहीतुं शक्नोति।
»
अहं
शीघ्रम्
आगच्छामि ” इति
सन्देशः एडवेन्टिस्ट्
प्रकारस्य अस्ति
। एवं येशुः अन्येषां
सर्वेषां धर्मस्वीकारानाम्
परित्यागस्य पुष्टिं
करोति। तस्य वैभवेन
पुनरागमनस्य अपेक्षा
जगतः अन्त्यपर्यन्तं
तस्य सत्यानां
चयनितानाम् अभिज्ञानं
कुर्वन् मुख्यमापदण्डेषु
अन्यतमः एव तिष्ठति
। किन्तु शेषः
सन्देशः गुरुं
तर्जनं वहति यत्
“ भवतः यत्
अस्ति तत् धारय
यथा भवतः मुकुटं
कोऽपि न गृह्णाति।
"को च तस्य मुकुटं
ग्रहीतुं शक्नोति
यदि न शत्रवः? अतः
तेषां वंशजानां
प्रथमं तेषां परिचयः
कर्तव्यः भविष्यति,
तेषां मानवतावादीभावनायाः
शिकाराः भूत्वा
तेषां सह गठबन्धनं
करिष्यन्ति, १९६६
तः।
श्लोकः
१२: “ यः विजयते
सः मम परमेश्वरस्य
मन्दिरे स्तम्भं
करिष्यामि, सः
पुनः न निर्गमिष्यति,
अहं तस्मिन् मम
परमेश्वरस्य नाम,
मम परमेश्वरस्य
नगरस्य नाम, मम
परमेश्वरात् स्वर्गात्
अवतरन्तं नूतनं
यरुशलेमम्, मम
नूतनं नाम च लिखिष्यामि।
»
विजेतानां
कृते समर्पितेषु
स्वस्य अन्तिमेषु
आशीर्वादवचनेषु
येशुः प्राप्तानि
मोक्षस्य सर्वाणि
प्रतिमानि एकत्र
आनयति। “ मम ईश्वरस्य
मन्दिरे स्तम्भः”
इत्यस्य अर्थः
अस्ति : मम सभायां,
चयनिते मम सत्यं
वहितुं ठोसः आश्रयः।
" ...तस्मात्
च न निर्गमिष्यति।"
अधिकं ”:
तस्य मोक्षः शाश्वतः
भविष्यति। " ... ; अहं तस्य
उपरि मम परमेश्वरस्य
नाम लिखिष्यामि
”: अहं तस्मिन् अदने
नष्टस्य परमेश्वरस्य
चरित्रस्य प्रतिबिम्बं
उत्कीर्णयिष्यामि।“
...तथा मम परमेश्वरस्य
नगरस्य नाम ”: सः
प्रकाशितवाक्ये
२१ वर्णितस्य चयनितस्य
महिमाम् भागं गृह्णीयात्।“...
मम परमेश्वरात्
स्वर्गात् अवतरन्तस्य
नूतनस्य यरुशलेमस्य,
”: “ नवीनः
” इति समागमस्य
नाम अस्ति महिमामंडित
निर्वाचिताः ये
परमेश्वरस्य स्वर्गदूतानां
इव पूर्णतया स्वर्गीयाः
अभवन् प्रकाशितवाक्यं
बहुमूल्यं शिलाखण्डं
मोतीनां च प्रतीकात्मकरूपेण
वर्णयति यत् ईश्वरः
पृथिव्याः मोचनस्य
कृते यत् प्रेम्णः
अनुभूयते तस्य
साक्ष्यं ददाति
यत् सा तत्र स्वस्य
सिंहासनं स्थापयति
तस्य सन्निधौ निवसितुं
नवीनं पृथिवीं
प्रति अवतरति
”: येशुः स्वनामपरिवर्तनं
पार्थिवस्वभावात्
स्वर्गीयस्वभावं
प्रति गमनेन सह
सम्बध्दयति।मुक्ताः
निर्वाचिताः, जीविताः
वा पुनरुत्थापिताः
वा, समानम् अनुभवं
जीविष्यन्ति, आकाशीयं,
महिमामण्डितं,
अविनाशीम्, शाश्वतं
च शरीरं प्राप्नुयुः।
अस्मिन्
श्लोके परमेश्वरेण
सह तुलनायाः आग्रहः
न्याय्यः अस्ति
यत् येशुः स्वयमेव
निर्वाचितैः स्वस्य
दिव्यपक्षे लभ्यते।
श्लोकः
१३: “ यस्य
कर्णः अस्ति सः
शृणुत यत् आत्मा
कलीसियाभ्यः किं
वदति।” » २.
चयनितः
पाठं ज्ञातवान्,
परन्तु सः एव तत्
अवगन्तुं शक्नोति।
सत्यमेव यत् एषः
सन्देशः केवलं
तस्य कृते एव सज्जीकृतः
आसीत् । एषः सन्देशः
तथ्यस्य पुष्टिं
करोति यत् प्रकाशितरहस्यानाम्
व्याख्या अवगमनं
च केवलं ईश्वरस्य
उपरि निर्भरं भवति
यः स्वसेवकानां
परीक्षणं करोति,
चयनं च करोति।
आधिकारिकः
अन्त्यकालस्य
एडवेन्टिज्मः
येशुना न शिक्षितः
न्यायः च न कृतः,
तृतीय एडवेन्टिस्ट्
अपेक्षायाः सन्देशस्य
अस्वीकारस्य अनन्तरं
वमनं भवति
"
अहं शीघ्रम्
आगच्छामि । भवतः
यत् अस्ति तत्
धारय, यथा भवतः
मुकुटं कोऽपि न
गृह्णीयात् ।"
अहो, तत्कालीनस्य
आधिकारिकस्य एडवेन्टिज्मस्य
कृते अन्तः अद्यापि
दूरम् एव आसीत्,
कालस्य क्षरणेन
च १५० वर्षाणाम्
अनन्तरं विश्वासः
पुनः समानः न भविष्यति
स्म येशुना चेतावनी
न्याय्यः आसीत्,
परन्तु तस्य वचनं
न श्रुतम्, न च अवगतम्।
तथा च १९९४ तमे
वर्षे एडवेन्टिस्ट्
संस्था खलु स्वस्य
" मुकुटं
" नष्टं करिष्यति,
यत् "मम प्रथमदृष्टिः"
इति अध्याये "मम
प्रथमदृष्टिः"
इति अध्याये येशुमसीहस्य
दूतया एलेन जी.
अहम् इदमपि सूचयितुम्
इच्छामि यत् सः
एडवेन्टिस्ट्
- कार्यस्य भाग्यस्य
भविष्यवाणीं करोति
तथा च प्रकाशितवाक्यस्य
त्रयाणां सभानां
प्रस्तुतानां
सर्वाणां शिक्षानां
सारांशं ददाति
3: 1843-44 Sardis , 1873 Philadelphia , 1994 Laodicea | .
एडवेन्टिज्मस्य
दैवम्
एलेन जी
व्हाइट् इत्यस्याः
प्रथमदृष्ट्या
प्रकाशितम्
“यदा
अहं कुलपूजायां
प्रार्थयन् आसीत्
तदा पवित्रात्मा
मयि आश्रितः, अहम्
अस्मात् अन्धकारमयस्य
जगतः उपरि उच्चतरं
उच्चतरं उत्तिष्ठन्
इव आसीत्। अहं
मम एडवेन्टिस्ट्
भ्रातृन् द्रष्टुं
निवृत्तः अभवम्
ये अस्मिन् जगति
अवशिष्टाः आसन्,
परन्तु अहं तान्
आविष्कर्तुं न
शक्तवान्। तदा
एकः स्वरः मां
अवदत्: “पुनः पश्यतु,
परन्तु किञ्चित्
उच्चतरम्। अहं
उपरि पश्यन् एकः
तीव्रः, संकीर्णः
मार्गः, अस्मात्
जगतः उपरि उच्चैः
दृष्टवान्, ततः
एव एडवेन्टिस्ट्-जनाः
पवित्रनगरं प्रति
अगच्छन्, यत् स्वर्गदूतः
मां अवदत् यत्
अर्धरात्रे आक्रोशः
आसीत्, येन तेषां
पादौ यावत्कालं
यावत् तेषां पुरतः
न गतः तस्मिन्
नेत्राणि निक्षिप्तवन्तः,
ते सुरक्षिताः
आसन्।
परन्तु
अचिरेण एव केचन
श्रान्ताः भूत्वा
अवदन् यत् नगरं
अद्यापि अतीव दूरम्
अस्ति, ते शीघ्रमेव
तत्र आगमिष्यामः
इति चिन्तितवन्तः
इति । ततः येशुः
तान् प्रोत्साहयति
स्म यत् सः स्वस्य
गौरवपूर्णं दक्षिणबाहुं
उत्थापितवान्
यस्मात् एडवेन्टिस्ट्-धर्मस्य
उपरि प्रसृतं प्रकाशं
निर्गतम्। ते आक्रोशन्ति
स्म, “अलेलुया!
"किन्तु तेषु केचन
एतत् प्रकाशं निर्भीकतया
अङ्गीकृतवन्तः,
यत् तेषां नेतृत्वं
परमेश्वरः नास्ति।
तेषां पृष्ठतः
प्रकाशः अन्ते
निष्क्रान्तः
अभवत्, ते च गहने
अन्धकारे स्थितवन्तः
। ते ठोकरं खादित्वा
लक्ष्यं येशुं
च दृष्टवन्तः,
ततः मार्गात् पतित्वा
अधः दुष्टलोके
निमग्नाः अभवन्।
"" इति ।
ईश्वरेण
युवतीं एलेन गौल्ड्-हारमोन्
इत्यस्मै दत्तस्य
अस्य प्रथमस्य
दर्शनस्य कथा एकां
कोडितभविष्यवाणीं
निर्माति यस्य
मूल्यं दानियलस्य
वा प्रकाशितवाक्यस्य
वा इव अस्ति। परन्तु
तस्य लाभाय अस्माभिः
तस्य सम्यक् व्याख्या
करणीयम्। अतः अहं
व्याख्यानं दास्यामि।
इति
अभिव्यक्तिः मत्ती
1000 ग्रन्थस्य "दशकन्याः
दृष्टान्तस्य"
वरस्य आगमनस्य
घोषणां निर्दिशति।
२५:१ तः १३.१८४३
तमे वर्षे वसन्तऋतौ
ख्रीष्टस्य पुनरागमनस्य
अपेक्षायाः परीक्षा
१८४४ तमे वर्षे
शरदऋतौ च प्रथमद्वितीयपूर्तिः
अभवत् एतयोः अपेक्षायोः
मिलित्वा "सप्तमदिवसस्य
एडवेन्टिस्ट्"-समूहस्य
"पृष्ठतः" स्थापितायाः
कथायाः "प्रथमप्रकाशस्य"
प्रतिनिधित्वं
भवति ये कालान्तरे,
येशुमसीहेन आशीर्वादितमार्गे
वा मार्गे वा अग्रे
गच्छन्ति स्म एडवेन्टिस्ट्-अग्रगामिनानां
कृते १८४४ तमः
वर्षः जगतः अन्त्यस्य
तिथयः, अन्तिमः
बाइबिल-तिथिः च
प्रतिनिधितः यत्
भविष्यद्वाणी-शब्दः
तत्कालीन-निर्वाचितानाम्
कृते प्रस्तावितुं
शक्नोति स्म एतां
अन्तिमतिथिं व्यतीत्य
ते येशुना पुनरागमनं
प्रतीक्षन्ते
स्म, तत् निकटम्
इति चिन्तयन् ।
किन्तु कालः व्यतीतः,
येशुः अद्यापि
न प्रत्यागतवान्;
किं दृष्टिः उद्दीपयति
यत् "ते नगरं बहुदूरे
इति ज्ञातवन्तः,
तत्र शीघ्रं आगन्तुं
चिन्तितवन्तः
च"; १८४४ तमे वर्षे
वा ततः किञ्चित्कालानन्तरं
वा । अतः निरुत्साहः
तान् १९८० तमे
वर्षे यावत् अतिक्रान्तवान्
यदा अहं दृश्ये
आगतः, एतत् नूतनं
गौरवपूर्णं च प्रकाशं
प्राप्य यत् तृतीयं एडवेन्टिस्ट्
अपेक्षां निर्माति
अस्मिन् समये येशुना
पुनरागमनं १९९४ तमे
वर्षे पतने निर्धारितम्
अस्ति | निश्चितरूपेण
अस्य सन्देशस्य
घोषणा केवलं वैलेन्स-सुर-रोन्-नगरे
फ्रान्स्-देशे
स्थितस्य सार्वभौमिक-एडवेन्टिज्म-धर्मस्य
सूक्ष्म-विश्वस्य
विषये आसीत् ।
फ्रान्सदेशस्य
दक्षिणपूर्वदिशि
स्थितस्य अस्य
लघुनगरस्य ईश्वरस्य
चयनस्य व्याख्या
अस्ति। अत्रैव
पोपः पायस् षष्ठः
१७९९ तमे वर्षे
निग्रहे मृतः,
प्रकाशितवाक्यम्
१३:३ मध्ये भविष्यवाणीं
कृतं तथ्यं पूर्णं
कृतवान् । अपि
च, वैलेन्स-नगरं
तत् नगरम् आसीत्
यत्र ईश्वरः फ्रान्स्-देशे
प्रथमं एडवेन्टिस्ट्-चर्चं
स्थापितवान् ।
अतः तत्रैव सः
स्वस्य दिव्यं
गौरवपूर्णं अन्तिमं
प्रकाशं आनयत्
तथा च २०२० तमस्य
वर्षस्य अन्ते
अहं तस्य अन्तिमानि
बहुमूल्यं प्रकाशनं
तस्मात् निरन्तरं
निष्ठया च प्राप्तवान्
इति पुष्टिं करोमि
यत् अहम् अस्मिन्
दस्तावेजे प्रस्तुतं
करोमि। अस्माकं
भगिन्याः एलेन
इत्यस्याः दृष्टौ
अन्तिमगौरवपूर्णप्रकाशसम्बद्धस्य
भागस्य पूर्तये
वैलेन्सिया-देशस्य
एडवेन्टिस्ट-सूक्ष्म-विश्वः
सार्वभौमिक-मञ्चरूपेण
कार्यं कृतवान्
। एषा दृष्टिः
अस्मान् प्रकाशयति
यत् येशुः वैलेन्सियानगरे
निवसितस्य अनुभवस्य
विषये यत् न्यायं
करोति, अर्थात्
दशकन्याः दृष्टान्तस्य
तृतीया पूर्तिः।
येशुः प्रस्तुतप्रकाशस्य
प्रति व्यवहारेण
सच्चा एडवेन्टिस्टं
परिचिनोति। सच्चः
एडवेन्टिस्ट्
“हलेलुयाह!” » ; आत्माना
धन्यः स स्वपात्रं
तैलेन पूरितवान्।
तद्विपरीतम्, मिथ्या
एडवेन्टिस्ट्-धर्मस्य
जनाः “अतिशयेन
एतत् प्रकाशं तिरस्कुर्वन्ति।”
दिव्यप्रकाशस्य
एषः प्रत्याख्यानः
तेषां कृते घातकः
अस्ति, यतः ईश्वरः
तान् प्रेरितसन्देशेषु,
तेषां कृते अभिप्रेतेषु,
स्वदूतस्य प्रति
एतस्याः नकारात्मकप्रतिक्रियायाः
विरुद्धं चेतवति
ते दीपस्य “प्रकाशं”
जनयति तैलं विना
शून्यपात्राणि
भविष्यन्ति । अनिवार्यः
परिणामः घोषितः
अस्ति यत् "तेषां
पृष्ठतः यः प्रकाशः
आसीत् सः अन्ततः
निष्क्रान्तः";
ते एडवेन्टिज्मस्य
मूलभूतमूलाधारं
नकारयन्ति। येशुः
स्वस्य सिद्धान्तं
प्रयुङ्क्ते यत्
“ यस्मात्
अस्ति सः अधिकं
दास्यति, तस्य
प्रचुरता अधिका
भविष्यति, किन्तु
यस्य नास्ति, तस्य
यत् किमपि नास्ति
तत् अपि तस्मात्
अपहृतं भविष्यति।”
मट्ट्. २५ - २९ » इति
। "...ते लक्ष्यस्य
येशुना च दृष्टिभ्रष्टाः
अभवन्," ते ख्रीष्टस्य
पुनरागमनस्य घोषणां
कुर्वन्तः एडवेन्टिस्टसन्देशानां
प्रति असंवेदनशीलाः
भवन्ति, अथवा ते
"एडवेन्टिस्ट्"
इति नाम्ना एव
लिखितस्य एडवेन्टिस्ट-आन्दोलनस्य
लक्ष्यं नकारयन्ति
"ततः च मार्गात्
पतित्वा अधः दुष्टजगति
डुबन्ति स्म" इति
१९९५ तमे वर्षे
ते आधिकारिकतया
प्रोटेस्टन्ट्
गठबन्धनस्य विश्वव्यापीवादस्य
च प्रति प्रतिबद्धतां
कृतवन्तः एवं ते
येशुं, स्वर्गप्रवेशं
च नष्टवन्तः यत्
एडवेन्टिस्ट्
विश्वासस्य लक्ष्यम्
आसीत्। ते दान.११:२९,
" पाखण्डिनः
," " मद्यपानकर्तृणां
" च अनुसारं सम्मिलिताः,
यथा येशुना मत्ती.२४:५०
मध्ये घोषितम्;
कार्यस्य आरम्भे
प्रदर्शितानि
वस्तूनि।
अद्य
एतानि भविष्यद्वाणीवचनानि
पूर्णानि भवन्ति।
ते १८४४ तमे वर्षे,
प्रथमप्रकाशस्य
"तेषां पृष्ठतः
स्थितस्य" तिथौ,
१९९४ तमे वर्षे
च, फ्रान्सदेशे
स्थापितेन प्रथमेन
एडवेन्टिस्ट्
चर्चेन अङ्गीकृतस्य
महान् भविष्यद्वाणीप्रकाशस्य
तिथौ, वैलेन्स-सुर-रोन्-नगरे,
यस्य ईश्वरः स्वस्य
प्रदर्शनार्थं
प्रयुक्तवान्,
तस्य मध्ये पूर्णाः
अभवन् अद्यत्वे
आधिकारिकः एडवेन्टिज्मः
सत्यस्य शत्रुभिः
प्रोटेस्टन्ट्-कैथोलिकैः
सह विश्वव्यापीवादस्य
"गहन-अन्धकारे"
अस्ति ।
७ युग
: लौदीकिया
संस्थागत
एडवेन्टिज्मस्य
अन्तः – तृतीय एडवेन्टिस्ट्
अपेक्षायाः अस्वीकारः।
श्लोकः
१४: “ लौदीकिया-मण्डलीयानां
स्वर्गदूतं च लिखतु
: ईश्वरस्य
सृष्टेः आरम्भः
विश्वासी सच्चः
साक्षी आमेनः एतत्
वदति। ”
लौदीकिया
सप्तमस्य
अन्तिमयुगस्य
च नाम अस्ति; संस्थागत
एडवेन्टिज्मस्य
आशीर्वादस्य अन्त्यस्य
तत्। अस्य नामस्य
द्वौ ग्रीकमूलौ
“laos, dikéia” इति यस्य अर्थः
अस्ति: “न्यायं
कृतवन्तः जनाः”
इति । मम पूर्वं
एडवेन्टिस्ट्-धर्मस्य
जनाः तस्य अनुवादं
"न्यायस्य जनाः"
इति कृतवन्तः,
परन्तु संस्था
अनभिज्ञः आसीत्
यत् एषः न्यायः
तेन एव आरभ्यते,
यथा १ पेट. ४:१७ उपदिशति
यत् " यतः ईश्वरस्य
गृहे न्यायस्य
आरम्भस्य समयः
आगतः।" इदानीं यदि अस्माभिः
आरभ्यते तर्हि
ये परमेश्वरस्य
सुसमाचारं न आज्ञापयन्ति
तेषां अन्तः किं
भविष्यति? » येशुः
अग्रे आगच्छति
यत् “ एतानि
आमेनस्य वचनं,
विश्वास्यस्य
सत्यस्य च साक्षिणः,
परमेश्वरस्य सृष्टेः
आरम्भः: ” आमेन्
शब्दस्य हिब्रूभाषायां
अर्थः अस्ति: सत्यम्।
प्रेरितस्य योहनस्य
साक्ष्यानुसारं
येशुना तस्य प्रयोगः
बहुधा (२५ वारं)
कृतः, द्विवारं
पुनः पुनः, आरम्भे,
स्वघोषणानां पूर्वं।
परन्तु पारम्परिकधर्मव्यवहारे
प्रार्थनानां
वा कथनानां वा
अन्त्यस्य विरामचिह्नपदं
जातम् । ततः प्रायः
कैथोलिकधर्मात्
उत्तराधिकाररूपेण
प्राप्तः “तथा
भवतु” इति अर्थे
तस्य व्याख्या
भवति । आत्मा च
एतस्याः परिकल्पनायाः
उपयोगं करोति
" सत्यतः
" अमेन् शब्दस्य
सम्यक् न्याय्यं
द्विगुणं अर्थं
दातुं । लौदीकिया
सः समयः अस्ति
यदा येशुः अन्त्यकालस्य
कृते सज्जीकृतानां
भविष्यद्वाणीनां
पूर्णतया प्रकाशनार्थं
महत् प्रकाशं प्रयच्छति।
भवन्तः यत् पुस्तकं
पठन्ति तत् अस्य
प्रमाणम् अस्ति।
येशुना आधिकारिक-एडवेन्टिस्ट-संस्थायाः
च मध्ये विच्छेदस्य
कारणं किं भविष्यति
तस्य प्रकाशस्य
प्रत्याख्यानम्।
तार्किकेन न्याय्येन
च विकल्पेन परमेश्वरः
एडवेन्टिज्म-धर्मस्य,
१९८० तमे वर्षे
१९९४ तमे वर्षे
च, विश्वासस्य
परीक्षायाः अधीनः
अभवत् यस्य आदर्शः
आसीत् यस्य परिणामेण
प्रोटेस्टन्ट-धर्मस्य
हानिः अभवत्, एडवेन्टिस्ट-अग्रगामिनः
आशीर्वादः च अभवत्
परीक्षा पूर्वमेव
१८४३ तमस्य वर्षस्य
वसन्तकालस्य कृते
घोषितस्य येशुना
पुनरागमनस्य विश्वासस्य
आधारेण आसीत्,
ततः १८४४ तमस्य
वर्षस्य शरदऋतुः
कृते।मम क्रमेण
१९८३ तमे वर्षात्
अहं प्रकाशितवाक्ये
९:५-१० मध्ये " पञ्चमतुरही
" इत्यस्य सन्देशे
उद्धृतानां " पञ्चमासानां
" उपयोगं कृत्वा
१९९४ तमे वर्षस्य
कृते येशुना पुनरागमनस्य
घोषणां साझां कर्तुं
आरब्धवान्। १८४४
तमे वर्षे प्रोटेस्टन्टधर्मस्य
शापस्य कारणम्
अस्य विषयस्य कारणं
कृत्वा उद्धृतस्य
" पञ्चमासानां
" अवधिः अथवा १५०
वास्तविकवर्षः
१९९४ तमे वर्षे
अभवत् ।अस्य कालस्य
अन्त्यं चिह्नितुं
केवलं येशुमसीहस्य
पुनरागमनं दृष्ट्वा,
पाठस्य विवरणे
च ईश्वरेण आंशिकरूपेण
अन्धः अभवम्, अहं
यत् ईश्वरीयसत्यं
मन्ये तत् रक्षितवान्।
आधिकारिकचेतावनीनां
अनन्तरं संस्थायाः
मम निष्कासनस्य
घोषणा १९९१ तमस्य
वर्षस्य नवम्बरमासे
अभवत्; एतत्, यदा
मम घोषणानां प्रमाणीकरणाय,
अङ्गीकाराय च वर्षत्रयं
अवशिष्टम् आसीत्
। पश्चात् एव १९९६
तमे वर्षे एव अस्य
अनुभवस्य यथार्थः
अर्थः मम कृते
स्पष्टः अभवत्
। येशुना " लौदीकिया " इति
पत्रे उक्तं वचनं
अधुना एव पूर्णं
जातम् आसीत्, अधुना
तस्य सटीकं अर्थं
गृहीतम् आसीत्
। १९९१ तमे वर्षे
मन्दमन्दः एडवेन्टिस्ट्-धर्मस्य
जनाः १८७३ तमे
वर्षे इव सत्यं
न प्रेम्णा पश्यन्ति
स्म ।आधुनिकजगत्
अपि तान् प्रलोभयित्वा
हृदयं जित्वा दुर्बलं
कृतवान् " इफिसुस " युगे
इव आधिकारिकः
एडवेन्टिज्मः
स्वस्य " प्रथमप्रेम "
नष्टवान् अस्ति
। येशुः च " तस्य दीपपुटं
मुकुटं च हरति
," यतः सा अपि तेषां
योग्या नास्ति
। एतेषां तथ्यानां
आलोके सन्देशः
प्रकाशमानरूपेण
स्पष्टः भवति ।
" आमेन्"
इति शब्दः पूर्णसत्यस्य
आग्रहं धन्यसम्बन्धस्य
च अन्त्यस्य पुष्टिं
करोति। " साक्षी " । विश्वासपात्रं
सत्यं च ” अविश्वासं
मृषावादीं च चयनितं
तिरस्कुर्वति।
" ईश्वरस्य
सृष्टेः सिद्धान्तः
," अतः सृष्टिकर्ता,
उत्पत्तिग्रन्थस्य
कथायां निहितं
निगूढं च सत्यं
प्रति स्वचयनितानां
बुद्धिं सामूहिकरूपेण
निमीलितुं आगच्छति।
तत्सहकालं " ईश्वरस्य
सृष्टेः सिद्धान्तं
" इति उद्दीपयित्वा। यत् सः “ आमेन्
” इति शब्देन सह
सम्बद्धं करोति
, आत्मा येशुमसीहस्य
अत्यन्तं निकटस्य
अन्तिमपुनरागमनस्य
पुष्टिं करोति:
“ शीघ्रमेव
”. परन्तु पृथिव्यां
मानवतायाः अन्त्यस्य
तिथौ १९९४ तः २०३०
पर्यन्तं ३६ वर्षाणि
अद्यापि गमिष्यन्ति
।
घातकः
मन्दः
श्लोकः
१५: “ अहं तव
कार्याणि जानामि,
अहं जानामि भवन्तः
न शीताः न उष्णाः,
भवन्तः शीताः न
उष्णाः! »
अनौपचारिकं
सम्बोधनं संस्थायाः
सम्बोधनं भवति।
एतत् पितुः पुत्रपुत्रीपर्यन्तं
वंशजधर्मानाम्
फलम् अस्ति, यत्र
श्रद्धा पारम्परिकः,
औपचारिकः, दिनचर्या,
नूतनस्य किमपि
भयभीतः च भवति
यस्मिन् अवस्थायां
येशुः तां आशीर्वादं
दातुं न शक्नोति
यदा तस्य तया सह
भागं ग्रहीतुं
एतावत् नूतनं प्रकाशं
वर्तते।
श्लोकः
१६: “ अतः त्वं
मन्दः, न शीतः न
उष्णः, अहं त्वां
मुखात् बहिः निष्कासयिष्यामि।
»
एतत्
अवलोकनं येशुना
१९९१ तमे वर्षे
नवम्बरमासे कृतम्,
यदा स्वसन्देशं
वहन् भविष्यद्वादिः
आधिकारिकसंस्थायाः
कृते आहतः अभवत्
। १९९४ तमे वर्षे
वसन्तऋतौ सा वमनं
करिष्यति इति येशुना
भविष्यवाणी कृता
। सा स्वयमेव अस्य
प्रमाणं १९९५ तमे
वर्षे कैथोलिक-चर्चेन
आयोजिते विश्वव्यापी-सङ्घटनं
प्रविष्टवती, यत्र
सा विद्रोही-प्रोटेस्टन्ट्-धर्मस्य
सदस्येषु सम्मिलितवती,
यतः सा इदानीं
तेषां शापं साझां
करोति स्म
आध्यात्मिक
धरोहर आधारित वञ्चक
भ्रम
श्लोकः
१७: “ यतो हि
त्वं वदसि, ‘अहं
धनवृद्धः, धनवृद्धः,
किमपि नावश्यकता
च’ इति, न च जानासि
यत् त्वं कृपणः,
कृपणः, दरिद्रः,
अन्धः, नग्नः च
असि, ”
"...
rich ," एडवेन्टिस्ट्
चयनितः १८७३ तमे
वर्षे आसीत्, एलेन
जी व्हाइट् इत्यस्मै
दत्ताः बहवः प्रकाशनाः
तस्याः आध्यात्मिकरूपेण
अधिकं समृद्धाः
अभवन् । परन्तु
भविष्यद्वाणीस्तरस्य
तत्कालीनव्याख्याः
शीघ्रमेव जीर्णाः
अभवन्, यथा भगवतः
दूतस्य पतिः जेम्स्
व्हाइट् इत्यनेन
सम्यक् चिन्तितम्।
जीवन्तः परमेश्वरः
येशुमसीहः स्वस्य
भविष्यद्वाणीनां
सिद्धस्य निर्दोषस्य
च अन्तिमसिद्ध्यर्थं
परिकल्पितवान्।
अत एव कालस्य व्यतीतः,
जगति महत् परिवर्तनं
आनयन्, प्राप्तानां,
उपदिष्टानां च
व्याख्यानां स्थायिप्रश्नं
न्याय्यं करोति
। भगवतः आशीर्वादः
आरक्षितः अस्ति;
येशुः अवदत् -
" यस्मै
मम कार्याणि अन्त्यपर्यन्तं
रक्षति ।" परन्तु
१९९१ तमे वर्षे
यस्मिन् वर्षे
सः प्रकाशं अङ्गीकृतवान्,
तस्मिन् वर्षे
अन्तः अद्यापि
दूरम् एव आसीत्
। अतः भगवता स्वयमेव
चयनितसाधनद्वारा
यत्किमपि नूतनप्रकाशं
प्रस्तावितं तस्य
प्रति सा सावधानं
भवितुम् अभवत्
। संस्थायाः भ्रमस्य
तथा च यस्मिन्
अवस्थायां येशुः
तां पश्यति, न्याययति
च, तस्य मध्ये कियत्
विपरीतम्! उद्धृतेषु
सर्वेषु पदेषु
" नग्नः
" इति शब्दः संस्थायाः
कृते सर्वाधिकं
गम्भीरः अस्ति,
यतः तस्य अर्थः
अस्ति यत् येशुना
स्वस्य शाश्वतन्यायः
अपहृतः, तस्य मुखस्य
मध्ये अस्ति, मृत्युदण्डः
अन्तिमन्यायस्य
द्वितीयमृत्युः
च २ कोरिन्थ.५:३
मध्ये यत् लिखितं
तदनुसारं यत्
“ अतः वयं
स्वर्गवासं धारयितुम्
इच्छन्तः अस्मिन्
तंबूमध्ये निःश्वसामः,
यदि खलु वयं वस्त्रधारिणः
न नग्नाः दृश्यन्ते
.” » २.
विश्वासिनां
सत्यसाक्षिणां
च उपदेशः
श्लोकः
१८: “ अहं भवन्तं
परामर्शं ददामि
यत् भवन्तः धनिनः
भवेयुः, अग्नौ
परिष्कृतं सुवर्णं
मम कृते क्रीतुम्,
श्वेतवस्त्राणि
च क्रीतवन्तु,
येन भवन्तः वस्त्रं
धारयन्तु, नग्नतायाः
लज्जा च न दृश्यन्ते,
नेत्रेषु चक्षुषः
अभिषेकं कुर्वन्तु,
येन भवन्तः द्रष्टुं
शक्नुवन्ति। »
१९९१
तमे वर्षे प्राप्तस्य
प्रतिवेदनस्य
अनन्तरं संस्थायाः
स्थितिः संशोधितुं
पश्चात्तापस्य
फलं उत्पादयितुं
च वर्षत्रयं यावत्
समयः आसीत्, यत्
साकारं न जातम्
। तथा च तद्विपरीतम्,
पतितप्रोटेस्टन्टैः
सह तस्य सम्बन्धाः
१९९५ तमे वर्षे
प्रकाशितं आधिकारिकं
गठबन्धनं कर्तुं
यावत् कठिनाः अभवन्
येशुः स्वं सत्यविश्वासस्य
अनन्यव्यापारिरूपेण
प्रस्तुतं करोति,
" अग्निना
परीक्षितं सुवर्णम्
" परीक्षायाः।
चर्चस्य विषये
तस्य निन्दायाः
प्रमाणं प्रकाशितवाक्ये
३:४ मध्ये यस्य
" श्वेतवस्त्रस्य
" अभावे दृश्यते
यस्य तस्य अग्रगामिनः
" योग्याः
" आसन् । एतेन तुलनायाः
माध्यमेन येशुः
तथ्यं दर्शयति
यत् सः खलु १९९४
तमे वर्षात् पूर्वं
" लाओडिसिया
"-नगरस्य एडवेन्टिस्ट्-जनानाम्
एकस्याः एडवेन्टिस्ट-अपेक्षायाः
समक्षं १८४३ तमे
वर्षे १८४४ तमे
वर्षे च पूर्वं
स्थापितानां अपेक्षाणां
समक्षं समर्पयति
त्रयाणां अनुभवानां
विश्वासस्य परीक्षणार्थं,
यथा १८४४ तमे वर्षे
“ सार्डीस्
” -नगरस्य एडवेन्टिस्ट्-धर्मस्य
कृते सम्बोधितसन्देशे
उपदिष्टम् । निमीलितविद्रोहीवृत्तौ
संस्था अवगन्तुं
न शक्नोति स्म
यत् येशुः किमर्थं
तस्याः निन्दां
करोति स्म; सा “ अन्धा ” आसीत्,
येशुना पार्थिवसेवायाम्
फरीसिनः इव । अतः
सा मत्ती 19:00 -ग्रन्थे
दृष्टान्तस्य
" महता मूल्यस्य
मौक्तिकम् " क्रेतुं
ख्रीष्टस्य आमन्त्रणं
अवगन्तुं न शक्नोति
स्म । १३:४५-४६ यत्
परमेश्वरेण अपेक्षितस्य
अनन्तजीवनस्य
मानकस्य प्रतिबिम्बं
परिभाषयति यत्
प्रकाशितवाक्यम्
३ इत्यस्य अस्मिन्
श्लोके १८ मध्ये
प्रकाशितम् अस्ति।
दयालुः
आह्वानः
श्लोकः
१९: “ यावन्तः
अहं प्रेम करोमि,
तान् भर्त्सयामि,
अनुशासयामि च,
अतः उत्साहं कुरुत,
पश्चात्तापं च
कुरुत। »
दण्डः
तेषां कृते अस्ति
येषां प्रेम्णा
येशुः यावत् सः
तान् वमनं न करोति।
पश्चात्तापस्य
आह्वानं न श्रुतम्।
प्रेम च न उत्तराधिकारः,
गौरवद्वारा अर्जितः
भवति। संस्था कठोरताम्
अवाप्त्वा येशुः
स्वर्गीय-आह्वानस्य
अभ्यर्थीनां कृते
व्यक्तिगतं आह्वानं
प्रारभते यत्
-
सार्वत्रिकं
आह्वानम्
श्लोकः
२०: “ पश्य,
अहं द्वारे स्थित्वा
ठोकयामि, यदि कश्चित्
मम वाणीं श्रुत्वा
द्वारं उद्घाटयति
तर्हि अहं प्रविश्य
तस्य सह भोजनं
करिष्यामि, सः
च मया सह
प्रकाशितवाक्ये
" द्वारम्
" इति शब्दः प्रकाशितवाक्ये
३:८, अत्र प्रकाशितवाक्ये
३:२०, प्रकाशितवाक्यम्
४:१, प्रकाशितवाक्य
२१:२१ च दृश्यते।
प्रकाशितवाक्यम्
३:८ अस्मान् स्मारयति
यत् द्वाराणि
उद्घाट्य प्रवेशं
बन्दं कुर्वन्ति।
एवं ते विश्वासस्य
परीक्षानां प्रतीकं
भवन्ति ये ख्रीष्टस्य,
तस्य न्यायस्य,
तस्य अनुग्रहस्य
च प्रवेशं उद्घाटयन्ति
वा निकटं वा।
अस्मिन्
२० श्लोके “ द्वारम्
” इति शब्दः त्रयः
भिन्नाः किन्तु
पूरकाः अर्थाः
गृह्णाति । सः
येशुं स्वयमेव
दर्शयति यत् “ अहमेव द्वारम्
.” योहनः १०:९ » ; स्वर्गस्य
द्वारं प्रकाशितवाक्यम्
४:१ मध्ये उद्घाटितम्:
“ स्वर्गे
एकं द्वारं उद्घाटितम्
आसीत्। » ;तथा च
मानवहृदयस्य द्वारं यस्य
विरुद्धं येशुः
स्वस्य प्रेमस्य
प्रमाणं दातुं
चयनितं हृदयं उद्घाटयितुं
आमन्त्रयितुं
ठोकितुं आगच्छति।
तस्याः
दिव्यसृष्टिकर्तुः
च मध्ये आत्मीयसन्योगः
सम्भवः भवतु इति
तस्य प्रकाशितसत्यं
प्रति हृदयं उद्घाटयितुं
तस्य प्राणिनः
पर्याप्तम् सायंकाले
रात्रिभोजनं साझां
भवति, यदा दिवसस्य
कार्यस्य अन्त्यं
कर्तुं रात्रौ
आगच्छति . मानवता शीघ्रमेव
एतादृशीम् रात्रौ
प्रविशति " यत्र इतः
परं कोऽपि कार्यं
कर्तुं न शक्नोति।
(योहन् ९:४) ». अनुग्रहस्य
समयः मनुष्याणां,
स्त्रीपुरुषाणां
च अन्तिमधर्मविकल्पान्
सदायै जमति, समानरूपेण
उत्तरदायी, मांसस्तरस्य
च कठोररूपेण पूरकाः।
सन्देशस्य
तुलने , चयनितः
लौदीकियायुगे
अस्ति , येशुमसीहस्य
पुनरागमनस्य आसन्नतायां
। " मुक्तद्वारम्
" । स्वर्गे
” इति प्रकाशितवाक्यम्
४:१ मध्ये अस्य
सन्देशस्य निरन्तरतायां
उद्घाट्यते।
आत्मायाः
अन्तिमः उपदेशः
व्यक्तिगतविजेतारं
प्रति येशुः वदति
यत् -
श्लोकः
२१: “ यः विजयते
सः मया सह मम सिंहासने
उपविष्टुं प्रदास्यामि,
यथा अहं अपि विजयं
प्राप्य पित्रा
सह तस्य सिंहासने
उपविष्टवान्।
»
एवं
स स्वर्गन्यायस्य
क्रियाकलापं घोषयति
यत् अस्य सन्देशस्य
अनुसरणं करोति
यत् अपो विषयः
भविष्यति। 4. परन्तु
एषा प्रतिज्ञा
केवलं तं यथार्थतया
निर्वाचितविजेत्रे
एव बध्नाति।
श्लोकः
२२: “ यस्य
कर्णः अस्ति सः
शृणुत यत् आत्मा
कलीसियाभ्यः किं
वदति।” » २.
अक्षराणि
" इति
विषयः एतेन नूतनेन
संस्थागतविफलतायाः
सह समाप्तः भवति
। अन्तिमः, यतः
इतः परं प्रकाशः
प्रेरितेन पुरुषेण
वहति, ततः लघुसमूहेन।
इदं व्यक्तिगतरूपेण
व्यक्तितः व्यक्तिं
प्रति तथा च अन्तर्जालमाध्यमेन
प्रसारितं भविष्यति
यत् येशुः स्वयमेव
स्वस्य चयनितान्
स्वस्य नवीनतमसत्यस्य
प्रसारस्य स्रोतः
प्रति नेत्वा निर्देशयिष्यति,
यथा पवित्रं स्वस्य
दिव्यव्यक्तिः।
अतः सः पृथिव्यां
यत्र यत्र अस्ति:
“ यस्य कर्णः
अस्ति, सः शृणुत
यत् आत्मा कलीसियाभ्यः
किं वदति! »
अग्रिमः
विषयः सन्तैः कृतस्य
दुष्टानां न्यायस्य
स्वर्गीयसहस्राब्दे
स्थापितः भविष्यति।
सम्पूर्णः विषयः
सम्पूर्णे प्रकाशितवाक्येषु
४, ११, २० च विकीर्णेषु
शिक्षासु अवलम्बते
किन्तु प्रकाशितवाक्यम्
४ अस्य कार्यस्य
स्वर्गीयसन्दर्भस्य
स्पष्टतया पुष्टिं
करोति यत् कालक्रमेण
पार्थिवचयनितस्य
अन्तिमयुगस्य
अनुसरणं करोति।
प्रकाशितवाक्यम्
४ : स्वर्गीयः न्यायः
श्लोकः
१: “ तदनन्तरं
अहं पश्यन् स्वर्गे
एकं द्वारं उद्घाटितं
स्थितवान् , प्रथमः
स्वरः यः मया तुरही
इव मया सह भाषमाणः
श्रुतः, सः अवदत्,
अत्र आगच्छन्तु
, अहं भवन्तं दर्शयिष्यामि
यत् परं भवितव्यम्
प्रथमः
स्वरः यः मया श्रुतः
सः तुरङ्गस्य शब्दः
इव आसीत् " इति
वदन् आत्मा अस्य
" लौदीकिया
" कालस्य सन्देशं
परिभाषयति यत्
सः प्रकाशितवाक्यम्
१:१० मध्ये योहनं
यस्मै प्रति परिवहनं
कृतवान् : " अहं
प्रभुदिने
आत्मायां आसम्,
पृष्ठतः तुरङ्गस्य
इव महतीं स्वरं
श्रुतवान् अतः
लौदीकिया सः युगः
यस्य अन्तः “ भगवतः
दिवसेन ” चिह्नितः
अस्ति, यत् तस्य
महतीं गौरवपूर्णं
पुनरागमनम् ।
अस्य
विषयस्य लौदीकियादेशस्य
सन्देशेन सह उत्तराधिकारस्य
विचारस्य दृढतया
समर्थनं करोति
। एतत् स्पष्टीकरणं
महत्त्वपूर्णम्
अस्ति, यतः संस्था
कदापि स्वस्य आकाशीयन्यायस्य
सिद्धान्तान्
स्वविरोधिभ्यः
सिद्धं कर्तुं
न शक्नोति। अद्य
अहम् अस्य प्रमाणम्
आनयामि, यत् प्रकाशितवाक्यस्य
२, ३ च पत्राणां
सन्देशेषु संलग्नानाम्
तिथयः सम्यक् परिभाषया
सम्भवम् अभवत्।लाओदीकिया
- प्रकाशितवाक्ययोः
४ मध्ये प्रकाशितवाक्यस्य
११ मध्ये " सप्तमतुरहीना
" सह, येशुः पिशाचात्
विद्रोहिणां च
पुरुषाणां कृते
पृथिव्यां तेषां
" जगतः राज्यस्य
आधिपत्यं " अपहृतवान्।
प्रकाशितवाक्यस्य
"फसलस्य " सह सः
स्वस्य निर्वाचितानाम्
स्वर्गं नीत्वा
दुष्टमृतानां
भूतकालस्य पार्थिवजीवनस्य
न्यायस्य कार्यं
स्वेन सह न्यस्यति।
तदा एव “ यः
विजयते सः लोहदण्डेन
राष्ट्रान् शासयिष्यति
” इति प्रकाशितवाक्यम्
२:२७ मध्ये घोषितम्
। यदि मम इव उत्पीडकानां
कृते आरक्षितस्य
दैवस्य निश्चयः
स्यात् तर्हि तेषां
आचरणं परिवर्तयिष्यन्ति
इति न संशयः । परन्तु
तेषां उग्रसंकल्पः
एव यत्किमपि चेतावनीम्
उपेक्षितुं तेषां
दुष्टतमकर्मणां
कृते ते एवं वर्तमानपार्थिवस्थितौ
पुनः प्रजननं कर्तुं
न शक्यमाणं दुष्टतमं
दण्डं स्वस्य कृते
सज्जीकरोति। अस्य
अध्यायस्य पाठं
प्रति प्रत्यागच्छामः
४.“ प्रथमः
स्वरः यः मया तुरहीनादः
इव श्रुतः, सः मया
सह वदन् अवदत्,
अत्र उपरि आगच्छन्तु,
अहं भवन्तं दर्शयिष्यामि
यत् परं भवितव्यम्
इति। ” योहनः प्रकाशितवाक्यस्य
१० श्लोकं निर्दिशति
यत् “ अहं
प्रभुदिने आत्मायां
आसम्, पृष्ठतः
तुरङ्गस्य इव उच्चैः
स्वरं श्रुतवान्
.” ख्रीष्टस्य महिमायां
पुनरागमनस्य एषः
विषयः ७ श्लोके
पूर्वमेव उद्दीपितः
अस्ति यत्र लिखितम्
अस्ति यत् " पश्यन्तु,
सः मेघैः सह आगच्छति।
प्रत्येकं नेत्रं
तं द्रक्ष्यति,
ये तं विदारितवन्तः
अपि; पृथिव्याः
सर्वे गोत्राः
च तस्य कारणात्
विलपन्ति। आम्।
आमेन्! » एतेषां
ग्रन्थानां त्रयाणां
सुझातः सम्बन्धः
भगवतः येशुना पुनरागमनस्य
दिवसस्य अन्तिमस्य
गौरवपूर्णसन्दर्भस्य
पुष्टिं करोति,
यः तस्य चयनितेन
माइकेल
इति अपि उच्यते
initiates and his faithful angels पापं
मृत्युं
च described in Rev. »
अस्य प्रश्नस्य,
प्रतीयमानस्य
अनुत्तरितस्य,
परमेश्वरः ७ अध्याये,
यः अग्रे आगच्छति,
तेषां प्रस्तुतं
करिष्यति, ये प्रतिरोधं
कर्तुं शक्नुवन्ति:
मुद्रिताः निर्वाचिताः
१४४,००० सङ्ख्यायाः
प्रतीकाः , १२
वर्गाकारस्य जनसमूहः,
अथवा १४४.किन्तु
एते केवलं निर्वाचिताः
एव सन्ति ये ख्रीष्टस्य
पुनरागमने जीविताः
आसन्। इदानीं प्रकाशितवाक्यस्य
४ इत्यस्य अस्मिन्
सन्दर्भे स्वर्गं
प्रति ग्रहणं हाबिलात्
परं मृतानां निर्वाचितानाम्
अपि विषये वर्तते,
येषां विषये येशुः
तेषां विश्वासस्य
प्रतिज्ञातं फलमपि
दातुं पुनरुत्थापयति:
अनन्तजीवनम्।
अतः यदा येशुः
योहनं अवदत्, “ अत्र आगच्छतु!”
", आत्मा केवलं
पूर्वानुमानं
करोति, एतया प्रतिरूपेण,
येशुमसीहस्य रक्तेन
मोचिताः सर्वेषां
निर्वाचितानाम्
ईश्वरस्य स्वर्गीयराज्यस्य
आरोहणं। स्वर्गारोहणं
मानवस्य पार्थिवस्वभावस्य
अन्त्यं चिह्नयति,
निर्वाचिताः परमेश्वरस्य
विश्वासपात्रदूतानां
इव पुनरुत्थापिताः
भवन्ति, मत्ती
२२:३० मध्ये येशुना
उपदेशानुसारम्।
मांसं तस्य शापं
च समाप्तम्, ते
गच्छन्ति तेषां
पृष्ठतः पश्चात्तापं
विना । प्रकाशितवाक्यम्
१६:१६ मध्ये भविष्यवाणीं
कृतवान्।
श्लोकः
२: “ सद्यः
अहं आत्मायां अभवम्,
पश्यतु, स्वर्गे
सिंहासनं स्थापितं,
सिंहासने उपविष्टः
च आसीत् .
यथा
योहनस्य अनुभवे,
निर्वाचितानाम्
" स्वर्गं
" " प्रति आरोहणं
तान् आत्मायां
गृह्णाति " तथा
च ते आकाशीयपरिमाणे
प्रक्षेपिताः
भवन्ति यत् मनुष्याणां
कृते नित्यं दुर्गमं
तिष्ठति, यतः परमेश्वरः
तत्र राज्यं करोति
दृश्यमानः च।
श्लोकः
३: “ यः उपविष्टः
आसीत् सः यास्पर-सार्डियस-शिलारूपः
आसीत्, सिंहासनं
च पन्नासदृशेन
इन्द्रधनुषेण
परितः आसीत्
तत्र
ते ईश्वरस्य सिंहासनस्य
पुरतः स्वं प्राप्नुवन्ति,
यस्मिन् एकः सृष्टिकर्ता
ईश्वरः गौरवपूर्वकं
उपविशति। अयं अवर्णनीयः
आकाशीयः महिमा
तथापि बहुमूल्यैः
शिलाभिः व्यक्तः
भवति येषां प्रति
मनुष्याः संवेदनशीलाः
भवन्ति। “ जास्परशिलाः
” अतीव भिन्नान्
पक्षान् वर्णं
च गृह्णन्ति, एवं
दिव्यस्वभावस्य
बहुलतां प्रतिनिधियन्ति
। रक्तवर्णः “ सार्डोनिक्स
” तस्य सदृशः अस्ति
। " इन्द्रधनुषः
" एकः प्राकृतिकः
घटना अस्ति या
जनान् सर्वदा आश्चर्यचकितं
करोति, परन्तु
अस्माभिः अद्यापि
तस्य उत्पत्तिः
अवगन्तुं आवश्यकम्
अस्ति । एतत् तस्य
सन्धिस्य चिह्नम्
आसीत् यया परमेश्वरः
प्रतिज्ञातवान्
यत् मानवतां पुनः
कदापि जलप्रलयस्य
जलेन नष्टा न भविष्यति
इति उत्पत्तिः
९:९ तः १७ पर्यन्तं।अपि
च प्रत्येकं वर्षा
सूर्येण सह मिलति
तदा परमेश्वरस्य
प्रतीकात्मकप्रतिमा
इन्द्रधनुषः स्वस्य
पार्थिवजीवानां
आश्वासनं ददाति
इति भासते। परन्तु
जलजलप्रलयस्य
उल्लेखं कुर्वन्
पत्रुसः अस्मान्
स्मारयति यत्
“ अग्निस्य
गन्धकस्य च जलप्लावनम्
” ईश्वरीययोजनायां
वर्तते (२ पतरस
३:७)। अस्य विनाशकारी
" अग्निजलप्रलय
" इत्यस्य दृष्ट्या
एव परमेश्वरः स्वस्वर्गे
दुष्टानां न्यायं
व्यवस्थितं करोति
येषां न्यायाधीशाः
मोचिताः निर्वाचिताः
भविष्यन्ति तथा
च येशुः, तेषां
मोक्षदाता।
श्लोकः
४: “ सिंहासनस्य
परितः चतुर्विंशतिसिंहासनानि
, सिंहासनेषु च
चतुर्विंशतिवृद्धाः
श्वेतवस्त्रधारिणः,
शिरसि सुवर्णमुकुटाः
च उपविष्टाः दृष्टवान्
।”
२४ प्राचीनैः
प्रतीकितं
, निम्नलिखितसिद्धान्तानुसारं
प्रकाशितयोः भविष्यद्वाणीयुगयोः
मोचिताः सन्ति:
९४ तः १८४३ पर्यन्तं
१२ प्रेरितानां
आधारः १८४३ तमे
वर्षे २०३० तमे
वर्षे च " १२ जनजातीनां
" आध्यात्मिकः
इस्राएलः " ईश्वरस्य
मुद्रायाः " मुद्रितस्य
, ७-दिवसस्य सब्बाथः
, प्रकाशितवाक्ये
७. अस्य विन्यासस्य
पुष्टिः भविष्यति,
प्रकाशितवाक्ये
२१, “ नवीनं यरुशलेमस्य
वर्णने यत्
स्वर्गात् अवतरति
” नवीनीकृतपृथिव्यां
निवसितुं “ १२ जनजातयः ” १२
“ मौक्तिकरूपेण
” “ १२ द्वारैः
” प्रतिपादिताः
सन्ति । न्यायस्य
विषयः प्रकाशितवाक्यम्
२०:४ मध्ये परिभाषितः
अस्ति, यत्र वयं
पठामः यत् “ अहं
सिंहासनानि दृष्टवान्,
तेषु उपविष्टानां
कृते न्यायस्य
अधिकारः दत्तः
.अहं च तेषां
प्राणान् दृष्टवान्
ये येशुना साक्ष्येण
परमेश्वरस्य वचनेन
च शिरः च्छिन्नाः
आसन्, ये च पशुं
तस्य प्रतिमां
वा न उपासितवन्तः,
ये च ललाटेषु तस्य
चिह्नं न प्राप्तवन्तः
हस्तौ पुनः जीविताः
भूत्वा मसीहेन
सह सहस्रवर्षपर्यन्तं
राज्यं कृतवन्तः
. तव क्रोधः
आगतः, मृतानां
न्यायस्य समयः
च आगतः , तव सेवकानां
भविष्यद्वादिनां,
सन्तानाम्, तव
नामभयिनां च, लघु-महान-भयानां
च पुरस्कारं दातुं,
पृथिवीं नाशकान्
च नाशयितुं च।
” अस्मिन् श्लोके
आत्मा अन्त्यकालस्य
कृते प्रकाशितानां
विषयत्रयाणां
क्रमं स्मरणं करोति
: " " क्रुद्धानां
राष्ट्राणां कृते
" षष्ठः
तुरही ," " भवतः
क्रोधः आगतः "
इति कृते " सप्त अन्तिमानां
व्याधिनां " समयः
" तथा च " वर्षसहस्रस्य
" स्वर्गीयः न्यायः
यतः " मृतानां
न्यायस्य समयः
आगतः अग्निगन्धकसरोवरे
अन्तिमन्यायेन
पूर्णाः भवन्तु
येन दुष्टानां
नाशः भविष्यति
एते सर्वे द्वितीये
भागं गृह्णन्ति
suggested resurrection , at the end
of the “ thousand years ,” according
to Rev. 20:5: “ शेषाः
मृताः यावत् वर्षसहस्राणि
न समाप्ताः तावत्
जीविताः न अभवन्
.” आत्मा अस्मान्
दुष्टानां विषये
स्वस्य परिभाषां
ददाति यत् “ ये पृथिवीं
नाशयन्ति .” अस्य
कर्मस्य पृष्ठतः
“ विनाशकारी
वा विनाशकारी वा
पापम् ” इति दाने
उक्तम् । ८:१३; यत्
पापं पृथिव्याः
मृत्युं निर्जनं
च जनयति; यत् ईश्वरः
५३८ तः १७९८ पर्यन्तं
क्रूररोमनपोपशासनस्य
कृते ईसाईधर्मं
प्रदातुं प्रेरितवान्;
which delivers a third of mankind to nuclear fire after or in 2021. ३२१
तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् आरभ्य
सच्चिदानन्दस्य
सप्तमदिनस्य पवित्रविश्रामदिवसस्य
उल्लङ्घनेन एतावन्तः
भयानकाः दुःखदाः
च परिणामाः भविष्यन्ति
इति कोऽपि न कल्पितवान्
स्यात्। २४ प्राचीनानां
मध्ये केवलं दानियल
८:१४ मध्ये भेदः
कृतः अस्ति, यतः
तेषु साम्यं यत्
ते येशुमसीहस्य
एव रक्तेन उद्धारिताः
भवन्ति। अतः योग्याः
इति ज्ञात्वा प्रकाशितवाक्यम्
३:५ इत्यस्य अनुसारं
ते सर्वे “ श्वेतवस्त्राणि
,” विश्वासयुद्धविजेतृभ्यः
प्रतिज्ञातं “
जीवनस्य
मुकुटं ” च धारयन्ति,
प्रकाशितवाक्यम्
२:१० मध्ये। मुकुटानां
“ सुवर्णं
” १ पत्रुसस्य अनुसारं
परीक्षाद्वारा
शुद्धं विश्वासस्य
प्रतीकं भवति ।
१:७ ।
अस्मिन्
४ अध्याये “ उपविष्टः
” इति पदं ३वारं
दृश्यते । ३ सङ्ख्या
सिद्धेः प्रतीकत्वेन
आत्मा सप्तमसहस्राब्दस्य
न्यायस्य एतत्
विषयं सिद्धशेषविजेतानां
चिह्नस्य अधः स्थापयति,
यथा लिखितम् अस्ति
यत् " मम
दक्षिणहस्ते उपविशतु
यावत् अहं भवतः
शत्रून् भवतः पादपाठं
न करोमि " स्तोत्रम्
११०:१ तथा मत्ती.२२:४४।
सः ये च उपविष्टाः
सन्ति ते विश्रामं कुर्वन्ति
तथा च एतेन प्रतिबिम्बेन
आत्मा स्पष्टतया
सप्तमसहस्राब्दं
महान् विश्रामदिवसः
अथवा अस्माकं सप्ताहानां
सप्तमदिनस्य पवित्रविश्रामेन
सृष्ट्याः आरभ्य
भविष्यद्वाणीकृतः
इति प्रस्तुतं
करोति ।
श्लोकः
५: “ सिंहासनात् विद्युत्,
स्वराः, मेघगर्जनाः
च निर्गताः, सिंहासनस्य
पुरतः सप्त अग्निदीपाः
प्रज्वलिताः, ये
परमेश्वरस्य सप्त
आत्मानः सन्ति
सिंहासनात्
निर्गच्छन्ति
” ये
अभिव्यक्तयः प्रत्यक्षतया
सृष्टिकर्ता ईश्वरस्य
एव आरोप्यन्ते
। Exo इत्यस्य अनुसारम्।
१९:१६, एताः घटनाः
पूर्वमेव हिब्रूजनानाम्
आतङ्के सिनाईपर्वते
परमेश्वरस्य उपस्थितिं
चिह्नितवन्तः
आसन्। अतः एषः
सुझावः दुष्टमृतानां
न्यायस्य अस्मिन्
कार्ये ईश्वरस्य
दश आज्ञाः यत्
भूमिकां निर्वहन्ति
तत् स्मरणं करोति।
एतत् स्मारकं एतत्
तथ्यमपि उद्दीपयति
यत् पूर्वं स्वजीवानां
कृते अपरिहार्यमृत्युजोखिमस्य
अदृश्यः ईश्वरः
यः स्वस्वभावं
न परिवर्तयति सः
स्वस्य मोचिताः
निर्वाचितैः पुनरुत्थापिताभिः
महिमामानेन च संकटरहितः
दृश्यते। अवधानम् ! इदानीं
व्याख्यातं एतत्
लघुवाक्यं प्रकाशितवाक्यस्य
पुस्तकस्य संरचनायां
एकं स्थलचिह्नं
भविष्यति। प्रत्येकं
समये पाठकं अवश्यमेव
अवगन्तुं भवति
यत् भविष्यद्वाणी
सप्तमसहस्राब्दस्य
न्यायस्य आरम्भस्य
सन्दर्भं उद्दीपयति
यत् माइकेले, येशुमसीहे
परमेश्वरस्य प्रत्यक्षं
दृश्यमानं च हस्तक्षेपं
चिह्नितं भविष्यति।
एवं प्रकारेण
सम्पूर्णस्य पुस्तकस्य
संरचना अस्मान्
अस्मिन् मुख्यव्यञ्जनेन
पृथक्कृतानां
भिन्नविषयाणां
अन्तर्गतं ईसाईयुगस्य
क्रमिकं अवलोकनं
प्रदास्यति: " विद्युत्प्रकाशाः,
स्वराः, मेघगर्जनाः
च आसन् पुनः प्रकाशितवाक्यम्
८:५ मध्ये वयं तत्
प्राप्नुमः यत्र
“ भूकम्पः
” कुञ्जिकायां
योजितः अस्ति।
येशुमसीहस्य शाश्वतस्वर्गीयमध्यस्थतायाः
विषयं तुरङ्गविषयात्
पृथक् करिष्यति
| ततः प्रकाशितवाक्यम्
११:१९ मध्ये “ महान् अश्मपातः
” कुञ्जीयां योजितः
भविष्यति। व्याख्या
प्रकाशितवाक्य
16:21 मध्ये दृश्यते
यत्र एषः “ महान् अश्मपातः
” परमेश्वरस्य
सप्तसु अन्तिमेषु
विपत्तिषु सप्तमस्य
विषयं समाप्तं
करोति | तथैव “ भूकम्पः
” भवति, प्रकाशितवाक्यम्
१६:१८, “ महान्
भूकम्पः ” । प्रकाशितवाक्यस्य
पुस्तकस्य शिक्षां
कथं प्रबन्धयितव्यम्
इति ज्ञातुं तस्य
संरचनायाः सिद्धान्तं
च अवगन्तुं च एषा
कुञ्जी मौलिकः
अस्ति |
अस्माकं
५ श्लोकं प्रति
प्रत्यागत्य वयं
लक्षयामः यत्,
अस्मिन् समये
“ सिंहासनस्य
पुरतः ” स्थापिताः
“ सप्त ज्वलन्तः
दीपाः ” सन्ति ।
ते “ ईश्वरस्य
सप्त आत्मानः ”
प्रतीकाः सन्ति
। " सप्त" इति संख्या
। » पवित्रीकरणस्य
प्रतीकं भवति,
अत्र, परमेश्वरस्य
आत्मायाः। सर्वं
जीवनं समाविष्टं
तस्य आत्मानैव
परमेश्वरः स्वस्य
सर्वान् प्राणिन्
नियन्त्रयति; सः
तेषु अस्ति, तान्
“ स्वस्य
सिंहासनस्य पुरतः
” स्थापयति, यतः
सः तान् स्वतन्त्रान्
सृष्टवान्, तस्य
विपरीतम् । “ सप्त ज्वलन्तदीपानां
” प्रतिबिम्बं
दिव्यप्रकाशस्य
पवित्रीकरणस्य
प्रतीकं भवति;
तस्य सिद्धं तीव्रं
च प्रकाशं सर्वान्
अन्धकारसंभावनान्
निवारयति। न हि
मोचितानां नित्यजीवने
अन्धकारस्य स्थानं
विद्यते।
श्लोकः
६: “ सिंहासनस्य
पुरतः स्फटिकसदृशः
काचसमुद्रः आसीत्,
सिंहासनस्य मध्ये
सिंहासनस्य परितः
च चत्वारः जीवाः
पुरतः पृष्ठतः
च नेत्रपूर्णाः
प्राणिनः आसन्
आत्मा
अस्मान् स्वस्य
प्रतीकात्मकभाषायां
वदति। किम् " पूर्वम्
“ सिंहासनम्
” तस्य स्वर्गीयजीवान्
निर्दिशति ये उपस्थिताः
सन्ति किन्तु न्याये
भागं न गृह्णन्ति
। एते बहुसंख्येन
समुद्रस्य
रूपं गृह्णन्ति
यस्य चरित्रशुद्धता
एतावता शुद्धा
यत् सः स्फटिकेन
सह तुलनां करोति
. एतत् एव आकाशीय-पृथ्वी-जीवानां
मूलभूतं चरित्रं
यत् प्रजापति-ईश्वरस्य
प्रति निष्ठावान्
एव तिष्ठति स्म
। ततः आत्मा अन्यं
प्रतीकं आह्वयति
यत् सिंहासनस्य
मध्ये ईश्वरस्य
विषये , सिंहासनस्य
परितः अन्यलोकेभ्यः
अन्येभ्यः आयामेभ्यः
च तस्य आकाशीयजीवानां
विषये वर्तते परितः सिंहासने
उपविष्टस्य ईश्वरस्य
दृष्टिपातेन विकीर्णजीवान्
निर्दिशति | " चत्वारः
जीवाः " इति प्रयोगः
जीवानां सार्वत्रिकस्तरं
निर्दिशति । नेत्रबहुलता
बहुलशब्देन न्याय्यं
भवति, तेषां स्थितिः
" अग्रे
पृष्ठतः च " अनेकवस्तूनाम्
प्रतीकं भवति । प्रथमं
एतेषां जीवानां
बहुदिशां बहुविधं
वा दृष्टिकोणं
ददाति । परन्तु
अधिकं आध्यात्मिकरूपेण
" पूर्वं
पृष्ठतः च " इति
अभिव्यक्तिः सिनाईपर्वते,
पाषाणपट्टिकाद्वयस्य
चतुर्मुखेषु परमेश्वरस्य
अङ्गुल्या उत्कीर्णं
दिव्यनियमं निर्दिशति।
आत्मा सार्वभौमिकजीवनस्य
तुलनां सार्वभौमिकनियमेन
सह करोति। उभयम्
अपि ईश्वरस्य कार्यं
यः शिलायां, मांसे,
मनसि वा उत्कीर्णं
करोति, तस्य प्राणिनां
सुखाय सम्यक् जीवनस्य
मानकं उत्कीर्णं
करोति ये तं अवगच्छन्ति,
प्रेम्णा च कुर्वन्ति।
एते नेत्रसमूहाः
पृथिव्यां घटमानं
रागेण करुणया च
पश्यन्ति, अनुसरणं
च कुर्वन्ति ।
१ कोरिन्थ. ४:९, पौलुसः
कथयति यत्, “ यतः अहं मन्ये
यत् परमेश्वरः
अस्मान् सर्वेभ्यः
अन्तिमेभ्यः प्रेरितान्
कृतवान्, मृत्युदण्डं
प्राप्नुमः, यतः
वयं जगतः, स्वर्गदूतानां,
मनुष्याणां च कृते
दृश्यरूपाः अभवम
.” अस्मिन् श्लोके
" जगत्
" इति शब्दः ग्रीकभाषायां
"ब्रह्माण्डम्"
अस्ति । एतदेव
ब्रह्माण्डं बहुआयामी
लोकाः इति अहं
परिभाषयामि। पृथिव्यां
निर्वाचितानाम्
तेषां संघर्षाणां
च अनुसरणं अदृश्यदर्शकाः
भवन्ति ये येशुमसीहेन
प्रकाशितेनैव
दिव्यप्रेमेण
तेषां प्रेम्णा
भवन्ति। ते स्वहर्षे
आनन्दयन्ति, रोदितैः
सह रोदन्ति च, एतावत्
कठिनं दुःखदं च
युद्धम्। परन्तु
अयं ब्रह्माण्डः
रोमनजनाः इव अविश्वासिनः
जगत् अपि निर्दिशति,
तेषां रङ्गमण्डपे
विश्वासिनां ख्रीष्टियानानां
वधस्य प्रेक्षकाः।
प्रकाशितवाक्यम्
५ अस्माकं समक्षं
आकाशीयदर्शकानां
एतान् त्रयः समूहान्
प्रस्तुतं करिष्यति:
चत्वारः
जीवाः, स्वर्गदूताः,
प्राचीनाः च , सर्वे
विजयी, ते महान्
सृष्टिकर्ता परमेश्वरस्य
प्रेम्णः दृष्टिः
अनन्तकालं यावत्
समागताः सन्ति।
नेत्रबहुलतां
"
दिव्यनियमेन सह
सम्बध्दयति यः
कडिः सः " साक्ष्यम् "
इति नाम्नः अस्ति
यत् ईश्वरः दशआज्ञानां
स्वस्य नियमाय
ददाति। वयं स्मरामः
यत् एषः नियमः
"अतिपवित्रस्थाने"
केवलं ईश्वरस्य
कृते आरक्षितः,
"प्रायश्चित्तदिनस्य"
उत्सवं विहाय मनुष्याणां
कृते निषिद्धः
च आसीत्। नियमः
परमेश्वरस्य समीपे
“ साक्ष्यरूपेण
” एव स्थितवान्
तस्य “ द्वौ सारणी
” प्रकाशितवाक्यस्य
११:३ मध्ये उद्धृतस्य
प्रतीकात्मकस्य
“ साक्षिद्वयस्य
” द्वितीयं अर्थं
दास्यति । » अस्मिन् पाठे
“ नेत्राणां
बहुलता ” पार्थिवघटनानां
साक्षिणः अदृश्यसाक्षिणां
बहुलतायाः अस्तित्वं
प्रकाशयति । दिव्यचिन्तने
साक्षिशब्दः निष्ठाशब्दात्
अविच्छिन्नः।
"शहीदः" इति अनुवादितः
ग्रीकशब्दः "मार्टस्"
तस्य सम्यक् परिभाषां
करोति, यतः ईश्वरेण
आग्रहितस्य निष्ठायाः
सीमा नास्ति। तथा
च न्यूनतया, येशुना
"साक्षिणः" तस्य
दश आज्ञानां दिव्यनियमस्य
सम्मानं कर्तुं
अर्हति, येषां
सह परमेश्वरः तस्य
तुलनां करोति,
न्यायं च करोति।
DIVINE LAW भविष्यवाणीं
करोति
अत्र,
अहं कोष्ठकं उद्घाटयामि,
२०१८ तमस्य वर्षस्य
वसन्तऋतौ प्राप्तं
दिव्यप्रकाशं
उद्दीपयितुं।एतत्
ईश्वरस्य दशआज्ञानां
नियमस्य विषये
वर्तते। आत्मा
मां निम्नलिखितस्पष्टीकरणस्य
महत्त्वं अवगन्तुं
प्रेरितवान् यत्
“ मूसा प्रत्यागत्य
पर्वतात् अवतरत्,
साक्ष्यस्य पटलद्वयं
हस्ते गृहीत्वा,
पटलाः उभयतः
लिखिताः आसन् ,
एकतः अपरतः
च लिखिताः आसन्
.पट्टिकाः परमेश्वरस्य
कार्यम् आसीत्,
लेखनं च परमेश्वरस्य
लेखनम् आसीत्,
फलकेषु उत्कीर्णम्
आसीत् (निर्गमनम्
३२:१५-१६)।” प्रथमं
विस्मितः अभवम्
यत् पूर्वश्लोकस्य
अधीतस्य पूर्वश्लोकस्य
" चतुर्णां
जीवानां नेत्राणां
" इव " अग्रे
पृष्ठे च " यथा
न्यायस्य मूलपट्टिकाः
लिखिताः आसन्,
तदनुसारं एतत्
सटीकं केनापि न
गृहीतम् अस्य आग्रहेण
उद्धृतस्य सटीकतायाः
कारणम् आसीत् यत्
आत्मा मम आविष्कारं
कर्तुं अनुमन्यते
स्म। सम्पूर्णः
ग्रन्थः मूलतः
पाषाणपट्टिकाद्वयस्य
चतुर्णां पार्श्वयोः
समं समं च वितरितः
आसीत् । प्रथमस्य
अग्रभागे प्रथमाज्ञा
द्वितीयस्य च अर्धभागः
प्रदर्शितः आसीत्;
तस्य पृष्ठे द्वितीयस्य
द्वितीयभागः तृतीयस्य
च समग्रः भागः
आसीत् । द्वितीयपट्टिकायां
अग्रभागे सम्पूर्णं
चतुर्थं आज्ञां
प्रदर्शितम् आसीत्;
तस्य पृष्ठे अन्तिमषट्
आज्ञाः आसन्। अस्मिन्
विन्यासे दृश्यमानौ
रेक्टोद्वयं प्रथमं
आज्ञां द्वितीयं
च अर्धं चतुर्थं
च यत् सप्तमदिनस्य
पवित्रविश्रामविषये
अस्मान् उपस्थापयति।
एतानि वस्तूनि
दृष्ट्वा एतानि
त्रीणि आज्ञानि
प्रकाशितानि सन्ति
ये १८४३ तमे वर्षे
पवित्रतायाः चिह्नानि
सन्ति, यदा विश्रामदिवसः
पुनः स्थापितः
भवति, परमेश्वरेण
अपेक्षितः च भवति।
अस्मिन् दिने प्रोटेस्टन्ट्-धर्मस्य
जनाः उत्तराधिकाररूपेण
प्राप्तस्य रोमन-रविवासरस्य
शिकाराः अभवन्
। एवं एडवेन्टिस्ट्-चयनस्य,
प्रोटेस्टन्ट-चयनस्य
च परिणामाः द्वयोः
सारणीयोः पृष्ठभागे
प्रदर्शिताः भविष्यन्ति
। इदं प्रतीयते
यत्, विश्रामदिवसस्य
पालनं विना, १८४३
तमे वर्षात् तृतीया
आज्ञा अपि उल्लङ्घिता
अस्ति यत् " ईश्वरस्य
नाम व्यर्थं
गृह्यते ," अक्षरशः
" मिथ्यारूपेण
," ये ख्रीष्टस्य
धर्मं विना वा
नष्टं कृत्वा वा
तत् आह्वयन्ति।
एवं ते यहूदीभिः
कृतं दोषं पुनरावृत्तिं
कुर्वन्ति येषां
परमेश्वरस्य इति
दावाः प्रकाशितवाक्यम्
३:९ मध्ये येशुमसीहेन
असत्यरूपेण प्रकाशिताः
सन्ति: " ये
शैतानस्य सभागृहस्य
सन्ति, ये यहूदी
इति वदन्ति, न च,
किन्तु असत्यं
वदन्ति १८४३ तमे
वर्षे कैथोलिक-धर्मस्य
प्रोटेस्टन्ट-धर्मस्य
उत्तराधिकारिणां
प्रकरणम् आसीत्
। परन्तु तृतीयाज्ञायाः
पूर्वं द्वितीयस्य
द्वितीयभागे ईश्वरः
मुख्यविरोधिशिबिरद्वयं
पारयति इति न्यायं
प्रकाशयति। रोमनकैथोलिकधर्मस्य
उत्तराधिकारिणः
प्रोटेस्टन्ट-धर्मस्य
कृते ईश्वरः वदति
यत् " अहं
ईर्ष्यालुः परमेश्वरः
अस्मि, ये मां द्वेष्टि
तेषां तृतीयचतुर्थपीढीपर्यन्तं
बालकानां उपरि
पितृणां अधर्मं
पश्यन् अस्मि
तस्य दुर्भाग्येन
१९९४ तमे वर्षे
आधिकारिकः एडवेन्टिज्मः
" वमनः "
अभवत्, तेषां भाग्यं
साझां करिष्यति;
परन्तु सः विपरीतरूपेण
तान् सन्तान् अपि
वदति ये १८४३ तः
२०३० पर्यन्तं
स्वस्य पवित्रं
विश्रामदिनं स्वस्य
भविष्यद्वाणीप्रकाशं
च पालिष्यन्ति
- " ये च मां
प्रेम्णा मम आज्ञां
पालयन्तः सहस्राणि
पीढयः दयां कुर्वन्ति
उद्धृता " सहस्रं
" संख्या सूक्ष्मतया
प्रकाशितवाक्यस्य
सप्तमसहस्राब्दस्य
" सहस्रवर्षं
" उद्दीपयति यत्
अनन्तकालं प्रविष्टानां
विजयीनिर्वाचितानाम्
पुरस्कारः भविष्यति।
अन्यः पाठः उद्भवति।
अतः येशुमसीहस्य
पवित्रात्मनः
साहाय्यात् वंचिताः
सन्तः १८४३ तमे
वर्षे १९९४ तमे
वर्षे च क्रमशः
ईश्वरेण परित्यक्ताः
प्रोटेस्टन्टाः
एडवेन्टिस्ट्
च सारणी २ इत्यस्य
पृष्ठभागे लिखितानां
अन्तिमषट् आज्ञानां
सम्मानं कर्तुं
असमर्थाः भविष्यन्ति,
यस्य अग्रभागः
सप्तमदिनस्य दिव्यविश्रामाय
समर्पितः अस्ति।
प्रत्युत अस्य
विश्रामस्य प्रेक्षकाः
येशुमसीहस्य साहाय्यं
प्राप्नुयुः यत्
ते एतान् आज्ञान्
आज्ञापयितुं शक्नुवन्ति
ये मनुष्यस्य मानवीयपरिजनस्य
प्रति कर्तव्यविषये
सन्ति। परमेश्वरस्य
कार्याणि यथा प्राचीनानि
यथा मूसां प्रति
व्यवस्थायाः पटलानां
दानं तथा 2018 तमस्य
वर्षस्य अन्त्यसमये
यथा आश्चर्यजनकं
तथा आश्चर्यजनकं
प्रयोगं च गृह्णन्ति
तथा च विश्रामदिवसस्य
पुनर्स्थापनस्य
सन्देशः सर्वशक्तिमान्
परमेश्वरः येशुमसीहेन
सुदृढः पुष्टिश्च
भवति।
इह
इदानीं यत् रूपं
दश आज्ञाः प्रादुर्भवन्ति।
सारणी
१ – अग्रभागः : विहिताः
ईश्वरः
स्वं प्रस्तुतं
करोति
“
अहं युष्माकं
परमेश् वरः परमेश्
वरः अस्मि, यः युष्
मान् मिस्रदेशात्
दासगृहात् बहिः
आनयत् .” (पापात्
उद्धारिताः येशुमसीहेन
प्रक्षिप्तेन
प्रायश्चित्तरक्तेन
च उद्धारिताः सर्वे
निर्वाचिताः चिन्तिताः
सन्ति; बन्धनस्य
गृहं पापम् अस्ति;
पिशाचस्य अनुकरणीयं
फलम्)।
प्रथमा
आज्ञा : ५३८ तः कैथोलिकपापः,
१८४३ तः प्रोटेस्टन्टः,
१९९४ तः एडवेन्टिस्ट्
च) .
“
मम पुरतः
अन्ये देवाः न
भवन्तु .”
द्वितीयः
आज्ञाः प्रथमः
भागः : ५३८ तः कैथोलिकपापः।
“
मा स्वस्य
कृते उत्कीर्णं
प्रतिमां न कुरु,
यत् किमपि ऊर्ध्वं
स्वर्गे अस्ति,
अधः पृथिव्यां
अस्ति, पृथिव्याः
अधः जले यत् किमपि
अस्ति तस्य उपमा
मा कुरु। तान्
न प्रणमस्व, न सेवस्व;
"।
सारणी
1 – पृष्ठम् : परिणामाः
द्वितीयः
आज्ञाः द्वितीयः
भागः .
“...
यतः अहं,
यहोवा, भवतः परमेश्वरः,
ईर्ष्यालुः परमेश्वरः
अस्मि, ये मां द्वेष्टि
तेषां तृतीयचतुर्थपीढीं
यावत्
बालकानां उपरि
पितृणां अधर्मं
द्रष्टुं गच्छामि,
(५३८ तः कैथोलिकाः;
१८४३ तः प्रोटेस्टन्टाः;
१९९४ तः एडवेन्टिस्ट्-
धर्मस्य जनाः) सहस्राणि
च दयां
दर्शयन् ये मां
प्रेम्णा मम आज्ञां
पालयन्ति १८४३ तमे
वर्षे उत्तरम्,
१९९४ तः ।
तृतीयः
आज्ञा: ५३८ तः कैथोलिकैः,
१८४३ तः प्रोटेस्टन्टैः,
१९९४ तः एडवेन्टिस्टैः
च भङ्गः) .
“
भवतः परमेश्वरस्य
यह्वेहस्य नाम
मृषा न गृहाण, यतः
यहः मृषावादेन
स्वनाम गृह्णाति
तम् अदण्डितं न
त्यक्ष्यति । »
सारणी
२ – अग्रभागः : विधानम्
चतुर्थः
आज्ञा: ३२१ तः ख्रीष्टीयसभायाः
तस्य अतिक्रमणं
दान.८ : १३
; ५३८ तमे वर्षात्
कैथोलिक-धर्मेन,
१८४३ तमे वर्षात्
प्रोटेस्टन्ट-धर्मेन
च अस्य उल्लङ्घनं
कृतम् अस्ति किन्तु
१८४३ तमे वर्षात्
१८७३ तमे वर्षात्
सेवेन्थ-डे एडवेन्टिस्ट्-धर्मेन
अस्य सम्मानः कृतः
अस्ति
“
विश्रामदिनं
पवित्रं कर्तुं
स्मर्यताम्। षड्दिनानि
कार्यं कृत्वा
सर्वं कार्यं कुरुत।किन्तु
सप्तमः दिवसः भवतः
परमेश्वरस्य विश्रामदिवसः
अस्ति, तस्मिन्
भवन्तः किमपि कार्यं
न कुर्वन्तु, भवन्तः,
न भवतः पुत्रः,
न भवतः कन्या, न
भवतः पुरुषदासः,
न भवतः दासः, न भवतः
पशुः, न भवतः द्वारेषु
स्थितः परदेशीयः।
षड्दिनेषु याहवेहः
स्वर्गं पृथिवीं
च, तेषु यत् किमपि
अस्ति तत् सर्वं
कृत्वा सप्तमे
दिने विश्रामं
कृतवान् अतः याहवेहः
विश्रामदिवसस्य
आशीर्वादं दत्त्वा
पवित्रं कृतवान्
.
सारणी
2: पृष्ठतः: परिणामाः
:
एते अन्तिमाः षट्
आज्ञाः ३२१ तः
ख्रीष्टीयविश्वासेन
उल्लङ्घिताः सन्ति;
५३८ तः कैथोलिकधर्मेन
; प्रोटेस्टन्ट-धर्मेन,
१८४३ तमे वर्षात्
, एडवेन्टिस्ट-धर्मेन
च १९९४ तमे वर्षे
" वमनम्
" अभवत् ।किन्तु
येशुमसीहस्य पवित्रात्मना
आशीर्वादिते सप्तम-दिवसीय-एडवेन्टिस्ट-विश्वासे
तेषां सम्मानः
भवति, १८४३ तमे
वर्षे १८७३ तमे
वर्षे च १९९४ तः
२०३० पर्यन्तं
“अन्तिमः” ।
५
आज्ञा
“
भवतः पितुः
मातुः च आदरं कुरु,
येन भवतः ईश्वरः
यस्मिन् देशे भवद्भ्यः
ददाति तस्मिन्
देशे भवतः दिवसाः
दीर्घाः स्युः।
»
६
आज्ञा
"
त्वं न हनिष्यसि
." वधं मा
कुरुत ।
७
आज्ञा
“
व्यभिचारं
मा कुरु । »
८
आज्ञा
“
मा चोर्यताम्
। »
९
आज्ञा
“
प्रतिवेशिनः
विरुद्धं मिथ्यासाक्ष्यं
मा ददातु |”
१०
आज्ञा
“
प्रतिवेशिनः
गृहं मा लोभय, प्रतिवेशिनः
भार्याम्, तस्य
पुरुषं, न च दासीं,
न तस्य वृषं, न तस्य
गदं, न च प्रतिवेशिनः
किमपि न लोभयतु।
»
अहम्
अत्र एतत् उदात्तं
महत्त्वपूर्णं
च कोष्ठकं निमीलयामि।
श्लोकः
७: “ प्रथमः
प्राणी सिंहसदृशः,
द्वितीयः जीवः
वत्सवत्, तृतीयः
प्राणी मनुष्यसदृशः
मुखः, चतुर्थः
जीवः उड्डयनगरुड
इव आसीत् .”
सद्यः
एव वदामः, एते केवलं
प्रतीकाः एव। इजकि.
१:६ वर्णनविविधताभिः
सह । चत्वारः समानाः
पशवः, प्रत्येकं
चतुः भिन्नमुखाः
। अत्र अस्माकं
चत्वारः पशवः अद्यापि
सन्ति, परन्तु
प्रत्येकस्य एकमेव
मुखं भवति, चतुर्णां
पशूनां कृते भिन्नम्
। अतः एते राक्षसाः
वास्तविकाः न सन्ति,
परन्तु तेषां प्रतीकात्मकः
सन्देशः उदात्तः
अस्ति । तेषु प्रत्येकं
शाश्वतसार्वभौमिकजीवनस्य
एकं मानकं प्रस्तुतं
करोति यत्, यथा
वयं दृष्टवन्तः,
ईश्वरस्य एव तस्य
बहुआयामी सार्वभौमिकजीवानां
च विषये वर्तते।
यः स्वस्य दिव्यसिद्धौ
एतान् चत्वारि
सार्वत्रिकजीवनस्य
मापदण्डान् मूर्तरूपं
दत्तवान् सः येशुमसीहः
अस्ति, यस्मिन्
न्यायाधीशस्य
अनुसारं सिंहस्य राजत्वं
बलं च प्राप्यते।
१४:१८; वत्सस्य
यज्ञसेवाया: आत्मा
; मनुष्ये ईश्वरस्य
प्रतिबिम्बम्;
उड्डयनगरुडस्य
परमस्य आकाशोन्नतस्य
च आधिपत्यम् | एते
चत्वारः मापदण्डाः
सम्पूर्णे शाश्वतविश्वजीवने
दृश्यन्ते । ते
विद्रोही आत्माभिः
युद्धितस्य दिव्यप्रकल्पस्य
सफलतां व्याख्यायमानं
मानकं निर्मान्ति
। येशुः च स्वस्य
अल्पपार्थिवसेवायाम्
अस्य सम्यक् आदर्शं
स्वप्रेरितानां
शिष्याणां च समक्षं
प्रस्तुतवान्;
शिष्याणां पादप्रक्षालितुं
यावत् गत्वा, क्रूसे
यातनायाः कृते
स्वशरीरं प्रदातुं
पूर्वं, तेषां
स्थाने " वत्सः " इव सर्वेषां
चयनितानाम् पापानाम्
प्रायश्चित्तं
कर्तुं। अतः प्रत्येकं
अस्य नित्यजीवनस्य
स्तरस्य आत्मत्यागः
स्वभावाभिलाषैः
कामानुरूपः अस्ति
वा इति ज्ञातुं
आत्मानं परीक्ष्यताम्
। इति मोक्षप्रस्तावस्य
मानकं ग्रहीतव्यं
निराकरणीयं वा।
श्लोकः
८: “ चतुर्णां
प्राणिनां प्रत्येकं
षट्पक्षाः आसन्,
ते च परितः अन्तः
च नेत्रपूर्णाः
आसन्, ते अहर्निशं
वक्तुं न विरमन्ति,
पवित्रः, पवित्रः,
पवित्रः परमेश्वरः,
सर्वशक्तिमान्,
यः आसीत्, यः अस्ति,
यः भविष्यति च!
»
स्वर्गीयन्यायस्य
पृष्ठभूमितः अयं
दृश्यः ईश्वरस्य
प्रति निष्ठावान्
तिष्ठन्तैः जीवैः
स्वर्गे पृथिव्यां
च नित्यं प्रयुक्तानां
सिद्धान्तानां
चित्रणं करोति
अन्यलोकानां
प्राणिनां आकाशपिण्डानां
पक्षस्य गतिस्य
आवश्यकता नास्ति
यतः ते पृथिवीपरिमाणस्य
नियमानाम् अधीनाः
न भवन्ति । परन्तु
आत्मा पार्थिवं
प्रतीकं स्वीकुर्वति
यत् मनुष्यः अवगन्तुं
शक्नोति। तान्
“ षड्पक्षाः
” इति आरोपयित्वा
सः अस्मान् ६ सङ्ख्यायाः
प्रतीकात्मकं
मूल्यं प्रकाशयति
यत् आकाशवर्णस्य
स्वर्गदूतानां
च संख्या भवति
पापं विना ये लोकाः
अवशिष्टाः आसन्,
येषां दूतानां
विषये शैतानः विद्रोही
दूतः प्रथमः सृष्टः
आसीत्। यतः ईश्वरः
"सप्त" संख्यां
स्वस्य व्यक्तिगतराजकीय
"मुद्रा" इति गृहीतवान्,
तस्मात् ६ संख्या
"मुद्रा" अथवा
शैतानस्य सन्दर्भे
तस्य व्यक्तित्वस्य
"चिह्नम्" इति
गणयितुं शक्यते,
परन्तु सः एतां
६ संख्यां शुद्धैः
स्थितैः लोकैः
सह, ईश्वरेण निर्मितैः
सर्वैः दूतैः,
शुभ-अशुभैः सह
च साझां करोति
दूतस्य अधः सः
पुरुषः आगच्छति
यस्य संख्या "५"
भविष्यति, यः तस्य
५ इन्द्रियाणां,
हस्तस्य ५ अङ्गुलीभिः,
पादस्य ५ अङ्गुलीभिः
च न्याय्यं भवति
अधः उत्तरं, दक्षिणं,
पूर्वं, पश्चिमं
च इति ४ मुख्यबिन्दुभिः
निर्दिष्टस्य
सार्वत्रिकवर्णस्य
४ सङ्ख्या आगच्छति
। अधः सिद्धेः
३ सङ्ख्या, ततः
असिद्धेः २, एकतायाः,
सिद्धसंयोगस्य
वा १ सङ्ख्या आगच्छति
। चतुर्णां जीवानां
नेत्राणि " परितः अन्तः
च ," अपि च " अग्रे पृष्ठे
च " इति । अस्य सार्वत्रिकस्य
बहुआयामी आकाशजीवनस्य
दृष्टिः किमपि
न पलायितुं शक्नोति
यत् दिव्यः आत्मा
सम्पूर्णतया अन्वेषयति
यतोहि तस्य उत्पत्तिः
तस्मिन् एव अस्ति।
एषा शिक्षा उपयोगी
यतोहि वर्तमानपृथिव्यां
पापिनां पापस्य
दुष्टतायाः च कारणात्
तान् स्वस्य " अन्तः "
स्थापयित्वा मनुष्यः
अन्येभ्यः मनुष्येभ्यः
स्वस्य गुप्तविचारं,
प्रतिवेशिनः विरुद्धं
स्वस्य दुष्टयोजना
च गोपयितुं शक्नोति
स्वर्गे जीवने
एतादृशाः विषयाः
असम्भवाः। स्वर्गजीवनं
स्फटिकवत् स्पष्टं
यतः तस्मात् दुष्टता
निष्कासिता, पिशाचेन
तस्य दुष्टदूतैः
सह पृथिव्यां पातितवती,
प्रकाशितवाक्यस्य
१२:९ अनुसारं, येशुना
पापमृत्युविजयानन्तरं।
ईश्वरस्य पवित्रतायाः
घोषणा तस्याः सिद्धौ
(३ वारं: पवित्रं
) एतेषां शुद्धलोकानां
निवासिनः सिद्धयन्ति।
किन्तु एषा घोषणा
शब्दैः न सिद्ध्यति;
तेषां व्यक्तिगतसामूहिकपवित्रतायाः
सिद्धिः एव स्थायीकार्येषु
तेषां सृष्टिकर्ता
ईश्वरस्य पवित्रतायाः
सिद्धिं घोषयति।
ईश्वरः प्रकाशितवाक्यम्
१:८ मध्ये उद्धृतरूपेण
स्वस्य स्वभावं
नाम च प्रकाशयति:
“ अहं अल्फा
ओमेगा च अस्मि,
इति वदति प्रभुः
परमेश्वरः, यः
अस्ति, यः आसीत्,
यः आगामिः च, सः
सर्वशक्तिमान्
“ कः, कः आसीत्,
कः आगमिष्यतः च
” इति वाक्येन प्रजापतिदेवस्य
शाश्वतत्वं सम्यक्
परिभाषितम् अस्ति
। स्वेन दत्तेन
नामेन “यहवे” इति
आह्वयितुं नकारयन्तः
जनाः तं “अनन्तम्”
इति वदन्ति । सत्यं
यत् ईश्वरस्य नामस्य
आवश्यकता नासीत्,
यतः अद्वितीयः
दिव्यप्रतियोगी
विना च अन्येभ्यः
देवेभ्यः अविद्यमानेभ्यः
भेदं कर्तुं नामस्य
आवश्यकता नास्ति
तथापि परमेश् वरः
मूसास् य अनुरोधस्य
उत्तरं दातुं सहमतः
अभवत्, यम् सः प्रेम्णा
प्रेम्णा च अस्
ति। सः स्वयमेव
“YaHWéH” इति नाम अपि दत्तवान्
यस्य अनुवादः
“भवतु” इति क्रियापदं
भवति, हिब्रूभाषायाः
अपूर्णस्य तृतीयपुरुषैकवचने
संयुग्मितम्।
एषः “अपूर्णः” कालः
एकं सिद्धं कालम्
निर्दिशति यत्
कालपर्यन्तं विस्तृतं
भवति, अतः अस्माकं
भविष्यात् दीर्घतरः
समयः, “यः अस्ति,
यः आसीत्, यः भविष्यति
च” इति रूपं अस्य
हिब्रू-अपूर्णकालस्य
अर्थं सम्यक् अनुवादयति
" यः अस्ति,
यः आसीत्, यः आगमिष्यति
च " इति सूत्रं
अतः ईश्वरस्य स्वस्य
हिब्रूनाम "याह्वेह"
इत्यस्य अनुवादस्य
मार्गः अस्ति,
यदा तस्य पाश्चात्यभाषासु,
अथवा हिब्रूभाषायाः
अतिरिक्तं अन्यभाषासु
अनुकूलीकरणं कर्तव्यं
भवति। "आगन्तुं
च" इति भागः ख्रीष्टीयविश्वासस्य
अन्तिम एडवेन्टिस्टचरणं
निर्दिशति, यत्
दानस्य फरमानेन
परमेश्वरस्य योजनायां
स्थापितं। 8:14 1843 तः
अतः निर्वाचितानाम्
एडवेन्टिस्ट्-धर्मस्य
मांसे एव ईश्वरस्य
त्रिविधपवित्रतायाः
घोषणा सिद्धा भवति।
येशुमसीहस्य ईश्वरत्वस्य
विषये बहुधा विवादः
अभवत्, परन्तु
तत् अविवादनीयम्
अस्ति। एतस्य विषये
बाइबिलम् इब्रा.
१:८: “ किन्तु
पुत्राय सः अवदत्,
भवतः सिंहासनं
देव, अनन्तकालं
यावत्, तव राज्यस्य
दण्डः न्यायदण्डः
अस्ति; "। तथा च
फिलिप् यः येशुं
पितरं दर्शयितुं
याचते, तस्मै येशुः
उत्तरति यत् “ किं अहं भवता
सह एतावत्कालं
यावत् अस्मि, तथापि
त्वं मां न जानासि,
फिलिप्, यः मां दृष्टवान्
सः पितरं दृष्टवान्
, कथं वदसि, ‘पितरं
दर्शयतु? (योहन्
१४:९) »।
श्लोक
9-10-11: “ यदा जीवाः
सिंहासने उपविष्टस्य
नित्यं जीवन्तं
महिमानं मानं कृतज्ञतां
च ददति तदा चतुर्विंशतिवृद्धाः
सिंहासने उपविष्टस्य
पुरतः पतित्वा
शाश्वतं जीवन्तं
पूजयन्ति पूजयन्ति
च, सिंहासनस्य
पुरतः स्वमुकुटं
क्षिपन्ति, अस्मत्
योग्यः प्रभुः
अस्माकं परमेश्वरः,
महिमा, गौरवं, शक्तिं
च प्राप्नुवन्तु,
यतः त्वया सर्वाणि
वस्तूनि सृष्टानि,
तव इच्छानुसारं
च तानि विद्यन्ते,
सृष्टानि च .”
चतुर्थः
अध्यायः सृष्टिकर्ता
ईश्वरस्य महिमामण्डनस्य
दृश्येन समाप्तः
भवति। अयं दृश्यः
दर्शयति यत् प्रकाशितवाक्यस्य
प्रथमदूतस्य सन्देशे
व्यक्ता दिव्यः
आवश्यकता, " ईश्वरं भयं
कुरुत तस्य महिमा
च कुरुत ...", १८४३
तः अन्तिमचयनितैः
श्रुता, सुबोधा
च अस्ति किन्तु
सर्वेभ्यः अपि
अधिकं, येशुमसीहस्य
महिमामयी पुनरागमनसमये
जीविताः निर्वाचितैः।
यतः केवलं तेषां
कृते एव प्रकाशितवाक्यस्य
प्रलयपत्रं परमेश्वरेण
चयनितसमये सज्जीकृतं
पूर्णतया प्रकाशितं
च आसीत्, अर्थात्
२०१८ तमस्य वर्षस्य
वसन्तकालात् आरभ्य
मोचिताः एवं आराधनेन
स्तुतेन च येशुमसीहस्य
प्रति स्वस्य सर्वं
कृतज्ञतां प्रकटयन्ति,
यस्मिन् रूपे सर्वशक्तिमानः
तेषां पापात् मृत्युतः,
तस्य वेतनात् च
उद्धारयितुं तेषां
समीपं गतः। अविश्वासी
मानवता केवलं तत्
एव विश्वसति, यथा
प्रेरितः थोमसः,
ईश्वरः अदृश्यः
इति कारणतः तस्य
अत्यन्तं दुर्बलतां
उपेक्षितुं निन्दिता
अस्ति यत् केवलं
क्रीडनकं करोति
यत् सः स्वस्य
दिव्य इच्छानुसारं
परिवर्तनं करोति।
तस्याः न्यूनातिन्यूनं
बहानानि सन्ति,
यत् तस्याः न्याय्यं
न करिष्यति, यत्
सा ईश्वरं न ज्ञातवती,
एतत् बहानानि यत्
शैतानस्य नास्ति,
यतः ईश्वरं ज्ञात्वा
सः तस्य विरुद्धं
युद्धं कर्तुं
चितवान् कदापि
विश्वासः न भवति,
परन्तु सत्यं,
तस्य अनुसरणं कृतवन्तः
दुष्टदूतानां
विषये अपि अस्ति
। विरोधाभासरूपेण
स्वतन्त्रविकल्पस्य
अनेकाः भिन्नाः
अपि च विरुद्धाः
फलाः ईश्वरेण स्वस्य
स्वर्गीयपार्थिवजीवेभ्यः
यत् प्रामाणिकं
सर्वथा च स्वतन्त्रतां
दत्तं तस्य साक्षिणः
भवन्ति।
प्रकाशितवाक्यम्
५: मनुष्यपुत्रः
यदा
सः येशुं जनसमूहस्य
समक्षं उपस्थापयत्
तदा पिलातुसः अवदत्
, “ अत्र सः
पुरुषः अस्ति .”
ईश्वरस्य स्वयमेव
आगत्य मांसरूपं
ग्रहीतुं आवश्यकम्
आसीत्, येन “ मनुष्यः
” तस्य हृदयस्य,
तस्य इच्छायाः
च अनुसारं प्रकटितुं
शक्नोति स्म ।
प्रथमदम्पत्योः
मनुष्ययोः मृत्युः
आहतः आसीत्, ईश्वरस्य
प्रति अवज्ञायाः
पापस्य कारणात्।
तेषां नूतनलज्जाजनकस्थितेः
चिह्नरूपेण ईश्वरः
तेषां शारीरिकनग्नतायाः
आविष्कारं कृतवान्
आसीत् यत् केवलं
तेषां आन्तरिकस्य
आध्यात्मिकनग्नतायाः
बाह्यचिह्नम्
आसीत्। अस्मात्
आरम्भादेव तेषां
मोक्षस्य प्रथमा
घोषणा पशुचर्मवस्त्राणि
दत्त्वा कृता ।
एवं मानव-इतिहासस्य
प्रथमः पशुः हतः,
प्रतीकत्वात्
सः मेषः मेषः वा
इति कल्पयितुं
शक्यते । ४०००
वर्षाणाम् अनन्तरं
जगतः पापं हरन्
परमेश्वरस्य मेषः
मानवजातेः मध्ये
निर्वाचितानाम्
मोचनाय स्वस्य
विधिपूर्वकं सिद्धं
जीवनं अर्पयितुं
आगतः। अतः परमेश्वरेण
शुद्धानुग्रहेण
अर्पितः एषः मोक्षः
पूर्णतया येशुना
मृत्योः उपरि अवलम्बते
यः स्वचयनितान्
स्वस्य सम्यक्
न्यायात् लाभं
प्राप्तुं अनुमन्यते;
तत्सहकालं च तस्य
मृत्युः तेषां
पापानाम् प्रायश्चित्तं
करोति, यत् सः स्वेच्छया
वहति स्म। ततः
परं येशुमसीहः
एकमात्रं नाम अभवत्
यत् अस्माकं सम्पूर्णे
पृथिव्यां पापीं
उद्धारयितुं शक्नोति,
तस्य मोक्षः च
आदम-हव्वा-योः
कालात् आरभ्य प्रवर्तते।
मनुष्य
" इति
संख्यायाः अधः
स्थापितः अयं ५
अध्यायः तस्मै
समर्पितः अस्ति
। न केवलं येशुः
स्वस्य प्रायश्चित्तमृत्युद्वारा
स्वस्य चयनितान्
उद्धारयति, अपितु
तेषां सम्पूर्णे
पार्थिवयात्रायां
तेषां रक्षणं कृत्वा
तान् उद्धारयति।
अत एव च तेषां मार्गे
पिशाचेन स्थापितानां
आध्यात्मिकसंकटानां
विषये तान् चेतयति।
तस्य युक्तिः न
परिवर्तिता: यथा
प्रेरितानां काले,
येशुः तान् दृष्टान्तैः
वदति, येन जगत्
शृणोति किन्तु
न अवगच्छति; यत्
तस्य चयनितानां
विषये न भवति ये
प्रेरिता इव तस्य
व्याख्याः प्रत्यक्षतया
तस्मात् प्राप्नुवन्ति।
तस्य प्रकाशनं
"एपोकैलिप्स्"
अस्य अअनुवादितग्रीकनाम्ना
एव तिष्ठति, एतत्
विशालं दृष्टान्तं
यत् जगत् न अवगन्तुं
अर्हति। किन्तु
तस्य चयनितानां
कृते एषा भविष्यद्वाणी
खलु तस्य “ प्रकाशनम् ”
अस्ति ।
श्लोकः
१: “ सिंहासने
उपविष्टस्य दक्षिणहस्ते
सप्तमुद्राभिः
मुद्रितं पुस्तकं
अन्तः पृष्ठतः
च अपश्यम् .”
सिंहासने
ईश्वरः तिष्ठति
तस्य दक्षिणहस्ते
च अतः तस्य आशीर्वादेन
" अन्तः
बहिश्च " इति पुस्तकं
लिखितम् अस्ति
। " अन्तः
" यत् लिखितम्
अस्ति तत् तस्य
चयनितानाम् कृते
आरक्षितः विगुप्तः
सन्देशः यः ईश्वरस्य
शत्रुभिः जगतः
जनानां कृते निमीलितः
दुर्बोधः च तिष्ठति।
" बहिः
" यत् लिखितं तत्
गुप्तग्रन्थः,
दृश्यमानः किन्तु
मानवसमूहस्य दुर्बोधः
। प्रकाशितवाक्यग्रन्थे
“ सप्तमुद्राभिः
” मुद्रितम् अस्ति
। अस्मिन् स्पष्टीकरणे
परमेश्वरः अस्मान्
वदति यत् केवलं
“ सप्तममुद्रायाः
” उद्घाटनेन एव
तस्य सम्पूर्णं
उद्घाटनं भवति
। यावत् हि तस्य
मुद्रणार्थं मुद्रा
अस्ति तावत् पुस्तकं
उद्घाटयितुं न
शक्यते। एवं पुस्तकस्य
सम्पूर्णं उद्घाटनं
“ सप्तममुद्रायाः
” विषये ईश्वरेण
निर्धारितसमये
निर्भरं भविष्यति
। तस्य उल्लेखः
प्रकाशितवाक्ये
७ मध्ये " जीवितस्य ईश्वरस्य
मुद्रा " इति भविष्यति
, यत्र सप्तमदिनस्य
शेषं, तस्य पवित्रविश्रामदिवसं
निर्दिश्य, तस्य
पुनर्स्थापनं
१८४३ तमे तिथ्या
सह सम्बद्धं भविष्यति
यत् अतः " सप्तममुद्रायाः
" उद्घाटनस्य
समयः अपि भविष्यति
यत्, पुस्तकस्य
शिक्षाशास्त्रे,
" सप्ततुरहीनां
" विषयं आनयति,
अतः अस्माकं कृते
तस्य चयनितस्य
विषयः महत्त्वपूर्णः
अस्ति एकाः ।
श्लोकः
२: “ अहं च एकं
बलवान् दूतं उच्चैः
स्वरेण घोषयन्तं
दृष्टवान् यत्,
पुस्तकं उद्घाटयितुं
तस्य मुद्राः मुक्तुं
च कोऽपि योग्यः
अस्ति? »
अयं
दृश्यः भविष्यद्वाणीयाः
संयोजने कोष्ठकः
अस्ति । न तु स्वर्गे,
पूर्वाध्यायस्य
४ सन्दर्भे, यत्
प्रकाशितवाक्यस्य
पुस्तकं उद्घाटयितुं
प्रवृत्तं भविष्यति।
निर्वाचितानाम्
आवश्यकता येशुमसीहस्य
पुनरागमनात् पूर्वं,
यदा ते शैतानस्य
जालेषु सम्पर्कं
कुर्वन्ति। शक्तिः
परमेश्वरस्य शिबिरे
अस्ति, पराक्रमी
दूतः च YaHWéH इत्यस्य
दूतः अस्ति, अर्थात्
परमेश्वरः स्वस्य
दूतरूपेण माइकलरूपेण
अस्ति। मुद्रितं
पुस्तकम् अत्यन्तं
महत्त्वपूर्णं
पवित्रं च यतः
तस्य मुद्राः भङ्ग्य
उद्घाटयितुं अतीव
उच्चगौरवस्य आवश्यकता
भवति ।
श्लोकः
३: “ स्वर्गे,
पृथिव्यां, पृथिव्यां
च कश्चित् पुस्तकं
उद्घाटयितुं तत्
पश्यितुं वा न
शक्तवान् । »
ईश्वरेण
एव लिखितं पुस्तकं
तस्य कस्यचित्
स्वर्गीयस्य पार्थिवस्य
वा प्राणिना उद्घाटनं
कर्तुं न शक्यते।
श्लोकः
४ : “ अहं बहु
रोदिमि यतः पुस्तकं
उद्घाटयितुं पठितुं
च तत् पश्यितुं
च योग्यः कोऽपि
न लब्धः। »
योहनः
अस्माकं सदृशः
पार्थिवः प्राणी
अस्ति तथा च तस्य
अश्रुभिः पिशाचेन
स्थापितानां जालानां
सम्मुखे मानवतायाः
निराशा व्यक्ता
भवति। सः अस्मान्
वदति इव यत् “प्रकाशनं
विना कः तारयितुं
शक्नोति? "। एवं
तस्य विषयवस्तुविषये
अज्ञानस्य उच्चं
दुःखदं प्रमाणं,
तस्य घातकं परिणामं
च प्रकाशयति: द्विगुणं
मृत्युः।
श्लोकः
५: “ एकः प्राचीनः
मां अवदत्, मा रोदितु,
पश्य, यहूदागोत्रस्य
सिंहः दाऊदस्य
मूलः, ग्रन्थं
तस्य सप्तमुद्रां
च उद्घाटयितुं
विजयं प्राप्तवान्।
»
"
वृद्धाः
" येशुमसीहस्य
नाम सर्वेभ्यः
जीवेभ्यः उपरि
उन्नयनार्थं सुस्थिताः
सन्ति। ते तत्
आधिपत्यं स्वीकुर्वन्ति
यत् सः स्वयमेव
पितुः स्वर्गीयजीवानां
च प्राप्तम् इति
मत्ती 11.11. २८:१८:
" येशुः
आगत्य तान् अवदत्
, 'स्वर्गे पृथिव्यां
च सर्वः अधिकारः
मम कृते दत्तः
।'" येशुना स्वस्य
अवतारं लक्ष्यं
कृत्वा एव परमेश्वरः
याकूबं प्रेरितवान्
यः स्वपुत्राणां
विषये भविष्यद्वाणीं
कुर्वन् यहूदायाः
विषये अवदत् यत्
“ यहूदा एकः
सिंहः अस्ति ।
त्वं वधात् पुनः
आगतः, मम पुत्र!
सः जानुभ्यां नमति,
सः शयनं करोति
सिंहिका इव तं
कोऽपि उत्थापयिष्यति?
तस्य दन्ताः च
क्षीरेण श्वेताः
सन्ति ( उत्प. ४
९ : ८-१२ ) । तस्य मूलात्
। प्रभुस्य आत्मा
तस्य उपरि तिष्ठति,
प्रज्ञायाः, बोधस्य
च आत्मा, परामर्शस्य,
पराक्रमस्य च आत्मा,
ज्ञानस्य, प्रभुभयस्य
च आत्मा। सः भगवतः
भयेन निःश्वसति;
न प्रादुर्भावैः
न्यायं करिष्यति,
न च श्रुतेन न्यायं
वक्ष्यति। किन्तु
सः निर्धनानाम्
न्यायेन न्यायं
करिष्यति, पृथिव्याः
नम्राणां कृते
न्यायेन निर्णयं
करिष्यति; स दण्डेन
इव वचनेन पृथिवीं
प्रहरति, अधरस्य
निःश्वासेन च दुष्टान्
हन्ति। धर्मः तस्य
कटिबन्धः भविष्यति,
विश्वासः तस्य
कटिमेखला भविष्यति
.” पापस्य मृत्युस्य
च उपरि येशुना
विजयः, तस्य वेतनं,
तस्मै प्रकाशितवाक्यस्य
पुस्तकं उद्घाटयितुं
कानूनी वैधं च
अधिकारं ददाति,
येन तस्य चयनितजनाः
अविश्वासिनः प्रलोभयितुं
शैतानः तस्य कृते
स्थापितानां घातकधर्मजालानां
विरुद्धं रक्षिताः
भवेयुः अतः पुस्तकं
तस्मिन् समये पूर्णतया
उद्घाटितं भविष्यति
यदा दानियल ८:१४
ग्रन्थस्य आज्ञा
प्रवर्तते, अर्थात्
वसन्तस्य प्रथमदिने
१८४३ तमे वर्षे
यद्यपि तस्य अपूर्णबोधस्य
कृते कालान्तरे
पुनः परीक्षणस्य
आवश्यकता भविष्यति,
२०१८ पर्यन्तं
।
श्लोकः
६: “ अहं सिंहासनस्य
चतुर्णां जीवानां
च मध्ये प्राचीनानां
मध्ये च एकं मेषशावकं
तत्र हतं इव स्थितं
दृष्टवान्, तस्य
सप्त शृङ्गाः सप्तनेत्राः
च आसन्, ये परमेश्वरस्य
सप्त आत्मानः सर्व्वपृथिव्यां
प्रेषिताः। »
मेषस्य
"
सिंहासनस्य
मध्ये " उपस्थितिः
अवश्यं द्रष्टव्या
, यतः सः स्वस्य
बहुरूपपवित्रीकरणे
परमेश्वरः अस्ति,
एकदा एव एकः सृष्टिकर्ता
परमेश्वरः, मुख्यदूतः
माइकेलः, येशुमसीहः
परमेश्वरस्य मेषः,
पवित्रात्मा वा
" सर्वेषु
पृथिव्यां प्रेषिताः
परमेश्वरस्य सप्त
आत्मानः " इति
तस्य " सप्तशृङ्गाः
" तस्य शक्तिपवित्रीकरणस्य
प्रतीकं भवन्ति
तथा च तस्य " सप्तनेत्राणि
" तस्य दृष्टेः
पवित्रीकरणस्य
प्रतीकं भवन्ति,
या तस्य प्राणिनां
विचारान् कर्माणि
च गभीरं परीक्षते
श्लोकः
७: “ सः आगत्य
सिंहासने उपविष्टस्य
दक्षिणहस्तात्
ग्रन्थं बहिः आदाय।
»
अयं
दृश्यः प्रकाशितवाक्यम्
१:१ इत्यस्य वचनं
दर्शयति यत् " येशुमसीहस्य
प्रकाशनं
यत् परमेश्वरः
तस्मै दत्तवान्
यत् सः स्वसेवकानां
कृते दर्शयितुं
यत् अचिरेण
घटितव्यं . ततः
सः स्वदूतं स्वसेवकस्य
योहनस्य समीपं
प्रेषितवान्
अयं सन्देशः अस्मान्
वक्तुं उद्दिष्टः
यत् प्रकाशितवाक्यस्य
विषयवस्तु असीमितं
भविष्यति यतः सा
परमेश्वरेण, पित्रा,
स्वयमेव दत्ता
अस्ति; एतच्च तस्याः
उपरि स्थापयित्वा
तस्य सर्वः आशीर्वादः
तस्य “ दक्षिणहस्तेन
” सूचितः ।
श्लोकः
८: “ ततः सः
ग्रन्थं गृहीत्वा
चत्वारः प्राणिनः
चतुर्विंशतिवृद्धाः
च मेषस्य पुरतः
पतिताः, प्रत्येकं
वीणायुक्ताः, गन्धपूर्णाः
सुवर्णकटोराः
च सन्ति, ये सन्तः
प्रार्थनाः सन्ति।
»
अस्मात्
श्लोकात् एतत्
प्रतीकात्मकं
कुञ्जी स्मरामः
यत् “ सुवर्णकटोराः
गन्धैः पूर्णाः,
ये सन्तानाम् प्रार्थनाः
सन्ति .” सर्वे स्वर्गीयाः
पार्थिवाः च प्राणिनः
स्वनिष्ठया चयनिताः
"मेषशावकस्य
" येशुमसीहस्य
समक्षं तस्य आराधनार्थं
नमन्ति। " वीणा " सामूहिकस्तुतिपूजायाः
सार्वत्रिकसौहार्दस्य
प्रतीकं भवति ।
श्लोकः
९: “ ते नूतनं
गीतं गायन्ति स्म,
“त्वं पुस्तकं
गृहीत्वा तस्य
मुद्राः उद्घाटयितुं
योग्यः असि, यतः
त्वं हतः अभवः,
तव रक्तेन च सर्वेभ्यः
गोत्रेभ्यः, भाषाभ्यः,
प्रजाभ्यः, सर्वेभ्यः
राष्ट्रेभ्यः
च परमेश्वराय मोचितवान्
एतत्
“ नूतनं स्तोत्रम्
” पापात् मोक्षं,
अस्थायीरूपेण
विद्रोहस्य प्रेरकानाम्
अन्तर्धानं च आचरति
। ते हि अन्तिमन्यायस्य
अनन्तरमेव अनन्तकालं
यावत् अन्तर्धानं
करिष्यन्ति। येशुमसीहस्य
मोचिताः सर्वेभ्यः
पृष्ठभूमिभ्यः,
सर्वेभ्यः वर्णेभ्यः,
मानवजातेभ्यः,
“ प्रत्येकं
गोत्रात्, जिह्वाभ्यः,
जनानां, राष्ट्रेभ्यः
च ” आगच्छन्ति; which
proves that the saving project is proposed only in the name of Jesus Christ ,
in accordance with what Acts 4:11-12 declares: “ येशुः सः शिलाखण्डः
यः भवद्भिः निर्मातृभिः
तिरस्कृतः, किन्तु
यः कोणस्य शिरः
अभवत्। अन्यस्मिन्
मोक्षः नास्ति,
यतः स्वर्गस्य
अधः अन्यत् नाम
मनुष्येषु दत्तं
नास्ति, येन अस्माभिः
उद्धारः कर्तव्यः
। अतः अन्ये सर्वे धर्माः
अवैधाः पिशाचात्मकाः
मायावञ्चनाः सन्ति
। मिथ्याधर्मानाम्
विपरीतम्, सच्चा
ख्रीष्टीयविश्वासः
तार्किकरूपेण
सुसंगतरूपेण ईश्वरेण
संगठितः अस्ति।
लिखितम् अस्ति
यत् ईश्वरः व्यक्तिनां
आदरं न करोति; तस्य
सर्वेषां प्राणिनां
कृते तस्य आग्रहाः
समानाः सन्ति,
तस्य मोक्षस्य
मूल्यं च आसीत्
यत् सः स्वयमेव
दातुं आगतः। अस्य
मोक्षस्य कृते
दुःखं प्राप्य
सः केवलं तान्
जनान् उद्धारयिष्यति
येषां शहादतस्य
लाभाय योग्याः
इति सः मन्यते
।
श्लोकः
१०: “ त्वया
तान् अस्माकं परमेश्वरस्य
राज्यं याजकाः
च कृतवन्तः, ते
पृथिव्यां राज्यं
करिष्यन्ति .”
येशुना
प्रचारितं स्वर्गराज्यं
आकारं गृहीतवान्।
प्राप्य “ अधिकारः judge ,” the elect are compared to kings
according to Rev पार्थिवजीवाः।
"द्वितीयमृत्युस्य
अग्निसरोवरस्य
" अग्निः न्यायदिने
तान् निर्मूलयिष्यति
यत् ईश्वरेण पुनर्जन्मप्राप्तः
पृथिवी मोचिताः
निर्वाचितान्
प्राप्स्यति तदा
एव येशुमसीहेन
सह, राजानां
राजानः , प्रकासितानां
स्वामीनां च प्रभुः,
“ ते पृथिव्यां
राज्यं करिष्यन्ति
।”
श्लोकः
११: “ अहं पश्यन्
सिंहासनस्य परितः
बहूनां दूतानां
वाणीं श्रुतवान्,
प्राणिनां, वृद्धानां
च संख्या दशसहस्रगुणा
दशसहस्राणि सहस्राणि
च अभवन् । ”
अयं
श्लोकः अस्मान्
एकीकृत्य पार्थिवानाम्
आध्यात्मिकयुद्धानां
साक्षिणः प्रेक्षकसमूहत्रयं
प्रस्तुतं करोति।
आत्मा अस्मिन्
समये स्वर्गदूतानां
स्पष्टतया उल्लेखं
करोति यत् एकः
समूहविशेषः यस्य
संख्या अतीव विशाला
अस्ति : " असंख्य असंख्यसहस्राणि
सहस्राणि च । भगवतः
दूताः सम्प्रति
निकटयुद्धकर्तारः
सन्ति, तस्य मोचितानाम्,
तस्य पार्थिवनिर्वाचितानाम्
सेवायां स्थापिताः,
येषां रक्षणं,
रक्षणं, उपदेशं
च तस्य नामधेयेन
कुर्वन्ति। अग्रपङ्क्तौ
ईश्वरस्य कृते
एते प्रथमसाक्षिणः
पृथिव्यां जीवनस्य
व्यक्तिगतं सामूहिकं
च इतिहासं अभिलेखयन्ति।
श्लोकः
१२: “ ते च उच्चैः
अवदन्, ‘हतः मेषशावकः
शक्तिं, धनं, प्रज्ञां,
बलं, सम्मानं, महिमा,
आशीर्वादं च प्राप्तुं
योग्यः अस्ति।’”
»
स्वर्गदूताः
पृथिव्यां स्वनेतृणां
माइकेलस्य सेवकार्य्ये
सहायतां कृतवन्तः,
यः स्वस्य सर्वाणि
दिव्यशक्तयः अपहृत्य
स्वस्य सेवकार्यस्य
अन्ते स्वेच्छया
बलिदानरूपेण, स्वस्य
चयनितैः कृतानां
पापानाम् मोचनार्थं,
आत्मनः समर्पणं
कृतवान् सिद्धः
पुरुषः अभवत् तस्य
अनुग्रहस्य अर्पणस्य
अन्ते निर्वाचिताः
पुनरुत्थापिताः
प्रतिज्ञात-अनन्तकालं
च प्रविष्टाः,
स्वर्गदूताः परमेश्वरस्य
दिव्य-मसीहं प्रति,
तान् सर्वान् गुणान्
पुनः स्थापयन्ति,
ये तस्य माइकेले
आसीत्: " शक्तिः,
धनं, प्रज्ञा, बलं,
सम्मानः, महिमा,
स्तुतिः च। »
श्लोकः
१३: “ स्वर्गे
पृथिव्यां च पृथिव्यां
समुद्रे च तेषु
यत् किमपि वर्तते
तत् सर्वं श्रुतवान्
यत् सिंहासने उपविष्टस्य
मेषस्य च सदा नित्यं
आशीर्वादः, गौरवः,
महिमा, आधिपत्यं
च। »
ईश्वरस्य
प्राणिनः एकमताः
सन्ति। येशुमसीहे
स्वस्य दानेन दर्शितस्य
तस्य प्रेमस्य
प्रदर्शनं ते सर्वे
प्रेम्णा पश्यन्ति
स्म। ईश्वरेण परिकल्पिता
परियोजना गौरवपूर्णा
सफलता अस्ति। तस्य
प्रेम्णः भूतचयनं
सिद्ध्यति। श्लोकः
प्रकाशितवाक्यस्य
१४:७ तः प्रथमस्य
स्वर्गदूतस्य
सन्देशस्य रूपं
गृह्णाति : " सः च उच्चैः
अवदत्, ईश्वरं
भयं कुरुत, तस्य
महिमा च कुरुत,
यतः तस्य न्यायस्य
समयः आगतः, यः स्वर्गं
पृथिवीं च समुद्रं
जलस्रोतान् च निर्मितवान्
तस्य भजस्व । १८४३
तः कृतः अन्तिमः
चयनः अस्य श्लोकस्य
अवगमने आधारितः
आसीत् प्रतिक्रियाम्
अददात् यत् येशुना
प्रेरिताः शिष्याः
च सप्तमदिवसस्य
विश्रामस्य अभ्यासं
कृतवन्तः यत् तस्य
परित्यागः यावत्
७ मार्च ३२१ तः
सृष्टिकर्ता परमेश्वरः
चतुर्थस्य आज्ञायाः
सम्मानेन सम्मानितः
अभवत् यत् तस्य
हृदयस्य प्रियं
भवति परिणामः स्वर्गीयमहिमास्य
दृश्यम् अस्ति
यत्र तस्य सर्वे
प्राणिनः, अक्षरशः
प्रकाशितवाक्यस्य
प्रथमदूतस्य सन्देशस्य
अनुसरणं कुर्वन्ति।
कथयन्ति- “ यस्य सिंहासने
उपविष्टस्य मेषस्य
च आशीर्वादः, मानः,
महिमा, आधिपत्यं
च अनन्तकालं यावत्
भवतु!” "" इति । ध्यानं
कुर्वन्तु
यत् शब्दाः विपरीतक्रमेण
पूर्वस्मिन् श्लोके
स्वर्गदूतैः उद्धृतानां
वचनानां पुनरावृत्तिं
कुर्वन्ति । पृथिव्यां
तस्य अन्तिमाः
शत्रवः तम् " स्तुतिं,
सम्मानं, वैभवं,
बलं च " यत् तस्य
सृष्टिकर्ता ईश्वरत्वेन
देयम् आसीत् तत्
अङ्गीकृतवन्तः
। " स्वबलम्
" आह्वयन् सः अन्ते
तान् सर्वान् अतिक्रम्य
पादयोः अधः मर्दितवान्
। अपि च प्रेमकृतज्ञतापूर्णाः
मिलित्वा तस्य
पवित्राः शुद्धाः
च प्राणिनः तस्य
महिमाप्रजाः तस्य
कृते वैधरूपेण
पुनः स्थापयन्ति।
श्लोकः
१४: “ चत्वारः
जीवाः अवदन्, आमेन्!,
ततः वृद्धाः अग्रे
आगत्य प्रणामम्
अकरोत् ।
शुद्धलोकानां
निवासिनः अस्य
पुनर्स्थापनस्य
अनुमोदनं कुर्वन्ति,
कथयन्ति यत्: “सत्यमेव!
सत्यम् ! "उदात्तप्रेमेण
मोचिताः च पार्थिवनिर्वाचिताः
स्वस्य सर्वशक्तिमान्
सृष्टिकर्ता परमेश्वरस्य
समक्षं प्रणामं
कुर्वन्ति यः येशुमसीहे
अवतारं प्राप्तवान्।
प्रकाशितवाक्यम्
६: अभिनेतारः,
दिव्यदण्डाः
तथा क्रिश्चियनयुगस्य
कालस्य चिह्नानि
अहं
प्रकाशितवाक्यम्
५ मध्ये दत्तं
पाठं स्मरामि यत्
पुस्तकं तदा एव
उद्घाटयितुं शक्यते
यदा “ सप्तममुद्रा
” निष्कासिता भवति।
एतत् उद्घाटनं
कर्तुं ख्रीष्टस्य
चयनितस्य सप्तमदिवसस्य
विश्रामदिवसस्य
अभ्यासं सर्वथा अनुमोदितव्यम्;
तथा च एषः आध्यात्मिकः
विकल्पः तं अनुमोदनात्
परमेश् वरात्,
तस्य प्रज्ञां,
तस्य आध्यात्मिकं
भविष्यद्वाणीं
च विवेकं प्राप्तुं
योग्यं करोति।
एवं पाठेन एव तत्
निर्दिष्टं विना,
चयनितः प्रकाशितवाक्यम्
७:२ मध्ये उद्धृतं
" परमेश्वरस्य
मुद्रां ", " सप्तममुद्रा
" इत्यनेन सह परिचययिष्यति,
यत् अद्यापि प्रकाशितवाक्यस्य
पुस्तकं पिधायति,
सः च एतयोः " मुद्रायोः
" सह, ईश्वरेण विश्रामार्थं
पवित्रं सप्तमदिनं,
सङ्गतिं करिष्यति।
प्रकाशस्य अन्धकारस्य
च भेदं कर्तुं
विश्वासः आगच्छति।
अतः, यः कोऽपि पवित्रं
विश्रामदिवसं
न अनुमोदयति, तस्य
कृते भविष्यद्वाणी
एकं निमीलितं,
हर्मेटिकं पुस्तकं
एव तिष्ठति। सः
केचन स्पष्टविषयान्
सम्यक् ज्ञास्यति,
परन्तु जीवनमरणयोः
भेदं जनयन्ति ये
महत्त्वपूर्णाः
कटनशीलाः च प्रकाशनानि,
ते सः न अवगमिष्यति।
" सप्तममुद्रायाः
" महत्त्वं प्रकाशितवाक्यम्
8:1-2 मध्ये दृश्यते
यत्र आत्मा तस्मै
" सप्ततुरहीनां
" विषयस्य उद्घाटनस्य
भूमिकां ददाति
| इदानीं एतेषां
“ सप्त तुरहीनां
” सन्देशेषु एव
परमेश्वरस्य योजना
स्पष्टा भविष्यति
। यतः प्रकाशितवाक्यस्य
८, ९ च तुरहीनां
विषयः समानान्तरेण
प्रकाशितवाक्यस्य
२, ३ च “ अक्षराणां
” विषयेषु भविष्यद्वाणीकृतानां
सत्यानां पूर्णतायै
आगच्छति ; and the “ seals ,” of Rev. 6 and 7. ईश्वरीयरणनीतिः
तस्याः समाना अस्ति
यस्याः उपयोगेन
सः दानियलाय दत्तस्य
भविष्यद्वाणीप्रकाशनस्य
निर्माणं कृतवान्।
पवित्रविश्रामदिवसस्य
अभ्यासस्य मम स्वीकारेन
स्वस्य सार्वभौमचयनेन
च अस्य पदस्य योग्यः
सन् आत्मा “ सप्तममुद्रां
” विमोचयन् स्वस्य
प्रकाशनग्रन्थं
मम कृते उद्घाटितवान्।
अधुना तस्य “ मुद्राणां
” तादात्म्यं आविष्करोमः
।
श्लोकः
१: “ मेषशावकः
सप्तमुद्रासु
एकां मुद्रां उद्घाटितवान्,
चतुर्णां जीवानां
मध्ये एकं वज्रस्वरवत्
आगच्छतु पश्यतु
इति वचनं श्रुतवान्।”
» २.
एषः
प्रथमः “ जीवः ” प्रकाशितवाक्यस्य
“ सिंहस्य
” राजकीयतां बलं
च निर्दिशति , न्यायाधीशस्य
अनुसारम् । १४
- १८ । इयं गरजस्वरः दिव्यः
अस्ति तथा च प्रकाशितवाक्यम्
४:५ मध्ये परमेश्वरस्य
सिंहासनात्
आगच्छति। अतः
सर्वशक्तिमान्
ईश्वरः एव वदति।
प्रत्येकस्य “
मुद्रायाः
” उद्घाटनं मम कृते
ईश्वरस्य आमन्त्रणम्
अस्ति येन अहं
दर्शनस्य सन्देशं
द्रष्टुं अवगन्तुं
च शक्नोमि। येशुः
पूर्वमेव फिलिप्
प्रति उक्तवान्
आसीत् यत् “ आगच्छतु
पश्यतु ” इति तस्य
अनुसरणं कर्तुं
प्रोत्साहयितुं
।
श्लोकः
२: “ अहं पश्यन्
श्वेतवर्णीयं
अश्वं पश्यन्,
तस्य आरुह्य धनुः
आसीत्, तस्मै मुकुटं
दत्तं, सः च जित्वा
विजयाय च निर्गतवान्
.”
श्वेतवर्णः
तस्य सम्यक् शुद्धतां
सूचयति ;
अश्वः तेषां चयनितजनानाम्
प्रतिबिम्बः अस्ति
येषां नेतृत्वं
करोति, उपदिशति
च Jac.3:3: " यदि
वयं अश्वानाम्
मुखयोः बिट् स्थापयामः
येन ते अस्माकं
आज्ञां कुर्वन्ति
तर्हि वयं तेषां
सम्पूर्णशरीरम्
अपि शासयामः ";
तस्य “ धनुः
” तस्य दिव्यवचनस्य
बाणानां प्रतीकं
भवति; तस्य “ मुकुटः ”
तस्य स्वेच्छया
स्वीकृतेन शहादतेन
प्राप्तः “ जीवनस्य मुकुटः
” अस्ति; प्रथमस्य
vis-à-vis इत्यस्य निर्माणात्
आरभ्य तस्य विजयस्य
समाधानं जातम्;
एतत् वर्णनं सर्वशक्तिमान्
परमेश्वरस्य येशुमसीहस्य
एव इति न संशयः।
तस्य अन्तिमविजयः
निश्चितः यतः सः
पूर्वमेव गोल्गोथानगरे
पिशाचं, पापं, मृत्युं
च जित्वा अस्ति।
जकर्याह १०:३-४
एतानि बिम्बानि
पुष्टयति यत्,
“ मम क्रोधः
गोपालकानां विरुद्धं
प्रज्वलितः, अहं
च बकं दण्डयिष्यामि,
यतः सेनापतिः प्रभुः
तस्य मेषं यहूदागृहं
गत्वा तान् युद्धे
स्वस्य गौरवपूर्णं
अश्वं करिष्यति,
तस्मात् कोणः निर्गमिष्यति,
तस्मात् नखः, तस्मात्
युद्धधनुः
; तस्मात् सर्वे
नेतारः एकत्र भविष्यन्ति।
"विजयः दिव्यस्य
ख्रीष्टस्य अस्माकं
सप्ताहानां " सप्तमदिनस्य
पवित्रीकरणेन
" घोषितं, जगतः
सृष्टेः आरभ्य;
विश्रामदिवसः,
“ सप्तमस्य
” सहस्राब्दस्य
शेषस्य भविष्यद्वाणीं
कुर्वन् , यत् प्रकाशितवाक्यम्
२०:४-६-७ मध्ये “ सहस्रवर्षम्
” इति उच्यते, यस्मिन्
स्वविजयेन येशुः
स्वस्य निर्वाचितान्
अनन्तकालं यावत्
आनयिष्यति। पार्थिवलोकस्य
स्थापनातः एव विश्रामदिवसस्य
स्थापना एतस्य
व्यञ्जनस्य पुष्टिं
करोति यत् " विजयी बहिः
गतः " इति । विश्रामदिवसः
पापस्य शैतानस्य
च विरुद्धं एतस्य
दिव्यस्य मानवीयस्य
च विजयस्य घोषणां
कुर्वन् भविष्यद्वाणीचिह्नम्
अस्ति तथा च, तस्मिन्
एव परमेश्वरः स्वस्य
सम्पूर्णं " पवित्रीकरणम्
" इति कार्यक्रमं
आधारयति अर्थात्
यत् तस्य यत् अस्ति
तथा च यत् सः शैतानात्
हरति।
श्लोकः
३: “ यदा सः
द्वितीयमुद्रां
उद्घाटितवान्
तदा अहं द्वितीयं
जीवं ‘आगच्छतु
’ इति वचनं श्रुतवान्”
इति ।
“
द्वितीयः
जीवः ” प्रकाशितवाक्यस्य
४:७ मध्ये बलिदानस्य
“वत्सः ” इति
निर्दिशति । बलिदानस्य
भावना येशुमसीहं
तस्य सच्चिदानन्दशिष्यान्
च सजीवं कृतवती
येषु सः घोषितवान्
यत् " यदि
कोऽपि मम पश्चात्
आगन्तुं इच्छति
तर्हि सः आत्मानं
त्यक्त्वा स्वस्य
क्रूसं गृहीत्वा
मम अनुसरणं करोतु
श्लोकः
४: “ अपरः अश्वः
रक्तः निर्गतवान्
।तस्मिन् उपविष्टस्य
पृथिव्याः शान्तिं
हर्तुं परस्परं
हन्तुं च शक्तिः
दत्ता, तस्मै महान्
खड्गः दत्तः
"
रक्तः "
अथवा " अग्निमयः
रक्तः " प्रकाशितवाक्यस्य
" अब्बाडोन्
अपोलियन् " इत्यस्य
प्रतिरूपेण मुख्यविनाशकेन
शैतानेन प्रोत्साहितं
पापं सूचयति ; “ अग्निः ”
विनाशसाधनत्वेन
प्रतीकत्वेन च
। सः अपि पतितदुष्टदूतैः,
प्रलोभितैः, परिवर्तितैः
पार्थिवशक्तैः
च निर्मितं स्वस्य
दुष्टशिबिरं नयति
। सः केवलं एकः
प्राणी अस्ति यः
पृथिव्याः
शान्तिं ग्रहीतुं
" ईश्वरात् " शक्तिं
" प्राप्नोति
, येन मनुष्याः
परस्परं हन्ति
|" एतत् कार्यं
रोमे, " वेश्या
बेबिलोन् महान्
" प्रकाशितवाक्यम्
१८:२४ मध्ये आरोपितं
भविष्यति: " यतः
च तस्याः मध्ये
भविष्यद्वादिनां,
सन्तानाञ्च, पृथिव्यां
हतानां
सर्वेषां रक्तं
प्राप्तम् एवं
विश्वासिनां ख्रीष्टियानानां
“ विनाशकः
” तस्य शिकाराः
अपि परिचिताः भवन्ति
। सः यः "
खड्गः "
प्राप्नोति सः
इजकि. 14:21-22: " आम्, एवं वदति
प्रभुः, YaHWéH: यद्यपि
अहं यरुशलेमविरुद्धं
मम चत्वारि
घोरं दण्डं प्रेषयामि
, खड्गं, दुर्भिक्षं,
वन्यपशवं, व्याधिं
च, तस्मात् मनुष्याणां
पशूनां च नाशार्थं,
तथापि शेषः भविष्यति
यः पलायते, यः तस्मात्
बहिः आगमिष्यति,
पुत्रकन्याश्च
श्लोकः
५: “ यदा सः
तृतीयमुद्रां
उद्घाटितवान्
तदा अहं तृतीयं
जीवम् आगच्छतु
इति वचनं श्रुतवान्।”
अहं पश्यन् कृष्णं
अश्वं दृष्टवान्।
यः तत् आरुह्य
आसीत् सः हस्ते
तराजूयुगलं धारयति
स्म |
“
तृतीयः
जीवः ” प्रकाशितवाक्यस्य
४:७ मध्ये परमेश्वरस्य
प्रतिरूपेण निर्मितः
“ मनुष्यः
” अस्ति । अयं पात्रः
काल्पनिकः अस्ति,
परन्तु सः इजकि.
१४:२० । मनुष्याणां
अन्नप्रदायस्य
विरुद्धं कार्यं
कुर्वन् अस्मिन्
समये दुर्भिक्षम्
अस्ति . अस्माकं
युगे अक्षरशः आध्यात्मिकरूपेण
च आरोपितं भविष्यति।
उभयप्रयोगेषु
तस्य नश्वरपरिणामाः
सन्ति, परन्तु
दिव्यप्रकाशस्य
अभावस्य आध्यात्मिकरूपेण
तस्य प्रत्यक्षपरिणामरूपेण
पतितानां कृते
आरक्षितस्य " द्वितीयमृत्युस्य
" मृत्युः भवति
, अन्तिमे न्याये
अस्य तृतीयस्य
अश्ववाहनस्य सन्देशः
यथा सारांशतः वक्तुं
शक्यते यत् यतः
मनुष्यः ईश्वरस्य
प्रतिरूपेण नास्ति,
अपितु पशूनां प्रतिरूपेण
अस्ति, तस्मात्
अहं तं यत् जीवनं
ददाति तत् वंचयामि:
तस्य शारीरिकभोजनं
तस्य आध्यात्मिकभोजनं
च। तराजू न्यायस्य
प्रतीकं भवति,
अत्र ईश्वरस्य
यः ख्रीष्टियानानां
विश्वासस्य कार्याणां
न्यायं करोति।
श्लोकः
६: “ चतुर्णां
जीवानां मध्ये
एकं वाणीं श्रुतवान्
यत्, एकेन गोधूमस्य
परिमाणं, त्रीणि
परिमाणानि यवस्य
च एकपैसा, किन्तु
तैलस्य मद्यस्य
च हानिं मा कुरु
.”
एषा
वाणी मिथ्याविश्वासिनः
अविश्वासेन अवहेलितस्य
कुण्ठितस्य च ख्रीष्टस्य
वाणी अस्ति। समानमूल्येन
वयं यवस्य अपेक्षया
गोधूमस्य अल्पं
परिमाणं प्राप्नुमः
. अस्य उदारस्य
यवस्य अर्पणस्य
पृष्ठतः अतीव
उच्चस्य आध्यात्मिकस्तरस्य
सन्देशः अस्ति
। ननु नुम्. ५:१५,
पतिना स्वपत्न्याः
प्रति ईर्ष्यायाः
समस्यायाः समाधानार्थं
“ यवस्य ” अर्पणं
नियमः प्रस्तुतं
करोति । अतः विस्तरेण
पठन्तु, सम्पूर्णतया,
एतां प्रक्रियां
श्लोकेषु १२ तः
३१ पर्यन्तं वर्णिता
यदि भवान् अवगन्तुं
इच्छति। तस्य प्रकाशे
अहं अवगच्छामि
यत् परमेश्वरः
एव, सभायाः येशुमसीहे
वरः , तस्य
वधूः , अत्र " ईर्ष्यायाः
शङ्कायाः " शिकायतां
दाखिलं करोति
; यत् प्रकाशितवाक्य
८:११ मध्ये “ तृतीयतुरही
” इत्यत्र उद्धृतस्य
“ कटुजलस्य
” उल्लेखेन पुष्टिः
भविष्यति । ५ सङ्ख्यायाः
प्रक्रियायां
स्त्रियाः धूलिपूर्णं
जलं पिबितव्यम्
आसीत्, अपरिणामं,
यदि निर्दोषः किन्तु,
कटुः यदि दोषी
भवति तर्हि सा
शापिता भविष्यति।
वधूयाः व्यभिचारस्य
निन्दा प्रकाशितवाक्यम्
२:१२ (पर्गमोस्
इति नाम्ना मुखौटं
कृत्वा :
विवाहस्य उल्लङ्घनम्
) प्रकाशितवाक्यम्
२:२२ च कृतम्, एवं
च तृतीयमुद्रायाः
तृतीयतुरहीयाश्च
मध्ये स्थापितेन
कडिना पुनः
पुष्टिः भविष्यति
पूर्वमेव दानियलस्य
मध्ये अपि एषः
एव उपायः दानियल
८ द्वारा "पुष्टः"
अभवत्, दान.७ इत्यस्य
" लघुशृङ्गस्य
" रोमनपरिचयः
"परिकल्पना" इति
रूपेण प्रस्तुतः
दानियल २, ७, ८ इत्येतयोः
एतत् समानान्तरं
नवीनता आसीत् यत्
रोमनपरिचयं सिद्धं
कर्तुं मम अनुमतिं
दत्तवान्; एडवेन्टिज्मस्य
अस्तित्वात् परं
प्रथमवारं एतत्
। अत्र प्रकाशितवाक्ये
विषयाः अपि तथैव
प्रस्तुताः सन्ति।
अहं त्रयाणां मुख्यविषयाणां
समानान्तर-ईसाई-युगस्य
अवलोकनं प्रदर्शयामि,
अक्षराणि, मुद्राः,
तुरही च। तथा च
प्रकाशितवाक्यग्रन्थे
" तुरही
" इति विषयः तां
एव भूमिकां निर्वहति
यथा दानियलस्य
८ दानियलस्य पुस्तकस्य
कृते करोति। एतौ
तत्त्वौ प्रमाणं
प्रददति यस्य विना
भविष्यद्वाणी
केवलं " शङ्का
" प्रदास्यति
यत् मया दानियलस्य
अध्ययने "परिकल्पना"
इति उक्तम्। अतः
एते शब्दाः, “ ईर्ष्यायाः
शङ्का ” गण.५:१४
मध्ये प्रकाशिताः,
परमेश्वरस्य सभायाः
च विषये प्रकाशितवाक्यम्
१ तः प्रकाशितवाक्यम्
६ पर्यन्तं प्रवर्तन्ते;
ततः " सप्तममुद्रायाः
" सप्तमदिवसस्य
विश्रामदिवसेन
सह पहिचानेन सम्भवं
कृतस्य पुस्तकस्य
उद्घाटनेन सह
, प्रकाशितवाक्यस्य
७ विषयः, सभायाः
" व्यभिचारस्य
शङ्का " " तुरहीनां
" विषये "पुष्टिः"
भविष्यति तथा च
तदनन्तरं ये १०
तः २२ अध्यायाः
सन्ति। एवं आत्मा
७ अध्याये सीमाशुल्कस्थानस्य
भूमिकां ददाति,
यत्र प्रवेशस्य
प्राधिकरणं प्राप्तव्यम्
। प्रकाशितवाक्यस्य
सन्दर्भे सः अधिकारः
येशुमसीहः, सर्वशक्तिमान्
परमेश्वरः पवित्रात्मा
च, स्वयं। प्रवेशद्वारं
तस्य कृते उद्घाटितम्
अस्ति, सः वदति,
यः " मम स्वरं
शृणोति " यः मम कृते उद्घाटयति
यदा अहं स्वद्वारं
(हृदयस्य द्वारं)
ठोकयामि, यः च मया सह अहं
च तस्य सह भोजनं
करोति , " प्रकाशितवाक्यस्य
३:२० अनुसारम्
“ तेषां हानिं
न कुर्वन्तु ” इति
दत्तस्य अर्थः
अस्ति यत् परमेश्वरः
दण्डयति, परन्तु
सः अद्यापि स्वस्य
दयायाः
मिश्रणेन एवम्
करोति ।
श्लोकः
७ : “ चतुर्थमुद्रां
उद्घाट्य चतुर्थस्य
जीवस्य वाणीं श्रुतवान्
यत् आगच्छतु” »
»
"
चतुर्थः
जीवः " परमस्य
आकाशोन्नतस्य
"गरुडः
" अस्ति । एतत्
ईश्वरस्य चतुर्थस्य
दण्डस्य प्रादुर्भावं
घोषयति यत् मृत्युः।
श्लोकः
८: “ अहं पश्यन् एकं
विवर्णं अश्वं
दृष्टवान्, तस्य
नाम मृत्युः, पातालः
च तं अनुसृत्य
गतः, ततः पृथिव्याः
चतुर्थांशस्य
उपरि खड्गेन, दुर्भिक्षेण,
मृत्युना , पृथिव्याः पशवैः
च मारयितुं शक्तिः
दत्ता
घोषणा
पुष्टा, खलु " मृत्यु ",
परन्तु परिस्थितिदण्डेषु
आरोपितमृत्युभावे।
आदिपापात् आरभ्य
मृत्युः सर्वान्
मानवतां प्रभावितं
कृतवान्, परन्तु
अत्र केवलं " पृथिव्याः
चतुर्थांशः "
एव तया आहतः, " महामारीरोगाणां
कारणेन खड्गेन,
दुर्भिक्षेण, मृत्युः
", " वन्यजन्तुभिः
" पशुमानवयोः
अयं " पृथिव्याः
चतुर्थांशः " अविश्वासेन
ईसाई-यूरोपं लक्ष्यं
करोति तथा च शक्तिशालिनः
राष्ट्राणि ये
तस्मात् १६ शताब्द्याः
परितः उद्भवन्ति
स्म : अमेरिकनमहाद्वीपद्वयं
ऑस्ट्रेलिया च।
श्लोकः
९: “ यदा सः
पञ्चममुद्रां
उद्घाटितवान्
तदा अहं वेदीया
अधः ईश्वरस्य वचनस्य
कारणात् तेषां
कृते साक्ष्यस्य
च कारणेन हतानां
प्राणान् दृष्टवान्
.”
एते
मिथ्या मसीही विश्वासस्य
नामधेयेन कृतानां
"पशु" कर्मणां
शिकाराः सन्ति।
इदं रोमनकैथोलिकपोपशासनेन
उपदिष्टं, यस्य
प्रतीकं पूर्वमेव
प्रकाशितवाक्यम्
२:२० मध्ये अस्ति,
यस्मै आत्मा ईजेबेलः
महिलां यापयति
यस्याः उपरि आत्मा
स्वसेवकान् अथवा
अक्षरशः शिक्षणस्य क्रियाम्
आरोपयति: " तस्य
दासाः ते " अधः " स्थाप्यन्ते
the altar ”, अतः ख्रीष्टस्य
क्रूसस्य आश्रये
यत् तेषां लाभं
करोति तस्य “ शाश्वतन्यायात्
” (द्रष्टव्यम्
दान.९:२४)।यथा प्रकाशितवाक्यम्
१३:१० सूचयिष्यति,
निर्वाचिताः शहीदाः
पीडिताः न सन्ति
तथा च कदापि मनुष्याणां
जल्लादः वा हत्याराः
वा न भवन्ति। अस्मिन्
श्लोके उल्लिखिताः
चयनिताः येशुना
स्वीकृताः, मृत्युकाले
अपि तस्य अनुकरणं
कृतवन्तः: ईश्वरः तेषां
दत्तस्य साक्ष्यस्य
च कृते "; यतः सच्चा
विश्वासः सक्रियः
भवति, कदापि सरलः,
मिथ्या आश्वासनप्रदः
लेबलः नास्ति।
तेषां “ साक्षी
” ईश्वरस्य महिमायै
स्वप्राणान् दातुं
सम्यक् आसीत्।
श्लोकः
१०: “ ते च उच्चैः
स्वरेण आक्रोशन्ति
स्म, “हे भगवन्, पवित्रं
सत्यं च, यावत्
त्वं पृथिव्यां
निवसतां अस्माकं
रक्तस्य न्यायं
कृत्वा प्रतिशोधं
न करोषि? ”
एषा
प्रतिमा भवन्तं
न वञ्चतु, यतः केवलं
तेषां पृथिव्यां
प्रक्षिप्तं रक्तं
एव परमेश्वरस्य
कर्णेषु प्रतिशोधार्थं
क्रन्दति, यथा
उत्पत्तिः ४:१०
अनुसारं तस्य भ्रात्रा
कैनेन हतः हाबिलस्य
रक्तं कृतम्: “ परमेश्वरः
अवदत्, त्वया किं
कृतम्? तव भ्रातुः
रक्तस्य स्वरः
पृथिव्याः मां
क्रन्दति । मृतानां
यथार्थस्थितिः
उपदेशकेषु प्रकाशिता
अस्ति। ९ - ५-६-१०
। हनोकं, मूसा, एलियाहः,
येशुमसीहस्य मृत्युसमये
पुनरुत्थापिताः
सन्तः च विहाय
अन्येषां " सूर्यस्य
अधः क्रियमाणे
कार्ये भागः नास्ति,
यतः तेषां मनः
स्मृतिश्च नष्टा
“ न चितायां
प्रज्ञा न यन्त्रं
ज्ञानं च । यतः तेषां
स्मृतिः विस्मृता
” इति । एते मृत्युस्य
ईश्वरप्रेरिताः
मापदण्डाः सन्ति
जीवनस्य विपरीतम्,
न तु अस्तित्वस्य
नूतनरूपम्।
श्लोकः
११: “ तेषां
प्रत्येकं श्वेतवस्त्रं
दत्तं, तेभ्यः
उक्तं यत् ते किञ्चित्कालं
यावत् विश्रामं
कुर्वन्तु, यावत्
तेषां सहदासाः
भ्रातरः च तेषां
इव हतव्याः पूर्णाः
न भवन्ति
“
श्वेतवस्त्रं
” शहीदानां शुद्धतायाः
प्रतीकं यत् येशुः
प्रथमवारं प्रकाशितवाक्यम्
१:१३ मध्ये धारितवान्।
" श्वेतवस्त्रं
" तस्य न्यायस्य
प्रतिबिम्बं धार्मिक-उत्पीडनकाले
आरोपितम् । शहीदानां
समयः येशुना समयात्
१७९८ पर्यन्तं
विस्तृतः अस्ति
।अस्य कालस्य अन्ते
प्रकाशितवाक्यस्य
११:७ इत्यस्य अनुसारं
" अतलगर्तात्
आरोहति पशुः "
इति फ्रांसीसीक्रान्तिस्य
प्रतीकं भवति तथा
च १७९३ तमे वर्षे
१७९४ तमे वर्षे
च तस्य नास्तिक-आतङ्कस्य
प्रतीकं भवति,
राजतन्त्रेण कैथोलिक-पैपिज्मेन
च संगठितानां उत्पीडनानां
समाप्तिः भविष्यति,
ये स्वयमेव " the समुद्रात्
आरोहति पशुः "
प्रकाशितवाक्यम्
१३:१ मध्ये । क्रान्तिकारी
नरसंहारस्य अनन्तरं
ईसाईजगति धार्मिकशान्तिः
स्थापिता भविष्यति।
पुनः पठामः - " तेभ्यः उक्तं
यत् ते किञ्चित्कालं
यावत् विश्रामं
कुर्वन्तु, यावत्
तेषां सहदासाः
भ्रातरः च ये तेषां
इव हताः भवेयुः
तावत् पूर्णाः
न भवन्ति ख्रीष्टे
शेषाः मृताः तस्य
अन्तिमगौरवपूर्णपुनरागमनपर्यन्तं
निरन्तरं भविष्यन्ति।
अस्य " पञ्चमस्य
मुद्रायाः " सन्देशः
" थ्यातिरा
" युगस्य कैथोलिकपोप-अन्वेषणेन
उत्पीडितानां
प्रोटेस्टन्ट-धर्मस्य
कृते सम्बोधितः
इति कल्पयित्वा
, निर्वाचितानाम्
मृत्युदण्डस्य
समयः फ्रांस-क्रान्तिकारी-कार्याणां
कारणेन निवृत्तः
भविष्यति, या शीघ्रमेव,
१७८९ तमे वर्षे
१७९८ तमे वर्षे
च, पोप-राज्यस्य,
फ्रांस-राजतन्त्रस्य
च गठबन्धनस्य आक्रामकशक्तिं
नाशयिष्यति अतः
यत् " षष्ठमुद्रा
" उद्घाटयितुं
प्रवृत्ता अस्ति,
सा अस्य फ्रांसीसीक्रान्तिकारीशासनस्य
विषये भविष्यति
यत् प्रकाशितवाक्यम्
२:२२, ७:१४ च " महाक्लेशः
" इति कथयन्ति।
तस्य लक्षणं यत्
सिद्धान्तात्मकं
अपूर्णता अस्ति
तस्मिन् प्रोटेस्टन्ट-धर्मः
अपि नास्तिकस्य
क्रान्तिकारी-शासनस्य
असहिष्णुतायाः
शिकारः भविष्यति
। तस्य कर्मणा
एव तेषां वधस्य
संख्या प्राप्यते
।
श्लोकः
१२: “ षष्ठीं
मुद्रां विमोचयन्
अहं पश्यन् महान्
भूकम्पः अभवत्,
सूर्यः केशवस्त्रवत्
कृष्णः अभवत्,
सर्वचन्द्रः रक्तवत्
अभवत् ,
6th seal " इत्यस्य
समयस्य चिह्नरूपेण
दत्तः " भूकम्पः
" अस्मान् शनिवासरे,
नवम्बर् १ , १७५५
दिनाङ्के, प्रातः
१० वादनस्य समीपे,
क्रियां स्थापयितुं
शक्नोति अस्य भौगोलिककेन्द्रं
अत्यन्तं कैथोलिकनगरं
लिस्बन् आसीत्,
यत्र १२० कैथोलिकचर्चाः
आसन् एवं परमेश्वरः
स्वस्य क्रोधस्य
लक्ष्याणि सूचितवान्
यत् अयं “ भूकम्पः ” अपि
आध्यात्मिकप्रतिरूपेण
भविष्यवाणीं करोति
स्म । भविष्यवाणीकृतं
कार्यं १७८९ तमे
वर्षे फ्रांसदेशस्य
जनानां राजतन्त्रस्य
विरुद्धं विद्रोहेण
सिद्धं भविष्यति;
ईश्वरः तस्य तस्य
मित्रस्य च रोमनकैथोलिकपोपस्य
निन्दां कृत्वा
१७९३ तमे वर्षे
१७९४ तमे वर्षे
च द्वयोः अपि प्रहारः
कृतः; क्रान्तिकारी
“द्वौ आतङ्कौ” इति
तिथयः। प्रकाशितवाक्य
११:१३ मध्ये फ्रांसदेशस्य
क्रान्तिकारीक्रियायाः
तुलना “ भूकम्पेन
” कृता अस्ति । उद्धृतानां
कर्मणां तिथिनिर्धारणं
कर्तुं शक्नुवन्
भविष्यवाणी अधिकं
सटीकं भवति ।
"... सूर्यः
साकपटवत् कृष्णः
अभवत्। " ", मे १९,
१७८० दिनाङ्के,
उत्तर-अमेरिकायां
च अनुभविता एषा
घटना "अन्धकार-दिवसः"
इति नाम प्राप्तवान्
। एषः दिवसः आसीत्
यत्र कोऽपि सूर्यप्रकाशः
नासीत् यः अत्र
" सूर्यः " इत्यनेन
प्रतीकितस्य ईश्वरस्य
लिखितस्य शब्दस्य
प्रकाशस्य विरुद्धं
फ्रांसीसी-क्रान्तिकारी-नास्तिकतायाः
कृते कृतस्य कार्यवाहीयाः
अपि भविष्यवाणीं
करोति स्म अस्मिन्
अन्धकारे दिने
घनमेघाः चन्द्रं
स्पष्टतया रक्तवर्णेन
प्रकाशितवन्तः
।एतया प्रतिबिम्बेन
ईश्वरः पोप-राजशिबिरस्य
अन्धकारस्य कृते
आरक्षितस्य भाग्यस्य
पुष्टिं कृतवान्,
१७९३ तः १७९४ पर्यन्तं
तेषां रक्तं क्रान्तिकारी
गिलोटिनस्य तीक्ष्णेन
कटेन प्रचुररूपेण
प्रवाहितव्यम्
आसीत्
नोट
:
प्रकाशितवाक्यम्
८:१२ मध्ये “ सूर्यस्य
तृतीयभागः, चन्द्रस्य
तृतीयभागः, ताराणां
तृतीयभागः च ” इति
प्रहारेन “ चतुर्थस्य
तुरही ” इत्यस्य
सन्देशः तथ्यस्य
पुष्टिं करिष्यति
यत् क्रान्तिकारिणां
शिकाराः सच्चे
निर्वाचिताः पतिताः
च भविष्यन्ति ये
येशुमसीहे परमेश्वरेण
तिरस्कृताः भविष्यन्ति।
एतेन अधुना दृष्टस्य
“ पञ्चममुद्रायाः
” सन्देशस्य अर्थः
अपि पुष्टः भवति
। नास्तिकतायाः
कर्मणा एव विश्वासिनां
निर्वाचितानाम्
अन्तिमवधाः सिद्धाः
भविष्यन्ति ।
श्लोकः
१३: “ स्वर्गतारकाः
पृथिव्यां पतिताः,
यथा पिप्पलीवृक्षः
प्रचण्डवायुना
कम्पितः अकाले
पिप्पलीः क्षिपति।”
» २.
कालस्य
एतत् तृतीयं चिह्नं,
अस्मिन् समये आकाशीयं,
अक्षरशः १८३३ तमे
वर्षे नवम्बर्-मासस्य
१३ दिनाङ्के पूर्णं
जातम्, यत् अर्धरात्रे
प्रातः ५ वादनपर्यन्तं
सर्वेभ्यः अमेरिकादेशेभ्यः
दृश्यते परन्तु
पूर्वचिह्नवत्
अकल्पनीयपरिमाणस्य
आध्यात्मिकघटनायाः
घोषणां कृतवान्
अर्धरात्रात्
प्रातः ५ वादनपर्यन्तं
आकाशस्य सम्पूर्णविस्तारे
छत्राकारं पतितानां
एतेषां ताराणां
संख्या को गणयितुं
शक्नोति स्म? एषा
एव प्रतिमा यत्
ईश्वरः अस्मान्
१८४३ तमे वर्षे
प्रोटेस्टन्ट-विश्वासिनः
पतनस्य, यस्मिन्
तिथौ ते दानस्य
फरमानस्य शिकाराः
अभवन् । ८:१४ यत्
प्रवर्तमानम्
। १८२८ तमे वर्षे
१८७३ तमे वर्षे
च "टिग्रिस्" (दान.१०:४)
इति नद्याः क्रिया,
मनुष्यहत्यापशुस्य
नाम एवं दान.१२:५
तः १२ पर्यन्तं
पुष्टा अस्ति।अस्मिन्
श्लोके " पिप्पलीवृक्षः
" ईश्वरस्य जनानां
निष्ठां प्रतिनिधियति,
केवलं एतत् निष्ठा
" हरितपिप्पली
" इत्यस्य प्रतिबिम्बेन
प्रश्ने आहूयते
पृथ्वी। तथैव प्रोटेस्टन्ट-धर्मस्य
विश्वासः ईश्वरेण
आरक्षणेन अस्थायी-शर्तैः
च स्वीकृतः, परन्तु
विलियम-मिलरस्य
भविष्यद्वाणी-सन्देशानां
अवमानना, विश्राम-दिवसस्य
पुनर्स्थापनस्य
अस्वीकारः च १८४३
तमे वर्षे तस्य
पतनं कृतवान् ।एतत्
अस्वीकारस्य माध्यमेन
एव " पिप्पली
" " हरितः
" एव अभवत्, ईश्वरस्य
प्रकाशं स्वीकृत्य
पक्वं भवितुं न
अस्वीकृतवान्,
ततः सः म्रियते
२०३० तमे वर्षे
तस्य गौरवपूर्णपुनरागमनसमयपर्यन्तं
भगवतः अनुग्रहात्
पतितः अस्मिन्
एव स्थितिः भविष्यति
परन्तु सावधानाः
भवन्तु, नवीनतमबोधस्य
अस्वीकारेन १९९४
तमे वर्षात् आधिकारिकः
एडवेन्टिज्मः,
" इदमपि
", द्विवारं मृत्यवे
नियतं " हरितपिप्पली
" अभवत्।
श्लोकः
१४: “ स्वर्गः
ग्रन्थः इव निवृत्तः,
सर्वे पर्वताः
द्वीपाः च स्वस्थानात्
बहिः गताः । »
अयं
भूकम्पः अस्मिन्
समये सार्वत्रिकः
अस्ति। स्वस्य
गौरवपूर्णप्रकटीकरणसमये
ईश्वरः पृथिवीं
तस्मिन् सर्वं
च मनुष्येषु पशुषु
च कम्पयिष्यति।
इदं कार्यं “ परमेश्वरस्य
क्रोधस्य सप्तमन्तिमक्लेशानां
सप्तमस्य ” समये
भविष्यति , प्रकाशितवाक्यम्
१६:१८ । एषा तेषां
पुनरुत्थानस्य
समयः भविष्यति
यथार्थतः चयनितानां,
“ प्रथमानां
,” “ धन्यानां
,” प्रकाशितवाक्यस्य
२०:६ अनुसारम्।
श्लोकः
१५: “ पृथिव्याः
राजानः, आर्याः,
कप्तानाः, धनिनः,
शक्तिशालिनः, प्रत्येकं
दासाः, प्रत्येकं
स्वतन्त्राः च
गुहासु पर्वतशिलासु
च निगूढाः आसन्
। »
यदा
प्रजापतिः ईश्वरः
स्वस्य सर्वेषु
वैभवेन, सामर्थ्येन
च प्रकटितः भवति
तदा कोऽपि मानवशक्तिः
स्थातुं न शक्नोति,
न च कोऽपि आश्रयः
तस्य शत्रून् तस्य
धार्मिकक्रोधात्
रक्षितुं न शक्नोति।
एषः श्लोकः सूचयति
यत् ईश्वरस्य न्यायः
मानवतायाः सर्वान्
दोषीवर्गान् आतङ्कयति।
श्लोकः
१६: “ ते पर्वतान्
शिलान् च अवदन्,
अस्मान् पतित्वा
सिंहासने उपविष्टस्य
मुखात् मेषस्य
क्रोधात् च अस्मान्
गोपयतु। ”
मेषः
एव दिव्यसिंहासनं
उपविशति, परन्तु
अस्मिन् समये न
पुनः हतः मेषः
एव तेषां समक्षं
उपस्थापयति, अपितु
" राजानां
राजा प्रभुनाथः
" एव अन्तिमदिनानां
शत्रून् मर्दयितुं
आगच्छति।
श्लोकः
१७: “ तस्य
क्रोधस्य महान्
दिवसः आगतः, कः
स्थातुं शक्नोति
? »
आव्हानं
“ जीवितुं
,” अर्थात् ईश्वरस्य
न्याय्यहस्तक्षेपस्य
अनन्तरं जीवितुं
।
ये
अस्मिन् घोरघण्टे
" स्थातुं
" शक्नुवन्ति
ते एव म्रियमाणाः
आसन्, प्रकाशितवाक्यस्य
१३:१५ मध्ये उल्लिखितायाः
रविवासरस्य नियमस्य
योजनानुसारं, यस्य
अनुसारं दिव्यपवित्रस्य
विश्रामदिवसस्य
पालनकर्तारः पृथिव्याः
विनाशः भवितुम्
अर्हन्ति स्म तेषां
हन्तुमुद्यमानानां
आतङ्कः पूर्वश्लोके
प्रकाशितः । तथा
च ये येशुमसीहस्य
गौरवपूर्णपुनरागमनदिने
जीवितुं शक्नुवन्ति
ते प्रकाशितवाक्यस्य
७ विषयः भविष्यन्ति,
यस्मिन् परमेश्वरः
अस्मान् तेषां
विषये स्वयोजनायाः
भागं प्रकाशयिष्यति।
-दिवसीय
एडवेन्टिज्म
परमेश्
वरस् य मुद्रया
मुद्रितम् : विश्रामदिवसः
श्लोकः
१: “ तदनन्तरं
पृथिव्याः चतुर्कोणेषु
स्थितान् चत्वारः
स्वर्गदूताः दृष्टवन्तः,
ते पृथिव्याः चतुर्णां
वायुनां निरोधं
कृतवन्तः, येन
पृथिव्यां न समुद्रे,
न कस्मिन् अपि
वृक्षे वायुः न
प्रवहति स्म ।
»
एते
“ चत्वारः
दूताः ” ईश्वरस्य
स्वर्गदूताः सन्ति
ये “ पृथिव्याः
चतुर्णां कोणानां
” प्रतीकेन सार्वत्रिकक्रियायां
प्रवृत्ताः सन्ति
। “ चत्वारः
वायुः ” सार्वत्रिकयुद्धानां,
विग्रहाणां प्रतीकं
भवन्ति; एवं ते
" निरुद्धाः
" भवन्ति, निवारिताः,
अवरुद्धाः भवन्ति,
यस्य परिणामः सार्वत्रिकधर्मशान्तिः
भवति । " समुद्रः
" कैथोलिकधर्मस्य
प्रतीकः " पृथिवी " च सुधारितधर्मस्य
प्रतीकं परस्परं
शान्तिं प्राप्नोति
। एषा च शान्तिः
“वृक्षस्य
” विषये अपि वर्तते,
मनुष्यस्य व्यक्तिरूपेण
प्रतिबिम्बम्।
इतिहासः अस्मान्
वदति यत् एषा शान्तिः
फ्रांसदेशस्य
राष्ट्रिय नास्तिकवादेन
मर्दितायाः पोपसत्तायाः
दुर्बलतायाः कारणेन
आरोपिता, १७९३
तमे वर्षे १७९९
तमे वर्षे च, यस्मिन्
दिने पोपः पायस्
षष्ठः वैलेन्स-सुर-रोन्-नगरस्य
सिटाडेल्-कारागारे
कारागारे स्थित्वा
मृतः, यत्र अहं
जातः, निवसति च
एतत् कार्यं “ अतलगर्तात्
बहिः आरोहणं कुर्वन्
पशुः ” इति प्रकाशितवाक्यम्
११:७ मध्ये आरोपितम्
अस्ति । प्रकाशितवाक्य
८:१२ मध्ये “ चतुर्थः
तुरही ” इति अपि
उच्यते । तस्याः
अनन्तरं फ्रान्सदेशे
नेपोलियन प्रथमस्य
साम्राज्यशासनं
, यस्य प्रतीकं
Apo.8:13 मध्ये " एकः गरुडः " अस्ति,
सः कन्कोर्डेट्
इत्यनेन पुनर्स्थापिते
कैथोलिकधर्मस्य
उपरि स्वस्य अधिकारं
निर्वाहयिष्यति
श्लोकः
२: “ अहं पूर्वतः
अन्यं दूतं दृष्टवान्
यः जीवितस्य परमेश्वरस्य
मुद्रां धारयन्
आसीत्, सः तान्
चतुर्णां दूतानां
कृते उच्चैः स्वरेण
आक्रोशितवान्,
येषां कृते पृथिव्याः
समुद्रस्य च हानिं
कर्तुं दत्तम्
आसीत्, सः च अवदत्
“
उदयमानः
सूर्यः ” परमेश्वरस्य
दर्शनं, येशुमसीहे,
लूका १:७८ मध्ये
स्वस्य पार्थिवसमूहस्य
दर्शनं कृतवान्
इति निर्दिशति
स्म । “ जीवितस्य
परमेश्वरस्य मुद्रा
” येशुमसीहस्य
स्वर्गीयशिबिरे
दृश्यते। स्वस्य
अधिकारस्य पुष्ट्यर्थं
" उच्चैः
स्वरेण " स्वर्गदूतः
ईश्वरतः " हानिं
कर्तुं " अधिकारं
प्राप्तानां सार्वत्रिक-आसुरी-दूत-शक्तीनां
कृते आदेशं निर्गच्छति
, " पृथिव्याः
" " समुद्रस्य
" अर्थात् प्रोटेस्टन्ट-धर्मस्य
रोमन-कैथोलिक-धर्मस्य
च कृते आदेशं ददाति
एताः आध्यात्मिकव्याख्याः
अक्षरशः अनुप्रयोगं
न बाधन्ते यत्
अस्माकं सृष्टेः
" पृथिव्याः,
समुद्रस्य, वृक्षाणां
च " विषये भविष्यति;
यत् प्रकाशितवाक्यम्
९:१३ तः २१ पर्यन्तं
“ षष्ठतुरहस्य
” समये परमाणुशस्त्रस्य
उपयोगेन परिहारः
कठिनः स्यात् ।
श्लोकः
३: “ यावत्
वयं अस्माकं परमेश्वरस्य
सेवकानां ललाटेषु
मुद्रणं न कुर्मः
तावत् पृथिव्याः
समुद्रस्य वृक्षस्य
च हानिं मा कुरु।
»
एषः
विवरणः अस्मान्
१८४३ तमस्य वर्षस्य
वसन्तकालात् १८४४
तमे वर्षे शरदऋतुपर्यन्तं
निर्वाचितानाम्
मुद्रणस्य आरम्भं
स्थापयितुं शक्नोति।१८४४
तमे वर्षे अक्टोबर्-मासस्य
२२ दिनाङ्कस्य
अनन्तरं एव प्रथमः
एडवेन्टिस्ट्,
कप्तानः जोसेफ्
बेट्स्, व्यक्तिगतरूपेण
सप्तमदिवसस्य
सब्बाथ-विश्रामं
स्वीकृत्य मुद्रणं
कृतवान् सः शीघ्रमेव
अनुकरणीयः आसीत्,
क्रमेण, तत्कालीनैः
सर्वैः एडवेन्टिस्ट्-भ्रातृभगिनीभिः
। मुद्रणं १८४४
तमे वर्षे अक्टोबर्-मासस्य
२२ दिनाङ्कात्
परं आरब्धम्, प्रकाशितवाक्यम्
९:५-१० मध्ये भविष्यद्वाणीकृतानां
“ पञ्चमासानां
” कृते च निरन्तरं
भवितव्यम् आसीत्;
“ पञ्चमासाः
” अथवा १५० वास्तविकवर्षाणि
इजकि. ४ - ५-६ । एतानि
१५० वर्षाणि धार्मिकशान्तिं
कृते भविष्यद्वाणी
कृता आसीत् । स्थापिता
शान्तिः "सप्तमदिवसस्य
एडवेन्टिस्ट्"
सन्देशस्य घोषणायाः
सार्वत्रिकविकासस्य
च अनुकूलतां कृतवती,
यस्य प्रतिनिधित्वं
अद्य सर्वेषु पाश्चात्यदेशेषु
अन्यत्र च सर्वत्र
यत्र एतत् सम्भवं
जातम्। एडवेन्टिस्ट्-मिशनं
सार्वत्रिकं भवति,
तथा च, तत् केवलं
ईश्वरस्य उपरि
एव निर्भरं भवति
। अतः अन्येभ्यः
ख्रीष्टीयस्वीकारेभ्यः
तस्य किमपि प्राप्तुं
नास्ति तथा च धन्यतां
प्राप्तुं केवलं
तस्य स्वर्गीयशिरःप्रमुखेन
येशुमसीहेन दत्तायाः
प्रेरणायाः उपरि
अवलम्बितव्यः
यः "पवित्रबाइबिलम्"
पठितुं बुद्धिं
ददाति बाइबिलम्,
परमेश्वरस्य लिखितं
वचनं यत् प्रकाशितवाक्यं
११:३ मध्ये तस्य
“ साक्षिद्वयं
” प्रतिनिधियति।
१८४४ तमे वर्षे
आरब्धः ईश्वरेण
प्रत्याभूतः शान्तिसमयः
१९९४ तमे वर्षे
शरदऋतौ समाप्तः
भविष्यति यथा प्रकाशितवाक्यस्य
९ इत्यस्य अध्ययनेन
प्रदर्शितं भविष्यति।
“ईश्वरस्य
मुद्रा” इत्यस्य
विषये महत्त्वपूर्णा
टिप्पणी: “ परमेश्वरस्य
मुद्रा ” इति
स्वस्य भूमिकां
न्याय्यं कर्तुं
केवलं विश्रामदिवसः
एव पर्याप्तः नास्ति
। मुद्रायाः तात्पर्यं
भवति यत् तस्य
सङ्गमे येशुना
स्वसन्तानाम्
कृते सज्जीकृतानि
कार्याणि सन्ति:
सत्यस्य भविष्यद्वाणीसत्यस्य
च प्रेम , तथा च
1 कोरिन्थियों
10:10 मध्ये प्रस्तुतस्य
फलस्य साक्ष्यं।
13. ये बहवः एतान्
मापदण्डान् अपूर्य
विश्रामदिवसं
पालयन्ति ते तस्य
पालनार्थं मृत्युधमकी
यदा उत्पद्यते
तदा तत् त्यक्ष्यन्ति।
विश्रामदिवसः
उत्तराधिकारः
न भवति; ईश्वरः
एव तत् चयनितस्य
ददाति, तस्य
एव इति चिह्नरूपेण
. इजकि.२०:१२-२०
इत्यस्य अनुसारं:
“ मया तेभ्यः
मम विश्रामदिनानि
दत्तानि, मम तेषां
च मध्ये चिह्नरूपेण,
येन ते ज्ञास्यन्ति
यत् अहं तेषां
पवित्रीकरणं कुर्वन्
प्रभुः अस्मि.../...मम
विश्रामदिनानि
पवित्रं कुरुत,
येन ते मम भवतः
च मध्ये चिह्नं
भवेयुः, येन ते
ज्ञास्यन्ति यत्
अहं भवतः परमेश्वरः
परमेश्वरः अस्मि
इदानीं उक्तस्य
विरोधं विना, अपितु
तस्य पुष्ट्यर्थं
वयं २ तिमो. २:१ ९
: “ तथापि ईश्वरस्य
दृढमूलं तिष्ठति,
एषा मुद्रा अस्ति
: प्रभुः
तान् जानाति ये स्वस्य
सन्ति ;
श्लोकः
४: “ मया तेषां
मुद्रितानां संख्यां
श्रुतम्, इस्राएलस्य
सर्वेषां गोत्रेषु
एकशतचत्वारिंशत्सहस्राणि।
”
प्रेरितः
पौलुसः रोम. ११,
एकेन प्रतिमाना,
यत् परिवर्तिताः
मूर्तिपूजकाः
पितृपुरुषस्य
अब्राहमस्य मूले
कलमिताः भवन्ति,
यस्य वंशजः इति
यहूदिनः वदन्ति।
विश्वासेन उद्धारिताः,
तस्य इव, एते धर्मान्तरिताः
मूर्तिपूजकाः
आध्यात्मिकरूपेण
इस्राएलस्य १२
गोत्राणां विस्तारं
कुर्वन्ति। शारीरिक
इस्राएलः, यस्य
चिह्नं खतना आसीत्,
सः पतितः, पिशाचस्य
हस्ते समर्पितः,
यतः तस्य मसीहः
येशुः अस्वीकारः
अभवत्। ३२१ तमे
वर्षे मार्चमासस्य
७ दिनाङ्कात् आरभ्य
धर्मत्यागं कृत्वा
पतितः ख्रीष्टीयधर्मः
अपि तस्मात् तिथ्याः
आरभ्य पतितः आध्यात्मिकः
इजरायलः अस्ति
। अत्र परमेश्वरः
अस्माकं समक्षं
१८४३ तमे वर्षात्
स्वेन आशीर्वादितं
प्रामाणिकं आध्यात्मिकं
इस्राएलं प्रस्तुतं
करोति एषः एव सप्तमदिवसस्य
एडवेन्टिज्मस्य
सार्वत्रिकं मिशनं
वहति। पूर्वमेव
च उद्धृतं " १४४,०००
" इति आकङ्कणं
व्याख्यानं अर्हति
। अक्षरशः ग्रहीतुं
न शक्यते, यतः अब्राहमस्य
वंशजस्य " स्वर्गस्य तारा
" इत्यनेन सह तुलनां
कृत्वा संख्या
बहु अल्पा इव दृश्यते
। प्रजापति ईश्वरस्य
कृते संख्याः अक्षराणि
इव वदन्ति। तदा
एव अस्माभिः अवगन्तव्यं
यत् अस्मिन् श्लोके
" संख्या
" इति पदस्य व्याख्या
संख्यात्मकमात्रारूपेण
न कर्तव्या, अपितु
ईश्वरः आशीर्वादं
ददाति, पृथक् (पवित्रयति)
धार्मिकव्यवहारं
निर्दिशति इति
आध्यात्मिकसंहितारूपेण
व्याख्यातव्या।
एवं " १४४,०००
" इति व्याख्यायते-
१४४ = १२ x १२, तथा १२
= ७, ईश्वरस्य संख्या
+ ५, मनुष्यस्य संख्या
= ईश्वरपुरुषयोः
गठबन्धनम् । अस्याः
संख्यायाः घनः
सिद्धेः प्रतीकं
तस्य च वर्गः, तस्य
पृष्ठस्य च । एते
अनुपाताः आध्यात्मिकसंहितायां
प्रकाशितवाक्यस्य
२१:१६ मध्ये वर्णितस्य
नूतनस्य यरुशलेमस्य
भविष्यन्ति। ततः
परं यत् " सहस्रम् " इति
पदं आगच्छति तत्
असंख्यजनसमूहस्य
प्रतीकं भवति ।
वस्तुतः “ १४४,००० ” इत्यस्य
अर्थः सिद्धमोचितपुरुषाणां
बहुलता ये परमेश्वरेण
सह सन्धिं कुर्वन्ति
। इस्राएलगोत्राणां
विषये एषः सन्दर्भः
अस्मान् आश्चर्यचकितं
न कर्तव्यः यतोहि
परमेश्वरः मनुष्यैः
सह गठबन्धनस्य
क्रमिकविफलतायाः
अभावेऽपि स्वस्य
परियोजनां न त्यक्तवान्।
मिस्रदेशात् निर्गमनात्
परं प्रस्तुतं
यहूदीप्रतिरूपं
ख्रीष्टपर्यन्तं
अकारणात् न प्रचलति
स्म। तथा च स्वस्य
मसीहीसत्यस्य
माध्यमेन, विशेषतया
विश्रामदिवसस्य
अपि च स्वस्य सर्वेषां
आज्ञानां सम्मानस्य
माध्यमेन, तस्य
पुनर्स्थापितानां
नैतिक-स्वास्थ्य-आदि-विधानानाम्
च माध्यमेन, परमेश्वरः,
अन्तिम-दिनानां
विश्वासपात्र-विरोधि-एडवेन्टिज्म-धर्मे,
इजरायलस्य आदर्शं
स्वस्य आदर्शस्य
अनुरूपं पश्यति।
वयं योजयामः यत्
चतुर्थस्य आज्ञायाः
पाठे , परमेश्वरः
स्वस्य चयनितस्य
कृते विश्रामदिवसस्य
विषये वदति: “ भवतः सर्वं
कार्यं कर्तुं
षड्दिनानि सन्ति
... परन्तु ७ दिनाङ्कः
भवतः परमेश्वरस्य
YaHWéH इत्यस्य दिवसः
अस्ति ।”. एतत्
निष्पद्यते यत्
६ २४ घण्टादिनानि
१४४ घण्टाः भवन्ति
। एवं वयं निष्कर्षं
कर्तुं शक्नुमः
यत् १४४,००० मुद्रिताः
अस्य दिव्यस्य
नियमस्य निष्ठावान्
पालकाः सन्ति ।
तेषां जीवनं तेषां
लौकिककार्याणां
कृते अधिकृतानां
षड्दिनानां अनेन
आदरेण विरामितम्
अस्ति । सप्तमे
दिने तु अस्य
आज्ञायाः पवित्रविश्रामवस्तुं
सम्मानयन्ति।
अस्य “एडवेन्टिस्ट्”
इस्राएलस्य आध्यात्मिकं
चरित्रं ५ तः ८
पर्यन्तं श्लोकेषु
प्रदर्शितं भविष्यति
ये तदनन्तरं भवन्ति।
उद्धृतानां हिब्रू-पितृपुरुषाणां
नाम ते न सन्ति
ये शारीरिक-इस्राएल-निर्माणं
कृतवन्तः। ये ईश्वरः
चिनोति ते केवलं
स्वउत्पत्तेः
न्याय्यतायां
गुप्तसन्देशं
वहितुं एव सन्ति।
यथा " सप्तसभा
" नाम्ना " द्वादशगोत्र
" द्विगुणं सन्देशं
वहन्ति । सरलतमं
तेषां अनुवादेन
प्रकाशितं भवति।
परन्तु समृद्धतमः
जटिलतमः च भागः
प्रत्येकायाः
माता स्वस्य बालकस्य
नामकरणं न्याय्यं
करोति तदा यत्
वचनं करोति तस्य
आधारेण भवति ।
श्लोकः
५: “ यहूदागोत्रस्य
द्वादशसहस्राणि
मुद्रितानि, रूबेनगोत्रे
द्वादशसहस्राणि,
गादगोत्रे द्वादशसहस्राणि,
»
द्वादशसहस्राणि
मुद्रितानि " इति
संख्यायाः अर्थः
अस्ति : विश्रामदिनेन
मुद्रितानां परमेश्वरेण
सह सङ्गतानां जनानां
समूहः।
यहूदा
:
YaHWéH इत्यस्य स्तुतिः
भवतु; उत्पत्तिः
२९:३५ इत्यस्य
मातृवचनम्: “ अहं YaHWéH इत्यस्य
स्तुतिं करिष्यामि
।”
रूबेन्
:
पुत्रं पश्यन्तु;
उत्प.२९:३२ इत्यस्य
मातृवचनम्: “ परमेश् वरः
मम अपमानं दृष्टवान्
”
गद्
:
सुखम्; उत्प.३०:११
इत्यस्य मातृवचनम्:
“ कियत् प्रसन्नम्!
»
श्लोकः
६: “ आशेरगोत्रे
द्वादशसहस्राणि,
नफ्तालीगोत्रे
द्वादशसहस्राणि,
मनश्शेगोत्रे
द्वादशसहस्राणि,
»
द्वादशसहस्राणि
मुद्रितानि " इति
संख्यायाः अर्थः
अस्ति : विश्रामदिनेन
मुद्रितानां परमेश्वरेण
सह सङ्गतानां जनानां
समूहः।
आशेर
:
सुखी: उत्पत्तिः
३०:१३ इत्यस्य
मातृवचनम्: “ अहं कियत्
प्रसन्नः अस्मि!
»
Naphtali :
Struggling: maternal words from Gen. 30:8: “ अहं भगिन्याः
विरुद्धं दिव्यरूपेण
युद्धं कृतवान्
अहं च विजयं प्राप्तवान्
.”
मनश्शे
:
विस्मरतु: उत्पत्तिः
४१:५१ इत्यस्य
पितृवचनम्: “ ईश्वरः मां
सर्वान् क्लेशान्
विस्मृतवान् .”
श्लोकः
७: “ शिमोनगोत्रस्य
द्वादशसहस्राणि,
लेवीगोत्रस्य
द्वादशसहस्राणि,
इस्साकरगोत्रे
द्वादशसहस्राणि,
"प्रत्येकनामस्य
कृते " द्वादशसहस्राणि
मुद्रितानि " इति
संख्यायाः अर्थः
अस्ति: विश्रामदिनेन
मुद्रितानां परमेश्वरेण
सह मित्रसमूहः।
शिमोनः
:
शृणुत: उत्पत्तिः
२९:३३ तः मातृवचनम्:
“ यहोवा श्रुतवान्
यत् अहं न प्रियः
अभवम् .”
लेवी
:
आसक्त: मातृवचनं
उत्पत्तिः २९:३४
तः: “ अस्मिन्
समये मम पतिः मयि
आसक्तः भविष्यति
.”
इस्साचारः
:
वेतनम्: उत्पत्तिः
३०:१८ इत्यस्य
मातृवचनम्: “ ईश्वरः मम
वेतनं दत्तवान्
.”
श्लोकः
८: “ जबूलूनगोत्रात्
द्वादशसहस्राणि,
योसेफगोत्रात्
द्वादशसहस्राणि,
बिन्यामीनगोत्रात्
द्वादशसहस्राणि
मुद्रितानि। »
द्वादशसहस्राणि
मुद्रितानि " इति
संख्यायाः अर्थः
अस्ति : विश्रामदिनेन
मुद्रितानां परमेश्वरेण
सह सङ्गतानां जनानां
समूहः।
जबूलून
:
निवासः: उत्पत्तिः
३०:२० इत्यस्य
मातृवचनम्: “ अस्मिन्
समये मम पतिः मया
सह निवसति .”
योसेफ
:
सः अपसारयति (अथवा
सः योजयति): उत्पत्तिः
३०:२३-२४ इत्यस्य
मातृवचनम्: “ ईश्वरः मम
निन्दां अपसारितवान्...
/ (... YaHWéH मम अन्यं पुत्रं
योजयतु) ”
Benjamin : Son of
the Right Hand: maternal and paternal words
of Gen.
एते
१२ नाम, मातृपितृशब्दाः
च ईश्वरेण चयनितस्य
एडवेन्टिस्ट्-धर्मस्य
अन्तिम-सभायाः
जीवनं व्यञ्जयन्ति;
“ वधूः सज्जीकृतवती
” स्वपतिमसीहस्य
कृते प्रकाशितवाक्यम्
१९:७ मध्ये। प्रस्तुतस्य
अन्तिमनामस्य
अन्तर्गतं, यत्
“ बेन्जामिनस्य
” इति, परमेश्वरः
विद्रोहीपुरुषैः
मृत्युधमकीं प्राप्य
स्वस्य चयनितस्य
अन्तिमस्थितेः
भविष्यवाणीं करोति।
पित्रा इस्राएलेन
आरोपितं नामपरिवर्तनं
परमेश्वरस्य स्वस्य
चयनितानाम् पक्षे
हस्तक्षेपस्य
भविष्यवाणीं करोति।
तस्य गौरवपूर्णं
पुनरागमनं मेजं
परिवर्तयति। ये
म्रियमाणाः आसन्,
ते महिमाम् अवाप्नुवन्ति,
स्वर्गं च नीताः
भवन्ति यत्र ते
येशुमसीहेन, सर्वशक्तिमान्
महिमामयेन च सृष्टिकर्ता
परमेश्वरेण सह
सम्मिलिताः भवन्ति।
"दक्षिणहस्तस्य
पुत्राः" इति अभिव्यक्तिः
स्वस्य पूर्णं
भविष्यद्वाणीमर्थं
गृह्णाति: दक्षिणहस्तः
चयनितः अथवा अन्तिमः
आध्यात्मिकः इस्राएलः
आसीत्, तस्याः
पुत्राः च, मोचिताः
निर्वाचिताः ये
तस्य रचनां कुर्वन्ति।
अपि च, ते भगवतः
दक्षिणहस्ते स्थापिताः
मेषाः सन्ति (मत्ती
२५:३३)।
श्लोकः
९: “ अनन्तरम्
अहं पश्यन् पश्यन्
सर्वराष्ट्रस्य,
ज्ञातिजनस्य, जिह्वायाश्च
महतीं जनसमूहं
दृष्टवान्, येषां
संख्यां कोऽपि
न शक्नोति, ते श्वेतवस्त्रधारिणः,
हस्तेषु तालशाखाः
च धारयन्तः सिंहासनस्य
पुरतः मेषस्य च
पुरतः स्थितवन्तः।
»
एषः
“ महान् जनसमूहः,
यस्य गणना कोऽपि
न शक्तवान् ” पूर्वश्लोकेषु
उद्धृतानां “ संख्यानां
” “१४४,०००” “१२,०००”
च आध्यात्मिकरूपेण
संकेतितं प्रतीकात्मकं
चरित्रं पुष्टयति
अपि च, अब्राहमस्य
वंशजस्य संकेतः
अस्ति यत् " कोऽपि तान्
गणयितुं न शक्तवान्
"; यथा " आकाशतारकाः
" ये ईश्वरः तस्मै
दर्शितवान् यत्
" एतादृशाः
भवतः वंशजाः भविष्यन्ति
" इति । तेषां उत्पत्तिः
बहुविधः अस्ति,
प्रत्येकं
राष्ट्रात्, प्रत्येकं
जनजातात्, प्रत्येकं
जनात्, प्रत्येकं
भाषातः, प्रत्येकं
युगात् च। तथापि
अस्य अध्यायस्य
विषयः विशेषतया
ईश्वरेण दत्तस्य
सार्वत्रिकचरित्रेण
सह अन्तिमं एडवेन्टिस्टसन्देशं
लक्ष्यं करोति।
ते “ श्वेतवस्त्राणि
” धारयन्ति यतोहि
ते शहीदरूपेण मृत्यवे
सज्जाः आसन्, प्रकाशितवाक्यस्य
१३:१५ इत्यस्य
अनुसारं अन्तिमविद्रोहिणः
निर्गतेन फरमानेन
मृत्युदण्डं प्राप्नुवन्ति
स्म हस्तेषु धारिताः
" तालुकाः
" पापशिबिरविरुद्धं
तेषां विजयस्य
प्रतीकं भवन्ति
।
श्लोकः
१०: “ ते उच्चैः
स्वरेण क्रन्दन्ति
स्म, “अस्माकं सिंहासने
उपविष्टस्य परमेश्वरस्य
मेषस्य च मोक्षः।
”
क्रिया
प्रकाशितवाक्य
६:१५-१६ मध्ये वर्णितविद्रोहीशिबिरस्य
प्रतिक्रियाणां
वर्णनस्य समानान्तरेण
येशुमसीहस्य गौरवपूर्णपुनरागमनस्य
सन्दर्भं उद्दीपयति।
अत्र त्रातानिर्वाचितैः
वचनं विद्रोहिनां
सर्वथा विपरीतम्
। तान् भयभीतान्
कर्तुं दूरं ख्रीष्टस्य
पुनरागमनं तान्
आनन्दयति, आश्वासयति,
उद्धारयति च। विद्रोहिभिः
उपस्थापितः प्रश्नः
- " कः स्थातुं
शक्नोति?" » अत्र
उत्तरं प्राप्नोति:
एडवेन्टिस्ट्-धर्मस्य
ये एडवेन्टिस्ट्-धर्मस्य
जनाः यत् मिशनं
परमेश्वरेण तेभ्यः
समर्पितं तस्य
प्रति निष्ठावान्
आसीत्, यदि आवश्यकं
भवति तर्हि स्वजीवनस्य
जोखिमे। एषा निष्ठा
जगतः स्थापनातः
परमेश् वरेण पवित्रितस्य
पवित्रस्य विश्रामदिवसस्य
आदरस्य प्रति तेषां
आसक्तिः, तस्य
भविष्यद्वाणीवचनस्य
प्रति तेषां प्रेम
च आधारिता अस्ति।
एतत् अधिकं यतोहि
ते इदानीं जानन्ति
यत् विश्रामदिवसः
सप्तमसहस्राब्दस्य
महतीं शेषं भविष्यद्वाणीं
करोति यस्मिन्
येशुमसीहस्य पश्चात्
विजयी भूत्वा ते
तस्य नाम्ना प्रतिज्ञातं
अनन्तजीवनं प्राप्य
प्रवेशं कर्तुं
शक्नुवन्ति।
श्लोकः
११: “ सर्वे
स्वर्गदूताः सिंहासनं
वृद्धाः चत्वारः
प्राणिनः च परितः
स्थितवन्तः, ते
सिंहासनस्य पुरतः
परमेश्वरस्य सम्मुखे
मुखाभ्यां पतिताः
,
अस्माकं
समक्षं प्रस्तुतः
दृश्यः ईश्वरस्य
महान् स्वर्गविश्रामस्य
प्रवेशं उद्दीपयति।
अस्य विषयस्य विषये
४, ५ अध्याययोः
चित्राणि वयं प्राप्नुमः
।
श्लोकः
१२: “ उक्तवान्:
आमेन!आशीर्वादः,
महिमा, बुद्धिः,
धन्यवादः, आदरः,
शक्तिः, पराक्रमः
च अस्माकं परमेश्वरस्य
अनन्तकालं यावत्
भवतु! आमेन! »
पार्थिवमोक्षस्य
अनुभवस्य एतेन
सुन्दरेण अन्तेन
प्रसन्नाः स्वर्गदूताः
स्वस्य आनन्दं
कृतज्ञतां च प्रकटयन्ति
यः अस्माकं सृष्टिकर्ता
अस्ति, तेषां, अस्माकं,
यः पार्थिवनिर्वाचितानाम्
पापानाम् मोचनस्य
उपक्रमं कृतवान्,
मानवमांसस्य दुर्बलतायां
स्वं अवतारयितुं
आगत्य, तत्र स्वन्यायेन
आग्रहितं अत्याचारं
मृत्युं भोक्तुं।
एते अदृश्यनेत्रसमूहाः
अस्याः मोक्षयोजनायाः
प्रत्येकं चरणं
अनुसृत्य परमेश्वरस्य
प्रेमस्य उदात्तप्रदर्शनं
दृष्ट्वा आश्चर्यचकिताः
अभवन्। प्रथमं
वचनं ते वदन्ति
“ आमेन्!” सत्यमेव
! सत्यम् अस्ति
! ईश्वरः हि सत्यस्य
देवः सत्यः। द्वितीयः
शब्दः " द
" इति स्तुति
” इति १२ गोत्राणां
प्रथमनाम अपि आसीत्
: “ यहूदा ”
= स्तुतिः । तृतीयः
शब्दः " द
महिमा "
तथा च परमेश्वरः
स्वस्य महिमायां
सम्यक् आसक्तः
अस्ति यतोहि सः
प्रकाशितवाक्यम्
१४:७ मध्ये तत्
स्मरणं करिष्यति
यत् सः तत् आग्रहं
करिष्यति, अद्वितीयसृष्टिकर्ता
ईश्वरस्य उपाधिना,
ये १८४३ तः तस्य
मोक्षस्य दावान्
कृतवन्तः। चतुर्थः
शब्दः " प्रज्ञा
" अस्ति। अस्य
दस्तावेजस्य अध्ययनस्य
उद्देश्यं अस्ति
यत् एतत् सर्वेभ्यः
निर्वाचितप्रतिनिधिभ्यः
ज्ञापयितुं। एषा
दिव्यप्रज्ञा
अस्माकं कल्पनातः
परा अस्ति। सूक्ष्मता,
मनःक्रीडा, सर्वं
दिव्यस्वरूपेण
अस्ति पञ्चमम्
आगच्छति “ धन्यवादः .” धन्यवादस्य
धार्मिकं रूपं
यत् पवित्रवचनेषु
कार्येषु च सिद्ध्यति
षष्ठे “सम्मानम्”
आगच्छति। एतेन
विद्रोहिणः ईश्वरं
सर्वाधिकं कुण्ठितवन्तः
। पृथिव्याः अत्याचारिणः
पातयितुं, पृथिव्याः
उपरि अद्यापि अधिकारं
धारयन्तः अभिमानिनः
विद्रोहिणः मर्दयितुं
एतौ प्रेरणादायकौ
विषयौ आवश्यकौ
आस्ताम्
श्लोकः
१३: “ एकः वृद्धः
मां प्रत्युवाच,
किं श्वेतवस्त्रधारिणः
कुतः आगताः? »
श्वेतवस्त्रस्य
"
प्रतीकस्य विशेषतां
प्रकाशयितुं 3:4
मध्ये " सूक्ष्मलिनेन
" च यत् प्रकाशितवाक्यम्
19:8 मध्ये, " सन्तानाम् धार्मिककार्यं
" अन्तिमकालस्य
"सज्जितवधूयाः
" अर्थात् तस्य
ग्रहणार्थं सज्जस्य
अन्तिमसमयस्य
विश्वासपात्रं
एडवेन्टिज्मं
निर्दिशति स्वर्गः।
श्लोकः
१४: “ अहं तं
अवदम्, भो, त्वं
जानासि।सः मां
अवदत्, एते एव महाक्लेशात्
निर्गताः, ते स्ववस्त्राणि
प्रक्षाल्य मेषस्य
रक्तेन श्वेताः
कृतवन्तः। »
"
श्वेतवस्त्राणि
" कतिपयैः वृद्धैः
धारयन्ति, तस्मात्
जॉन् वस्तुतः तेषु
एकस्मात् प्रतिक्रियायाः
आशां कर्तुं शक्नोति
। अपेक्षितं च
उत्तरम् आगच्छति
- " एते महाक्लेशात्
आगच्छन्ति " अर्थात्
धर्मयुद्धानां
नास्तिकतायाश्च
पीडिताः शहीदाः
च यथा " ५
मुद्रिका " अस्मान्
प्रति प्रकाशितवती, in Rev. 6:9-11: “ तेषां प्रत्येकं
श्वेतवस्त्रं
दत्तम्, तेभ्यः
उक्तं यत् ते किञ्चित्कालं
यावत् अद्यापि
विश्रामं कुर्वन्तु,
यावत् तेषां सहसेवकाः
तेषां भ्रातरश्च
यथावत् हताः न भवन्ति
१७९३ तथा १७९४.पुष्टिरूपेण,
प्रकाशितवाक्यम्
११:१३ मध्ये, वयं
पठामः: " ... सप्तसहस्राणि
पुरुषाः धार्मिकाणां
कृते, “ सहस्राणि
च ” बहुलतायाः
कृते फ्रांसीसीक्रान्तिः
इव अस्ति या ईश्वरस्य
सेवकान् अपि मारयति
परन्तु एतत् “ महान् क्लेशः
” अस्य सिद्धेः
प्रथमं रूपम् एव
आसीत् रूपं प्रकाशितवाक्यस्य
" 6th trumpet " द्वारा
सिद्धं भविष्यति
, प्रकाशितवाक्यस्य
11 मध्ये सम्पादनस्य
सूक्ष्मता तृतीयविश्वयुद्धस्य
समये अविश्वासपूर्णानां
ख्रीष्टियानानां
बहुलतां मारयिष्यन्ति,
यस्य प्रतीकं भवति,
पुष्टिं च करोति,
परन्तु 1843
तमे वर्षात् परमेश्वरः
निर्वाचितानाम्
चयनं कुर्वन् अस्ति,
येषां पवित्रीकरणं
करोति तस्य दृष्टौ
अत्यन्तं बहुमूल्याः
सन्ति येन ते पार्थिव
मोक्षस्य इतिहासे
अन्तिमसाक्ष्यं
प्राप्नुवन्ति
यत् ते तस्य सप्तमदिवसस्य
विश्रामदिवसस्य
प्रति निष्ठावान्
भूत्वा तस्मै दास्यन्ति,
यदा अपि विद्रोहीशिबिरेण
मृत्युधमकी भवति
। 13:15 (मृत्यु-
अधिनियमः ) । निष्ठा, ते
क्रमेण " मेषशावकस्य रक्ते
स्ववस्त्राणि
प्रक्षाल्य श्वेताः
करिष्यन्ति "
यावत् तेषां मृत्युः
निष्ठावान् भविष्यति,
अस्याः अन्तिमे
विश्वासपरीक्षायाः
अन्ते ये एवं शहीदरूपेण
म्रियन्ते स्म,
तेषां संख्या पूर्णा
भविष्यति तथा च
" पञ्चममुद्रायाः
" शहीदानां सन्तानाम्
मर्त्यः " विश्रामः " तेषां
पुनरुत्थानेन
च समाप्तः भविष्यति
विशेषतः १९९४ तमे
वर्षात् ईश्वरेण
कृतं पवित्रीकरणकार्यं
सच्चिदानन्दनिर्वाचितस्य
मृत्युं व्यर्थं
करोति यः स्वस्य
पुनरागमनस्य घण्टापर्यन्तं
जीवितः विश्वासपात्रः
च आसीत् तथा च तस्मात्
पूर्वं यः अनुग्रहस्य
समयः भवति तस्य
अन्त्यः च तत्
अधिकं निरर्थकं
करोति।
श्लोकः
१५: “ अतः ते
परमेश्वरस्य सिंहासनस्य
पुरतः सन्ति, तस्य
मन्दिरे दिवारात्रौ
तस्य सेवां कुर्वन्ति,
यः सिंहासने उपविष्टः
सः तेषां उपरि
स्वतम्बूं स्थापयिष्यति।
»
ईश्वरस्य
कृते एतादृशः चयनितः
विशेषतया उच्चैः
अभिजातवर्गस्य
प्रतिनिधित्वं
करोति इति अवगम्यते
। तस्मै विशेषसम्मानं
दास्यति। अस्मिन्
श्लोके आत्मा वर्तमानं
भविष्यं च इति
द्वौ कालौ प्रयुङ्क्ते।
" ते सन्ति
" " ते तं
सेवन्ते " इति
वर्तमानकाले संयुग्मिताः
क्रियापदाः तेषां
मांसशरीरे यत्
तेषु निवसति ईश्वरस्य
मन्दिरम् अस्ति
तस्मिन् तेषां
व्यवहारस्य निरन्तरताम्
प्रकाशयन्ति।
येशुमसीहेन च तेषां
ग्रहणानन्तरं
स्वर्गे एषा क्रिया
विस्तारिता भविष्यति।
भविष्ये परमेश्वरः
तेषां निष्ठायाः
उत्तरं ददाति यत्
“ यः सिंहासने
अस्ति सः तेषां
उपरि स्वतम्बूं
स्थापयिष्यति
” अनन्तकालं यावत्।
श्लोकः
१६: “ ते न पुनः
क्षुधार्ताः भविष्यन्ति,
न पुनः तृष्णा
करिष्यन्ति, न
च सूर्यः तान्
प्रकाशयिष्यति,
न च तापः। »
एतेषां
शब्दानां अर्थः
अन्त्यस्य एडवेन्टिस्ट्-निर्वाचितानाम्
कृते अस्ति यत्
ते " क्षुधार्ताः
" अन्नविहीनाः
" तृषिताः " च आसन् यतः तेषां
यातनादातृभिः
कारागारपालैः
च जलात् वंचितः
अभवत् “ सूर्यस्य
अग्निः ,” यस्य
“ तापः ” ईश्वरस्य
सप्तसु अन्तिमेषु
व्याधिषु चतुर्थे
तीव्रः भवति, सः
तान् दग्धः भविष्यति,
तेषां दुःखं च
जनयिष्यति परन्तु
पोपस्य इन्क्विजिशनस्य
चिताग्निना अपि
अन्यप्रकारस्य
" तापस्य
" " पञ्चममुद्रायाः
" शहीदाः भक्षिताः
वा पीडिताः वा
अभवन् " ताप
" इति शब्दः षष्ठतुरहस्य
सन्दर्भे प्रयुक्तानां
पारम्परिकानाम्
परमाणुशस्त्राणां
च अग्निम् अपि
निर्दिशति | अस्य
अन्तिमविग्रहस्य
जीविताः अग्निना
गताः भविष्यन्ति।
अनन्तजीवने एतानि
पुनः कदापि न भविष्यन्ति,
यस्मिन् केवलं
निर्वाचिताः एव
प्रविशन्ति।
श्लोकः
१७: “ यतः सिंहासनस्य
मध्ये स्थितः मेषशावकः
तान् पोषयिष्यति,
जीवितजलस्रोतान्
प्रति नेष्यति,
परमेश्वरः तेषां
नेत्रेभ्यः अश्रुपातं
मार्जयिष्यति।”
» २.
“
मेषशावकः
” वस्तुतः सत्गोपालः
अपि अस्ति यः स्वस्य
प्रियमेषगोपालयिष्यति।
तस्य दिव्यत्वं
पुनः अत्र “ सिंहासनस्य
मध्ये ” स्थित्या
प्रतिपाद्यते
। तस्य दिव्यशक्तिः
तस्य निर्वाचितानाम्
“ जीवनजलस्रोतानां
कृते ,” अनन्तजीवनस्य
प्रतीकात्मकं
प्रतिबिम्बं प्रति
नेति । अन्तिमसन्दर्भं
च लक्ष्यं कृत्वा
यस्मिन् सः पुनरागमने
तस्य अन्तिमाः
चयनिताः अश्रुपातं
करिष्यन्ति, सः
“ तेषां नेत्रेभ्यः
अश्रुपातं मार्जयिष्यति
.” परन्तु अश्रुपातः
अपि तस्य सर्वेषां
चयनितानां भागः
आसीत्, येषां दुर्व्यवहारः,
उत्पीडनः च क्रिश्चियनयुगस्य
इतिहासे प्रायः
अन्तिमश्वासपर्यन्तं
भवति स्म
नोट
:
अस्माकं २०२० युगस्य
भ्रामकरूपेषु
अपि, यस्मिन् सच्चा
विश्वासः अन्तर्धानं
जातः इव भासते,
ईश्वरः पृथिव्यां
सर्वेभ्यः जातिगत-जातीय-भाषिक-पृष्ठभूमिभ्यः
“बहुजनानाम्” परिवर्तनस्य,
मोक्षस्य च भविष्यवाणीं
करोति। इदं वास्तविकं
सौभाग्यं यत् सः
स्वस्य चयनितानाम्
कृते ददाति यत्
एतत् ज्ञातुं यत्,
प्रकाशितवाक्यम्
९:५-१० इत्यस्य
अनुसारं, सार्वभौमिकधर्मबोधस्य
शान्तिस्य च समयः
१८४४ तः १९९४ पर्यन्तं
केवलं “१५०” वर्षाणां
(अथवा पञ्च
भविष्यद्वाणीमासानां)
कृते तस्य कार्यक्रमः
कृतः अस्ति।सत्यनिर्वाचितानाम्
एषः विशिष्टः मानदण्डः
आत्मानः प्रकाशितवाक्यस्य
१७:८: सन्देशे उद्धृतः
अस्ति: “ यः
पशवः त्वया दृष्टः
सः आसीत्, नास्ति
च। सा अगाधात्
आरुह्य विनाशं
गन्तव्यः। ये पृथिव्यां
निवसन्ति, येषां
नामानि
जगतः सृष्ट्याः
जीवनग्रन्थे
न लिखितानि, ते
पशूं दृष्ट्वा
आश्चर्यचकिताः
भविष्यन्ति :
यतः सः
आसीत्, नास्ति,
अद्यापि भविष्यति
भविष्यद्वाणीवचनं
भवति।
प्रकाशितवाक्यम्
८: प्रथमचतुर्णां
तुरही
ईश्वरस्य
प्रथमचतुर्दण्डाः
श्लोकः
१: “ सप्तममुद्रां
उद्घाट्य स्वर्गे
प्रायः अर्धघण्टापर्यन्तं
मौनम् अभवत् ।
»
सप्तममुद्रायाः
" उद्घाटनं
अत्यन्तं महत्त्वपूर्णम्
अस्ति, यतः प्रकाशितवाक्यस्य
५:१ अनुसारं " सप्तमुद्राभिः
मुद्रितस्य " प्रकाशितवाक्यस्य
पुस्तकस्य सम्पूर्णं
उद्घाटनं अधिकृतं
करोति। अस्य उद्घाटनस्य
चिह्नं यत् मौनम्
अस्ति तत् क्रियायाः
अपवादात्मकं गम्भीरताम्
अयच्छति । अस्य
द्वौ न्याय्यौ
स्तः । प्रथमं
स्वर्गपृथिव्याः
सम्बन्धस्य भङ्गस्य
विचारः, यः ३२१
तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्के विश्रामदिवसस्य
परित्यागस्य कारणेन
जातः, द्वितीयः
एवं व्याख्यातः
यत् विश्वासेन
अहम् एतत् " सप्तममुद्रां
" ७ अध्यायस्य
" जीवितेश्वरस्य
मुद्रा " इत्यनेन
सह परिचययामि यत्
मम मते जगतः स्थापनातः
ईश्वरेण पवित्रं
पवित्रं विश्रामदिवसं
निर्दिशति। सः
स्वस्य दश आज्ञासु
चतुर्थस्य विषयं
कृत्वा तस्य महत्त्वं
स्मरणं कृतवान्
। तत्र च मया प्रमाणानि
आविष्कृतानि ये
अस्माकं उदात्तसृष्टिकर्ता
ईश्वरस्य कृते
तस्य अत्यन्तं
महत्त्वं प्रकाशयन्ति।
परन्तु उत्पत्तिग्रन्थे
पूर्वमेव मया अवलोकितं
यत् सप्तमदिनं
पृथक् पृथक् अध्याये
२ प्रस्तुतम् ।प्रथमषड्दिनानि
१ अध्याये निरूपितानि
अपि च सप्तमदिनं
पूर्ववत् " सायं प्रातः
च आसीत् " इति सूत्रेण
न निमीलितम् एषा
विचित्रता परमेश्वरस्य
उद्धारप्रकल्पस्य
सप्तमसहस्राब्दस्य
भविष्यद्वाणीभूमिकेन
न्याय्यं भवति।
येशुमसीहस्य रक्तेन
मोचिताः निर्वाचितानाम्
अनन्तकालस्य चिह्नस्य
अधः स्थापितः सप्तमः
सहस्राब्दी स्वयं
अनन्तदिनवत् अस्ति।
एतेषां वस्तूनाम्
पुष्ट्यर्थं हिब्रू-बाइबिले,
तौराह-ग्रन्थे,
तस्य प्रस्तुतौ
चतुर्थ-आज्ञायाः
पाठः अन्येभ्यः
पृथक् भवति, ततः
पूर्वं च एकं चिह्नं
भवति यत् आदरपूर्ण-मौनस्य
समयस्य आवश्यकता
वर्तते। इदं चिह्नं
हिब्रूभाषायां
"पे" इति अक्षरं
भवति तथा च पाठे
विरामं चिह्नयन्
पृथक्कृतः, "पेतुहोट्"
इति नाम गृह्णाति
। अतः सप्तमदिवसस्य
विश्रामदिवसस्य
विश्रामस्य परमेश्वरेण
विशेषरूपेण चिह्नितस्य
प्रत्येकं न्याय्यं
भवति। १८४३ तमे
वर्षे वसन्तकालात्
आरभ्य कैथोलिक-"रविवासरस्य"
उत्तराधिकारिणः
पारम्परिकस्य
प्रोटेस्टन्ट-धर्मस्य
हानिः अभवत् ।
तथा च तस्याः एव
परीक्षायाः अनन्तरं,
परन्तु १८४४ तमस्य
वर्षस्य शरदऋतौ,
पुनः ईश्वरस्य
चिह्नं जातम् यत्
इजकि.२०:१२-२० तस्मै
ददाति यत् “ मया तेभ्यः
मम विश्रामदिनानि
अपि मम तयोः मध्ये
चिह्नरूपेण दत्तानि,
येन ते ज्ञास्यन्ति
यत् अहं याहवेहः
अस्मि यः तान्
पवित्रीकरोति.../...मम
विश्रामदिनानि
पवित्रं कुरुत,
ते च मम भवतः मध्ये
चिह्नरूपेण भवन्तु,
येन ते ज्ञास्यन्ति
यत् अहं च अस्मि
YaHWéH, भवतः परमेश्वरः
"तस्य माध्यमेन
एव ततः चयनितः
ईश्वरस्य रहस्यं
प्रविश्य स्वस्य
प्रकाशितस्य परियोजनायाः
सटीकं कार्यक्रमं
आविष्कर्तुं शक्नोति।"
तत्
उक्तं, ८ अध्याये
ईश्वरः शापसन्देशशृङ्खलानां
विषये वदति। यत्
मां विश्रामदिवसस्य
सत्यं तस्मात्
शापपक्षात् अवलोकयितुं
प्रेरयति यत् तस्य
परित्यागः, ३२१
तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् आरभ्य
ख्रीष्टियानैः
क्रिश्चियनयुगे
शृङ्खलाभिः उत्पन्नः।
एतदेव निम्नलिखितश्लोकः
विश्रामदिवसस्य
विषयं " सप्ततुरहीभिः
" सह सम्बद्ध्य
पुष्टिं करिष्यति,
"सप्त दिव्यदण्डानां"
प्रतीकाः ये ७
मार्च, ३२१ तमस्य
वर्षस्य ईसाई-अविश्वासं
प्रहारयिष्यन्ति।
श्लोकः
२: “ अहं सप्तदूतान्
दृष्टवान् ये परमेश्वरस्य
पुरतः स्थिताः,
तेभ्यः सप्त तुरङ्गाः
दत्ताः। »
सप्तमदिवसस्य
विश्रामदिवसस्य
पवित्रीकरणेन
प्राप्तेषु प्रथमः
विशेषाधिकारः
, यः ईश्वरेण स्वयमेव
पवित्रः कृतः
, सः " सप्त
तुरही " इति विषये
यः अर्थं ददाति
तस्य अवगमनम् तस्मै
दत्तस्य उपायस्य
रूपेण अयं विषयः
चयनितस्य बुद्धिं
सम्पूर्णतया उद्घाटयति
। यतः एतत् ख्रीष्टीयसभायाः
विरुद्धं दान.८:१२
मध्ये उद्धृतस्य
" पाप " इति
परमेश्वरस्य
आरोपस्य प्रमाणं
ददाति। ननु एते
“सप्तदण्डाः” ईश्वरेण
न प्रदत्ताः स्यात्
यदि एतत् पापं
न स्यात्। अपि
च लेवीय २६ आलोके
एते दण्डाः तस्य
आज्ञाद्वेषेण
न्याय्याः सन्ति।
पुरातननियमे परमेश्वरः
पूर्वमेव एतदेव
सिद्धान्तं स्वीकृतवान्
आसीत्, अविश्वासिनः
भ्रष्टाः च शारीरिक
इस्राएलस्य अधर्मस्य
दण्डं दातुं। सृष्टिकर्ता
नियमदाता च ईश्वरः
यः परिवर्तनं न
करोति सः अस्मान्
अत्र सुन्दरं प्रमाणं
ददाति। उभयत्र
गठबन्धनयोः आज्ञापालनस्य
निष्ठायाः च समाना
आवश्यकता वर्तते
।
तुरहीनां
" विषये
प्रवेशः अस्मान्
सर्वेषां ईसाईधर्मानाम्
क्रमिकनिन्दानां
प्रदर्शनं कर्तुं
शक्नोति: कैथोलिक,
आर्थोडॉक्स, प्रोटेस्टन्टः
१८४३ तः, परन्तु
१९९४ तः एडवेन्टिस्ट्
अपि।एतत् " षष्ठतुरही
" इत्यस्य सार्वत्रिकं
दण्डं अपि प्रकाशयति
यत् अनुग्रहस्य
समयस्य समाप्तेः
पूर्वं तान् एकत्र
प्रहारयिष्यति।
एवं वयं तस्य महत्त्वं
मापयितुं शक्नुमः।
ख्रीष्टस्य पुनरागमनेन
सह सम्बद्धः " सप्तमः तुरही
" अर्थात् परमेश्वरस्य
प्रत्यक्षक्रियायाः
विषये पृथक् पृथक्
व्यवहारः भविष्यति,
यथा विश्रामदिवसः,
११ अध्याये, ततः
तस्य बहुधा विकासः
१८, १९ च अध्यायेषु
भविष्यति।
३२१,
अथवा अधिकतया १७०९
वर्षेभ्यः परं
गत १७ शताब्देषु
१५२२ वर्षाणि विश्रामदिवसस्य
उल्लङ्घनस्य कारणेन
शापैः चिह्नितानि
आसन्, यावत् तस्य
पुनर्स्थापनं
१८४३ तमे वर्षे
दानस्य फरमानेन
निर्धारितम् आसीत्
८ - १४ । तथा च तस्य
पुनर्स्थापनस्य
तस्मात् तिथ्याः
आरभ्य २०३० तमे
वर्षे येशुमसीहस्य
पुनरागमनपर्यन्तं
विश्रामदिवसः
केवलं १८७ वर्षाणि
यावत् स्वस्य आशीर्वादं
प्रदत्तवान्।
अतः विश्रामदिवसेन
विश्वासिनां निर्वाचितानाम्
उपकारात् अधिकं
हानिः अविश्वासिनः
मनुष्याणां कृते
अभवत्। शापः प्रचलति
अतः अस्य विषयस्य
स्थानं अस्मिन्
अध्याये ८ अस्ति
यस्मिन् दिव्यशापाः
प्रस्तुताः सन्ति।
श्लोकः
३: “ अन्यः
दूतः आगत्य वेदिस्थः
सुवर्णधूपपात्रं
गृहीत्वा तस्मै
बहु धूपः दत्तः
यत् सः सिंहासनस्य
पुरतः स्थिते सुवर्णवेद्यां
सर्वसन्तप्रार्थनेन
सह तत् अर्पयेत्।
»
दानियल
८:१३ मध्ये " विनाशकारी
पापस्य " उल्लेखं
कृत्वा दर्शने
सन्ताः " अनन्तस्य
" विषये उक्तवन्तः
यत् येशुमसीहस्य
" अपरिवर्तनीयस्य
" स्वर्गीयस्य
" याजकत्वस्य
" विषये आसीत्
, इब्रा. ७ - २३ । पृथिव्यां
५३८ तमे वर्षात्
पोपशासनेन दान.८:११
इत्यस्य अनुसारं
तस्मात् अपहृतम्।
१८४३ तमे वर्षे
येशुमसीहेन सह
मेलनं तस्य पुनर्स्थापनस्य
आग्रहः कृतः ।
एषः एव विषयस्य
उद्देश्यं यस्य
वयं अस्मिन् श्लोके
३ सम्बोधयामः यः
स्वर्गं उद्घाटयति
तथा च अस्मान्
येशुमसीहं स्वस्य
निर्वाचितानाम्
पापानाम्, तेषां
च पापानाम् स्वर्गीयमहापुरोहितस्य
मध्यस्थत्वेन
स्वस्य प्रतीकात्मकभूमिकायां
दर्शयति। मनसि
धारयतु यत् पृथिव्यां
५३८ तमे वर्षे
१८४३ तमे वर्षे
च अयं दृश्यः एषा
च भूमिका रोमनकैथोलिकपोपानां
क्रियाकलापेन
विडम्बना, हृता
च भवति ये कालान्तरे
परस्परं उत्तराधिकारिणः
भवन्ति, येन ईश्वरं
तस्य वैधस्य सर्वोच्चसार्वभौमाधिकारस्य
निरन्तरं कुण्ठितः
भवति
यतो
हि एतत् अस्मिन्
अध्याये ८ प्रस्तुतम्
अस्ति तथा च यतः
एतत् विश्रामदिवसस्य
परित्यागस्य समये
एव निवृत्तः, अतः
येशुमसीहस्य मध्यस्थतायाः
एषः विषयः अपि
अस्माकं समक्षं
प्रस्तुतः अस्ति
यत् तेषां ख्रीष्टीयजनसमूहस्य
कृते अस्य मध्यस्थतायाः
निवृत्तेः शापस्य
पक्षे ये मूर्तिपूजकरोमनस्य
"सूर्यस्य दिवसस्य"
अचेतनरूपेण शिकाराः
आसन् this, even and above all , after its misleading
and seductive change of name: “रविवासरः”:
भगवतः दिवसः। आम्,
किन्तु कस्मात्
प्रभुतः ? हा ! अधः
यः ।
श्लोकः
४: “ ईश्वरस्य
पुरतः स्वर्गदूतहस्तात्
साधुप्रार्थनाभिः
सह धूपधूमः आरुह्य
। »
सन्तानाम्
प्रार्थनानां
" सह ये " गन्धाः
" सन्ति ते येशुमसीहस्य
बलिदानस्य सुखदगन्धस्य
प्रतीकाः सन्ति
। तस्य प्रेमस्य
निष्ठायाः च प्रदर्शनमेव
तस्य चयनितानां
प्रार्थनाः तस्य
दिव्यविवेकस्य
स्वीकार्यं करोति
। अस्मिन् श्लोके
" धूमः "
" सन्तानाम्
प्रार्थना " इति
शब्दानां सङ्गतिः
महत्त्वपूर्णा
अस्ति । एतत् विवरणं
प्रकाशितवाक्यम्
९:२ मध्ये मिथ्याप्रोटेस्टन्ट-ईसाई-धर्मस्य
प्रार्थनां निर्दिष्टुं
प्रयुक्तं भविष्यति,
यतः १८४३ तमे वर्षे
नूतना स्थितिः
स्थापिता ।
अस्मिन्
श्लोके परमेश्वरः
यत् उल्लेखं करोति
तत् अस्ति यत्
एपोस्टोलिकयुगस्य
शापिततिथितः च
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कस्य मध्ये
प्रचलिता आसीत्।विश्रामदिवसस्य
परित्यागात् पूर्वं
येशुः निर्वाचितानाम्
प्रार्थनां प्राप्य
तेषां कृते स्वपक्षतः
मध्यस्थतां कृतवान्।
इयं शिक्षाशास्त्रीयप्रतिमा
अस्ति या ईश्वरस्य
तस्य निर्वाचितस्य
च ऊर्ध्वाधरसम्बन्धः
निर्वाहितः इति
सूचयति। यावत्
ते तस्य व्यक्तिस्य
प्रति निष्ठायाः
तस्य सत्यशिक्षणस्य
च साक्ष्यं ददति
तावत् यावत् एवम्
भविष्यति अर्थात्
३२१ तमवर्षपर्यन्तं
१८४३ तमे वर्षे
येशुना याजकत्वं
एडवेन्टिस्ट्-निर्वाचितसन्तानाम्
पक्षे सर्वं धन्यं
कार्यं पुनः
आरभेत । परन्तु
३२१ तमे वर्षे
१८४३ तमे वर्षे
च तस्य अनुग्रहात्
सुधारकाः लाभान्विताः
अभवन्, यथा थ्यातिरा-
कालस्य जनाः ।
श्लोकः
५: “ ततः दूतः
धूपपात्रं गृहीत्वा
वेदीयाः अग्निना
पूरयित्वा पृथिव्यां
क्षिप्तवान्, ततः
स्वराः, गर्जनाः,
विद्युत्, भूकम्पः
च अभवन् । »
वर्णितं
कर्म दृश्यमानं
हिंसकं भवति। इदं
येशुमसीहस्य मध्यस्थसेवायाः
अन्ते यदा अनुग्रहस्य
समयस्य अन्त्यस्य
घण्टा आगच्छति।
"वेदी "
समाप्तं भवति,
" अग्निः " च , येशुमसीहस्य
प्रायश्चित्तमृत्युस्य
प्रतिबिम्बं,
" पृथिव्यां
क्षिप्तं " भवति,
ये तं न्यूनीकृतवन्तः,
केषाञ्चन कृते
च, अवहेलितवन्तः,
तेभ्यः दण्डं याचते
। ईश्वरस्य प्रत्यक्षहस्तक्षेपेण
चिह्नितः जगतः
अन्त्यः अत्र प्रकाशितवाक्येन
४:५ तथा निष्कासनयोः
मध्ये प्रकाशितेन
मुख्यसूत्रेण
उद्दीप्यते। १९
- १६ । मसीहीयुगस्य
अवलोकनं येशुमसीहस्य
अस्मिन् “एडवेन्टिस्ट”
आगमनेन समाप्तं
भवति।
यथा
विश्रामदिवसस्य
विषये, येशुमसीहस्य
स्वर्गीयमध्यस्थतायाः
विषयः ३२१ तः १८४३
पर्यन्तं तस्य
न्यायस्य शापस्य
दृष्ट्या प्रस्तुतः
अस्ति।ये सन्ताः
दानग्रन्थे तस्य
विषये आत्मानं
प्रश्नं कुर्वन्ति।
८:१३ मध्ये तत्कालं
ज्ञातुम् इच्छितुं
सद्कारणं आसीत्
यदा " अनन्त
" याजकत्वं येशुमसीहेन
गृहीतं भविष्यति।
नोट
: पूर्वव्याख्यां
प्रश्नं न कृत्वा
द्वितीयव्याख्यानस्य
सम्यक् अर्थः भवति।
अस्मिन् द्वितीयव्याख्यायां
येशुमसीहस्य मध्यस्थतायाः
विषयस्य अन्तः
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कस्य तिथ्या
सह सम्बद्धः भवितुम्
अर्हति, यस्मिन्
क्षणे ख्रीष्टियानैः
विश्रामदिवसस्य
परित्यागः परमेश्वरं
पाश्चात्य-ईसाईधर्मेन
प्रायश्चित्तं
करिष्यमाणस्य
क्रोधस्य मध्ये
प्रविष्टवान्,
" सप्ततुरहीनाम्
"
माध्यमेन यत् ६
श्लोकात् आगच्छति
यत् तदनन्तरं भवति
। इदं द्विगुणं
व्याख्यानं ततोऽपि
न्याय्यं यतः विश्रामदिवसस्य
परित्यागस्य परिणामाः
जगतः अन्त्यपर्यन्तं
भवति, २०३० तमे
वर्षे, यस्मिन्
वर्षे, यस्मिन्
वर्षे, स्वस्य
गौरवपूर्णदृश्यपुनरागमनस्य
माध्यमेन, येशुमसीहः
रोमनपोपशासनात्
तस्य अन्तिमस्य
अमेरिकनप्रोटेस्टन्टसमर्थकस्य
च, तेषां सेवां
प्रतिनिधित्वं
च कर्तुं तेषां
मिथ्यादावान्
सदा सदा दूरं करिष्यति।
ततः येशुः पोपपदेन
हृतस्य चर्चस्य
“ प्रमुखः ” इति उपाधिं
पुनः आरभेत । ननु
विश्वासिनां निर्वाचितानाम्
इव पतिताः अविश्वासिनः
ख्रीष्टियानः
दानस्य आज्ञां
उपेक्षिष्यन्ति।
८:१४ जगतः अन्त्यपर्यन्तं
तस्य परिणामाः
च; यत् प्रकाशितवाक्यस्य
६:१५-१६ इत्यस्य
शिक्षानुसारं
यदा येशुः पुनः
आगच्छति तदा तेषां
आतङ्कं न्याय्यं
करोति। २०३० तः
पूर्वं प्रथमषट्
" तुरही
"
३२१ तः २०२९ पर्यन्तं
पूर्णाः भविष्यन्ति
" षष्ठ
तुरही " इत्यनेन,
अन्तिमसंहारात्
पूर्वं अन्तिमचेतावनीदण्डेन,
परमेश्वरः विद्रोही
ख्रीष्टियानानां
कृते अतीव कठोरदण्डं
ददाति। अस्य षष्ठस्य
दण्डस्य अनन्तरं
सः विश्वासस्य
अन्तिमसार्वभौमिकपरीक्षायाः
परिस्थितयः व्यवस्थितं
करिष्यति तथा च
अस्मिन् सन्दर्भे
प्रकाशितं प्रकाशं
घोषितं भविष्यति,
सर्वेषां जीवितानां
कृते ज्ञास्यति
च। प्रदर्शितसत्यस्य
सम्मुखे एव तदा
चयनिताः पतिताः
च स्वतन्त्रविकल्पेन
मृत्युधमकीपूर्वं
स्वस्य अन्तिमभाग्यं
प्रति गमिष्यन्ति
यत् भविष्यति:
चयनितानां कृते
अनन्तजीवनं, पतितानां
कृते निश्चितं
निरपेक्षं च मृत्युः।
श्लोकः
६: “ सप्त तुरहीधारिणः
सप्तदूताः वादयितुं
सज्जाः अभवन् । »
अस्मात्
श्लोकात् आत्मा
अस्मान् मसीहीयुगस्य
नूतनं अवलोकनं
प्रददाति, तस्य
विषयरूपेण " सप्त तुरहीः
" अथवा "सप्त क्रमिकदण्डाः"
इति गृहीत्वा,
यत् ७ मार्च, ३२१
तः सम्पूर्णे ईसाईयुगे
वितरितम्, यस्मिन्
वर्षे " पापम्
" आधिकारिकतया
नागरिकतया
च स्थापितं आसीत्
अहं स्मरामि यत्
प्रकाशितवाक्यस्य
१ प्रस्तावनायां
ख्रीष्टस्य "वाणी " एव
पूर्वमेव " तुरही
" इत्यस्य शब्देन
सह तुलना कृता
अस्ति । इस्राएलस्य
जनान् चेतयितुं
प्रयुक्तं एतत्
यन्त्रं प्रकाशितवाक्यस्य
प्रकाशनस्य पूर्णं
अर्थं स्वस्य अन्तः
वहति। शत्रुणा
स्थापितानां जालानां
विरुद्धं चेतावनी
चेतावनी ददाति।
श्लोकः
७: “ प्रथमः
ध्वनितवान्।अशराग्निः
च रक्तेन सह मिश्रितः
भूमौ क्षिप्ताः,
पृथिव्याः तृतीयभागः
दग्धः, वृक्षाणां
तृतीयभागः दग्धः,
सर्वे हरिततृणाः
दग्धाः। »
प्रथमः
दण्डः : ३२१ तः
५३८ पर्यन्तं,
तथाकथितैः “बर्बर”
जनानां रोमनसाम्राज्यस्य
विविधाक्रमणैः
कृतः । अहं विशेषतया
"हुन्"-जनानाम्
स्मरणं करोमि येषां
नेता अट्टिला सम्यक्
स्वयमेव "ईश्वरस्य
प्रकोपः" इति आह्वयति
स्म । एकः प्रकोपः
यः यूरोपस्य भागं
प्रज्वलितवान्;
उत्तरगॉल, उत्तर
इटली तथा पनोनिया
(क्रोएशिया तथा
पश्चिम हङ्गरी)।
तस्य आदर्शवाक्यम्
आसीत्, अहो कियत्
प्रसिद्धम्! "यत्र
मम अश्वः गच्छति
तत्र तृणानि पुनः
न वर्धन्ते।" तस्य
कर्माणि सम्यक्
सारांशितानि अस्मिन्
श्लोके ७; न किमपि
लुप्तं, सर्वं
तत्र अस्ति। " अश्म " सस्यनाशस्य
" अग्निः
" च उपभोग्यसामग्रीविनाशस्य
प्रतीकम् । अवश्यं
च " पृथिव्यां
रक्तपातः " हिंसकरूपेण
हतस्य मानवजीवनस्य
प्रतीकम् अस्ति
। " निक्षिप्तम्
" इति क्रियापदं
५ श्लोके " वेदीतः अग्निं
निक्षिप्य " ततः
परं क्रियां प्रेरयति,
निर्देशयति च सृष्टिकर्ता,
नियमदाता, त्राता
च ईश्वरस्य क्रोधं
सूचयति
समानान्तरे
लेव. २६:१४-१७ वयं
पठामः यत् “ किन्तु यदि
त्वं मां न शृणोषि,
एतानि सर्वाणि
आज्ञानि न पालयसि,
किन्तु यदि त्वं
मम नियमान् अवहेलयसि,
मम न्यायान् च
घृणोषि, येन त्वं
मम सर्वाणि आज्ञानि
न करिष्यसि, किन्तु
मम सन्धिं भङ्गयिष्यसि,
तर्हि अहं भवद्भ्यः
एतत् करिष्यामि,
अहं भवद्भ्यः भयम्,
संहारं, ज्वरं
च प्रेषयिष्यामि,
येन भवतः नेत्राणि
क्षीणानि भविष्यन्ति,
भवतः आत्मा च पीडयिष्यसि,
त्वं च करिष्यसि
भवतः बीजानि व्यर्थं
रोपय, भवतः शत्रवः
तान् भक्षयिष्यन्ति,
अहं भवतः विरुद्धं
मम मुखं स्थापयिष्यामि,
भवतः द्वेषिणः
भवतः उपरि शासनं
करिष्यन्ति, यदा
भवतः कोऽपि अनुसरणं
न करिष्यति , तदा भवतः
पलायनं भविष्यति।
श्लोकः
८: “ द्वितीयः ध्वनितवान्।अग्निना
प्रज्वलितः
महान् पर्वतः इव किमपि
समुद्रे क्षिप्तः,
समुद्रस्य तृतीयभागः
रक्तः अभवत् ,
द्वितीयः
दण्डः : एतेषां
बिम्बानां कुञ्जी
जेर. ५१:२४-२५: “ अहं बेबिलोनस्य
सर्वेभ्यः कल्दीयानिवासिभ्यः
च भवतः दृष्टेः
पुरतः सियोने कृतस्य
सर्वस्य दुष्कृतस्य
प्रतिकारं करिष्यामि
इति यहोवा वदति।पश्यतु,
अहं भवतः विरुद्धः
अस्मि, हे विनाशकारी
पर्वतः, यहोहः
वदति, त्वं यः समग्रं
पृथिवीं नाशयसि
! "अस्मिन्
एव श्लोके ८ आत्मा
रोमनपोपशासनं
" बेबिलोन
" इति स्वस्य प्रतीकात्मकनाम्ना
उद्दीपयति यत्
" बेबिलोन्
द great ” in Rev. 14:8, 17:5
and 18:2. " अग्निः " तस्याः
व्यक्तित्वस्य
अनुरूपं भवति,
ख्रीष्टस्य पुनरागमने
अन्तिमन्यायस्य
च समये तां भक्षयिष्यति
इति अग्निः, तस्याः
अनुमोदनं समर्थयन्तः
च द्वेषेण प्रज्वलितुं
प्रयुक्तः अग्निः
च उभयोः उद्दीपयति:
यूरोपीयराजाः
तेषां कैथोलिकजनाः
च भविष्यद्वाणीपूर्णं
आच्छादनम्
ईश्वरस्य, तथापि
तस्य दिव्येच्छया
उत्थापितः अस्ति,
यस्य परिणामः अस्ति
यत् तेषां मध्ये
तथा च विभिन्नधर्मस्य
बहिः जनानां मध्ये
उत्पीडनं, दुःखं,
मृत्युः च भवति
मुस्लिमजनानाम्
विरुद्धं निर्दिष्टानां
क्रूसेड्-युद्धानां
आदेशाः, ये पोप-अर्बन्-द्वितीयेन
आरब्धाः, सर्वाणि
वस्तूनि अस्मिन्
“ द्वितीयतुरहीने
” भविष्यवाणीं
कृतवन्तः;
श्लोकः
९: “ समुद्रे
ये प्राणिनः आसन्
तेषां तृतीयभागः
मृतः, नावानां
तृतीयभागः नष्टः
अभवत् । ”
परिणामाः
सार्वत्रिकाः
सन्ति, जगतः अन्त्यपर्यन्तं
च भविष्यन्ति ।
" समुद्रः
" " जहाजाः
" इति शब्दाः भूमध्यसागरस्य
मुसलमानैः सह संघर्षेषु
स्वस्य अर्थं प्राप्नुयुः,
परन्तु आफ्रिका-दक्षिण-अमेरिका-जनैः
सह अपि यत्र आरोपितः
विजयी कैथोलिक-विश्वासः
आदिवासीजनसङ्ख्यानां
भयानक-नरसंहारं
जनयिष्यति |.
समानान्तरे
वयं लेवी. २६:१८-२०:
“ यदि एतदपि
न शृणोषि तर्हि
अहं त्वां पापानां
कृते सप्तगुणाधिकं
दण्डं दास्यामि।
अहं तव शक्तिगर्वं
भङ्गयिष्यामि,
तव स्वर्गं
लोहवत् करिष्यामि
, तव पृथिवीं च कांस्यवत्
करिष्यामि। तव
बलं नष्टं भविष्यति,
तव भूमिः स्वस्य
उत्पादनं न दास्यति,
भूमिवृक्षाः
च स्वफलं न दास्यन्ति।
"अस्मिन् श्लोके
ईश्वरः धर्मं घोषयति
कठोरीकरणं यत्
ईसाईयुगे रोमस्य
मूर्तिपूजकधर्मात्
पोपवादं प्रति
गमनेन सम्पन्नम्
आसीत् । इदं रोचकं
यत् अस्य परिवर्तनस्य
अवसरे रोमन-आधिपत्येन
"कैपिटल"-नगरं
त्यक्त्वा "कैलियस्"
अर्थात् आकाशे
सटीकरूपेण स्थिते
लैटरन्-महाभवने
पोपपदं स्थापयितुं
शक्यते स्म कठोरः
पोपशासनः भविष्यवाणीं
कृतं धार्मिककठोरीकरणं
पुष्टयति। क्रिश्चियन-विश्वासस्य
फलं परिवर्तते।
ख्रीष्टस्य सौम्यतायाः
स्थाने आक्रामकता
क्रूरता च भवति;
सत्यं च निष्ठा
अविश्वासं धर्ममृषावादस्य
उत्साहं च परिणमति।
श्लोकः
१०: “ तृतीयः
ध्वनितवान्।ततः
स्वर्गात् मशालवत्
दह्यमानः महान्
तारकः पतितः, सः
तृतीयभागं नद्यः
जलस्रोतेषु च पतितः।
»
तृतीयदण्डः
:
उत्पन्नं दुष्टं
तीव्रं भवति, मध्ययुगस्य
अन्ते च शिखरं
प्राप्नोति। यांत्रिकमुद्रणस्य
प्रगतेः कारणात्
पवित्रबाइबिलस्य
प्रकाशनस्य अनुकूलता
अभवत् । तत् पठित्वा
निर्वाचिताः अधिकारिणः
तस्य उपदिष्टानि
सत्यानि आविष्करोति।
सा एवं प्रकाशितवाक्य
११:३ मध्ये ईश्वरः
यत् “ साक्षिद्वयं
” तस्याः भूमिकां
न्याय्यं करोति
यत् “ अहं
मम साक्षिद्वयं
शक्तिं दास्यामि,
ते च सहस्रं द्विशतं
षष्टिदिनानि यावत्
भविष्यद्वाणीं
करिष्यन्ति, बोटवस्त्रं
धारयन्तः पूज़्।
बाइबिलस्य हि धारणं
तया निन्दितं भवति,
धारकं च यातनायाः
मृत्युस्य च सम्मुखीभवति।
बाइबिलसत्यस्य
आविष्कारः एव अस्मिन्
श्लोके दत्तं प्रतिबिम्बं
न्याय्यं करोति
यत् " स्वर्गात्
च मशालवत् दह्यमानः
महान् तारा पतितः
" इति । अद्यापि
रोमस्य प्रतिबिम्बे
अग्निः लप्यते,
यस्य प्रतीकं अस्मिन्
समये " महान्
ज्वलन्तः पर्वतः
" इव " महान्
ज्वलन्ततारकः
" अस्ति । “ तारा ” इति शब्दः
उत्प.१:१५ इत्यस्य
अनुसारं धार्मिकरूपेण
“ पृथिव्यां
प्रकाशं दातुं
” इति स्वस्य दावान्
प्रकाशयति ; तथा
च एतत् येशुमसीहस्य
नामधेयेन, यस्मै
सा सच्चिदानन्दस्य
“ मशालस्य
” प्रतिबिम्बः
इति दावान् करोति,
यस्य प्रकाशवाहकस्य
तुलना प्रकाशितवाक्ये
२१:२३ मध्ये कृता
अस्ति। अद्यापि
" महत् "
अस्ति यथा आरम्भे
आसीत्, परन्तु
तस्य उत्पीडनात्मकः
अग्निः " प्रज्वलितः "
तः " दह्यमानः
" यावत् वर्धितः
अस्ति । व्याख्या
सरलं, बाइबिलेन
निन्दिता, तस्याः
क्रोधः ततोऽपि
अधिकः यतः सा परमेश्वरस्य
चयनितजनानाम्
मुक्ततया विरोधं
कर्तुं बाध्यते।
यत् प्रकाशितवाक्यम्
१२:१५-१६ इत्यस्य
अनुसारं धूर्तस्य
वञ्चकस्य च “ सर्पस्य
” रणनीत्याः मुक्ततया
उत्पीडनस्य “ अजगरस्य
” रणनीतिं प्रति
गन्तुं बाध्यते
। तस्याः प्रतिद्वन्द्विनः
न केवलं परमेश्वरस्य
शान्तिपूर्णाः
विनयशीलाः च निर्वाचिताः
सन्ति, तस्याः
पुरतः अपि सर्वेभ्यः
अपि च एकः मिथ्या
प्रोटेस्टन्टधर्मः
अस्ति, धार्मिकापेक्षया
अधिकं राजनैतिकः,
यतः सः येशुमसीहेन
दत्तान् आदेशान्
अवहेलयति, शस्त्राणि
च गृहीत्वा, कैथोलिकशिबिरस्य
इव मारयति, नरसंहारं
करोति। " नद्यः तृतीयः
" अर्थात् क्रिश्चियन-यूरोपस्य
जनसंख्यानां भागः
कैथोलिक-आक्रामकतायाः
अधीनः अस्ति, यथा
" जलस्य
स्रोतः " । एतेषां
जलस्रोतानां आदर्शः
जेर. २:१३: “ मम प्रजाः हि
द्वौ पापौ कृतवन्तौ-
ते मां जीवितजलस्य
फव्वारं त्यक्त्वा
स्वस्य कृते कुण्डानि,
भग्नकुण्डानि,
ये जलं न धारयितुं
शक्नुवन्ति , उत्कीर्णवन्तः
। योहनः ७:३८ पुष्टिं
करोति यत्, “ यः मयि विश्वासं
करोति, यथा शास्त्रेण
उक्तं, सः तस्य
उदरात् जीवितजलनद्यः
प्रवहति।” "एषः
अभिव्यक्तिः तेषां
बालकानां मज्जनस्य
अभ्यासम् अपि सूचयति
ये जन्मतः एव परामर्शं
विना धार्मिकलेबलं
प्राप्नुवन्ति
येन ते अचयनितधर्मस्य
विषयाः भविष्यन्ति।
यथा यथा ते वर्धन्ते
तथा तथा ते एकस्मिन्
दिने शस्त्राणि
गृहीत्वा प्रतिद्वन्द्विनः
हन्ति यतोहि तेषां
धार्मिकशिष्टाचारः
तेभ्यः तत् आग्रहयति।
बाइबिलम् अस्य
सिद्धान्तस्य
निन्दां करोति
यतोहि अत्र उक्तं
यत्: " यः
विश्वासं करोति
मज्जति च सः उद्धारं
प्राप्स्यति, परन्तु
यः कोऽपि न विश्वसिति
निन्दितः भविष्यति
" (मार्क १६:१६)।
श्लोकः
११: “ तस्य
तारकस्य नाम कृमिः,
जलस्य तृतीयभागः
कृमिः अभवत्, कटुत्वात्
च बहवः जनाः मृताः
। »
बाइबिलम्,
ईश्वरस्य लिखितं
वचनं, निर्दिशति
शुद्धस्य, तृष्णाशामकजलस्य
विपरीतम्, कैथोलिकशिक्षायाः
तुलना " absinthe
," कटु, विषयुक्तं,
घातकं पेयम् अपि
भवति एतत् न्याय्यं
यतः अस्य शिक्षायाः
अन्तिमः परिणामः
“ अन्तिमन्यायस्य
द्वितीयमृत्युः
” अग्निः भविष्यति
। मनुष्याणां एकः
भागः, " तृतीयः
", प्राप्तेन कैथोलिक-अथवा
मिथ्या-प्रोटेस्टन्ट-शिक्षणेन
परिणतः भवति ।
“ जलं ” पुरुषाः
बाइबिलस्य शिक्षा
च । १६ शताब्द्यां
सशस्त्राः प्रोटेस्टन्टसमूहाः
बाइबिलस्य तस्य
शिक्षायाः च दुरुपयोगं
कृतवन्तः, अस्य
श्लोकस्य प्रतिबिम्बे
मनुष्याः मनुष्यैः,
मिथ्याधर्मशिक्षणेन
च मारिताः भवन्ति
यतो हि मनुष्याः
धर्मशिक्षा च कटुतां
प्राप्तवन्तः।
" जलं कटुं
कृतम् " इति घोषयित्वा
परमेश्वरः " ईर्ष्याशङ्कायाः
" आरोपस्य उत्तरं
ददाति यत् तृतीयमुद्रायां
प्रकाशितवाक्यम्
६:६ तः लम्बितम्
अस्ति | . सः तस्मिन्
समये पुष्टयति,
यस्मिन् समये तस्य
लिखितं वचनं तत्
कर्तुं आगच्छति,
तस्मिन् समये सः
व्यभिचारस्य आरोपं
यत् सः ३२१ तमस्य
वर्षस्य मार्चमासस्य
७ दिनाङ्कात् आरभ्य
सभायाः विरुद्धं
आनयति, यत् ५३८
तमस्य वर्षस्य
कृते प्रकाशितवाक्यम्
२:१२ मध्ये पर्गामम्
इति धार्मिकरूपेण
आधिकारिकं व्यभिचारस्य
समयात् पूर्वं
आसीत्
समानान्तरेण
वयं लेव. २६:२१-२२:
“ यदि भवन्तः
मम विरुद्धं गच्छन्ति,
मम वचनं न श्रोतुं
न इच्छन्ति तर्हि
अहं भवद्भ्यः पापानाम्
अनुसारं सप्तगुणं
अधिकं दण्डं दास्यामि,
अहं युष्माकं मध्ये
वन्यपशवः प्रेषयिष्यामि,
ये युष्माकं सन्तानं
लुण्ठयिष्यन्ति,
युष्माकं पशुपालनं
च नाशयिष्यन्ति,
युष्माकं च संख्यां
अल्पं करिष्यन्ति,
युष्माकं मार्गाः
च निर्जनाः भविष्यन्ति।
» लेवी २६ तथा प्रकाशितवाक्यस्य
तृतीय तुरही
इत्यस्य समानान्तराध्ययनम्
सुधारस्य कालस्य
आरम्भे ईश्वरः
यत् न्यायं पारयति
तत् प्रकाशयति,
तस्य सत्या: निर्वाचिता:
मृत्युं वा बन्धनं
वा सत्या: शहीदरूपेण
स्वीकुर्वन्ति,
परन्तु तेषां उदात्तं
उदाहरणं विहाय,
सः केवलं क्रूरान्
" पशवान्
" पश्यति, ये परस्परं
युद्धं कुर्वन्ति,
प्रायः, व्यक्तिगतगर्वात्,
ये च मांसाहारी
वन्यपशूनां उग्रतायाः
कारणात् मनुष्यान्
हन्ति shape in Rev. 13:1 and 11. एषः
समयस्य पराकाष्ठा
अस्ति यदा, दुःखस्य आदर्शे,
चयनितः प्रकाशितवाक्यस्य
12:6-14 मध्ये लिखितैः
बाइबिलीयैः " साक्षिद्वयेन
" सह " प्रान्तरे
" (= परीक्षणम्) 1260 वर्षाणि
यावत् भविष्यवाणीकृतस्य
पोपस्य असहिष्णुशासनस्य
समाप्तिः भविष्यति।
श्लोकः
१२: “ चतुर्थः
ध्वनितवान् ।ततः
सूर्यस्य तृतीयभागः
चन्द्रस्य तृतीयभागः
ताराणां तृतीयभागः
च आहतः, येन तेषां
तृतीयभागः अन्धकारमयः
अभवत्, तस्य दीर्घतायाः
तृतीयभागं यावत्
दिवसः न प्रकाशते,
रात्रौ च तथैव।
»
चतुर्थः
दण्डः : अत्र आत्मा
प्रकाशितवाक्यम्
२:२२ मध्ये घोषितस्य
“ महासंकटस्य
” चित्रणं करोति।
प्रतीकेषु अस्मान्
प्रति स्वप्रभावं
प्रकाशयति : अंशतः
“ सूर्यः
”, ईश्वरस्य प्रकाशस्य
प्रतीकः प्रहृतः
भवति । अपि च, अंशतः,
" चन्द्रः
", अन्धकारस्य
धार्मिकशिबिरस्य
प्रतीकं यत्, १७९३
तमे वर्षे, पाखण्डिनः
कैथोलिक-प्रोटेस्टन्ट-धर्मस्य
विषये आसीत्, तत्
अपि आहतम् " तारा " इति
प्रतीकस्य अन्तर्गतं
पृथिवीं
बोधयितुं आहूतानां
ख्रीष्टियानानां
एकः भागः अपि व्यक्तिगतरूपेण
आहतः भवति । तर्हि
को एवं सत्यं मिथ्यां
च ख्रीष्टीयधर्मप्रकाशं
प्रहारयितुं शक्नोति?
उत्तरम् : नास्तिकविचारधारा
कालस्य महान् प्रकाशः
इति मन्यते। तस्य
प्रकाशः अन्येषां
सर्वेषां ग्रहणं
करोति। अस्मिन्
विषये पुस्तकानि
लिखन्तः लेखकाः
अत्यन्तं सम्मानिताः
भवन्ति , स्वं
"प्रकाशकाः ," इति
वदन्ति स्म, यथा
वोल्टेर्, मोंटेस्क्यू
च । तथापि एतत्
प्रकाशं प्रथमं
शृङ्खलायां मानवजीवनं
नाशयति, प्रवाहैः
रक्तं पातयति ।
राजा लुई षोडशस्य
तस्य पत्न्याः
मैरी-एण्टोनेट्
इत्यस्य च शिरः
अनन्तरं कैथोलिक-प्रोटेस्टन्ट-धर्मस्य
आचरणं कुर्वतां
शिरः अपि क्रान्तिकारिणां
गिलोटिन्-अधीनं
पतितम् दिव्यन्यायस्य
एतत् कार्यं नास्तिकतां
न न्याय्यं करोति;
परन्तु अन्तः साधनानि
न्याय्यं करोति,
ईश्वरः च अत्याचारिणः
केवलं श्रेष्ठेन,
अधिकशक्तिशालिनः,
बलिष्ठतरेन च अत्याचारेण
विरोधं कृत्वा
एव पराजयितुं शक्नोति।
“ शक्तिः
पराक्रमः च ” प्रकाशितवाक्यम्
७:१२ मध्ये भगवतः
अस्ति।
समानान्तरेण
वयं लेव. २६:२३-२५:
“ यदि एते
दण्डाः भवन्तं
न संशोधयन्ति यूयं
च मां प्रतिरोधयन्ति
तर्हि अहम् अपि
भवन्तं प्रतिरोधयिष्यामि,
भवतः पापानां कृते
सप्तगुणं अधिकं
दण्डयिष्यामि।
अहं भवतः
विरुद्धं खड्गम्
आनयिष्यामि, यत्
मम सन्धिस्य प्रतिशोधं
करिष्यति ; यदा
यूयं स्वनगरेषु
समागच्छसि तदा
अहं युष्माकं मध्ये
व्याधिं प्रेषयिष्यामि,
यूयं च शत्रुहस्ते
प्रदत्ताः भविष्यथ
। " मम गठबन्धनस्य
प्रतिशोधं करिष्यति
खड्गः " इति भूमिका
ईश्वरः फ्रांसदेशस्य
राष्ट्रियनास्तिकशासनस्य
विरुद्धं कृतस्य
आध्यात्मिकव्यभिचारस्य
दोषिणः शिरः तस्मै
प्रदत्तवान् छन्दस्य
प्लेग इव अस्य
नास्तिकशासनेन
सामूहिकवधस्य
सिद्धान्तः आरब्धः
यत् श्वः जल्लादाः
श्वः पीडिताः भवन्ति।
अस्य सिद्धान्तस्य
अनुसारम् अस्य
नरकीयशासनस्य
सर्वान् मानवतां
मृत्युना व्याप्तुम्
अभवत् इव । अत एव
परमेश्वरः तस्य
नाम “ अगाधतः
,” “ अगाधात्
उत्तिष्ठति पशुः
,” प्रकाशितवाक्ये
११:७ मध्ये दास्यति
यत्र सः स्वविषयं
विकसयति। यतो हि
उत्पत्तिः १:२
मध्ये एतत् नाम
जीवनरहितं, रूपरहितं,
अराजकं च पृथिवीं
निर्दिशति यस्याः
दीर्घकालं यावत्
नास्तिकशासनेन
कृतः व्यवस्थितः
विनाशः पुनरुत्पादनं
करिष्यति। उदाहरणरूपेण
वयं कैथोलिक-राजतन्त्रवादी-वेण्डे-इत्यस्य
भाग्यं प्राप्नुमः,
यस्य नाम क्रान्तिकारिणः
"वेन्ज" इति परिवर्तयन्ति
स्म, येषां योजना
आसीत् यत् एतत्
निर्जनं निर्जनं
च भूमिं करणीयम्
इति
श्लोकः
१३: “ अहं पश्यन्
स्वर्गस्य मध्ये
एकं गरुडं उड्डीयमानं
श्रुतवान्, यः
उच्चैः वदति स्म,
धिक्, धिक्, धिक्
पृथिव्याः निवासिनः,
यतः तेषां त्रयाणां
दूतानां तुरङ्गस्य
अन्यवाणीनां कारणात्।
»
फ्रांसीसीक्रान्तिः
स्वस्य हत्याकाण्डप्रभावं
जनयति स्म किन्तु
ईश्वरस्य अभिप्रेतं
लक्ष्यं प्राप्तवती
। सा धार्मिकात्याचारस्य
अन्त्यं कृतवती,
तस्याः अनन्तरं
सहिष्णुता अपि
आरोपिता । एषः
एव क्षणः यदा प्रकाशितवाक्यस्य
१३:३ इत्यस्य अनुसारं
कैथोलिकः
"समुद्रात् पशुः
" " मृत्यवे
क्षतम् अभवत् किन्तु
स्वस्थः " अभवत्
यतः अस्मिन् श्लोके
प्रस्तुतस्य नेपोलियनस्य
"गरुडस्य " शक्तिशालिनः
अधिकारः, यः तस्य
कन्कोर्डेट् मार्गेण
तस्य पुनर्वासं
कृतवान् "... आकाशस्य
मध्ये उड्डीयमानः
गरुडः " सम्राट्
नेपोलियन प्रथमस्य
आधिपत्यस्य ऊर्ध्वतायाः
प्रतीकम् अस्ति
।सः सर्वेषु यूरोपीयजनानाम्
उपरि स्वस्य आधिपत्यं
विस्तारितवान्
रूसविरुद्धं च
असफलः अभवत् एषः
विकल्पः अस्मान्
घटनानां तिथिनिर्धारणस्य
विषये महतीं सटीकताम्
अयच्छति, १८००
तः १८१४ पर्यन्तं
कालः एवं सुच्यते
। अस्य शासनस्य
विशालाः परिणामाः
एकं ठोसमापदण्डं
निर्मान्ति यत्
एवं दानियल ८:१४,
१८४३ तमे वर्षे
मुख्यतिथिषु आगमनं
न्याय्यं करोति।फ्रांस्देशस्य
इतिहासे एषः महत्त्वपूर्णः
शासनः, ईश्वरस्य
कृते, भयानकघोषणायाः
वाहकः भवति, यतः
तदनन्तरं सार्वत्रिकः
ख्रीष्टीयविश्वासः
तस्मिन् काले प्रविशति
यदा ईश्वरेण महता
त्रयाणां प्रहारः
भविष्यति " दुर्भाग्याः
" इति । त्रिवारं
पुनः पुनः “ दुर्भाग्यम्
” इति सिद्धिः ;
इदं यतो हि, १८४३
तमे वर्षे प्रवेशं
कृत्वा, यथा प्रकाशितवाक्यम्
३:२ उपदिशति, परमेश्वरः
मसीहीभ्यः, ये
येशुमसीहस्य उद्धारस्य
दावान् कुर्वन्ति,
अन्ततः ११७० तमे
वर्षात् आरब्धं
सुधारं पूर्णं
कर्तुं, यदा पियरे
वाल्डो बाइबिलस्य
सत्यं पूर्णतया
पुनर्स्थापितवान्,
" सिद्धानि
कार्याणि " उत्पादयितुं
च अपेक्षते एषा
सिद्धिः प्रकाशितवाक्ये
३:२ मध्ये तथा च
दानियल ८:१४ मध्ये
अपेक्षिता भवति।
तस्य प्रवर्तनस्य
परिणामाः अत्र
त्रयः महान् “ दुर्भाग्याः
” इति रूपेण दृश्यन्ते
येषां विषये अधुना
पृथक् पृथक् अध्ययनं
करिष्यामः । अहं
पुनः सूचयितुम्
इच्छामि यत् यत्
धार्मिकशान्तिस्य
अस्य कालस्य, विरोधाभासरूपेण,
महत् " दुर्भाग्यं
" करोति, तत् फ्रांसीसीराष्ट्रीयनास्तिकतायाः
विरासतः अस्ति
या विश्वस्य अन्त्यपर्यन्तं
पाश्चात्यमानवमनसः
व्याप्तः अस्ति,
व्याप्तः च भविष्यति।
एतेन तेषां १८४३
तः ईश्वरेण अपेक्षितानि
सुधारणानि साधयितुं
न साहाय्यं भविष्यति
परन्तु पूर्वमेव,
प्रकाशितवाक्यम्
६:१३ मध्ये " षष्ठी मुद्रा
" एतेषां " दुःखानां
" प्रथमस्य " हरितपिप्पलीनां
" तुलने " ताराणां पतनस्य
" प्रतिबिम्बेन
चित्रितवती आसीत्
, अतः १८४३ तः ईश्वरेण
अपेक्षितं सम्पूर्णं
आध्यात्मिकपरिपक्वतां
न स्वीकृतवन्तः।तथा
च परमेश्वरस्य
चेतावनीयाः आकाशीयचिह्नं
दत्तम् १८३३ तमे
वर्षे नवम्बर्-मासस्य
१३ दिनाङ्के महान्
त्रयाणां घोषणायाः
सुझातसमयस्य समानान्तरे “ दुःखानि
” अधीतश्लोकस्य
।
आत्मा
स्वस्य प्रकाशने
" पृथिव्याः
निवासिनः " इति
व्यञ्जनं उद्दीपयति
यत् त्रयाणां महान्
लक्ष्यं कृत्वा
मनुष्यान् निर्दिष्टुं
शक्नोति “ दुर्भाग्यानि
” इति भविष्यवाणीं
कृतवान् । ईश्वरतः
विच्छिन्नः भूत्वा
तेषां अविश्वासेन
पापेन च विरक्तः
सन् आत्मा तान्
“ पृथिव्याः
” सह संयोजयति ।
तद्विपरीतम्, येशुः
स्वस्य सच्चिदानन्दनिष्ठान्
निर्वाचितान्
“ स्वर्गराज्यस्य
नागरिकाः ” इति
व्यञ्जनेन निर्दिशति;
तेषां गृहभूमिः
“ पृथिवी
” न अपितु “ स्वर्गः ” यत्र
येशुना “ तेषां
कृते स्थानं
सज्जीकृतम् ” योहनः
१४:२-३ इत्यस्य
अनुसारम् । एवं
प्रत्येकं प्रलयग्रन्थे
" पृथिव्याः
निवासिनः " इति
एतत् व्यञ्जनं
उद्धृतं भवति,
तदा येशुमसीहे
ईश्वरतः विभक्तं
विद्रोही मानवतां
निर्दिष्टुं भवति।
प्रकाशितवाक्यम्
९: ५ तमः ६ च तुरही
“ प्रथमं ” “ द्वितीयं च महादुर्भाग्यम्
” ।
५ तुरही : “ प्रथमं महान्
दुःखम् ” ।
प्रोटेस्टन्ट्स्
(१८४३) एडवेन्टिस्ट्
(१९९४) च कृते
नोट
:
प्रथमपाठे " 5th trompet " इत्यस्य
एषः विषयः प्रतीकात्मकरूपेण
प्रस्तुतं करोति
यत् ईश्वरः १८४३
तमे वर्षस्य वसन्तकालात्
अपमानं प्राप्तानां
प्रोटेस्टन्टधर्मानाम्
उपरि यत् न्यायं
आनयति परन्तु एतत्
अतिरिक्तशिक्षां
आनयति यत् अस्माकं
सेवेन्थ-डे एडवेन्टिस्ट्
भगिन्यै श्रीमती
एलेन गाउल्ड् व्हाइट्
इत्यस्मै दत्तानां
भविष्यद्वाणीनां
घोषणानां पुष्टिं
करोति, याम् येशुना
स्वस्य दूतरूपेण
चयनं कृतम् आसीत्।
तस्य भविष्यद्वाणीकार्यं
विशेषतया विश्वासस्य
अन्तिमस्य अन्तिमपरीक्षायाः
समयं प्रकाशितवान्;
तस्य भविष्यवाणयः
अस्मिन् सन्देशे
पुष्टाः भविष्यन्ति।
परन्तु अस्माकं
भगिनी यत् न जानाति
स्म तत् अस्ति
यत् तृतीयः एडवेन्टिस्ट्
प्रतीक्षा ईश्वरेण
योजनाकृतः यत्
सेवेन्थ-डे एडवेन्टिस्ट्
चर्चस्य एव परीक्षणं
भवति। अवश्यमेव
एषा तृतीया अपेक्षा
पूर्वयोः सार्वजनिकविकासं
न गृहीतवती, परन्तु
तया सह सम्बद्धानां
नूतनानां सत्यानां
विस्तारः अस्य
प्रतीयमानस्य
दुर्बलतायाः क्षतिपूर्तिं
करोति अत एव, १९८३
तमे वर्षे १९९१
तमे वर्षे च फ्रान्सदेशस्य
वैलेन्स-सुर-रोन्-नगरे,
मॉरिशस-द्वीपे
च येशुमसीहेन परीक्षितः
सन्, तस्य अन्तिम-भविष्यवाणी-प्रकाशानां
अस्वीकारानन्तरं,
आधिकारिक-संस्थागत-शिक्षणं
एडवेन्टिज्म-धर्मस्य
" वमनं
" अभवत्, १९९४ तमे
वर्षे आत्मानां
त्राता द्वारा,
एषा तिथिः भविष्यद्वाणी-
" पञ्चमासानां
" उपयोगेन निर्मितवती
अस्य अध्यायस्य
श्लोकः ५ तथा १०
९.अत एव द्वितीयपाठे
प्रोटेस्टन्ट-धर्मस्य
विभिन्नपक्षेषु
भगवता कृतः एषः
आलंकारिकः निर्णयः
संस्थागत-सप्तम-दिवसीय-एडवेन्टिज्म-धर्मस्य
विषये प्रवर्तते
यः क्रमेण ईश्वरीय-भविष्यवाणी-प्रकाशस्य
अस्वीकारेन धर्मत्यागं
कृतवान् एतत् एलेन
जी व्हाइट् इत्यनेन
एडवेन्टिस्ट्
शिक्षकान् "द इवेन्जेलिकल्
मिनिस्ट्री" इति
सम्बोधितस्य स्वस्य
पुस्तकस्य "प्रकाशस्य
अस्वीकारः" इति
अध्याये दत्तानां
चेतावनीनां अभावेऽपि
१९९५ तमे वर्षे
एडवेन्टिस्ट्-धर्मस्य
प्रोटेस्टन्ट-धर्मस्य
सह आधिकारिकः गठबन्धनः
ईश्वरेण भविष्यवाणीकृतस्य
धार्मिकन्यायस्य
पुष्ट्यर्थम्
आगतः । ज्ञातव्यं
यत् उभयोः पतनयोः
कारणं समानम् अस्ति
यत् ईश्वरेण प्रस्तावितस्य
भविष्यद्वाणीवचनस्य
प्रत्याख्यानं
अवमाननं च, यस्य
सेवकस्य कृते सः
अस्य कार्यस्य
कृते चिनोति स्म।
“
धिक् ” दुष्टस्य
घण्टा अस्ति यस्याः
प्रेरकः प्रेरकः
च शैतानः अस्ति,
यः येशुना तस्य
चयनितसन्तस्य
च शत्रुः अस्ति।
आत्मा अस्मान्
प्रतिरूपेण प्रकाशयिष्यति
यत् येशुमसीहस्य
शिष्यस्य किं भवति
यदा सः शैतानस्य
हस्ते प्रदातुं
तेन तिरस्कृतः
भवति; यत् तदा यथार्थतया
महत् “ दुर्भाग्यम्
” भवति ।
श्लोकः
१: “ पञ्चमः
ध्वनितवान्।ततः
अहं स्वर्गात्
पृथिव्यां पतितं
तारकं दृष्टवान्।अतलगर्तस्य
कुञ्जी तस्मै दत्ता
,
एकः
" पञ्चमः
," परन्तु महती
चेतावनी १८४४ तः
पृथक्कृतानां
ख्रीष्टस्य निर्वाचितानाम्
कृते सम्बोधिता
अस्ति " स्वर्गात्
पतितः तारा " " तारा
" नास्ति अबसिन्थे " पूर्वाध्यायात्
यस्मात् " न " पतितम् ",
" पर तत्र भूमि ", किन्तु
" पर THE नद्यः
तथा THE स्रोतांसि
of waters ”. एषः एव
“ सरदीस् ” युगस्य
यत्र येशुः स्मरणं
करोति यत् सः “ सप्ततारकान्
हस्तेषु धारयति
” । " अपूर्ण
" इति घोषितानां
" कार्याणां
" कृते येशुः प्रोटेस्टन्ट-दूतस्य
"तारकं
" भूमौ क्षिप्तवान्
एडवेन्टिस्ट्-विचारः
१८४३ तमे वर्षे
वसन्तऋतौ येशुमसीहस्य
पुनरागमनस्य प्रथमापेक्षायाः
अन्ते चिह्नितः
। अस्य पुनरागमनस्य
द्वितीयः प्रतीक्षा
१८४४ तमे वर्षे
अक्टोबर्-मासस्य
२२ दिनाङ्के समाप्तवती
।अस्याः द्वितीयपरीक्षायाः
अनन्तरमेव परमेश्वरः
विजयिनां कृते
स्वस्य पवित्रशनिवासरस्य
ज्ञानं अभ्यासं
च दत्तवान् ततः
अयं विश्रामदिवसः
" ईश्वरस्य
मुद्रायाः " भूमिकां
स्वीकृतवान् यत्
अस्य अध्यायस्य
९ श्लोके ४ उद्धृतम्
अस्ति अतः तस्य
सेवकानां मुद्राकरणं
द्वितीयपरीक्षायाः
समाप्तेः अनन्तरं
१८४४ तमे वर्षे
शरदऋतौ आरब्धम्
।विचारः अस्ति
यत् " यः
पतितः आसीत् "
इति अभिव्यक्तिः
१८४३ तमे वर्षे
वसन्तस्य तिथ्याः,
दान.८:१४ तमस्य
वर्षस्य फरमानस्य
समाप्तेः च लक्ष्यं
करोति प्रथमः एडवेन्टिस्टविचारः,
१८४४ तमे वर्षे
शरदऋतुस्य तस्य
विरोधे यः विजयी
निर्वाचितानाम्
मुद्रणस्य आरम्भं
चिह्नयति तथा च
अस्य " ५
तुरही " विषयस्य
, यस्य ईश्वरस्य
उद्देश्यं प्रोटेस्टन्ट-विश्वासस्य
पतनं प्रकाशयितुं
एडवेन्टिस्ट-धर्मस्य
च यत् १९९४ तमे
वर्षे " पञ्चमासानां
" समाप्तेः अनन्तरं
तस्य सह गठबन्धनं
करिष्यति, श्लोकेषु
भविष्यवाणी कृता
अस्ति ५ तथा १०.एवं,
यदा अस्य विषयस्य
"पञ्चमासाः" १८४४
तमे वर्षे शरदऋतौ
आरभ्यन्ते, तदा
मुख्यविषयत्वेन
विश्वासः प्रोटेस्टन्टधर्मः
" पतितः
" आसीत् " अस्याः
तिथ्याः पूर्वं,
१८४३ तमे वर्षे
वसन्तऋतौ।ततः
वयं द्रष्टुं शक्नुमः
यत् ईश्वरीयप्रकाशनं
कथं सटीकरूपेण
साधितानां ऐतिहासिकतथ्यानां
सम्मानं करोति।
१८४३, १८४४ इति
तिथौ प्रत्येकस्य
विशिष्टा भूमिका
सम्बद्धा अस्ति
।
येशुना
परित्यक्तः यः
तत् शैतानस्य समीपं
प्रदत्तवान्, प्रोटेस्टन्ट-धर्मः
कैथोलिक- “ गर्ते ” अथवा
“ शैतानस्य
गभीरतायां ” पतितः
यस्य निन्दां सुधारकाः
स्वयं सुधारस्य
समये प्रकाशितवाक्यम्
२:२४ मध्ये कृतवन्तः
सूक्ष्मतया " पृथिव्यां
" पतति इति वदन्
आत्मा " पृथिवी
" इति शब्देन प्रतीकितस्य
प्रोटेस्टन्ट-धर्मस्य
तादात्म्यं पुष्टयति
यत् प्रकाशितवाक्ये
१३ तथा १०:२ मध्ये
" समुद्र
" इति कैथोलिकधर्मात्
तस्य प्रस्थानस्य
स्मरणं करोति
“ फिलाडेल्फिया
” इत्यस्य सन्देशे
येशुः “ द्वाराणि
” प्रस्तुतं करोति
ये उद्घाटिताः
वा पिहिताः वा
सन्ति । अत्र, एकः
कीलः तेषां कृते
बहु भिन्नं मार्गं
उद्घाटयति यतः
तया तेभ्यः जीवनस्य
अन्तर्धानस्य
प्रतीकं "अगाधं " इति प्रवेशः
प्राप्यते । एषः
एव समयः यदा तेषां
कृते " प्रकाशः
तमः भवति " " तमः प्रकाशः
भवति " इति । गणतन्त्रीयदार्शनिकविचारानाम्
सिद्धान्तान्
स्वस्य धरोहररूपेण
स्वीकृत्य ते येशुमसीहस्य
रक्तेन शुद्धस्य
विश्वासस्य वास्तविकपवित्रतां
नष्टं कुर्वन्ति।
“ तस्मै दत्तम्
” इति सटीकताम्
अवलोकयामः । यः
प्रत्येकं स्वकर्मणानुसारं
ददाति सः येशुमसीहः
दिव्यः न्यायाधीशः
अस्ति। स हि कुञ्जीनां
रक्षकः अपि अस्ति;
" the key of David " १८७३
तमे वर्षे १९९४
तमे वर्षे च धन्यनिर्वाचितानाम्
कृते, प्रकाशितवाक्यस्य
३:७ अनुसारं, तथा
च " the key to the bottomless
pit " इति १८४३ तमे
वर्षे १९९४ तमे
वर्षे च पतितानां
कृते।
श्लोकः
२: “ सा च अतलं
गर्तं उद्घाटितवती।ततः
गर्तात् महाभट्टीधूमः
इव धूमः उत्पन्नः,
तस्य धूमेन सूर्यः
वायुः च अन्धकारमयः
अभवत्। »
प्रोटेस्टन्ट-धर्मः
स्वस्य स्वामिनं
स्वस्य भाग्यं
च परिवर्तयति,
तस्य कार्याणि
अपि परिवर्तन्ते
। एवं सा “ द्वितीयमृत्युस्य
” “ अग्निना
” अन्तिमन्यायस्य
विनाशं भवितव्यस्य
अईर्ष्याजनकं
भाग्यं प्राप्नोति
यस्य उल्लेखः प्रकाशितवाक्यम्
१९:२०, २०:१० च भविष्यति
"अग्निगन्धकसरोवरस्य
" प्रतिबिम्बं
गृहीत्वा अन्तिमन्यायस्य
एषः " अग्निः
" " महान् भट्टी
" भविष्यति यः
ईश्वरस्य आज्ञाउल्लङ्घकानां
कृते तर्जयति यतः
तेषां घोषणा सिनाईपर्वते
यथा निर्गमनम्
१९:१८: " सिनाईपर्वतः
पूर्णतया
धूमस्य उपरि आसीत्,
यतः प्रभुः अग्निना
तस्य उपरि अवतरत्;
धूमः च एकस्य
धूमः इव उत्थितः
भट्टी , तथा च समग्रः
पर्वतः हिंसकरूपेण
कम्पितः। » ततः
आत्मा "फ्लैशबैक"
इति सिनेमाविधिं
प्रयुङ्क्ते, यत्
पतितानां जीवितानां
कृते कृतानि कार्याणि
प्रकाशयति, अत्र
" धूमः "
इति शब्दस्य द्विगुणः
अर्थः अस्ति: यत्
" महान्
भट्ट्याः " अग्निः
यस्य विषये वयं
प्रकाशितवाक्यस्य
१४:११ मध्ये पठामः:
" तथा च तेषां
यातनायाः धूमः
उपरि आरोहति नित्यं
नित्यं; तेषां
च दिवा रात्रौ
वा विश्रामः नास्ति,
ये पशुं तस्य प्रतिमां
च भजन्ति, यः च तस्य
नामस्य चिह्नं
प्राप्नोति , ” अपितु
प्रकाशितवाक्यस्य
५:८ अनुसारं “ सन्तानाम्
प्रार्थनानां
” अपि, अत्र, मिथ्यासन्तानाम्
। त्वं च मृतः ."
मृतः, द्विवारं
च मृतः, यतः सूचितः
मृत्युः “ अन्तिमः न्यायस्य
” “ द्वितीयः मृत्युः
” अस्ति । इदं धार्मिकं
कार्यं ईश्वरं
तस्य चयनितान्
च विहाय सर्वान्
वञ्चयति येषां
सः बोधयति एषः
व्यापकः वञ्चना
" मदः " अस्ति यथा
आधुनिकजगत्
वदति । पिशाचस्य
आरक्षितं क्षेत्रं
निर्दिशति, यत्
इफिसियों २:२ मध्ये
" अस्य जगतः राजकुमारः
" इति कथयति , जगति मिथ्यासूचनायाः
उद्देश्यं धार्मिकस्तरस्य
कृते एव अस्ति:
सत्यं केवलं चयनितस्य
कृते एव प्रोटेस्टन्ट
समूहानां सप्तमदिवसस्य
एडवेन्टिस्ट्
विश्वासस्य अस्तित्वं
मुखमण्डनं कर्तुं
वास्तवमेव प्रभावः
अभवत् यदा ते तस्याः
“ महान् दुर्भाग्यस्य
” कृते स्वपङ्क्तौ
स्वागतं कृतवन्तः
चयनितानां कृते
आरक्षितः यथा ते
अवगच्छन्ति यत्
तेषां किं दैवं
पलायितम्।
श्लोकः
३: “ धूमात्
शलकाः निर्गत्य
पृथिव्यां व्याप्य
पृथिव्याः वृश्चिकानां
सामर्थ्यं दत्तवन्तः।
»
धूम
" इत्यनेन
प्रतीकाः प्रार्थनाः
पतितानां प्रोटेस्टन्ट-धर्मस्य
मुखात् मनसा च
निर्गच्छन्ति,
अतः तेषां बहुसंख्यायाः
कारणात् " टिड्डी " इत्यनेन
प्रतीकाः स्त्रीपुरुषाः
च भवन्ति १८४३
तमे वर्षे खलु
मानवजीवानां बहुलता
एव पतिता आसीत्
तथा च अहं भवन्तं
स्मरामि यत् १८३३
तमे वर्षे दशवर्षपूर्वं
भगवता एतस्य बहुलस्य
विचारः १८३३ तमे
वर्षे नवम्बर्
१३ दिनाङ्के अर्धरात्रे
प्रातः ५ वादनपर्यन्तं
सम्पन्नेन "तारकाणां
पतनेन" इति ऐतिहासिकचक्षुषीसाक्ष्यस्य
अनुसारम्। पुनः
" पृथिव्यां
" इति अभिव्यक्तिः
पार्थिवविस्तारस्य
प्रोटेस्टन्टपरिचयस्य
च द्विगुणं अर्थं
वहति । विनाशकारी
विनाशकारी " शलमाः " कस्मै
रोचन्ते ? न कृषकाः,
ईश्वरः च तेषां
विश्वासिनां प्रशंसाम्
न करोति ये तस्य
विश्वासघातं कुर्वन्ति,
प्रतिद्वन्द्विना
सह निर्वाचितानाम्
तस्य फलानां नाशार्थं
कार्यं कुर्वन्ति,
अतः एव एतत् प्रतीकं
तेषां कृते प्रयुक्तम्।
ततः इजकिएल २ मध्ये
१० श्लोकानां अयं
लघुः अध्यायः
" विद्रोही
" इति शब्दस्य ६
वारं उद्धृतः अस्ति
यत् यहूदीनां
" विद्रोहिणां
" नामकरणार्थं
येषां परमेश्वरः
" कण्टकाः,
काण्डाः, वृश्चिकाः
च " इति व्यवहारं
करोति अत्र " वृश्चिकः
" इति पदं प्रोटेस्टन्ट-विद्रोहिणः
विषये वर्तते ।
३ श्लोके तस्य
शक्तिसङ्केतः
महत्त्वपूर्णस्य
सूक्ष्मस्य प्रतीकस्य
प्रयोगं सज्जीकरोति
। " वृश्चिकानां
" शक्तिः अस्ति
यत् तेषां " पुच्छस्य
" दंशनेन स्वस्य
पीडितान् घातकरूपेण
दंशयितुं भवति
। तथा च एषः शब्दः
" पुच्छम्
" ईश्वरीयचिन्तने
यशायाह ९:१४ मध्ये
प्रकाशितं मौलिकं
अर्थं गृह्णाति
यत् " यः
भविष्यद्वादिः
असत्यं उपदिशति
सः पुच्छः एव |"
पशवः स्वस्य " पुच्छं "
उपयुज्य मक्षिकाः
अन्ये परजीवीकीटाः
च प्रेषयन्ति,
स्वाट् च कुर्वन्ति
ये तान् क्लिष्टयन्ति
। अत्र वयं मिथ्या
“ ईजेबेल-भविष्यद्वादिना
” प्रतिबिम्बं
प्राप्नुमः | यः ईश्वरं
तस्य मोहितान्
अविश्वासिनः सेवकान्
च दण्डयित्वा दुःखं
दातुं च स्वसमयं
यापयति। पापस्य
प्रायश्चित्तार्थं
स्वेच्छया प्रहारस्य
अभ्यासः अपि च
कैथोलिकधर्मस्य
शिक्षायाः भागः
अस्ति । प्रकाशितवाक्य
११:१ मध्ये आत्मा
" ईख " इति
शब्दस्य उपयोगेन
एतस्य तुलनायाः
पुष्टिं करोति
यस्य कृते कीलः
यशायाह ९:१४ " पुच्छ "
इति शब्दस्य समानं
अर्थं ददाति ।
पोपचर्चस्य एषा
प्रतिमा १८४४ तमे
वर्षात् पतितानां
प्रोटेस्टन्ट-विश्वासिनः
अपि प्रवर्तते
ये ईश्वरस्य कृते
भविष्यद्वादिः
अभवन् ये असत्यं
उपदिशन्ति अर्थात्
मिथ्याभविष्यद्वादिनाम्।
सुझातः " पुच्छम् " इति
शब्दः १० श्लोके
स्पष्टतया उद्धृतः
भविष्यति ।
प्रतीक्षमाणस्य
तृतीयस्य एडवेन्टिस्टस्य
निर्माणम्
(अस्मिन्
समये सप्तमदिनात्)
२.
श्लोकः
४: “ पृथिव्याः
तृणानि, हरितवस्तूनाम्,
वृक्षान् वा न
क्षतिं कुर्वन्तु,
किन्तु येषां ललाटेषु
परमेश्वरस्य मुद्रा
नास्ति » २.
एते
" शलभाः
" हरिततां न भक्षयन्ति,
किन्तु " ईश्वरस्य
मुद्रायाः " न
रक्षितानां मनुष्याणां
कृते ते हानिकारकाः
भवन्ति । " ईश्वरस्य मुद्रायाः
" एषः उल्लेखः
प्रकाशितवाक्यस्य
७ मध्ये पूर्वमेव
आच्छादितस्य कालस्य
सन्दर्भस्य पुष्टिं
करोति अतः सन्देशाः
समानान्तराः सन्ति,
मुद्रितनिर्वाचितानाम्
विषये ७ अध्यायः
९ अध्यायः च परित्यक्ताः
पतिताः। अहं भवन्तं
स्मारयामि यत्
मत्ती.२४:२४ इत्यस्य
अनुसारं सच्चिदानन्दनिर्वाचितस्य
प्रलोभनं कर्तुं
न शक्यते। अतः
मिथ्याभविष्यद्वादिनो
परस्परं वञ्चयन्ति।
सटीकता,
" ललाटे परमेश्वरस्य
मुद्रा ," परमेश्वरस्य
चयनितानाम् एडवेन्टिस्ट्
सेवकानां मुद्राकरणस्य
आरम्भं सूचयति,
अर्थात्, अक्टोबर्
२३, १८४४.विवरणं
निम्नलिखितश्लोके
भविष्यद्वाणी
" पञ्चमास
" कालस्य उद्धरणात्
पूर्वमेव उल्लिखितः
अस्ति १५० वास्तविकवर्षस्य
अवधिः या अस्याः
तिथ्याः आधारेण
भविष्यति।
श्लोकः
५: “ न तु तेषां वधः,
किन्तु पञ्चमासान्
यावत्
पीडितः इति दत्तम्
: तेषां कृतं पीडनं
च वृश्चिकस्य मनुष्यस्य
दंशने यथा यातना
भवति। »
ईश्वरस्य
सन्देशः स्वप्रतिरूपेण
भिन्नसमये सिद्धानि
कर्माणि एकत्र
आनयति; यत् आलंकारिकव्याख्यां
भ्रमयति, कठिनं
च करोति। परन्तु
एकदा एषा युक्तिः
अवगता, प्राप्ता
च भवति तदा सन्देशः
अतीव स्पष्टः भवति
। एषः श्लोकः ५
मम १९९४ तमे वर्षे
येशुमसीहस्य पुनरागमनस्य
घोषणायाः आधारः
आसीत् ।अस्मिन्
बहुमूल्यं भविष्यद्वाणी
" पञ्चमासाः
" सन्ति ये १८४४
तमे वर्षात् आरभ्य
१९९४ तमे वर्षे
तिथिं स्थापयितुं
सम्भवं कुर्वन्ति
तथापि परमेश्वरस्य
योजनां निर्वहणार्थं
मया नितान्तं येशुमसीहस्य
गौरवपूर्णं पुनरागमनं
अस्याः तिथ्याः
सह सम्बद्धं कर्तव्यम्
आसीत्। एवं ग्रन्थस्य
सटीकतायां आंशिकरूपेण
अन्धः यत् एतां
आशां असम्भवं करिष्यति
स्म, अहं मम प्रजापतिना
इष्टदिशि धैर्यं
कृतवान् वस्तुतः
पाठः निर्दिशति
यत् " तेभ्यः
अनुमतिः दत्ता,
न तु तान् मारयितुं,
अपितु पञ्चमासान्
यावत् पीडयितुं
" । " न तान्
मारयितुं " इति
सटीकता " 6th " इत्यस्य
विषयस्य समावेशं
न अनुमन्यते स्म
तुरही ”, राक्षसी
घातकयुद्धम्,
“ ५ तमे काले आच्छादिते
काले trumpet ";
the time of 150 real years. परन्तु स्वसमये
विलियम मिलरः पूर्वमेव
ईश्वरस्य इच्छानुसारं
कार्यं साधयितुं
आंशिकरूपेण अन्धः
आसीत्; १८४४ तमे
वर्षे शरदऋतौ ख्रीष्टस्य
पुनरागमनस्य आशां
पुनः सजीवं कर्तुं
अनुमतिं ददाति
इति त्रुटिं आविष्कृत्य;
एकः मिथ्यादोषः,
यतः १८४३ तमस्य
वर्षस्य वसन्तस्य
स्थापनां कुर्वन्तः
प्रारम्भिकाः
गणनाः अद्य अस्माकं
नवीनतमगणनेषु
पुष्टिः भवति।
ईश्वरस्य इच्छाशक्तिः
च अस्ति सार्वभौमः
तथा च सौभाग्येन
तस्य चयनितानाम्
कृते किमपि न च
कोऽपि तस्य योजनां
बाधितुं न शक्नोति
तथ्यं तु एतत्
यत् एतत् दुर्घोषणं
आधिकारिकं एडवेन्टिज्मं
1991 तमे वर्षे येशुमसीहस्य
पुनरागमनस्य आशायाः
प्रति अवमाननाभावं
दर्शयितुं प्रेरितवान्
तथा च एडवेन्टिस्ट्-धर्मस्य
कृते सर्वाधिकं
दुष्टं वस्तु अस्ति
यत् सः अन्तिम-भविष्यद्वाणी-प्रकाशात्
वंचितः अभवत् यत्,
तस्य सम्पूर्णतया,
प्रकाशयति दानियलस्य
प्रकाशितवाक्यस्य
च ३४ अध्यायाः,
यथा अद्यत्वे सर्वे
एतत् दस्तावेजं
पठित्वा द्रष्टुं
शक्नुवन्ति, ते
अन्येभ्यः नवीनप्रकाशेभ्यः
अपि वंचिताः भवन्ति
ये २०१८ तमस्य
वर्षस्य वसन्तकालात्
आरभ्य मसीहस्य
पुनरागमनस्य विषये
दत्तवन्तः, यः
पुनरागमनस्य विषये,
अधुना वयं जानीमः,
२०३० तमस्य वर्षस्य
वसन्तऋतौ १९८२
तथा १९९१, मम कृते,
पञ्चमासाः
मिथ्याभविष्यद्वादिनां
क्रियाकलापेन
सह सम्बद्धाः आसन्
ये येशुमसीहस्य
पुनरागमनपर्यन्तं
निरन्तरं भवितव्याः
आसन्, एतेन तर्केन
आश्वस्तः, यत्
अपि च न्याय्यम्,
अहं " वधस्य
" निषेधेन स्थापितं
समयस्य प्रतिबन्धं
न दृष्टवान् तथा
च तस्मिन् समये
१९९४ तमे वर्षस्य
तिथिः येशुमसीहस्य
२००० वर्षस्य प्रतिनिधित्वं
करोति स्म यत्
मम पूर्वं
कोऽपि मम दोषस्य कारणं
न चिन्तितवान्
अन्तिमे न्याये
पतितानां उपरि
प्रयोक्तव्यः,
यत्र " अग्निसरोवरस्य
" दाहैः , " द्वितीयमृत्युः
" इत्यस्य
दण्डः भविष्यति
constitutes an element of their universel mission विश्वासः,
तदा आधिकारिकः
काफिरः एडवेन्टिज्मः
१९९४ तमे वर्षे
स्वयं येशुमसीहेन
अङ्गीकृतः ततः
परं तस्य शापस्य
पुष्ट्यर्थं अयं
नूतनः " विद्रोही
" तस्मिन् विश्वव्यापी
गठबन्धने सम्मिलितः
यत् ईश्वरतः पूर्वमेव
विच्छिन्नाः कैथोलिकाः
प्रोटेस्टन्टाः
च एकत्र आनयति
परन्तु आधिकारिक
एडवेन्टिज्मस्य
पतनात् पूर्वं
" सः अपि
" इति सूत्रं पतितानां
प्रोटेस्टन्टानां
कृते प्रयुक्तम्
अतः परं कैथोलिकानाम्,
रूढिवादीनां, मिथ्यायहूदीनां
च भाग्यं साझां
कुर्वन्ति वस्तुतः
" सः अपि
" रोमस्य कैथोलिकचर्चस्य
सम्मानं कुर्वन्तः
सर्वेषां गैर-कैथोलिकानाम्
विषये वर्तते,
तस्य विश्वव्यापी
गठबन्धने प्रवेशं
कृत्वा, तथा च कान्स्टन्टिन
प्रथमस्य अध्यादेशानां
सम्मानं कृत्वा
, "सूर्यस्य दिवसः"
(दिसम्बरस्य २५
दिनाङ्के क्रिसमसः
अपि ", तस्य
बहुवचनस्य "ते
अपि" इत्यस्य अपेक्षया,
आत्मा अस्मान्
स्मारयति यत् धार्मिकः
विकल्पः एकः व्यक्तिगतः
विकल्पः अस्ति
यः व्यक्तिं परमेश्वरस्य
प्रति उत्तरदायी,
न्याय्यः वा दोषी
वा करोति, न तु समुदायस्य;
यथा “ नूहः,
दानियलः, अय्यूबः
च ये न पुत्रान्
न पुत्रीन् उद्धारयिष्यन्ति
स्म ” इजके. १४:१८
इत्यस्य अनुसारम्।
अन्तिमन्यायस्य
द्वितीयमृत्युस्य
यातनाः
श्लोकः
६: “ तेषु दिनेषु
जनाः मृत्युं अन्वेषयिष्यन्ति,
न प्राप्नुयुः,
ते मृत्योः इच्छां
करिष्यन्ति, तेभ्यः
मृत्युः पलायते।
»
विचाराः
परस्परं अतीव तार्किकरूपेण
अनुसरन्ति। " द्वितीयमृत्युस्य
यातनाः " इत्यस्य
उल्लेखं कृत्वा
आत्मा अस्मिन्
श्लोके ६, तस्य
प्रयोगदिनेषु
भविष्यद्वाणी
करोति, ये ७ सहस्राब्दस्य
अन्ते आगमिष्यन्ति
, " तेषु दिनेषु
" इति व्यञ्जनेन
लक्ष्यं कृत्वा।
ततः सः अस्मान्
अस्य अन्तिमदण्डस्य
विशेषान् प्रकाशयति,
यः अत्यन्तं भयंकरः
अस्ति । “ मनुष्याः मृत्युं
अन्वेषयिष्यन्ति,
परन्तु ते तत्
न प्राप्नुयुः;
ते मृत्यवे इच्छां
करिष्यन्ति, तेभ्यः
मृत्युः पलाययिष्यति
दुःखस्य समयस्य
दीर्घता प्रत्येकस्य
व्यक्तिस्य कृते
व्यक्तिगतरूपेण
अनुकूलितं भविष्यति,
तस्य व्यक्तिगतदोषस्य
उच्चारितनिर्णयस्य
आधारेण मार्क्
९:४७-४८ एतेषु शब्देषु
एतस्य पुष्टिं
करोति यत् “... नरकं क्षिप्ताः
भवन्तु, यत्र तेषां
कृमिः न म्रियते,
अग्निः च न शाम्यति।
"इदमपि ज्ञातव्यं
यत् प्रोटेस्टन्ट-धर्मः
कैथोलिक-चर्चेन
सह अनेके मिथ्याधर्म-सिद्धान्तान्
साझां करोति ।
रविवासरस्य अतिरिक्तं
प्रथम-विश्रामदिवसस्य
अतिरिक्तं आत्मायाः
अमरत्वस्य विश्वासः
अस्ति, यः प्रोटेस्टन्ट-धर्मस्य
जनाः नरकस्य अस्तित्वे
विश्वासं कर्तुं
प्रेरयति, यथा
कैथोलिकैः उपदिष्टम्।
एवं कैथोलिक-धर्मस्य
नरकस्य धमकी, यत्र
शापिताः अग्नौ
शाश्वतरूपेण पीडिताः
भवन्ति, तर्जनम्
यत् ख्रीष्टीयदेशानां
सर्वान् राजान्
तस्य अधीनं कृतवान्,
तस्मिन् किञ्चित्
सत्यं आसीत्, परन्तु
सर्वेभ्यः अपि
उपरि, ईश्वरेण
सज्जीकृतः नरकः
सन्तैः दुष्टानां
स्वर्गीयन्यायस्य
" अन्त्यपर्यन्तं
आकारं न गृह्णीयात्
तथा च द्वितीयं,
येभ्यः पृथिव्याः
परिस्थितयः सन्ति,
तेषां तुलने दीर्घकालं
यावत् दुःखं न
भविष्यति तेभ्यः
मृत्युं पलायनं
द्रक्ष्यन्ति
आत्मनः अमरत्वस्य
मूर्तिपूजक-ग्रीक-मतस्य
अनुयायिनः, उग्र-रक्षकाः
च एवं तेभ्यः कल्पयितुं
अनुभवं प्रदास्यति
यत् यदि तेषां
आत्मा यथार्थतया
अमरः आसीत् किन्तु
“अविजित-सूर्यस्य”
उपासकानां सर्वेभ्यः
अपि उपरि अस्ति,
ये पृथिवी एव तान्
जनयति स्म अग्निगन्धकस्य
मैग्मायाः संलयनम्।
घातकं
वञ्चनात्मकं रूपम्
श्लोकः
७: “ शलभाः
युद्धाय सज्जाः
अश्वाः इव आसन्,
तेषां शिरसि सुवर्णवत्
मुकुटाः, तेषां
मुखानि मनुष्याणां
मुखानि इव आसन्।
»
प्रतीकैः
सह ७ श्लोकः पतितस्य
प्रोटेस्टन्टशिबिरस्य
कार्ययोजनां दर्शयति
। धार्मिकसमूहाः
( अश्वाः
) आध्यात्मिकस्य
“ युद्धस्य ” कृते
सङ्गृह्यन्ते
यत् अनुग्रहसमयस्य
अन्ते एव सिद्धं
भविष्यति, परन्तु
अन्तिमं लक्ष्यं
तत्रैव अस्ति एतत्
युद्धं प्रकाशितवाक्यम्
१६:१६ मध्ये “ आर्मेगेडोन्
” इति उच्यते । ततः
वस्तुनां वास्तविकतायाः
सह तस्य तुलनायाः
आत्मायाः आग्रहः
अवलोकयितुं युक्तम्;
यत् " इव
" इति पदस्य प्रयोगं
गुणयित्वा करोति
। एषः एव तस्य सम्बन्धितधर्मजनानाम्
मिथ्यादावानां
निराकरणस्य मार्गः
। सर्वं केवलं
वञ्चकरूपम् एव
: श्रद्धाविजेतुः
प्रतिज्ञातः
" मुकुटः
" , विश्वासस्य
( सुवर्णस्य ) च
यस्य सच्चिदानन्दस्य
" सादृश्यम्
" एव अस्ति। एतेषां
मिथ्याविश्वासिनः
" मुखाः
" स्वयं वञ्चकाः
सन्ति यतः तेषां
केवलं मानवरूपं
अवशिष्टम् अस्ति
। योऽयं न्यायं
व्यज्यते सः लज्जां
हृदि च अन्वेषयति।
सः मनुष्याणां
गुप्तविचारं जानाति,
स्वस्य वास्तविकदृष्टिं
च स्वस्य चयनितैः
सह साझां करोति
।
श्लोकः
८: “ स्त्रीकेशसदृशकेशाः
सिंहदन्तसदृशाः
दन्ताः । »
१कोरिन्थियों
११:१५, १५ के अनुसार
। स्त्रियाः
केशाः आवरणरूपेण
कार्यं कुर्वन्ति।
आवरणस्य च भूमिका
मुखस्य गोपनम्
अर्थात् आच्छादितविषयस्य
तादात्म्यं। अयं
श्लोकः ८ स्वप्रतीकद्वारा
क्रिश्चियनधर्मसमूहानां
वञ्चकरूपस्य निन्दां
करोति । अतः तेषां
बाह्यरूपं ( केशाः ) सन्ति
( स्त्रियः
, इफिसियों ५:२३-३२
), परन्तु तेषां
आत्माः “ सिंहानां ” उग्रतायाः
( दन्ताः
) सजीवाः भवन्ति
। तेषां मुखयोः
केवलं मानवरूपं
किमर्थं भवति इति
वयं अधिकतया अवगन्तुं
शक्नुमः । येशुः
तान् सिंहैः सह
तुलनां करोति इति
न अकारणम्। एवं
रोमनजनानाम् मनसः
स्थितिं स्मरणं
करोति येषां प्रथमाः
ख्रीष्टियानः
स्वक्षेत्रेषु
सिंहैः भक्षिताः
आसन् । एषा च तुलना
न्याय्यः यतः जगतः
अन्ते ते पुनः
एकवारं येशुमसीहस्य
अन्तिमसत्यनिर्वाचितं
मारयितुम् इच्छिष्यन्ति।
श्लोकः
९: “ तेषां
लोहस्य वक्षःस्थलानि
इव वक्षःस्थलानि
आसन्, तेषां पक्षानां
शब्दः युद्धाय
धावन्तः बहुभिः
अश्वैः सह रथध्वनिः
इव आसीत् । »
अयं
श्लोकः येशुमसीहस्य
सच्चिदानन्दसैनिकस्य
नकलीत्वं लक्ष्यं
करोति यः धर्मस्य
" वक्षःस्थलं
" धारयति (इफिसियों
६:१४), परन्तु अत्र,
एषः धर्मः " लोह " इव
कठिनः अस्ति यत्
पूर्वमेव दानियलग्रन्थे
रोमनसाम्राज्यस्य
प्रतीकम् अस्ति।
" टिड्डिकाः
" सक्रियतायां
" पक्षैः
" कोलाहलं कुर्वन्ति
। अतः या उपमा आगच्छति
सा कर्मसम्बद्धा
अस्ति। निम्नलिखितस्पष्टीकरणं
रोमेन सह सम्बद्धतायाः
पुष्टिं करोति,
यस्य " बहुभिः
अश्वैः " सह रथदौडाः
रोमन्-जनाः स्वपरिक्रमणेषु
आनन्दयन्ति स्म
। अस्मिन् बिम्बे
" अनेकाः
अश्वाः " इत्यस्य
अर्थः अस्ति : रोमन
" रथ " आकर्षयितुं
अथवा रोमस्य अधिकारस्य
महिमामण्डनाय
अनेकाः धार्मिकसमूहाः
समागताः ; रोम, यः
अन्येषां धर्मगुरुणां
वशीकरणार्थं स्वस्य
प्रलोभनद्वारा
परिवर्तनं कर्तुं
जानाति स्म । एवं
आत्मा विद्रोहीशिबिरस्य
क्रियायाः सारांशं
ददाति। तथा च रोमस्य
पक्षे एषा सभा
तान् अन्तिमस्य
" आर्मेगेडोन्
युद्धस्य " कृते
सज्जीकरोति यत्
रविवासरस्य विरोधिनां
विरुद्धं, ईश्वरेण
पवित्रितस्य विश्रामदिवसस्य
विश्वासपात्रपालकानां
विरुद्धं, अचेतनतया
च, तेषां रक्षकरक्षकस्य
ख्रीष्टस्य विरुद्धम्।
श्लोकः
१० : “ तेषां
पुच्छानि वृश्चिकदंष्ट्रा
इव आसन्, तेषां
पुच्छेषु पञ्चमासान्
यावत् मनुष्याणां
क्षतिं कर्तुं
शक्तिः आसीत् ।
»
पुच्छम्
" इति
शब्दः " वृश्चिकानां
शक्तिः " इति सूचितः
आसीत् । स्पष्टतया
उद्धृतं यद्यपि
तस्य अर्थः यशायाह
९:१४ मध्ये न पश्यति
तस्य कृते स्पष्टः
नास्ति। एतत् मम
प्रकरणं नास्ति,
अतः अहम् एतत्
महत्त्वपूर्णं
कुञ्जीम् स्मरामि
यत् " यः
भविष्यद्वादिः
असत्यं उपदिशति
सः पुच्छः एव ।"
अहं एतेषु शब्देषु
संकेतितं सन्देशं
स्पष्टीकरोमि
: एतेषु समूहेषु
मृषावादिनः ( पुच्छानि
) विद्रोही ( वृश्चिकाः
) च भविष्यद्वादिना
मृषावादी जिह्वा
(दंष्ट्राः) च आसन्,
एतेषु एव मिथ्याभविष्यद्वादिषु
( पुच्छेषु
) मनुष्याणां
हानिं कर्तुं शक्तिः
आसीत् , अर्थात्
तान् प्रलोभयितुं
रोमन-रविवासरस्य
सम्मानं कर्तुं
प्रत्यभिज्ञातुं
च १५० वर्षाणि
( पञ्चमासानि
) धार्मिकशान्तिं
यावत् ईश्वरेण
गारण्टीकृतम्;
यत् तान् ७ सहस्राब्दस्य
अन्ते अन्तिमन्यायस्य
“ द्वितीयमृत्युस्य
यातनासु ” अनिवारणीयरूपेण
उजागरयति | यदा
अहं मन्ये यत्
विश्रामदिनस्य
महत्त्वं बहुजनाः
न पश्यन्ति! यदि
ते अस्मिन् विकोडिते
प्रकाशितसन्देशे
विश्वासं कुर्वन्ति
स्म तर्हि ते स्वमनः
परिवर्तयिष्यन्ति
स्म।
श्लोकः
११: “ तेषां
राजा अतलगर्तस्य
दूतः आसीत्, यस्य
नाम हिब्रूभाषायां
अबादोन्, ग्रीकभाषायां
च अपोलियन इति।
»
अधिकाधिकं
सटीकः ईश्वरीयः
आरोपः चरमपर्यन्तं
गच्छति : एतेषां
धार्मिकसमूहानां
राजा शैतानः " अगाधस्य
दूतः " अस्ति । यः प्रकाशितवाक्यस्य
२०:३ अनुसारं “ वर्षसहस्रं
” यावत् निर्जनपृथिव्यां
बद्धः भविष्यति
। उत्पत्ति १:२
मध्ये " अगाध
" इति शब्दः जीवनस्य
किमपि चिह्नं धारयितुं
पूर्वं पृथिवीं
निर्दिशति। एवं
एतत् पदं निर्जनं
पृथिवीं निर्दिशति,
ख्रीष्टस्य गौरवपूर्णपुनरागमनेन
सर्वाणि जीवनरूपाणि
नष्टानि भवन्ति।
" वर्षसहस्राणि
" यावत् अस्मिन्
अवस्थायां तिष्ठति
, तस्य एकमात्रः
निवासी शैतानः
तस्मिन् बन्दीकृतः
दूतः अस्ति । यः
परमेश्वरः प्रकाशितवाक्य
१२ मध्ये “ अजगरः ,” सर्पः
च , पिशाचः
इति आह्वयति तथा शैतानः
,” अत्र विनाशकः
इति नाम प्राप्नोति,
यस्य अर्थः “ हिब्रू-ग्रीक-भाषा
, अबादोन् अपोलियन्
च ” इति शब्दानां
अर्थः । सूक्ष्मतया
आत्मा अस्मान्
दर्शयति यत् अयं
दूतः कथं परमेश्वरस्य
कार्यं नाशयति
यत् सः " हिब्रू-ग्रीक-भाषा
" इति युद्धं करोति। मूलबाइबिललेखनस्य
भाषाः सन्ति। अतः
१८४४ तमे वर्षे
प्रोटेस्टन्ट-धर्मस्य
पतनम् अस्य " ५
तमः " इति विषयस्य
आरम्भः तुरही
,” पिशाचः पवित्रबाइबिले
स्वस्य सुप्रसिद्धरुचिं
स्वीकृत्य तत्
स्वीकृतवान्।किन्तु
सुधारस्य गौरवपूर्णारम्भानां
विपरीतम् अधुना
ईश्वरस्य योजनां
नाशयितुं तस्य
उपयोगः क्रियते।शैतानः
पतितेन सुधारितेन
विश्वासेन सह प्रयोजयति,
अस्मिन् समये सफलतया,
यत् सः स्वयं ख्रीष्टं
पातयितुं व्यर्थतया
प्रयतितवान् आसीत्,
प्रतिरोधपरीक्षायाः
समये।
श्लोकः
१२: “ प्रथमं
दुःखं गतं पश्यतु,
ततः परं द्वौ अपि
दुःखौ आगच्छतः
।»
अत्र
समाप्तः, श्लोके
१२, अयं अत्यन्तं
विशेषः विषयः
“ ५ तुरही
. एषः क्षणः सूचयति
यत् मानवता स्वस्य
सामान्यपञ्चाङ्गस्य
१९९४ तमे वर्षे
प्रविष्टा अस्ति
। अद्यावधि सर्वेषु
एकेश्वरधर्मेषु
धार्मिकशान्तिः
वर्तते । न कश्चित्
धार्मिकप्रतिबद्धतायाः
आध्यात्मिककारणात्
हतः । अतः ५ श्लोके
वधनिषेधः यथा ईश्वरः
घोषितवान् तथा
आदरितः पूर्णः
च अभवत्।
परन्तु
१९९४ तमे वर्षे
अगस्तमासस्य ३
दिनाङ्के जीआईए-सङ्घस्य
प्रथमे एव मुस्लिमधार्मिक-आक्रमणे
अल्जीयर्-नगरे
फ्रांस्-देशस्य
दूतावासस्य समीपे
पञ्च फ्रांस-देशस्य
अधिकारिणः मृताः,
तदनन्तरं १९९४
तमे वर्षे डिसेम्बर्-मासस्य
२४ दिनाङ्के क्रिसमस-सन्ध्यायां
फ्रांस-देशस्य
विमानस्य उपरि
आक्रमणं जातम्,
यस्मिन् अल्जीयर्-नगरे
एकः फ्रांस-देशस्य
नागरिकः अपि च
त्रयः जनाः मृताः
तदनन्तरं ग्रीष्मर्तौ
जीआईए-सङ्घस्य
अल्जीरिया-देशस्य
इस्लामिक-सशस्त्रसमूहाः
फ्रांस-राजधानी-पेरिस्-नगरे
आरईआर-रेलयाने
घातक-आक्रमणानि
कृतवन्तः । तथा
च १९९६ तमे वर्षे
अल्जीरियादेशस्य
तिभिरिन्-नगरे
७ फ्रांसीसी-कैथोलिक-पुरोहितानाम्
शिरःच्छेदनं कृतम्
। एवं एतानि साक्ष्याणि
भविष्यवाणीकृताः
“ पञ्चमासाः
” अतिक्रान्ताः
इति प्रमाणं ददति
। अतः धार्मिकयुद्धानि
पुनः आरभ्य महिमाप्राप्तस्य
ख्रीष्टस्य पुनरागमनेन
चिह्नितस्य जगतः
अन्त्यपर्यन्तं
निरन्तरं भवितुं
शक्नुवन्ति।
षष्ठः तुरही
: द्वितीयः महान् " दुर्भाग्यम्
" ।
सर्वेषां
मिथ्या ख्रीष्टीयपवित्रतायाः
षष्ठः दण्डः
तृतीय विश्वयुद्ध
श्लोकः
१३: “ षष्ठी
ध्वनितवती।ततः
परमेश् वरस्य सम्मुखे
स्थितस्य सुवर्णवेद्याः
चतुर्णां शृङ्गात्
अहं वाणीं श्रुतवान्
,
एषः
षष्ठः चेतावनीदण्डः
प्रकाशितवाक्यम्
८:१३ मध्ये घोषितं
“द्वितीयं” महान्
“ दुःखम्
” भवति । सामूहिकव्यक्तिगतकृपाकालस्य
समाप्तेः पूर्वं
भवति तथा च २०२१
तः २०२९ पर्यन्तं
सिद्धं भविष्यति
।एतेन श्लोकेन
१३ सह “ ६ तमः trumpet " युद्धस्य
पुनरागमनस्य पुष्टिं
करिष्यति " वधस्य प्राधिकरणं
च । " अयं नूतनः
विषयः “ ५ तमे पूर्व
तुरही . प्रयुक्तानि
चिह्नानि समानानि
सन्ति । अतः विषयाः
एवं व्याख्याताः
- " ५ वी " इत्यस्य
जनाः trumpet
" have become accustomed to " not
killing ", going so far as to prohibit the death penalty in Europe and
in certain states of the USA. ते अन्तर्राष्ट्रीयव्यापारं
लाभप्रदरूपेण
कार्यं कर्तुं
मार्गं प्राप्नुवन्,
येन ते धनिनः अभवन्।
अतः ते युद्धस्य
समर्थकाः न सन्ति,
अपितु सर्वथा शान्तिरक्षकाः
सन्ति। अतः ईसाईजनानाम्
मध्ये युद्धं बहिष्कृतं
दृश्यते, परन्तु
दुर्भाग्येन तृतीयः
एकेश्वरवादी धर्मः
अस्ति बहु न्यूनं
शान्तिपूर्णं,
इस्लामः एव पादद्वयेन
चलति: आतङ्कवादिनः
ये च तेषां हत्याराणां
तालीवादनं कुर्वन्ति,
अतः अयं वार्ताकारः
स्थायिशान्तिस्य
सम्भावनाम् असम्भवं
करोति, तथा च सृष्टिकर्ता
ईश्वरस्य कृते
पर्याप्तं भविष्यति
यत् सः सभ्यतानां
धर्माणां च संघर्षस्य
कृते स्वस्य प्राधिकरणं
कर्णस्य
शेषभागे, पर्याप्तं
नश्वरप्रभावैः
सह घटितुं शक्नोति
। प्रत्येकं जनस्य
पारम्परिकः शत्रुः
अपि भविष्यति,
पिशाचेन तस्य राक्षसैः
च समग्रग्रहविषये
सज्जीकृताः विभागाः।
तथापि
अत्र भविष्यद्वाणी
एकं विशेषं क्षेत्रं
लक्ष्यं करोति,
अविश्वासी क्रिश्चियन
वेस्ट् इति ।
अन्तिमः
दण्डः, ख्रीष्टस्य
पुनरागमनात् पूर्वं
" सप्त अन्तिमाः
व्याधिः " इत्यस्मात्
पूर्वं, " 6th तुरही . पूर्वमेव
विषयस्य विवरणं
गमनात् पूर्वं
वयं जानीमः यत्
अयं विषयः खलु
प्रकाशितवाक्ये
८:१३ मध्ये नेपोलियनसाम्राज्यस्य
" गरुडेन
" घोषितानां
" महान्
दुर्भाग्यानां
" द्वितीयः अस्ति
अधुना, अस्य प्रयोजनाय
अनुकूलितस्य एकस्मिन्
संयोजने, प्रकाशितवाक्यस्य
११ भविष्यद्वाणी
एतत् नाम " द्वितीयं दुःखम्
" " अगाधात् उत्तिष्ठति
पशुः " इति फ्रांसीसीक्रान्तिं
प्रति आरोपयति
प्रकाशितवाक्यस्य
८ मध्ये “चतुर्थ
तुरही ” इत्यस्य
विषयः अपि अस्ति
अतः आत्मा अस्मान्
" चतुर्थः ६ च
" इत्यनेन सम्बद्धानां
घटनानां मध्ये
निकटसम्बन्धस्य
अस्तित्वं सूचयति
तुरही .
एते सम्बन्धाः
के सन्ति इति वयं
ज्ञातुं गच्छामः।
यदा
" ६ " तुरही
" ध्वनयः, धूपवेद्याः पुरतः
मध्यस्थस्य ख्रीष्टस्य
स्वरः आदेशं
व्यञ्जयति। (पार्थिवनिवासस्य
प्रतिबिम्बस्य
अनुसारं यत् तस्य
भविष्यस्य स्वर्गीयभूमिकायाः
भविष्यवाणीं कृतवान्
यत् सः निर्वाचितानाम्
प्रार्थनानां
मध्यस्थत्वेन)।
पश्चिमयुरोपः
येशुमसीहस्य क्रोधस्य
लक्ष्यम्
श्लोकः
१४: “ तुरहीधारिणं
षष्ठं दूतं च कथयत्,
युफ्रेटिसमहानद्यां
बद्धान् चत्वारः
दूतान् मुक्तं
कुरु। »
येशुमसीहः
घोषयति यत् “ चतुर्णां
स्वर्गदूतानां
मुक्तिं कुरुत ये महानद्याः
यूफ्रेटिस् बद्धाः
सन्ति ”: यूफ्रेटिस्
इति नामेन प्रतीकितं
यूरोपं केन्द्रीकृतानि
सार्वत्रिक-आसुरी-शक्तयः
मुञ्चति;पश्चिम-यूरोपः
तस्य अमेरिकन-ऑस्ट्रेलिया-विस्तारः
च यत्र ते १८४४
तमे वर्षात् धारिताः
सन्ति, प्रकाशितवाक्यस्य
७:२-अनुसारम्;एते
चत्वारः स्वर्गदूताः
सन्ति येषां पृथिव्याः
समुद्रस्य च हानिम्
कर्तुं शक्तिः
दत्ता आसीत् ।
व्याख्या कुञ्जिकाः
सरलाः तार्किकाश्च
सन्ति यूफ्रेटिस"
इति नदी अस्ति
या दानियलस्य प्राचीनस्य
बेबिलोनस्य सिञ्चनं
कृतवती। प्रकाशितवाक्यं
१७ मध्ये “ वेश्या ” “ महान् बेबिलोन्
” इति नामकः “ बहुषु
जलेषु ,” “ जनानां,
राष्ट्राणां, भाषाणां
च ” प्रतीकाः उपविशति
। " बेबिलोन
" रोमं निर्दिश्य,
सम्बन्धिताः जनाः
यूरोपीयजनाः सन्ति,
यूरोपं स्वस्य
हत्याकाण्डस्य
क्रोधस्य मुख्यं
लक्ष्यं निर्दिश्य,
ख्रीष्टः परमेश्वरः
तान् दण्डयितुं
अभिलषति, ये तस्य
द्रोहं कुर्वन्ति,
तेषां दुःखानि
च एतावत् अल्पं
कर्तुं च इच्छति,
यत् पूर्वस्मिन्
श्लोकेन अधुना
एव स्मरणं कृतम्,
" वेदी "
इति शब्दस्य उद्धृत्य,
यत् पुरातनसन्धिस्य
प्रतीकात्मकसंस्कारेषु
तस्य भविष्यवाणीं
कृतवान्
यूरोपं
लक्ष्यं कृत्वा
आत्मा स्वस्य प्रतिशोधं
द्वयोः देशयोः
लक्ष्यं करोति
ये स्वस्य अपराधबोधं
तस्य प्रति केन्द्रीक्रियन्ते।
एषः एव कैथोलिकधर्मः,
मातृचर्चः, ज्येष्ठा
कन्या च, यथा फ्रान्सदेशः
इति कथयति, यः शताब्दशः,
तस्य आरम्भात्
एव, तस्य एतावत्
समर्थनं कृतवान्,
फ्रैङ्क्-देशस्य
प्रथमेन राजा
क्लोविस्-इत्यनेन।
प्रथमः
लिङ्कः “ 4th trumpet " प्रतीयते,
फ्रान्सदेशः एव,
एकः क्रान्तिकारी
जनः यः पृथिव्याः
सर्वेषु ईसाईराष्ट्रेषु
स्वस्य अविश्वासस्य
बीजं रोपितवान्,
तस्य दार्शनिकानां
नास्तिकस्वतन्त्रचिन्तकानां
लेखनानि प्रसारयित्वा।
परन्तु पोपस्य
रोमम् अपि आसीत्
यत् फ्रांसीसीक्रान्तिः
नाशयितुं मौनं
च कर्तुं अर्हति
स्म। लेविटिकस्
इत्यस्मिन् हिब्रूभ्यः
प्रस्तुतैः चेतावनीदण्डैः
सह तुरहीनां तुलनात्मकः
अध्ययनः २६ चतुर्थं
दिव्यस्य " खड्गस्य
" भूमिकां ददाति
यत् " तस्य
सन्धिस्य प्रतिशोधं
करोति " अस्मिन्
समये “ ६ trumpet ,” येशुः स्वयमेव
स्वस्य गठबन्धनस्य
प्रतिशोधं करिष्यति,
द्वयोः दोषिणः
जनयोः तेषां यूरोपीयसहयोगिनां
च प्रहारः। यतः
प्रकाशितवाक्यस्य
११ इत्यस्य अनुसारं
फ्रेंच नास्तिकवादः
" आनन्दितः
" आसीत्, परितः
जनान् च " आनन्दे " निमज्जितवान्
आसीत्: " ते परस्परं
उपहारं प्रेषयिष्यन्ति
" वयं प्रकाशितवाक्यम्
११:१० मध्ये पठामः।
क्रमेण, दिव्यः
ख्रीष्टः तेभ्यः
स्वदानं आनयिष्यति:
पारम्परिकाः परमाणुबम्बाः
च; सर्वे पूर्वं
घातकः संक्रामकः
वायरसः यः २०१९
तमस्य वर्षस्य
अन्ते यूरोपे प्रकटितः
।
वैश्विक
परमाणु युद्ध
श्लोकः
१५: “ चत्वारः
स्वर्गदूताः मुक्ताः
अभवन्, ये मनुष्याणां
तृतीयभागं मारयितुं
एकघण्टां, एकदिनं,
मासं, एकवर्षं
च सज्जीकृताः आसन्।
»
प्रकाशितवाक्य
७:२ इत्यस्य अनुसारं
" पृथिव्याः
समुद्रस्य च हानिम्
" कर्तुं सज्जाः
" चत्वारः
स्वर्गदूताः मानवजातेः
तृतीयभागं मारयितुं
मुक्ताः भवन्ति
" तथा च कार्यं
योजनाकृतं बहुप्रतीक्षितं
च, यथा एतेन विवरणेन
सूचितं यत् " ये घण्टायाः,
दिवसस्य, मासस्य,
वर्षस्य च कृते
सज्जाः आसन् किन्तु
कदा आरभ्य एषः
दण्डः आवश्यकः
अभवत् ? ३२१ तमे
वर्षे मार्चमासस्य
७ दिनाङ्कात् आरभ्य
प्रथमेन कान्स्टन्टिनेन
आरोपितस्य सूर्यस्य
दिवसस्य स्वीकारः
यस्मिन् तिथौ सिद्धः
अभवत् । प्रकाशितवाक्यस्य
१७ इत्यस्यानुसारं
यस्य विषयः " वेश्याया
न्यायः " इति Babylon the Great ,” इति
१७ सङ्ख्या ईश्वरीयन्यायस्य
प्रतीकं भवति
तुरही ”
इति प्रकाशितवाक्यम्
९:१३ ।
मनुष्याणां
तृतीयभागः
" इति
उल्लेखं लक्षयामः
यत् अस्मान् स्मारयति
यत् यद्यपि भयंकरः
भवेत् तथापि अयं
तृतीयः विनाशकारी
विश्वविग्रहः
चेतावनीस्य आंशिकं
चरित्रं ( तृतीयं
) धारयति अतः धार्मिकरूपान्तरणं
आनेतुं, निर्वाचितानाम्
नेतृत्वे च येशुमसीहेन
मार्गदर्शितस्य
एडवेन्टिस्ट्-कार्यस्य
पूर्णतया संलग्नतायाः
नेतृत्वे च उपयोगी
भवति। एषः विनाशः
मानवतायाः दण्डं
दातुं पश्चात्तापं
आमन्त्रयितुं
च आगच्छति, यस्याः
लाभः "१५० वास्तविकवर्षेभ्यः"
धार्मिकशान्तिः
अभवत्, यस्य भविष्यवाणी
" पञ्चमतुरही
" इत्यस्य " पञ्चमासाः
" इत्यनेन कृता
१९१४
तमे वर्षात् तृतीयविश्वयुद्धेषु
अस्य दण्डस्य अर्थं
पूर्णतया अवगन्तुं
अस्माभिः समानान्तराणि
कृत्वा यहूदीनां
बेबिलोनदेशं प्रति
तृतीयनिर्वासनेन
सह तुलना कर्तव्या।
अस्मिन् अन्तिमे
युद्धप्रियहस्तक्षेपे
५८६ ईपू वर्षे
राजा नबूकदनेस्सरः
इस्राएलराष्ट्रस्य
अन्तिमशेषस्य
यहूदाराज्यस्य
नाशं कृतवान्;
यरुशलेमम्, तस्य
पवित्रं मन्दिरं
च भग्नावशेषं जातम्।
तृतीयविश्वयुद्धेन
अवशिष्टाः भग्नावशेषाः
प्रमाणं दास्यन्ति
यत् ईसाईगठबन्धनेन
हिब्रूजनानाम्
यहूदीसङ्घस्य
इव धर्मत्यागः
कृतः | . एवं च अस्य
प्रदर्शनस्य अनन्तरं
अविश्वासिनः धार्मिकाः
वा जीविताः अन्तिमसार्वत्रिकविश्वासपरीक्षायाः
अधीनाः भविष्यन्ति
यत् सर्वेषां एकेश्वरधर्मानाम्
आस्तिकानां कृते
मोक्षस्य अन्तिमसंभावना
ददाति परन्तु सृष्टिकर्ता
परमेश्वरः केवलमेकं
सत्यं उपदिशति
यत् येशुमसीहस्य
विषये तस्य पवित्रस्य
शनिवासरस्य च विषये
वर्तते, एकमात्रं
सत्यं सप्तमदिनम्।
अस्य
सार्वत्रिकयुद्धस्य
कृते घोषितः नरसंहारः
" द्वितीयदुःखस्य
" अन्यः पक्षः अस्ति
यः " चतुर्थस्य
तुरही " इत्यस्य
फ्रांसीसीक्रान्तिकारी
नास्तिकतायाः
सङ्गतिं करोति
फ्रान्सदेशः, विशेषतः
तस्य राजधानी पेरिस्
च सर्वशक्तिमान्
ईश्वरस्य क्रॉसहेयर्-मध्ये
अस्ति । प्रकाशितवाक्य
११:८ मध्ये सः तस्मिन्
" सदोम-मिस्र
" इति नामानि आरोपयति
, ये प्राचीनशत्रुणां
नामानि ईश्वरेण
अविस्मरणीयरीत्या
उदाहरणरूपेण नष्टानि,
एकं स्वर्गात्
अग्निना, अपरं
तस्य अन्धीकरणशक्त्या।
एतेन अस्माकं कृते
अवगन्तुं शक्यते
यत् सः तस्याः
विरुद्धं तथैव
घोरं निश्चितरूपेण
च कार्यं करिष्यति
। सच्चिदानन्दस्य
अन्तर्धानस्य
अस्माकं महतीं
दायित्वं प्रति
अस्माभिः अवगतं
कर्तव्यम् । धर्मं
द्वेषे गृहीत्वा
गणतन्त्रशासनं
प्रथमनेपोलियनस्य
निरङ्कुशहस्ते
पतितम् । यस्य
कृते धर्मः केवलं
तस्य व्यक्तिगतवैभवस्य
उपयोगी पन्नी आसीत्।
तस्य गौरवस्य अवसरवादस्य
च कारणेन एव कैथोलिकधर्मस्य
अस्तित्वं तस्य
कन्कोर्डेट्-संस्थायाः
स्थापनायाः माध्यमेन
ऋणी अस्ति यत्
ईश्वरीयसत्यस्य
सिद्धान्तस्य
नाशकः आसीत्
एकं
जनसांख्यिकीयसटीकता
: द्विशतकोटियुद्धकर्तारः
श्लोकः
१६: “ अश्वसैन्यस्य
संख्या द्वौ असंख्यौ
आसीत्, तेषां संख्यां
मया श्रुतम् ।
»
श्लोकः
१६ अस्मान् संघर्षे
भागं गृह्णन्तः
युद्धकर्तृणां
संख्यायाः विषये
महत्त्वपूर्णं
स्पष्टीकरणं ददाति
यत् “ असंख्यद्वयं
” अथवा द्विशतकोटिसैनिकाः
२०२१ तमे वर्षे
यदा अहम् एतत्
दस्तावेजं लिखामि
तदा कोऽपि युद्धः
तस्य संघर्षेषु
एतावता संख्यां
न प्राप्तवान्
। परन्तु अद्यत्वे
सार्धसप्तकोटिजनसङ्ख्यायाः
वैश्विकजनसंख्यायाः
कारणात् भविष्यद्वाणी
पूर्णा भवितुम्
अर्हति । अस्मिन् श्लोकेन
आनीता सटीकता सर्वान्
व्याख्यान् निन्दति
येषु अस्य विग्रहस्य
कारणं पूर्वकर्मणां
कारणं कृतम् अस्ति
|
एकं
वैचारिकं युद्धम्
श्लोकः
१७: “ एवं च
मया दृष्टौ अश्वान्
तेषु उपविष्टान्
च वक्षःस्थलं वह्निं,
जसिन्थं, गन्धकं
च धारयन्ति स्म,
अश्वानाम् शिरः
सिंहशिरः इव आसीत्,
तेषां मुखात् अग्निः,
धूमः, गन्धकं च
निर्गताः। »
अस्मिन्
श्लोके १७, दिव्यन्यायस्य
संख्यायां, वयं
“५ तमे तुरही ” इत्यस्य
प्रतीकं प्राप्नुमः
: समूहाः ( अश्वाः ) तान्
आज्ञापयन्तः (
सवाराः
) च तेषां न्यायः
( कवचः ) नास्ति
किन्तु अग्निना
दहनकर्म, किं च
अग्निः! पृथिव्याः
भूमिगतस्य मैग्मायाः
अग्निना सह तुल्यः
परमाणुः अग्निः
। आत्मा तेभ्यः
हयासिन्थस्य
लक्षणं आरोपयति
यत् श्लोकस्य अन्ते
धूमेन व्यञ्जनस्य
पुनरावृत्तौ सङ्गच्छते
| . एतत् पूर्वमेव
पूर्वविषये सन्तानाम्
प्रार्थनानां
प्रतीकं भवति,
तस्य गन्धस्य चरित्रमेव
अस्माभिः स्मर्तव्यं,
तत्र च, तस्य उल्लेखस्य
अर्थः किम् इति
अवगच्छामः। अयं
पादपः विषयुक्तः,
त्वक्-क्रोधकः,
तस्य गन्धः च भवतः
शिरोवेदनाम् अयच्छति
। एषः मापदण्डसमूहः
नियोजितयोद्धानां
प्रार्थनां परिभाषयति
। एतेषु कश्चन
अपि प्रार्थनाः
प्रजापतिः ईश्वरः
न प्राप्नोति;
ते तं उदरेण, अतीव
वितृष्णां च कुर्वन्ति।
अवश्यमेव अवगन्तव्यं
यत् अस्मिन् मूलतः
धार्मिकवैचारिकसङ्घर्षे
केवलं ते धर्माः
एव सम्मिलिताः
सन्ति ये तस्मात्
पूर्णतया विच्छिन्नाः
सन्ति, परन्तु
तथापि मुख्यतया
एकेश्वरवादीः
सन्ति : यहूदीधर्मः,
कैथोलिकधर्मः,
प्रोटेस्टन्टधर्मः,
रूढिवादः, इस्लामधर्मः।
यशायाह ९:१४ मध्ये
एकं नूतनं प्रमुखं
प्रतीकं अत्र उद्धृतम्
अस्ति यत् “ शिरः न्यायाधीशः
अथवा अग्रजः .” अतः
ये समूहाः विग्रहे
सन्ति तेषां शिरसि
अद्यत्वे गणराज्येषु
"राष्ट्रपतिः"
इति उच्यन्ते दण्डाधिकारिणः
सन्ति । एते च अध्यक्षाः
" सिंहस्य
", पशुराजस्य, जङ्गलराजस्य
च बलेन सम्पन्नाः
सन्ति। तस्य बलस्य
अर्थः न्यायाधीशः
१४:१८ मध्ये दत्तः
अस्ति । आत्मा
स्वसन्देशे अत्यन्तं
शक्तिशालिभिः,
निरङ्कुशैः, धार्मिकप्रतिबद्धैः
च राष्ट्रप्रमुखैः
दूरतः चालितस्य
युद्धात्मकस्य
सङ्गतिं भविष्यवाणीं
करोति, यतः तत्
तेषां " मुखात्
" अस्ति । यत् तेषां प्रार्थनाः
बहिः आगच्छन्ति,
“ धूमः ” इति शब्देन
दृष्टान्तरूपेण
। तेषां एव " मुखात्
" " अग्निना " विनाशस्य
आदेशाः , " धूमेन " प्रार्थनाः
, " गन्धकेन
" प्रतिनिधित्वेन
परमाणुबम्बस्य
प्रयोगस्य आदेशं
दत्त्वा जनसमूहस्य
विनाशः च आगच्छन्ति
प्रतीयते यत् आत्मा
अस्य परमाणुशक्तेः
महत्त्वं प्रकाशयितुम्
इच्छति यत् एकस्य
मनुष्यस्य निजनिग्रहे
अस्ति। पृथिव्याः
इतिहासे कदापि
एतादृशी विनाशकारी
शक्तिः एकस्य व्यक्तिस्य
निर्णयाश्रिता
नासीत् । वस्तु
खलु विलक्षणं रेखांकनयोग्यं
च अस्ति। परन्तु
अस्माकं कृते ये
एतादृशे राजनैतिकसङ्गठने
निवसन्ति, तेषां
कृते एतानि विशालतानि
अस्मान् पुनः आघातं
अपि न कुर्वन्ति
। वयं सर्वे एकप्रकारस्य
सामूहिक उन्मादस्य
शिकाराः स्मः।
श्लोकः
१८: “ एतैः
त्रयैः व्याधिभिः
मनुष्याणां तृतीयभागः
हतः, अग्निना, धूमेन,
तेषां मुखात् निर्गतेन
गन्धेन च।” » २.
श्लोकः
१८ पूर्वश्लोकात्
एतत् तथ्यं बोधयति,
यत्र निर्दिष्टं
यत् “ अग्निः
, धूमः , गन्धकं च
” ईश्वरस्य इष्टानि
व्याधिः भवन्ति;
यस्य श्लोकः प्रतिशोधं
कुर्वन् ख्रीष्टं
मनुष्याणां तृतीयभागं
वधस्य आदेशं आरोपयित्वा
पुष्टिं कृतवान्।
राष्ट्रनायकानां
परमाणुशक्तिः
श्लोकः
१९: “ अश्वानाम्
शक्तिः तेषां मुखयोः
पुच्छयोः च आसीत्,
तेषां पुच्छानि
शिरसा सर्पाः इव
आसन्, तेषां सह
हानिं कुर्वन्ति
स्म । »
१९
श्लोकः विग्रहस्य
धार्मिकवैचारिकचरित्रस्य
पुष्टिं करोति
यत् - यतः युद्धसमूहानां
( अश्वानाम्
) शक्तिः तेषां
वाक्सु (तेषां
मुखेषु
) तथा च तेषां मिथ्याभविष्यद्वादिषु
(पुच्छेषु ) आसीत् ये रूपेण
प्रलोभकाः ( सर्पाः )
राज्यशिरसाम्
उपरि प्रभाविणः
आसन्, दण्डाधिकारिणः
( शिरः ) येन
ते (युद्धसमूहाः)
विरक्ताः आसन्
हानि। एवं परिभाषितः
सिद्धान्तः अद्यत्वे
अन्त्यकाले प्रचलितस्य
जनानां संगठनस्य
सम्यक् सङ्गच्छते
।
एतत्
तृतीयं विश्वयुद्धम् यः आगच्छति " तुरहीनां " अथवा
चेतावनीदण्डानां
विषयस्य समापनम्
एतावत् महत्त्वपूर्णं
यत् परमेश्वरः
प्रथमं पुरातननियमस्य
यहूदीभ्यः तस्य
घोषणां कृतवान्,
क्रमशः दान। ११:४०-४५
तथा इजकिएल ३८
तथा ३९, ततः, नूतननियमस्य
ख्रीष्टियानेभ्यः,
अस्मिन् प्रकाशितवाक्यग्रन्थे
" षष्ठः
तुरही " इति, अनुग्रहस्य
समयस्य अन्त्यात्
पूर्वं अन्तिमः
दिव्यचेतावनीरूपेण।
अतः अत्र एतानि
समृद्धानि पूरकपाठानि
अन्वेषयामः।
दानियल
११:४०-४५
अन्त्यस्य
समयः " इति अभिव्यक्तिः
अस्मान् अस्य अन्तिमस्य
राष्ट्रसङ्घर्षस्य
अध्ययनार्थं नेति,
यः दानस्य भविष्यवाणीयां
प्रकाशितः विकसितः
च अभवत् । ११:४०
तः ४५ पर्यन्तं
तत्र वयं तस्य
संगठनस्य मुख्यचरणं
आविष्करोमः । मूलतः
पश्चिम-यूरोपस्य
क्षेत्रे बहुधा
स्थापितः आक्रामकः
इस्लामः, यः " दक्षिणस्य
राजा " इति उच्यते,
सः प्रचण्ड-कैथोलिक-यूरोपीय-जनैः
सह संघर्षं कृतवान्
रोमन कैथोलिक पोप
विश्वासः विषयः
भवति यत् भविष्यद्वाणी
दान.११:३६ तः लक्ष्यं
करोति। एतावता
उल्लिखितः रोमनपोपनेता
" सः " इति
पदस्य अन्तर्गतं
प्रस्तुतः अस्ति;
" राजा
" इति नाम्ना सः
" दक्षिणराजेन
" आक्रमितः भवति
, इस्लामधर्मः
यः " तस्य
सह संघर्षं करिष्यति
" । " संधर्षे
" इति क्रियापदस्य
चयनं सटीकं विवेकपूर्णं
च, यतः एकस्मिन्
प्रदेशे ये सन्ति
ते एव परस्परं
" संघातं
" कुर्वन्ति । तदा
एव, प्रदत्तस्य
अवसरस्य लाभं गृहीत्वा,
स्थितिः पश्चिम-यूरोपं
पूर्णतया अव्यवस्थायां,
आतङ्के च निमज्जितवती,
" उत्तरस्य
राजा " (उत्तरस्य
वा) " अस्य शिकारस्य
उपरि कष्टेन " तूफानवत्
भ्रमति स्म , तत्
गृहीत्वा तस्य
कब्जां कर्तुं
सः " अनेकानि
पोतानि " " रथाः " , योद्धाश्च
उपयुङ्क्ते ये
" अश्ववाहकाः
" इत्यस्मात्
अधिकं किमपि न
सन्ति, उत्तरे
च निवसति, न तु पश्चिम-यूरोपस्य
उत्तरे, अपितु
यूरो-एशिया-महाद्वीपस्य
उत्तरे तथा च अधिकं
सटीकतया इस्राएलस्य
उत्तरे, यत् श्लोकः
४१ “ देशेषु
सुन्दरतमः ” इति
उक्त्वा सूचयति
। प्रश्ने रूसदेशः
" अश्ववाहकानाम्
" (कोसाक्-जनाः),
इजरायलस्य ऐतिहासिकशत्रुभ्यः
अश्वानाम् प्रजनकाः,
आपूर्तिकर्ताः
च सन्ति । अस्मिन्
समये एतेषां सर्वेषां
दत्तांशस्य आधारेण
१०५४ तमे वर्षे
आधिकारिक-ईसाई-धार्मिक-विभाजनात्
आरभ्य पाश्चात्य-पोप-रोमन-धर्मस्य
पूर्वीय-धार्मिक-विरोधी
शक्तिशालिना आर्थोडॉक्स-रूस-देशेन
सह अस्य " उत्तरस्य राजा
" इत्यस्य परिचयः
सुलभः भवति
तृतीयविश्वयुद्धे
केचन युद्धप्रियाः
अभिनेतारः अधुना
एव वयं प्राप्तवन्तः।
परन्तु यूरोपस्य
शक्तिशालिनः मित्रराष्ट्राणि
सन्ति ये किञ्चित्
परित्यक्ताः आर्थिकप्रतिस्पर्धायाः
कारणात् यत् कोरोनावायरसस्य
कोविड्-१९ इति
वायरसस्य आगमनात्
विनाशकारी अभवत्।
रक्तहीनाः अर्थव्यवस्थाः
अस्तित्वार्थं
संघर्षं कुर्वन्ति,
प्रत्येकं राष्ट्रं
अधिकाधिकं स्वस्य
अन्तः निवृत्तं
भवति । परन्तु
यदा यूरोपे द्वन्द्वः
आरभ्यते तदा अमेरिकनमित्रराष्ट्रं
कार्यं कर्तुं
स्वसमयं प्रतीक्षते।
यूरोपे
रूसीसैनिकानाम्
अल्पविरोधः भवति
। क्रमेण उत्तर-यूरोपीय-जनाः
आक्रान्ताः सन्ति
। फ्रान्स्-देशः
एव अल्पं सैन्यप्रतिरोधं
करोति, रूसीसेनाः
देशस्य उत्तरभागे
निरुद्धाः सन्ति
। दक्षिणभागे अस्मिन्
क्षेत्रे पूर्वमेव
बहुसंख्येन स्थापितेन
इस्लामधर्मस्य
गम्भीराः समस्याः
सन्ति । एकप्रकारस्य
साधारणहितसम्झौतेन
मुस्लिमयोद्धानां
रूसीनां च सम्बन्धः
भवति । उभौ अपि
लुण्ठनस्य लोभी
स्तः तथा च फ्रान्सदेशः
आर्थिकरूपेण नष्टः
अपि समृद्धः देशः
अस्ति। अरबाः पारम्परिकधरोहरेण
लुटेराः सन्ति
।
इजरायलपक्षे
स्थितिः विनाशकारी
अस्ति, देशः कब्जाकृतः
अस्ति। परितः अरबमुस्लिमजनाः
मुक्ताः अभवन्
: एदोमः, मोआबः, अम्मोनस्य
सन्तानाः: वर्तमानस्य
जोर्डन्।
किञ्चित्
यत् १९७९ तमे वर्षे
यदा मिस्रदेशः
इजरायल-देशेन सह
गठबन्धनं कर्तुं
अरब-शिबिरात् निर्गतवान्
तदा पूर्वं साधयितुं
न शक्यते स्म, तदानीन्तनः
अमेरिका-देशस्य
शक्तिशालिना समर्थनेन
कृतः विकल्पः तस्य
विरुद्धं गतवान्
अत्र रूसीजनाः
अधिग्रहीताः सन्ति
। तथा च " सा न पलायते
" इति निर्दिश्य
आत्मा १९७९ तमे
वर्षे कृतस्य विकल्पस्य
अवसरवादी स्वरूपं
प्रकाशयति ।तत्कालीनस्य
बलिष्ठतमस्य पक्षे
गत्वा सा विश्वासं
कृतवती यत् सा
स्वं गृह्णन्तं
दुर्भाग्यं पलायितुं
शक्नोति। दुर्भाग्यं
च महत्, तस्य धनं
कब्जाधारिभिः
रूसीभिः अपहृतं
भवति। तत् च अपर्याप्तमिव
लीबिया-इथियोपिया-देशिनः
अपि रूसीनां पश्चात्
तत् लुण्ठयन्ति।
विश्वसङ्घर्षस्य
परमाणुचरणम्
४४
श्लोकः वस्तुनां
स्थितिं महत् परिवर्तनं
चिह्नयति। पश्चिम-यूरोप-इजरायल-मिस्र-देशयोः
कब्जां कुर्वन्
रूसीसैनिकाः स्वस्य
रूसीक्षेत्रसम्बद्धैः
" वार्ताभिः
" भयभीताः भवन्ति
। आत्मा पश्चिम-यूरोपस्य
कब्जायाः सन्दर्भे
" पूर्वस्य
" उल्लेखं करोति
परन्तु इजरायलस्य
कब्जायाः सन्दर्भे
" उत्तरस्य
" अपि उल्लेखं करोति;
प्रथमस्य "पूर्वदिशि
" द्वितीयस्य
" उत्तरदिशि
" च रूसः । वार्ता
एतावता गम्भीरा
अस्ति यत् सा घातक
उन्मादं प्रेरयति।
अत्रैव अमेरिका
युद्धे प्रविशति,
परमाणु-अग्निना
रूस-क्षेत्रस्य
नाशं कर्तुं चयनं
करोति । ततः संघर्षस्य
परमाणुचरणम् आरब्धम्
। घातकाः कवकाः
बहुषु स्थानेषु
उद्भवन्ति , संहाराय
" संहाराय
" च । multitudes
” of human and animal lives. अस्मिन्
एव कर्मणि " पुरुषाणां
तृतीयभागः " 6th
trumpet " इत्यस्य घोषणानुसारं
मारितः भवति। इजरायलस्य
"पर्वतेषु
" पुनः धक्कायमानाः
" उत्तरस्य
राजा " इत्यस्य
रूसीसैनिकाः किञ्चित्
साहाय्यं न प्राप्य
विनाशिताः: " तस्य
साहाय्यार्थं
कोऽपि न आगत्य
इजकिएल
३८ तथा ३९
इजकिएल
३८, ३९ च इतिहासस्य
एतत् अन्तिमं विग्रहं
स्वकीयेन प्रकारेण
उद्दीपयन्ति।
तत्र रोचकविवरणानि
सन्ति, यथा एषा
सटीकता यत् रूसीराजस्य
" हनुमत्पादस्य
उपरि बकसः
स्थापयितुं " ईश्वरस्य
अभिप्रायं प्रकाशयति
यत् तं द्वन्द्वे
आकर्षयितुं शक्नोति।
एषा बिम्बः स्वजनेन
सह समृद्धीकरणस्य
प्रलोभनात्मकं
अवसरं दर्शयति,
यस्य प्रतिरोधं
कर्तुं सः न शक्नोति
।
अस्मिन्
दीर्घे भविष्यद्वाणीयां
आत्मा अस्मान्
सन्दर्भबिन्दुरूपेण
नामानि ददाति
: गोग्, मागोग्,
रोश (रूसी), मेशेच् (मास्को),
तुबाल्
(टोबोल्स्क)। अन्तिमदिनानां
सन्दर्भः आक्रमितानां
जनानां विषये विस्तरेण
पुष्टः भवति यत्
“ भवन्तः
वक्ष्यन्ति यत्
अहं मुक्तभूमिं
प्रति गमिष्यामि,
स्वनिवासस्थानेषु
निश्चिन्तानाम्,
सुरक्षितानां
च जनानां विरुद्धं
आगमिष्यामि
, सर्वे भित्तिरहितेषु
निवासस्थानेषु
, न कुण्डलं न द्वाराणि
च (इज.३८:११)” इति।
आधुनिकनगराणि
खलु सर्वथा मुक्ताः
सन्ति तथा च विरुद्धशक्तयः
दुःखदरूपेण
असमानाः सन्ति
इजकिएलः सम्बन्धितदेशानां
विषये कोऽपि रहस्यं
नास्ति;रहस्यं
केवलं दान ११:३६-४५
मध्ये आसीत् यत्र
रूसस्य " उत्तरस्य राजा
" इति नाम दत्त्वा,
यः पोपस्य कैथोलिकयुरोपस्य
उपरि आक्रमणं करोति,
ईश्वरः इजकिल्
इत्यस्मै दत्तस्य
प्रकाशनस्य उल्लेखं
करोति इजरायलस्य
भौगोलिकस्थित्या
सह सम्बन्धः यत्
रूसः " उत्तरे " स्थितः
अस्ति ।तथातः अस्मिन्
पोपस्य यूरोपे
रूसीसैनिकानाम्
स्थितिं पुष्टयितुं
यत् ते " पूर्वतः
" दुर्वार्तायाः
आगमनं तस्य
उपरि च स्थापयिष्यामि
troops (Ezek. 38:22)”;“ I send fire
into Magog ,” we read in Ezek.39:6. अतः एतत्
एव दुर्वार्तायाः
कारणं यत् दानस्य
“ उत्तरराजं
” क्रुद्धं करोति
इस्राएल, त्वं
च तव सर्वैः सैनिकैः
(यहेजकेल ३९:४)”
इति । परन्तु अस्य
कार्यस्य पृष्ठतः
USA इत्यस्य
परिचयः रहस्यं
वर्तते ७, २०२१,
मसीहस्य पुनरागमनपर्यन्तं
केवलं नव वर्षाणि
अवशिष्टानि सन्ति,
यस्मिन् काले अन्तिमः
अन्तर्राष्ट्रीयः
संघर्षः 12 श्लोकस्य
अनुसारं, रूसीशवः
“ सप्तमासान्
यावत् ” दफनः भविष्यति।
घोरः
अदम्यः च दिव्यः
न्यायः
तत्र
बहवः शवः भविष्यन्ति,
ईश्वरः च अस्मान्
इजकिएल ९ मध्ये
एकं विचारं ददाति
यत् सः यत् नरसंहारं
क्रूरतां संगठयिष्यति।
यतः २०२१ तः २०२९
पर्यन्तं तृतीयं
विश्वयुद्धं अपेक्षितं
-५८६ तमे वर्षे
प्राचीन इजरायलविरुद्धं
नबूकदनेस्सरस्य
नेतृत्वे तृतीययुद्धस्य
प्रतिरूपम् अस्ति
अत्र महान् सृष्टिकर्ता
परमेश्वरः स्वजनेन
कुण्ठितः अवहेलितः
च इजके.९:१ तः ११
पर्यन्तं यत् आज्ञापयति
तत् अस्ति।
“इज.९:१
ततः सः मम
कर्णयोः उच्चैः
स्वरेण आक्रोशितवान्,
“हे नगरं दण्डयन्तः,
प्रत्येकः मनुष्यः
स्वस्य विनाशयन्त्रं
हस्ते कृत्वा,
समीपं गच्छ!”
इज
. तेषु कश्चन
सनीवस्त्रधारी
कटिभागे लेखनपुटं
वहन् पुरुषः आसीत्।
ते आगत्य कांस्यवेद्याः
समीपे स्थितवन्तः।
इज
.
Ezek.9:4
ततः परमेश्
वरः तम् अवदत्
, “नगरस्य मध्ये
यरुशलेमस्य मध्ये
गत्वा तस्य मध्ये
क्रियमाणानां
सर्वेषां घृणितकार्याणां
कृते निःश्वसन्तः
क्रन्दन्तः च जनानां
ललाटेषु चिह्नं
स्थापयतु।
इज.९:५ मम
श्रवणेन सः अन्येभ्यः
अवदत्, “तस्य पश्चात्
गत्वा नगरं प्रहरन्तु;
तव नेत्रे मा दया,
मा दया!
इज
. किन्तु
यस्य चिह्नं भवति
तस्य समीपं मा
गच्छ; तथा मम अभयारण्यात्
आरभत! गृहस्य पुरतः
ये वृद्धाः आसन्
तेभ्यः आरब्धाः।
Ezek.9:7
ततः सः तान्
अवदत्, गृहं दूषयन्तु,
हतैः प्राङ्गणानि
च पूरयन्तु। बहिः
आगच्छतु!... निर्गत्य
नगरे प्रहारं कृतवन्तः।
इज
. भगवन्, किं
त्वं इस्राएलस्य
सर्वान् अवशिष्टान्
नाशयिष्यसि, यदा
त्वं यरुशलेमदेशे
स्वस्य क्रोधं
प्रक्षिपसि?
इज
. ते कथयन्ति,
“प्रभुः भूमिं
त्यक्तवान्, परमेश्
वरः न पश्यति।”
Ezek.9:10
मम अपि न
दया भविष्यति,
न च मम दया भविष्यति;
तेषां कर्माणि
स्वशिरसि पुनः
आनयिष्यामि।
Ezek.9:11
ततः पश्य,
सनीवस्त्रधारी
पार्श्वे मसिशृङ्गः
आसीत्, सः अवदत्,
“भवता आज्ञानुसारं
मया कृतं।” » २.
न सर्वे धर्मकारणात्
हताः श्रद्धायाः
शहीदाः भवन्ति।
अस्मिन् वर्गे
बहवः कट्टरपंथीः
सन्ति ये स्वजीवनं
दातुं सज्जाः सन्ति
, सम्भवतः, स्वधर्मस्य
कृते, परन्तु कस्यापि
राजनैतिकस्य अन्यस्य
वा विचारधारायाः
कृते अपि। विश्वासस्य
सच्चा शहीदः प्रथमतया
केवलं येशुमसीहे
एव अस्ति। तदा,
अनिवार्यतया, एकः
निर्वाचितः यस्य
बलिदानेन अर्पितं
जीवनं केवलं सृष्टिकर्ता
ईश्वरस्य प्रीतिकरं
भवति , यदि तस्य
मृत्युपूर्वं
तस्य समयस्य कृते
तस्य प्रकाशितापेक्षाणां
अनुरूपं जीवनं
भवति स्म।
अतः
अधुना “ 6th तुरही " युद्धोत्तरकालस्य
नैतिकसन्दर्भस्य
आह्वानम् ।
जीवितानां
पश्चात्तापः
अधिकांशजनानां
यत् चिन्तनं भयं
च तस्य विपरीतम्
परमाणुशस्त्राणि
कियत् अपि विनाशकारीनि
भवेयुः तथापि मानवतां
न निर्मास्यन्ति;
यतः विग्रहस्य
समाप्तेः अनन्तरं
“ जीविताः
” भविष्यन्ति ।
युद्धानां विषये
येशुः मत्ती 19:10 मध्ये
अवदत्। २४:६: “ युद्धानां
युद्धानां च अफवाः
च श्रोष्यन्ति:
पश्यन्तु यत् भवन्तः
न व्याकुलाः भवेयुः,
यतः एतानि सर्वाणि
वस्तूनि अवश्यं
भवितुमर्हन्ति।किन्तु
एतत् अद्यापि अन्तः
न भविष्यति। "मानवजातेः
विनाशः सृष्टिकर्ता
परमेश्वरस्य येशुमसीहस्य
व्यक्तिरूपेण
गौरवपूर्णरूपेण
पुनरागमनानन्तरं
कृतस्य कार्यस्य
कारणेन भविष्यति।
जीवितानां हि विश्वासस्य
अन्तिमपरीक्षा
भवितुमर्हति।
१९४५ तमे वर्षे,
परमाणुशस्त्राणां
प्रथमप्रयोगस्य
तिथ्याः आरभ्य,
तानि सन्ति ये
स्थलीयशक्तयः
तेषां परीक्षणार्थं
कृताः द्विसहस्राधिकाः
विस्फोटाः अभवन्
सत्यं, क्रमशः,
७५ वर्षाणां दीर्घकालं
यावत् पृथिवी च
अपारः, यद्यपि
सीमितः, तथापि
मानवता यत् प्रहारं
करोति तत् सहते,
समर्थयति च। आगामिनि
परमाणुयुद्धे
तद्विपरीतम् अल्पकाले
एव विस्फोटानां
बहुलता भविष्यति
तथा च रेडियोधर्मितायाः
प्रसारणेन पृथिव्यां
जीवनं निरन्तरं
कर्तुं असम्भवं
भविष्यति स्वस्य
पुनरागमनेन दिव्यः
ख्रीष्टः म्रियमाणस्य
विद्रोही मानवतायाः
दुःखस्य अन्त्यं
करिष्यति।
श्लोकः
२०: “ शेषाः
ये जनाः एतैः व्याधिभिः
न हताः, ते अद्यापि
स्वहस्तकर्मणां
पश्चात्तापं न
कृतवन्तः, येन
ते राक्षसान्,
सुवर्णरजतपितले,
पाषाणकाष्ठमूर्तयः
च न भजन्ति स्म,
ये न पश्यन्ति,
न शृण्वन्ति, न
च चलन्ति
२०
श्लोके आत्मा जीवितानां
जनानां कठोरीकरणस्य
भविष्यवाणीं करोति।
“ शेषाः जनाः
ये एतैः व्याधिभिः
न हताः , ते हस्तकर्मणां
पश्चात्तापं न
कृतवन्तः |” साम्राज्यस्य
समये घोषितं " द्वितीयं
दुःखं " खलु दिव्यं
" प्रकोपं
" भवति, परन्तु
तत् " अन्तिमसप्त
" इत्यस्मात्
पूर्वं भवति यत्
अपराधिनां पापिनां
उपरि पतति, प्रकाशितवाक्यस्य
१५.अत्र स्मर्तव्यं
यत् एते " व्याधिः " सर्वे
सर्वशक्तिमान्
सृष्टिकर्तृदेवेन
निर्मितस्य कालक्रमस्य
विरुद्धं रोमन-आक्रामकताम्
दण्डयन्ति।
“...
ते सुवर्णरजतकांस्यशिलाकाष्ठकाष्ठानां
राक्षसानां मूर्तिनां
च पूजां न त्यक्तवन्तः,
ये न पश्यन्ति
न शृण्वन्ति, न
गन्तुं शक्नुवन्ति
.”
अस्मिन्
गणने आत्मा कैथोलिकधर्मस्य
पंथप्रतिमानां
लक्ष्यं करोति
ये अस्य मूर्तिपूजकधर्मस्य
अनुयायिनां आराधनाविषयाः
सन्ति। एताः प्रतिमाः
प्रथमं "कन्यामरी"
इत्यस्याः प्रतिनिधित्वं
कुर्वन्ति, तस्याः
पृष्ठतः च, बहुसंख्येन,
न्यूनाधिकं अनामिकानां
सन्तानाम् प्रतिनिधित्वं
कुर्वन्ति, यतः
सर्वेषां कृते
स्वस्य प्रियसन्तस्य
चयनार्थं बहु स्वतन्त्रतां
त्यजति विशालः
विपणः २४ घण्टाः
उद्घाटितः अस्ति
। अत्र सर्वेषां
आकारानां, शैल्याः,
आकारस्य च कृते
अण्डरआर्म-पैड्-प्रदानं
भवति । एषः च प्रकारः
अभ्यासः विशेषतया
गोल्गोथा-क्रूसे
दुःखं प्राप्य
क्रोधयति; also, तस्य
प्रतिशोधः घोरः
भविष्यति। तथा
च पूर्वमेव २०१८
तमे वर्षे स्वस्य
निर्वाचितानाम्
अधिकारिभ्यः २०३०
वर्षस्य कृते स्वस्य
शक्तिशालीं गौरवपूर्णं
च पुनरागमनं ज्ञापयित्वा
२०१९ तमे वर्षे
सः पृथिव्याः पापिनः
घातकसंक्रामकविषाणुना
प्रहारं कृतवान्
एतत् केवलं तस्य
आगमनस्य क्रोधस्य
लघुचिह्नम् एव,
परन्तु तस्य पक्षे
प्रभावशीलता पूर्वमेव
अस्ति, यतः वयं
पूर्वमेव तस्मै
क्रिश्चियनमूलस्य
पश्चिमस्य इतिहासे
अपूर्वं आर्थिकविनाशं
ऋणीमः यदा च तेषां
विनाशः भवति तदा
राष्ट्राणि कलहं
कुर्वन्ति, ततः
परस्परं युद्धं
कुर्वन्ति, युद्धं
च कुर्वन्ति।
दृष्टवान्,
श्रुतवान्, चलितवान्
च ",
उत्कीर्णानां
वा ढालितानां मूर्तीनां
विपरीतम् ये एतत्
कर्तुं न शक्नुवन्ति
।
श्लोकः
२१: “ न च ते
स्वहत्यायाः, न
स्वकीयस्य मायास्य,
न च व्यभिचारस्य,
न च तेषां चोरीयाः
विषये पश्चात्तापं
कृतवन्तः । »
२१
श्लोकेन सह विषयः
समाप्तः भवति।
" तेषां
हत्यानां " विषये
वदन् आत्मा घातकं
रविवासरस्य नियमं
चित्रयति यत् अन्ततः
परमेश्वरेण पवित्रस्य
पवित्रस्य विश्रामदिवसस्य
विश्वासिनां पर्यवेक्षकाणां
मृत्युः आवश्यकी
भविष्यति। " तेषां मोहनम्
" इति उद्धृत्य
सः कैथोलिकजनसमूहं
लक्ष्यं करोति
ये तस्य "रविवासरस्य"
न्याय्यतां दर्शयन्ति,
भगवतः एतत् मिथ्यादिवसं
प्रामाणिकं मूर्तिपूजकं
"सूर्यस्य" दिवसं
च। " तेषां
व्यभिचारं " स्मरणं
कृत्वा आत्मा प्रोटेस्टन्ट-विश्वासं
प्रति अङ्गुलीं
दर्शयति, यः प्रकाशितवाक्यस्य
२:२० मध्ये मिथ्या
" भविष्यद्वादिनी
ईजेबेल " इत्यस्य
कैथोलिक " व्यभिचारस्य
" उत्तराधिकारी
अस्ति तथा च तेभ्यः
" तेषां चोरीः
" इति आरोपयित्वा
सः प्रथमं येशुमसीहस्य
विरुद्धं कृतानि
आध्यात्मिकचोरीनि
सूचयति, यस्मात्
दान.८:११ इत्यस्य
अनुसारं पोपराजा
" शाश्वतं
" याजकत्वं स्वस्य
न्याय्यं वैधं
उपाधिं च " चर्चस्य प्रमुखः
" इति इफिसियों
५:२३ मध्ये अपहृतवान्
किन्तु तस्य “ कालस्य तस्य
नियमस्य च ” क्रमः
अपि, दान.७:२५ इत्यस्य
अनुसारम् । एताः
अत्यन्तं आध्यात्मिकव्याख्याः
साधारणशाब्दिकप्रयोगान्
न बहिष्कृत्य,
परन्तु ईश्वरस्य
न्याये दोषी अपराधिनां
कृते तस्य परिणामेषु
च तेभ्यः दूरं
गच्छन्ति।
प्रकाशितवाक्यम्
१० : लघु मुक्तपुस्तकम्
ख्रीष्टस्य
पुनरागमनं विद्रोहिणां
दण्डः च
लघु मुक्तपुस्तकं
तस्य परिणामश्च
चतुर्थस्य
एडवेन्टिस्टस्य
प्रतीक्षायाः
अन्ते ख्रीष्टस्य
पुनरागमनम्
श्लोकः
१: “ अहं स्वर्गात्
अन्यं पराक्रमी
दूतं मेघवस्त्रधारिणं
अवतरन्तं दृष्टवान्,
तस्य शिरसा उपरि
इन्द्रधनुषः, तस्य
मुखं सूर्यसदृशं,
तस्य पादौ अग्निस्तम्भा
इव च आसीत्। »
१०
अध्यायः केवलं
तावत्पर्यन्तं
स्थापितायाः आध्यात्मिकस्थितेः
पुष्टिं करोति
। मसीहः पवित्रस्य
दिव्यनियमस्य
परमेश्वरस्य पक्षे,
जलप्रलयस्य अनन्तरं
नूहस्य तस्य वंशजस्य
च कृते दत्तस्य
"इन्द्रधनुषस्य
" प्रतिरूपेण प्रकटितः
भवति। ईश्वरस्य
प्रतिज्ञायाः
चिह्नम् आसीत्
यत् पुनः कदापि
पृथिव्यां जीवनं
प्रचण्डजलेन न
नाशयेत्। परमेश्वरः
स्वप्रतिज्ञां
पालयिष्यति, परन्तु
पत्रुसस्य मुखेन
सः घोषितवान् यत्
अधुना पृथिवी
" अग्निना
आरक्षिता " अस्ति;
अग्निजलप्रलयः
। एतत् सप्तमसहस्राब्दस्य
अन्तिमनिर्णये
एव सिद्धं भविष्यति
। अग्निः अद्यापि
जीवनानां नाशं
न समाप्तवान् तथापि
एतत् शस्त्रं यत्
परमेश्वरः सदोम-अमोरा-उपत्यकायाः
नगरयोः विरुद्धं
पूर्वमेव प्रयुक्तवान्।
अस्मिन् अध्याये
आत्मा संक्षेपेण
“ 6th तुरही
. अध्यायः प्रतिशोधकस्य
ख्रीष्टस्य गौरवपूर्णपुनरागमनस्य
प्रतिबिम्बेन
आरभ्यते।
भविष्यवाणी
पूर्णतया विमोचिता
श्लोकः
२: “ तस्य हस्ते
किञ्चित्
पुस्तकं उद्घाटितम्
आसीत् ।समुद्रे
दक्षिणपादं वामपादं
च पृथिव्यां स्थापयति
स्म । »
देवत्वस्य
“ सूर्यस्य
” उपासकानां विरुद्धं
युद्धं कर्तुं
आगच्छति । प्रतीकानाम्
भूमिका स्पष्टतरं
भवति : " तस्य
मुखं सूर्यवत्
आसीत् " तस्य शत्रून्
" सूर्यस्य " उपासकानां
किं भविष्यति
? उत्तरम् - तस्य
पादमूलानि, धिक्
च तेषां ! यतः “ तस्य पादौ
अग्निस्तम्भा
इव ” । तदा बाइबिलस्य
एषः श्लोकः पूर्णः
भविष्यति यत्
“ मम दक्षिणहस्ते
उपविशतु यावत्
अहं भवतः शत्रून्
भवतः पादपाठं न
करोमि ” (भजनसंहिता
११०:१; मत्ती २२:४४)।
तेषां अपराधबोधः
अस्य तथ्यस्य कारणेन
वर्धितः यत् येशुना
प्रकाशितवाक्यस्य
" लघुपुस्तकं
" उद्घाटितवान्
, १८४४ तः प्रकाशितवाक्यस्य
५:१-७ मध्ये तत्
पिहितं कृत्वा
स्थापितं " सप्तममुद्रां
" विमोचयन्। अस्मिन्
१० अध्याये उल्लिखितस्य
सन्दर्भस्य वर्षस्य
१८४४ तमे वर्षे
२०३० तमे वर्षे
च विश्रामदिवसस्य
अवगमनं अर्थं च
पूर्णप्रकाशरूपेण
विकसितम् । अतः,
अस्य कालस्य पुरुषाः
यदा तस्य सम्मानं
न कर्तुं चयनं
कुर्वन्ति तदा
अपवादहीनाः भवन्ति।
तदा " लघु
पुस्तकं " ख्रीष्टस्य
पवित्रात्मना
" उद्घाटितम्
" सूर्य उपासकाः
च तस्य चिन्तां
न कृतवन्तः। २
श्लोके तेषां भाग्यं
दृष्टान्तरूपेण
दर्शितम् अस्ति
। अस्मिन् श्लोके
दृश्यमानानां
" समुद्रः
भूमिः च " इति प्रतीकानाम्
अर्थं ज्ञातुं
अस्माभिः प्रकाशितवाक्यस्य
१३ अध्ययनं करणीयम्
यत्र परमेश्वरः
तान् द्वयोः आध्यात्मिकयोः
" पशवयोः
" सह सम्बद्धं
करोति ये ख्रीष्टीययुगस्य
२००० वर्षेषु प्रकटिताः
भविष्यन्ति। प्रथमः
" पशुः, यः
समुद्रात् उत्तिष्ठति
," नागरिकधार्मिकशक्तयोः
गठबन्धनस्य अमानवीयस्य,
अतः पशुत्वस्य,
शासनस्य प्रतीकं
भवति, तेषां प्रथमे
ऐतिहासिकरूपेण
राजतन्त्रस्य
रोमनकैथोलिकपपवादस्य
च एतेषां राजतन्त्राणां
प्रतीकं " दशशृङ्गैः "
दानपत्रे रोमं
निर्दिष्टं प्रतीकेन
सह सम्बद्धम् अस्ति
। ७ " अल्पशृङ्गेन
" तथा प्रकाशितवाक्यम्
१२, १३, १७ च " सप्तशिरः
" इत्यनेन । अयं
" पशुः "
ईश्वरीयमूल्यानां
न्यायानुसारं
दानियल ७ मध्ये
उद्धृतानि प्रतीकाः
प्रदर्शयति: रोमनसाम्राज्यस्य
पूर्ववर्ती साम्राज्यानि,
दानस्य साम्राज्यात्
विपरीतक्रमेण।
7: चिता, ऋक्ष,
सिंह . “ पशुः
” अतः स्वयं दानस्य
रोमनराक्षसः अस्ति
। ७ - ७ । परन्तु अत्र
प्रकाशितवाक्यस्य
१३ मध्ये " दशशृङ्गानाम्
" उत्तराधिकारी
पोपस्य " लघुशृङ्गस्य
" प्रतीकस्य स्थाने
रोमनपरिचयस्य
" सप्तशिरः
" इति प्रतीकं स्थापितं
भवति आत्मा च तस्मै
“ निन्दां
” अर्थात् धार्मिकान्
असत्यं आरोपयति।
" दशशृङ्गेषु
" " मुकुटानां
" उपस्थितिः तत्कालं
सूचयति यदा दानस्य
" दशशृङ्गाः
" । ७:२४ सत्तां
प्राप्तवान् ।
एषः अपि समयः यदा
" अल्पशृङ्गः
" अथवा " भिन्नः राजा
" स्वयं सक्रियः
भवति । “ The
beast ” इति चिह्नितः,
उत्तरकथा स्वस्य
भविष्यस्य घोषणां
करोति । सा “ कालः, कालः
(२ वारं
) अर्धकालं
च स्वतन्त्रतया
कार्यं करिष्यति
। एषा अभिव्यक्तिः
दान.७:२५ तथा प्रकाशितवाक्य
१२:१४ मध्ये सार्ध३
भविष्यद्वाणीवर्षं,
अथवा १२६० वास्तविकवर्षं
निर्दिशति; वयं
“ १२६० दिवस
”-वर्षरूपेण प्राप्नुमः अथवा प्रकाशितवाक्य
११:२-३, १२:६ तथा प्रकाशितवाक्य
१३:५ मध्ये भविष्यद्वाणी
“ ४२ मासाः
” । परन्तु अस्य
अध्यायस्य १३ श्लोके
३ आत्मा घोषयति
यत् सा आहतः भविष्यति
तथा च " मरणक्षता
इव " , सटीकरूपेण
१७८९ तः १७९८ पर्यन्तं
फ्रेंच-नास्तिकतायाः
कारणात्।तथा च
नेपोलियन प्रथमस्य
समन्वयस्य धन्यवादेन
" तस्याः
नश्वरव्रणः चिकित्सितः
भविष्यति अतः
ये दिव्यसत्यं
न प्रेम्णा भवन्ति
ते अवकाशे एव आत्मानं
शरीरं च मारयन्तः
असत्यस्य सम्मानं
कर्तुं शक्नुवन्ति।
दिनान्ते
प्रथमस्य “ समुद्रात् उत्थितः
पशुः ” इत्यस्य
प्रतिमा दृश्यते
। अयं नूतनः पशुः
अस्मिन् समये
" पृथिव्याः उत्तिष्ठति
" इति कारणेन विशिष्टः
अस्ति | उत्पत्तिग्रन्थस्य
प्रतिबिम्बं आकर्षयन्,
यत्र " पृथिवी
" " समुद्रात्
" निर्गच्छति
, आत्मा सूक्ष्मतया
अस्मान् वदति यत्
अयं द्वितीयः
" पशुः "
प्रथमात् बहिः
आगतः, एवं तथाकथितं
सुधारितं कैथोलिकचर्चं
निर्दिशति प्रोटेस्टन्ट
सुधारित आस्थायाः
सटीकपरिभाषा।
२०२१ तमे वर्षे
पूर्वमेव पृथिव्याः
महतीं सैन्यशक्तिं
प्रतिनिधियति,
१९४४-४५ तमे वर्षे
जापान-नाजीजर्मनी-विरुद्धं
विजयात् परं प्राधिकारी
अस्ति इदं अवश्यमेव
अमेरिकादेशः, मूलतः
मुख्यतया प्रोटेस्टन्ट-धर्मस्य,
परन्तु अद्यत्वे
बहुधा कैथोलिक-धर्मस्य,
हिस्पैनिक-प्रवासस्य
बहूनां संख्यायाः
कारणात् " तस्य सान्निध्ये
प्रथमा पशुपूजा
" इति आरोपं कृत्वा
आत्मा रोमन-रविवासरस्य
तस्य धरोहरस्य
निन्दां करोति
। धार्मिकलेबलाः
भ्रामकाः इति यावत्
। आधुनिकः प्रोटेस्टन्ट-धर्मः
अस्मिन् रोमन-धरोहर-विषये
एतावत् आसक्तः
अस्ति यत् एतावत्पर्यन्तं
गमिष्यति यत् सः
बाध्यकारी-कानूनस्य
घोषणां करिष्यति,
येन रविवासरस्य
विश्रामः प्रतिबन्धदण्डस्य
अन्तर्गतं अनिवार्यः
भविष्यति: प्रथमं
व्यावसायिक-बहिष्कारः,
दीर्घकालं यावत्
च मृत्युदण्डः।
रविवासरः रोमन "पशुस्य
" प्रथमस्य " पशुस्य
" अधिकारस्य
" चिह्नम्
" इति निर्दिष्टः
अस्ति | तथा च " 666 " इति संख्या
"VICARIVS FILII DEI" इति उपाधिभिः
सह प्राप्तः योगः
अस्ति, यत् आत्मा
" पशुस्य
संख्या " इति कथयति।
गणितं कुरुत, संख्या
तत्र अस्ति:
विसिविलिदिदि
५
+ १ + १०० + १ + ५ = ११२ +
१ + ५० + १ + १ = ५३ + ५००
+ १ = ५०१
११२
+ ५३ + ५०१ = ६६६
एकं
महत्त्वपूर्णं
स्पष्टीकरणम्
:
चिह्नं " हस्ते " अथवा
" ललाटे
" केवलं तावत्पर्यन्तं
प्राप्यते यत्
" हस्तः
" कार्यस्य, क्रियायाः,
प्रतीकं भवति,
" ललाटः
" च प्रत्येकस्य
प्राणिनः स्वविकल्परहितस्य
व्यक्तिगतं इच्छां
इजे. ३:८ अस्मान्
सूचयति यत् " अहं भवतः
ललाटं कठिनं करिष्यामि
यथा त्वं तेषां
ललाटस्य विरोधं
करोषि ।"
अत्र
तर्हि स्पष्टतया
चिह्निताः सन्ति
येशुमसीहस्य, न्याय्यस्य
दिव्यन्यायाधीशस्य
भविष्यस्य “ पादपाठाः
” । सूक्ष्मतया
च " दक्षिणपाद
" अथवा " वामपाद
" इति प्राथमिकता
सूचयित्वा आत्मा
कम् अधिकं दोषी
मन्यते इति सूचयति।
ज्वालामुखी " दक्षिणपादः
" रोमनकैथोलिकपोपविश्वासस्य
कृते अस्ति यस्य
उपरि परमेश्वरः
" पृथिव्यां
हतानाम् सर्वेषां
" रक्तस्य प्रवाहं
आरोपयति , प्रकाशितवाक्यम्
१८:२४ इत्यस्य
अनुसारम्। अतः
क्रोधस्य प्राधान्यं
तस्य अर्हति। ततः
समानरूपेण अपराधी,
प्रथमस्य कैथोलिकस्य
" पशुस्य
" " प्रतिमा " निर्माय
क्रमेण तस्य अनुकरणं
कृत्वा, " पृथिवी " इति
नामकः प्रोटेस्टन्ट-विश्वासः
येशुमसीहस्य
" वामपादात्
" अग्निं प्राप्नोति
यः एवं अन्तिमचयनितसन्तानाम्
रक्तस्य प्रतिशोधं
करोति यत् तस्य
त्राणहस्तक्षेपं
विना प्रक्षिप्तं
स्यात्।
श्लोकः
३: “ स च उच्चैः
स्वरेण सिंहः गर्जति
इव क्रन्दति स्म,
यदा सः उद्घोषयति
स्म, तदा सप्त मेघगर्जनाः
स्वरान् उक्तवन्तः।
»
४-७
श्लोके निगूढं
वा मुद्रितं वा
रहस्यं “ सप्तगर्जनानां
वाणी ” इत्यनेन
उद्घोषितं इदानीं
प्रकाशितम् अस्ति
। ईश्वरस्य " वाणी " एवं
तस्य पवित्रीकरणस्य
प्रतीकं " सप्त " संख्यायाः
सह सम्बद्धस्य
" गरजस्य
" शब्दस्य तुलना
भवति । एषा स्वरः
चिरकालात् गुप्तं
मनुष्यैः उपेक्षितं
च सन्देशं घोषयति।
अस्माकं दिव्यस्य
उदात्तस्य च प्रभुस्य
येशुमसीहस्य गौरवपूर्णपुनरागमनस्य
वर्षम् अस्ति।
२०१८ तमे वर्षे
तस्य निर्वाचितानाम्
अधिकारिभ्यः एषा
तिथिः प्रकाशिता;
एषः २०३० तमस्य
वर्षस्य वसन्तकालः
अस्ति, यस्मिन्
ईश्वरेण निर्वाचितानाम्
चयनार्थं कार्यक्रमितानां
६००० वर्षाणां
२००० वर्षाणां
तृतीयभागः समाप्तः
भविष्यति, यतः
३० एप्रिल-मासस्य
३ दिनाङ्के येशुना
प्रायश्चित्तमृत्युः
अभवत्
श्लोकः
४: “ सप्तगर्जनानां
स्वरं कृत्वा अहं
लिखितुं प्रवृत्तः
आसम्, स्वर्गात्
वाणीं श्रुतवान्
यत्, सप्तगर्जनाः
यत् उक्तवन्तः
तानि मुद्रयतु,
मा लिखत। »
अस्मिन्
दृश्ये ईश्वरः
लक्ष्यद्वयं अनुसृत्य
गच्छति। प्रथमं
यत् तस्य चयनितैः
अवश्यमेव ज्ञातव्यं
यत् ईश्वरः खलु
जगतः अन्त्यस्य
समयं निर्धारितवान्;
न तु यथार्थतः
गुप्तं यतः अस्माकं
सप्ताहानां षट्
अपवित्रदिनैः
भविष्यवाणीकृतस्य
६००० वर्षस्य कार्यक्रमे
अस्माकं विश्वासस्य
उपरि निर्भरं भवति।
द्वितीयं प्रयोजनं
यावत् सः स्वयमेव
अवगमनस्य मार्गं
उद्घाटयति तावत्
अस्याः तिथ्याः
अन्वेषणं निरुत्साहयितुं
। एतत् १८४३, १८४४,
१९९४ च वर्षेषु
येशुमसीहेन अर्पितस्य
शाश्वतधर्मस्य
लाभाय योग्याः
इति ज्ञातानां
निर्वाचितानाम्
छाननाय चयनार्थं
च प्रयुक्तेषु
त्रयेषु एडवेन्टिस्टपरीक्षासु
प्रत्येकस्मिन्
सम्पन्नम्।
श्लोकः
५: “ यं दूतः
समुद्रे पृथिव्यां
च स्थितं दृष्टवान्
सः स्वर्गं प्रति
दक्षिणहस्तं उत्थापितवान्
”
एकस्य
महान् विजयी न्यायाधीशस्य
अस्मिन् मनोवृत्तौ,
तस्य पादौ शत्रुषु
स्थापितः, येशुमसीहः
एकं गम्भीरं शपथं
प्ररूपयिष्यति
यत् तं दिव्यरूपेण
करोति।
श्लोकः
६: " यः नित्यं जीवति,
यः स्वर्गं तेषु
विद्यमानं च पृथिवीं
च तेषु विद्यमानं
च समुद्रं तेषु
च सृष्टवान् यत्
पुनः कालः न भवेत्,
" इति शपथं
कृतवान् ।
येशुमसीहस्य
शपथः सृष्टिकर्ता
परमेश्वरस्य नामधेयेन
कृतः अस्ति तथा
च तस्य निर्वाचितानाम्
कृते सम्बोधितः
अस्ति ये प्रकाशितवाक्यस्य
प्रथमदूतस्य क्रमस्य
आदरं कुर्वन्ति;
एतत् तेषां आज्ञापालनद्वारा
ईश्वरस्य “ भयम् ” प्रदर्शयित्वा,
तस्य चतुर्थस्य
आज्ञायाः पालनेन,
यत् तस्य सृजनात्मकक्रियायाः
महिमाम् अयच्छति।
" समयः न
भवितुमर्हति
" इति कथनं पुष्टिं
करोति यत् स्वस्य
कार्यक्रमे ईश्वरः
१८४३, १८४४, १९९४
इत्येतयोः त्रीणि
व्यर्थाः एडवेन्टिस्ट-अपेक्षाः
प्रदत्तवन्तः
यथा मया पूर्वमेव
व्यक्ताः, एताः
व्यर्थ-अपेक्षाः
ख्रीष्टीय-विश्वासिनः
छानने उपयोगिनोऽभवन्
यतः तेषां परिणामाः
व्यर्थाः आसन्,
ते येषां प्रभावं
कृतवन्तः, अथवा
निर्वाचितानाम्
कृते ईश्वरेण तेषां
आशीर्वादस्य पवित्रीकरणस्य
च कारणानां कृते
नाटकीयाः आध्यात्मिकरूपेण
च घातकाः आसन्।
प्रकाशितवाक्य
८:१३ मध्ये भविष्यवाणीकृतस्य
तृतीयस्य महान्
दुःखस्य घोषणा।
श्लोकः
७: " किन्तु
सप्तमदूतस्य वाणीदिनेषु
यदा सः ध्वनिं
करिष्यति तदा परमेश्वरस्य
रहस्यं समाप्तं
भवेत् यथा सः स्वसेवकान्
भविष्यद्वादिभ्यः
अवदत्। »
भविष्यद्वाणीतिथिनिर्माणस्य
समयः समाप्तः अस्ति।
ये भविष्यवाणीकृतदत्तांशैः
स्थापिताः तेषां
भूमिकां सम्पादितवन्तः,
क्रमशः १८४३-४४
तमे वर्षे प्रोटेस्टन्ट-धर्मस्य
विश्वासस्य परीक्षणार्थं,
१९९४ तमे वर्षे
च एडवेन्टिस्ट्-धर्मस्य
विश्वासस्य परीक्षणार्थम्
अतः अधिकानि मिथ्यातिथयः
न भविष्यन्ति,
न पुनः मिथ्या-अपेक्षाः
२०१८ तः आरब्धा
वार्ता सम्यक्
भविष्यति, निर्वाचिताः
च स्वस्य मोक्षाय
“ सप्तमस्य
तुरही ” इत्यस्य
शब्दं श्रोष्यन्ति
यत् ईश्वरीयन्यायस्य
ख्रीष्टस्य हस्तक्षेपस्य
चिह्नं करिष्यति
the hour when according to Rev. 11:15: “ जगतः
राज्यं अस्माकं
प्रभुं तस्य ख्रीष्टाय
च दत्तम् ,” अतः
पिशाचात् अपहृतम्।
भविष्यद्वाणीसेवायाः
परिणामाः समयः
च
श्लोकः
८: “ स्वर्गात्
श्रुत्वा पुनः
मां उक्तवान्,
गत्वा समुद्रे
पृथिव्यां च स्थितस्य
दूतस्य हस्ते उद्घाटितं
पुस्तकं गृहाण।
»
श्लोकः
८-११ सेवकस्य मिशनस्य
अनुभवं दर्शयति
यत् सः कोडितभविष्यवाणीं
साधारणभाषायां
प्रस्तुतं करोति।
श्लोकः
९: “ अहं च दूतस्य
समीपं गत्वा तम्
अवदम्, लघु पुस्तकं
ददातु। सः मां
अवदत्, तत् गृहीत्वा
निगलतु, तव उदरं
कटुं भविष्यति,
किन्तु तव मुखस्य
मधुवत् मधुरं भविष्यति
।
प्रथमं
आगत्य " आन्तरिकवेदनाः
" विद्रोहिभिः
ख्रीष्टियानैः
प्रस्तावितप्रकाशस्य
प्रत्याख्यानेन
उत्पन्नं दुःखं
दुःखं च अतीव सुन्दरं
चित्रयन्ति। एते
दुःखाः विश्वासस्य
अन्तिमपरीक्षायां,
रविवासरस्य नियमस्य
समये, यदा निर्वाचितानाम्
जीवनं मृत्युधर्जितं
भविष्यति, तदा
चरमपर्यन्तं गमिष्यन्ति।
अन्त्यपर्यन्तं
हि प्रकाशः तस्य
रक्षकाः च पिशाचः
तस्य आकाशीय-पृथिवी-राक्षसैः
च युद्धं करिष्यन्ति,
ये अस्य "विनाशकस्य"
चेतन-अचेतन-सहयोगिनः,
" प्रकाशितवाक्यस्य
९:११ मध्ये अबादोन् अथवा
अपोलियनः "। "
माधुर्यस्य
" मधु " अपि
सम्यक् प्रतिनिधित्वं
करोति यत् ईश्वरस्य
रहस्यं अवगन्तुं
यत् सः सत्यपिपासा
स्वस्य सच्चिदानन्दनिर्वाचितैः
सह साझां करोति।
पृथिव्यां अन्यः
कोऽपि उत्पादः
तस्य सदृशं स्वाभाविकं
मधुरं माधुर्यं
सान्द्रं न करोति
। सामान्यतया मनुष्याः
एतत् मधुरं रसं
प्रशंसन्ति, अन्वेषयन्ति
च यत् तेषां प्रियं
भवति । तथैव ख्रीष्टस्य
चयनितः परमेश्वरे
प्रेमपूर्णस्य
शान्तिपूर्णस्य
च सम्बन्धस्य माधुर्यं
तस्य निर्देशान्
च अन्वेषयति।
मधुस्य
माधुर्यं " दत्त्वा
परमेश्वरस्य आत्मा
तस्य तुलनां " स्वर्गीयमन्ना
" इत्यनेन करोति
यस्य " मधुस्य
स्वादः " आसीत्
तथा च यः हिब्रूजनानाम्
पोषणं कृतवान्,
मरुभूमिस्थे,
40 वर्षेषु यत् तेषां
कनानीभ्यः गृहीतस्य
प्रतिज्ञातदेशे
प्रवेशात् पूर्वं
आसीत्। यथा हिब्रूः
एतस्य " मन्ना
" इत्यस्य सेवनं
विना जीवितुं न
शक्नोति स्म , यतः
१९९४ तमे वर्षात्,
प्रकाशितवाक्यम्
९:५-१० मध्ये भविष्यद्वाणीकृतानां
" पञ्चमासानां
" अन्तः , एडवेन्टिस्ट्
विश्वासः केवलं
येशुना मसीहस्य
गौरवपूर्णागमनस्य
" उचितसमयाय
सज्जीकृतेन एतेन
अन्तिमेन भविष्यद्वाणीया
आध्यात्मिकेन
" भोजनेन " (मत्ती
२४:४५) स्वं पोषयित्वा
एव जीवति। एषा
शिक्षा यत् सत्यस्य
परमेश्वरः मां
केवलं अस्मिन्
विश्रामदिवसस्य
प्रातःकाले १६
जनवरी २०२१ (किन्तु
२०२६ तमे वर्षे
परमेश्वरस्य कृते)
साक्षात्कारं
कर्तुं ददाति,
तस्य उत्तरं दातुं
उपयोगी स्यात्
यः एकस्मिन् दिने
भविष्यद्वाणीनां
अध्ययनस्य विषये
मां पृष्टवान्
"एतत् मां किं आनेतुं
शक्नोति? » येशुना
उत्तरं लघु सरलं
च अस्ति: आध्यात्मिकमृत्युतः
पलायनार्थं आध्यात्मिकजीवनम्।
यदि आत्मा " केकस्य प्रतिबिम्बं
न गृह्णाति ", परन्तु
केवलं " मधुस्य
माधुर्यम् ", यतो
हि हिब्रूभाषायाः
भौतिकजीवनं " मन्ना "
इत्यस्य अस्य आहारस्य
विषये आसीत्। प्रकाशितवाक्यस्य
विषये, भोजनं केवलं
निर्वाचितानाम्
आत्मायाः कृते
एव अस्ति। परन्तु,
अस्मिन् तुलनायां,
आध्यात्मिकजीवनस्य
निर्वाहार्थं
शर्तरूपेण जीवितेन
ईश्वरेण आवश्यकं,
अनिवार्यं, आग्रहितं
च दृश्यते। तथा
च एषा आवश्यकता
तार्किकः अस्ति,
यतः ईश्वरः एतत्
भोजनं उपेक्षितुं
अवमाननीयं च कर्तुं
न सज्जीकृतवान्
अन्तिमदिनानां
तस्य सेवकैः एतत्
येशुमसीहस्य बलिदानात्
परं पवित्रतमं
तत्त्वं पवित्रभोजनस्य
अन्तिमरूपं अन्तिमसिद्धिः
च भवति" येशुः स्वस्य
चयनितेभ्यः भोजनार्थं,
स्वशरीरार्थं,
स्वस्य भविष्यद्वाणीनिर्देशार्थं
च ददाति।
श्लोकः
१०: “ अहं दूतहस्तात्
लघुपुस्तकं निष्कास्य
खादितवान्, मम
मुखस्य मधुवत्
मधुरं, किन्तु
तत् ग्रसितस्य
मम उदरं कटुम्
आसीत् । »
जीविते
अनुभवे सेवकः एकान्ते
येशुना भविष्यवाणीं
कृतं चकाचौंधं
प्रकाशं आविष्कृतवान्
तथा च सः तस्मिन्
वस्तुतः प्रथमं
" मधुस्य
माधुर्यं " मधुस्य
माधुर्यस्य तुलनीयं
सुखदं सुखं प्राप्नोत्
परन्तु एडवेन्टिस्ट्-सदस्यैः,
शिक्षकैः च येषां
कृते अहं तस्य
परिचयं दातुम्
इच्छामि स्म, तेषां
कृते दर्शितं शीतं
मम शरीरे कोलाइटिस-नामकं
प्रामाणिकं उदरवेदनाम्
उत्पन्नं कृतवान्
अतः एतेषां आध्यात्मिकं
अक्षरशः च पूर्तिं
साक्ष्यं ददामि।
परन्तु
अन्यत् व्याख्यानं
अन्तिमसमयस्य
विषये अस्ति यस्मिन्
भविष्यद्वाणीप्रकाशः
प्रकाशितः भवति
। शान्तिकाले आरभ्यते,
परन्तु युद्धस्य,
घातक-आतङ्कस्य
च काले समाप्तं
भविष्यति । दान.१२:१
इत्यनेन तस्य भविष्यवाणी
कृता यत् “ क्लेशकालः, यः
तावत्कालं यावत्
राष्ट्रस्य अस्तित्वात्
कदापि नासीत् ”;
अत्र “ आन्तरवेदना
” जनयितुं किञ्चित्
।
विशेषतः यतः
वयं लम.१:२० मध्ये
पठामः यत् “ परमेश्वर,
मम दुःखं पश्य!
मम आन्तराणि
क्वथन्ति, मम हृदयं
मम अन्तः व्याकुलं
भवति, यतः अहं विद्रोहितः
अभवम्।बहिः खड्गः
विनाशं कृतवान्,
अन्तः मृत्युः।
» यिर्मयाह ४:१९
मध्ये अपि: “ मम
आन्तराणि ! मम
आन्तराणि : अहं
हृदयस्य अन्तः
दुःखं प्राप्नोमि,
मम हृदयं स्पन्दति,
अहं मौनं कर्तुं
न शक्नोमि; शृणोषि
हि मम आत्मा तुरङ्गस्य
शब्दं युद्धस्य
आक्रोशं . » " आन्तरिकाणां
" कटुता अन्तिमस्य
एडवेन्टिस्ट-मिशनस्य
तुलनां करोति,
यिर्मयाह-भविष्यद्वादिना
च न्यस्तस्य च।
उभयत्र अनुभवेषु
चयनिताः स्वसमयस्य
विद्रोही प्रबलानाम्
परिवेशवैरभावे
कार्यं कुर्वन्ति
। यिर्मयाहः पश्चात्
सच्चः एडवेन्टिस्ट्
च स्वसमयस्य नागरिकधर्मनेतृभिः
कृतानां पापानाम्
निन्दां कुर्वन्ति
तथा च कृत्वा अपराधिनां
क्रोधः तेषां विरुद्धं
भवति, यावत् प्रकाशितस्य
१९:१६ मध्ये " राजानां
राजा प्रभुप्रभुः
" येशुमसीहस्य
गौरवपूर्णपुनरागमनेन
चिह्नितस्य जगतः
अन्त्यम्।
प्रकाशितवाक्यस्य
प्रथमभागस्य अन्तः
अस्मिन्
प्रथमभागे वयं
प्रस्तावनाम्,
समानान्तरविषयत्रयं
च, सप्तमण्डलीनां
दूतानां सम्बोधनपत्राणि,
सप्तमुद्राः वा
कालस्य चिह्नानि,
ईश्वरस्य आक्रोशेन
आनिताः षट् तुरहीः
वा चेतावनीदण्डाः
च प्राप्नुमः।
श्लोकः
११: “ ततः ते
मां अवदन्, ‘भवता
बहुजनानाम्, राष्ट्राणां,
भाषाणां, राजानां
च समक्षं पुनः
भविष्यद्वाणी
कर्तव्या। »
श्लोकः
११ परमेश्वरस्य
सज्जीकृतकार्यक्रमस्य
६००० वर्षेषु अन्तिम
२००० वर्षस्य सम्पूर्णं
कवरेजं पुष्टयति।
यदा येशुमसीहस्य
गौरवपूर्णपुनरागमनस्य
समयः आगमिष्यति
तदा भविष्यद्वाणीयाः
आह्वानं पुनः ११
अध्याये मसीहीयुगस्य
अवलोकनं भिन्नविषये
आरभेत: " भवद्भिः
पुनः बहुजनानाम्
, राष्ट्राणां,
भाषाणां, राजानां
च समक्षं भविष्यद्वाणी
कर्तव्या
प्रकाशितवाक्यस्य
द्वितीयभागस्य
उद्घाटनम्
अस्मिन्
द्वितीयभागे, ख्रीष्टीययुगस्य
समानान्तरविवरणेन,
आत्मा पुस्तकस्य
प्रथमभागे पूर्वमेव
उल्लिखितानां
महत्त्वपूर्णघटनानां
लक्ष्यं करिष्यति,
परन्तु अत्र द्वितीयभागे
सः एतेषु प्रत्येकस्मिन्
विषये अधिकविकसितरूपेण
अस्मान् प्रति
स्वस्य निर्णयं
प्रकाशयिष्यति।
अत्र पुनः प्रत्येकं
अध्याये भिन्नानि
किन्तु सर्वदा
पूरकचिह्नानि
बिम्बानि च प्रयुज्यन्ते
। एताः सर्वाः
शिक्षाः एकत्र
आनयन् एव भविष्यद्वाणी
लक्षितविषयाणां
परिचयं करोति ।
दानियलग्रन्थात्
आरभ्य भविष्यद्वाणीप्रकरणानाम्
समानान्तरीकरणस्य
एषः सिद्धान्तः
प्रकाशकात्मना
प्रयुक्तः, यथा
भवान् पश्यति।
प्रकाशितवाक्यम्
११, १२, १३ च
एते
त्रयः अध्यायाः
समानान्तरेण ईसाईयुगस्य
समयं आच्छादयन्ति,
विभिन्नघटनानां
विषये प्रकाशं
प्रसारयन्ति, ये
सर्वदा अतीव पूरकरूपेण
तिष्ठन्ति। अहं
सारांशं करिष्यामि,
ततः विस्तरेण,
विषयान्।
प्रकाशितवाक्यम्
११
पोपशासनम्
– राष्ट्रिय नास्तिकता
– सप्तमः
तुरही
श्लोकः
१-२: १२६० वर्षाणां
मिथ्याकैथोलिकपोपभविष्यद्वादिना
शासनकालः : उत्पीडकः।
श्लोकः
३-६: अस्मिन् असहिष्णुः
उत्पीडनात्मके
च शासनकाले, ईश्वरस्य
" साक्षिद्वयं
", द्वयोः सन्धियोः
पवित्रशास्त्रयोः,
" पशूना
" , पश्चिम-यूरोपस्य
राजतन्त्रैः सह
मित्रतां कृत्वा
रोमन-धार्मिक-सङ्घटनेन
पीडितः उत्पीडितः
च भविष्यति
अतलगर्तात्
उत्तिष्ठति पशुः
"
अर्थात् "फ्रेञ्चक्रान्तिः"
मानव-इतिहासस्य
प्रथमवारं प्रकटितः
तस्य राष्ट्रिय-नास्तिकता
च विषये सन्ति
सप्तमतुरही
”
इत्यस्य आंशिकविकासः
भविष्यति ।
चित्रात्मक
पोपशासनस्य भूमिका
श्लोकः
१: “ ततः मम
दण्डवत् वेणुः
दत्तः, यत् उत्तिष्ठ,
परमेश्वरस्य मन्दिरं,
वेदीं, तत्र उपासकानां
च मापनं कुरुत।
»
लक्षितकालः
“ दण्डः ”
इति शब्देन प्रकाशितः
दण्डकालः । दण्डः
न्याय्यः " पापस्य कारणात्
" ३२१ तः नागरिकतया
५३८ तः धार्मिकतया
च पुनः स्थापितः
।अस्मात् द्वितीयात्
तिथ्याः आरभ्य
पापं पोपशासनेन
आरोपितम् अस्ति
यस्य प्रतीकं अत्र
" ईखः " यः
" असत्यं
उपदिशति मिथ्याभविष्यद्वादिः
" इति यशायाह.९:१३-१४
मध्ये निर्दिशति
एषः सन्देशः दानस्य
सन्देशस्य प्रतिबिम्बः
अस्ति । ८:१२: " पापस्य कारणेन
सेना नित्यं समर्पिता
आसीत् ," यस्मिन्
" सेना "
ख्रीष्टीयसभां
निर्दिशति, " दैनिकं
" पोपशासनेन दूरीकृतं
येशुना याजकत्वं
, " पापं "
च ३२१ तः विश्रामदिवसस्य
परित्यागः ।एतत्
केवलं भिन्नपक्षैः
प्रतीकैः च बहुवारं
पुनरावृत्तस्य
सन्देशस्य पुनरावृत्तिः
एव रोमनपोपशासनस्य
स्थापनायै ईश्वरः
यत् दण्डात्मकं
भूमिकां ददाति
तस्य पुष्टिं करोति।
" माप " इति
क्रियापदस्य
"न्यायाधीशः"
इत्यर्थः । अतः
दण्डः " मन्दिरस्य
" विरुद्धं ईश्वरस्य
न्यायस्य परिणामः
अस्ति of
God ”, ख्रीष्टस्य
सामूहिकसभा, तस्य
बलिदानस्य क्रूसस्य
“ वेदी ” प्रतीकं,
तथा च “ ये तत्र उपासनाम्
कुर्वन्ति ”, अर्थात्
ये ख्रीष्टियानः
तस्य मोक्षस्य
दावान् कुर्वन्ति।
श्लोकः
२: “ मन्दिरस्य
बाह्याङ्गणं तु
यथा बहिः,
न च तत् परिमाणं
कुरुत; यतः तत्
राष्ट्रेभ्यः
दत्तं, पवित्रनगरं
च ते द्वाचत्वारिंशत्
मासान् पदाभ्यां
पदाति। » २.
अस्मिन्
श्लोके महत्त्वपूर्णः
शब्दः “ बहिः
” अस्ति । एतत् एव
अत्र " ४२
मासाः " इति रूपेण
प्रस्तुतस्य १२६०
दिवस-वर्षस्य शासनस्य
प्रतिबिम्बे सम्बद्धस्य
रोमन-कैथोलिक-धर्मस्य
सतही-विश्वासं
निर्दिशति " पवित्रं
नगरं ," सच्चिदानन्दनिर्वाचितानाम्
प्रतिमा " पोप-निरङ्कुश-शासनेन
सह मित्रतां कृत्वा
अर्थात् यूरोपीय-राज्यानां
राजाभिः " राष्ट्रैः
पादयोः अधः
पदाति भविष्यति
ये " कैथोलिक
" ईजेबेल
" इत्यनेन सह व्यभिचारं
कुर्वन्ति , तस्याः
दीर्घकालीन-असहिष्णु-शासनकाले
५३८ तमे वर्षे
१७९८ तमे वर्षे
च १,२६० वास्तविकवर्षेषु
।अस्मिन् श्लोके
ईश्वरः अन्तरं
चिह्नयति हिब्रू-पवित्रस्थानस्य
प्रतीकात्मकतायाः
उपरि अवलम्ब्य
सच्चा मिथ्या-विश्वासः:
मूसा-तम्बूः, सोलोमनेन
निर्मितं मन्दिरं
च। उभयत्र " अग्रभागे,
मन्दिरस्य बहिः
" इत्यत्र शारीरिकधार्मिकसंस्काराः
प्राप्नुमः : यज्ञवेदिका,
आचमनस्य कुण्डलं
च। मन्दिरस्य अन्तः
सच्चिदानन्दः
आध्यात्मिकपवित्रता
दृश्यते: पवित्रस्थाने
यत्र सन्ति: सप्तदीपयुक्तः
दीपदण्डः, १२ शो
रोटिकानां मेजः,
धूपवेदी च पर्दायाः
पुरतः स्थापिता
यत् अत्यन्तं पवित्रं
स्थानं निगूढं
करोति, स्वर्गस्य
प्रतिमा यत्र परमेश्वरः
स्वस्य राजसिंहासनस्य
उपरि उपविशति।
ईसाई मोक्षस्य
अभ्यर्थीनां निष्कपटता
केवलं ईश्वरः एव
जानाति, पृथिव्यां
च मानवता " बाह्य " मुखौटाधर्मेन
वञ्चिता अस्ति
यस्य प्रतिनिधित्वं
रोमनकैथोलिकधर्मः
अस्माकं युगस्य
ईसाईधर्मस्य इतिहासे
प्रथमं करोति।
पवित्रं
बाइबिलं, परमेश्वरस्य
वचनं, उत्पीडितः
श्लोकः
३: “ अहं मम
साक्षिद्वयं अधिकारं
दास्यामि, ते च
सहस्रं द्विशतं
षष्टिदिनानि यावत्,
बोटवस्त्रधारिणः
भविष्यद्वाणीं
करिष्यन्ति। »
१२६०
दिवसरूपेण " पुष्टे
अस्मिन् दीर्घे
शासनकाले " साक्षिद्वयेन
" प्रतीकितं बाइबिलं
सुधारस्य समयपर्यन्तं
आंशिकरूपेण उपेक्षितं
भविष्यति यदा ते
खड्गेन समर्थितानां
पोपानाम् अनुकूलैः
कैथोलिकलीगैः
अपि उत्पीडितं
भवति " बोरावस्त्रेण
" इति प्रतिबिम्बं
एकं दुःखदशां सूचयति
यत् बाइबिलम् १७९८
पर्यन्तं सहते
स्म ।यतो हि अस्य
कालस्य अन्ते फ्रांसीसीक्रान्तिकारी
नास्तिकता सार्वजनिकस्थानेषु
तत् दहति स्म, तस्य
पूर्णतया अन्तर्धानं
कर्तुं अपि प्रयतते
स्म
श्लोकः
४: “ एतौ द्वौ
जैतुनवृक्षौ दीपस्तम्भौ
च पृथिव्याः भगवतः
पुरतः स्थितौ।
»
एते
“ जैतुनवृक्षद्वयं
दीपस्तम्भद्वयं
च ” परमेश् वरः स्वस्य
मोक्षयोजनायां
व्यवस्थितौ क्रमिकसन्धिनां
प्रतीकौ स्तः ।
तस्य आत्मानं वहन्तः
द्वौ क्रमशः धार्मिकौ
प्रबन्धौ यस्य
विरासतः बाइबिलः
तस्य च सन्धिद्वयस्य
ग्रन्थाः सन्ति।
द्वयोः सन्धियोः
योजना जकर्याहस्य
भविष्यवाणी कृता
आसीत् । ४:११-१४,
“ दीपस्तम्भस्य
दक्षिणवामपार्श्वयोः
जैतुनवृक्षद्वयेन
” इति । तथा च पूर्वमेव
श्लोकस्य " साक्षिद्वयस्य
" पूर्वं जकर्याहस्य
साक्ष्ये परमेश्वरः
तेषां विषये अवदत्
यत् " एतौ
तैलपुत्रौ सर्व्वपृथिव्याः
प्रभुना पुरतः
तिष्ठतः। » अस्मिन्
प्रतीकात्मके
“ तैलं ” ईश्वरीयात्मानं
निर्दिशति। " मोमबत्ती
" येशुमसीहस्य
भविष्यवाणीं करोति
यः मानवशरीरे स्वस्य
पवित्रीकरणे
(= 7) आत्मायाः प्रकाशं
आनयिष्यति, ज्ञानं
च प्रसारयिष्यति
मनुष्येषु यथा
प्रतीकात्मकः
दीपकः स्वस्य
" सप्त "
पात्रेषु निहितं
तैलं दह्य प्रकाशं
प्रसारयति ।
नोट
:
“ सप्त ” दीपयुक्तः
“ मोमबत्ती ” मध्यकलशस्य
उपरि केन्द्रितः
अस्ति; इदं, सप्ताहस्य
मध्यभागवत् यत्,
ईस्टरसप्ताहस्य
चतुर्थदिनं करोति,
सः दिवसः यदा, स्वस्य
प्रायश्चित्तमृत्युना,
येशुमसीहः " बलिदानं
बलिदानं
च निवृत्तवान्
", हिब्रूधर्मसंस्कारः,
दान.९:२७ मध्ये
भविष्यवाणीकृतस्य
ईश्वरीययोजनायाः
अनुरूपम्। अतः
सप्तदीपयुक्तः
" दीपकः
" भविष्यद्वाणीसन्देशमपि
वहति स्म ।
श्लोकः
५ : “ यदि कश्चित्
तान् क्षतिं कर्तुम्
इच्छति तर्हि तेषां
मुखात् अग्निः
निर्गत्य तेषां
शत्रून् भक्षयति,
यदि कश्चित् तेषां
हानिं कर्तुम्
इच्छति तर्हि सः
एवं मारितः भवेत्
। »
अत्र,
यथा प्रकाशितवाक्यम्
१३:१०, परमेश्वरः
स्वस्य सत्यानां
निर्वाचितानाम्
कृते स्वस्य निषेधं
पुष्टयति यत्,
स्वयमेव, बाइबिलस्य
कृते कृतं दुष्टं
तस्य कारणं च दण्डयितुं।
एतत् कर्म यत्
सः स्वस्य कृते
एव आरक्षति। प्रजापति
ईश्वरस्य मुखात्
दुष्टानि निर्गमिष्यन्ति।
ईश्वरः बाइबिलेन
सह स्वस्य परिचयं
करोति, यत् " ईश्वरस्य
वचनम् " इति उच्यते,
येन यः कोऽपि तस्य
हानिं करोति सः
प्रत्यक्षतया
तस्य व्यक्तिगतरूपेण
आक्रमणं करोति।
श्लोकः
६: “ एतेषां
भविष्यद्वाणीदिनेषु
स्वर्गं निरुद्धं
कर्तुं शक्तिः
अस्ति, तेषां रक्तं
कर्तुं, पृथिव्यां
च सर्वव्याधिभिः
सह यथावारं इच्छन्तीति
शक्तिः अस्ति।
»
आत्मा
बाइबिले निवेदितानां
तथ्यानां उद्धरणं
करोति। स्वसमये
एलियाहः भविष्यद्वादिः
परमेश्वरात् प्राप्तवान्
यत् तस्य वचनं
विना वर्षा न भवेत्;
तस्मात् पूर्वं
मूसा परमेश्वरात्
जलं रक्तरूपेण
परिणतुं, पृथिव्यां
१० व्याधिभिः प्रहारं
कर्तुं च शक्तिं
प्राप्तवान् ।
एतानि बाइबिलसाक्ष्याणि
ततोऽपि महत्त्वपूर्णानि
सन्ति यतोहि अन्तिमेषु
दिनेषु परमेश्वरस्य
लिखितस्य प्रेरितस्य
च वचनस्य अवमानना
समानप्रकारस्य
व्याधिभिः दण्डिता
भविष्यति इति प्रकाशितवाक्यस्य
१६ मध्ये।
फ्रांसीसीक्रान्तिस्य
राष्ट्रिय नास्तिकता
अन्धकारप्रकाशाः
श्लोकः
७: “ यदा तेषां
साक्ष्यं समाप्तं
भवति तदा अतलगर्तात्
आरोहितः पशुः तेषां
विरुद्धं युद्धं
कृत्वा तान् जित्वा
तान् हन्ति। »
आत्मा
अस्मान् अत्र किञ्चित्
महत्त्वपूर्णं
प्रकाशयति यत्
ध्यानं दातव्यम्;
१७९३ तमे वर्षे
बाइबिलसाक्ष्यस्य
समाप्तिः भवति,
परन्तु कस्य कृते?
तत्कालीनस्य तस्य
शत्रून् कृते ये
बाइबिलस्य ईश्वरीयं
अधिकारं विश्वासस्य
समर्थनरूपेण तिरस्कृत्य
उत्पीडितवन्तः
आसन्; अर्थात्
राजपुत्राः, राजतन्त्रवादी
कुलीनाः, रोमनकैथोलिकपोपशासनं
तस्य सर्वे पादरी
च । अस्मिन् तिथौ
ईश्वरः तेषां मिथ्याप्रोटेस्टन्टविश्वासिनः
अपि निन्दां करोति
ये व्यवहारे पूर्वमेव
तस्य शिक्षां न
गृह्णन्ति। दान
इत्यत्र । ११:३४,
स्वविवेके परमेश्वरः
तान् “ पाखण्डं
” आरोपयति यत्
“ पतन्ते
च तेषां किञ्चित्
साहाय्यं भविष्यति,
बहवः च तेषां पाखण्डे
सम्मिलिताः भविष्यन्ति
.” "एषः केवलं बाइबिलस्य
साक्ष्यस्य प्रथमः
भागः एव समाप्तः
भवति, यतः १८४३
तमे वर्षे एडवेन्टिस्ट्-भविष्यवाणीनां
आविष्कारार्थं
निर्वाचितानाम्
आमन्त्रणं कृत्वा
तस्य भूमिका पुनः
महत्त्वपूर्णं
महत्त्वं प्राप्स्यति।
फ्रान्सदेशे राष्ट्रिय-नास्तिकतायाः
स्थापना बाइबिलस्य
लक्ष्यं कृत्वा
तस्य अन्तर्धानं
कर्तुं प्रयतते।
"तस्य गिलोटिनस्य"
प्रचुर-रक्तप्रयोगः
तं नूतनं " पशुं " करोति
यत्, अस्मिन् समये,
" rise from the abyss ". उत्पत्ति
१:२ मध्ये सृष्टिकथायाः
उधारं गृहीतेन
एतेन पदेन आत्मा
अस्मान् स्मारयति
यत् यदि ईश्वरः
तस्य सृष्टिकर्ता
नासीत् तर्हि पृथिव्यां
कोऽपि जीवनं न
विकसितं स्यात्।
" अगाधः
" निवासिनः वञ्चितस्य
पृथिव्याः प्रतीकं
भवति, यदा सा " निराकारः
शून्यः च भवति
." एवं " आरम्भे
," उत्पत्तिः १:२,
तथा च it will become so again for " a thousand years ," at the end of
the world, after the glorious return of Jesus Christ, which is the theme that
follows this one in this chapter 11. मूल अराजकतायाः
सह एषा तुलना एकस्य
गणतन्त्रीयशासनस्य
कृते सुयोग्या
अस्ति यत् राजनैतिक
अराजकतायां महान्
अव्यवस्थायां
च जायते यतः विद्रोही
पुरुषाः विनाशं
कर्तुं कथं एकीभवितुं
जानन्ति, परन्तु
ते यत् रूपं दातव्यम्
इति विषये अतीव
विभक्ताः सन्ति
पुनर्निर्माणम्।
अगाध
" इति
कथयन् सृष्टिकर्तुः
आत्मा अस्माकं
पृथिव्याः मूलसृष्टेः
सन्दर्भं स्थितिं
च सूचयति। एवं
अस्य सृष्टेः प्रथमदिनं
लक्ष्यं कृत्वा
सः अस्मान् निरपेक्ष
" अन्धकारे
" निमग्नां पृथिवीं
दर्शयति यतः तस्मिन्
क्षणे ईश्वरः अद्यापि
पृथिव्यां कस्यापि
तारकस्य प्रकाशं
न दत्तवान् आसीत्
अयं च विचारः आध्यात्मिकरूपेण
अस्य " अतलगर्तात्
आरोहणं कुर्वन्
पशुः " प्रकाशितवाक्यस्य
" चतुर्थमुद्रायाः
" सह सम्बध्दयति
यत् " सूर्यः बोरावस्त्रवत्
कृष्णः " इति वर्णितम्
अस्ति |. प्रकाशितवाक्यस्य
८:१२ मध्ये “ तृतीयस्य
, सूर्यस्य
, चन्द्रस्य तृतीयस्य,
ताराणाम् तृतीयस्य
च प्रहाराः एतैः
बिम्बैः आत्मा
तस्मै विशेषतया
“ अन्धकारमयः
” चरित्रं आरोपयति
। परन्तु अस्मिन्
" अन्धकारमय"
पक्षे एव राज्ये
च फ्रान्सदेशः
स्वस्य स्वतन्त्रचिन्तकानां
" बोधः " इति उपाधिं
दत्त्वा महिमामण्डनं
करिष्यति । ततः
वयं येशुमसीहस्य
वचनं स्मरामः यत्
मत्ती 11:10 ग्रन्थे
उद्धृतम् अस्ति।
६:२३: “ किन्तु
यदि भवतः नेत्रं
दुष्टं भवति तर्हि
भवतः सर्वं शरीरं
अन्धकारपूर्णं
भविष्यति। अतः यदि
भवतः अन्तः यः
प्रकाशः अस्ति
सः अन्धकारः अस्ति
तर्हि सः अन्धकारः
कियत् महत् अस्ति!
"अतः अन्धकारमयः
मुक्तविचारः धार्मिकात्मनाविरुद्धं
युद्धं करोति तथा
च एषा नूतना मुक्तिवादी
भावना कालान्तरे
निरन्तरं स्थास्यति,
पाश्चात्यजगति
च प्रसृता भविष्यति...
क्रिश्चियन इति
उच्यते, सा च जगतः
अन्त्यपर्यन्तं
स्वस्य दुष्टप्रभावं
धारयिष्यति। फ्रांसीसीक्रान्तिना
सह "अन्धकारः"
पापेन सह सदा निवसति
स्म । तेन सह हि
स्वतन्त्रचिन्तनदार्शनिकैः
लिखितानि पुस्तकानि
आगच्छन्ति; यत्
तत् “पापेन” सह सम्बध्दयति
यत् दानियल २-७-८
भविष्यद्वाणीषु
ग्रीसदेशस्य लक्षणम्
अस्ति। एतानि नवीनपुस्तकानि
बाइबिलेन सह स्पर्धां
करिष्यन्ति, तस्य
दमनं च सफलाः भविष्यन्ति,
महता प्रमाणेन।
अतः निन्दितं
“ युद्ध ”
सर्वेभ्यः उपरि
वैचारिकम् अस्ति
। क्रान्तिस्य
अनन्तरं द्वितीयविश्वयुद्धस्य
अनन्तरं च अयं
अन्धकारः उच्चतममानवतावादस्य
पक्षं गृह्णीयात्,
मूल असहिष्णुतायाः
विपरीतम् एवं च
भङ्गं करिष्यति,
परन्तु वैचारिकं
" युद्धम्
" निरन्तरं वर्तते
पाश्चात्त्यमनुष्याः
अस्य “स्वतन्त्रतायाः”
कृते किमपि त्यागं
कर्तुं इच्छुकाः
भविष्यन्ति । वस्तुतः
ते स्वराष्ट्राणि,
स्वसुरक्षां च
बलिदानं करिष्यन्ति,
ईश्वरेण प्रोग्रामितमृत्युं
न पलायिष्यन्ति।
श्लोकः
८: “ तेषां
मृतशरीराणि महानगरस्य
वीथिकायां शयिष्यन्ति,
यत् आध्यात्मिकरूपेण
सदोम-मिस्र-इत्येतयोः
कथ्यते, यत्र अस्माकं
प्रभुः क्रूसे
अपि क्रूसे स्थापितः
आसीत् । »
"
शवः " तेषां
" साक्षिद्वयस्य
" सन्ति येषां प्रथमाक्रमणकारिणः
अपि तस्यैव " नगरस्य
" " चतुष्कोणे "
वधिताः आसन् ।
इदं " नगरं
" पेरिस् अस्ति,
उल्लिखितं " स्थानम्
" क्रमशः "प्लेस्
लुई चतुर्दश",
"प्लेस लुई पन्द्रह",
"प्लेस डी ला रिवोल्यूशन"
इति उच्यते स्म,
वर्तमानस्य "प्लेस्
डी ला कॉनकोर्ड्"
इति च निर्दिशति
नास्तिकता न धार्मिकरूपं
किमपि अनुग्रहं
करोति। गिलोटिनयुक्ताः
पीडिताः धार्मिकसम्बद्धतायाः
कारणात् सटीकरूपेण
आहताः भवन्ति ।
तथा च यथा " 4th trumpet " इति सन्देशः
उपदिशति, लक्ष्याणि
सत्प्रकाशः (सूर्यः),
सामूहिकः मिथ्याप्रकाशः
(चन्द्रः), कोऽपि
व्यक्तिगतः धार्मिकदूतः
(तारकः) च सन्ति।
अपि च, केचन भ्रष्टाः
धार्मिकरूपाः
प्रबलनास्तिकतायाः
मानदण्डानुसारं
भवन्ति चेत् स्वीक्रियन्ते
। एवं केषाञ्चन
याजकानाम्
"defrocked" इति उपहासात्मकं
नाम दत्तं भवति
। आत्मा फ्रांसदेशस्य
राजधानी पेरिस्
इत्यस्य तुलनां
“ सदोम ” “ मिस्र ” इत्यनेन
सह करोति । स्वातन्त्र्यस्य
प्रथमं फलं पारम्परिकसामाजिकपारिवारिकसम्मेलनानां
भङ्गसहिताः यौन-अतिशयाः
आसन् । अस्याः
तुलनायाः कालान्तरे
दुःखदाः परिणामाः
भविष्यन्ति । आत्मा
अस्मान् सूचयति
यत् एतत् नगरं
" सदोमस्य
" भाग्यं " मिस्रस्य
" च भाग्यं भोक्ष्यति
यत् परमेश्वरस्य
कृते पापस्य तस्य
विरुद्धं विद्रोहस्य
च विशिष्टं प्रतीकं
जातम्। दानियल
२-७-८ मध्ये निन्दितस्य
“ ग्रीक” दार्शनिकस्य
“ पापस्य
” सह उपरि स्थापितः
कडिः अत्र पुष्टः
अस्ति । ग्रीकपापस्य
एतत् ईश्वरीयं
कलङ्कं ज्ञातुं
विचारयामः यत्
एथेन्सनगरस्य
निवासिनः समक्षं
सुसमाचारं प्रस्तुतुं
दार्शनिकशब्दानां
प्रयोगं कर्तुं
प्रयतमानोऽपि
प्रेरितः पौलुसः
असफलः अभवत्, तस्मात्
स्थानात् निष्कासितः
च। अत एव दार्शनिकविचारः
सदा सृष्टिकर्ता
ईश्वरस्य शत्रुः
एव तिष्ठति। कालान्तरे
अन्त्यपर्यन्तं
च "पेरिस्" इति
एतत् नगरं यौनधार्मिकपापस्य
प्रतीकयोः एतयोः
नामयोः सह तुलनायाः
सटीकतां धारयिष्यति,
स्वकर्मणा साक्ष्यं
च दास्यति। अस्य
"पेरिस्" इति नामस्य
पृष्ठतः "पैरिसी"
इति शब्दस्य धरोहरः
अस्ति, यस्य सेल्टिकमूलस्य
अर्थः "कड़ाहीयाः"
इति, नाटकीयरूपेण
भविष्यद्वाणीनाम
रोमनकाले एतत्
स्थानं मिस्रदेशस्य
आइसिस्-देव्याः
मूर्तिपूजकानाम्
दुर्गं आसीत्,
परन्तु ट्रोय-राजस्य
वृद्धस्य प्रियम-पुत्रस्य
पेरिस्-इत्यस्य
मनोहरं, निन्दनीयं
च प्रतिमा अपि
आसीत् ग्रीकराजस्य
मेनेलसस्य पत्नी
सुन्दरी हेलेन
इत्यनेन सह व्यभिचारस्य
लेखकः सः ग्रीसदेशेन
सह युद्धस्य उत्तरदायी
भविष्यति । असफलवेष्टनस्य
अनन्तरं ग्रीकाः
समुद्रतटे विशालं
काष्ठाश्वं त्यक्त्वा
निवृत्ताः । ग्रीकदेवः
इति मत्वा ट्रोजनाः
अश्वं नगरे आनयन्ति
स्म । मध्यरात्रौ
मद्यभोजनं च समाप्तौ
ग्रीकसैनिकाः
अश्वात् बहिः आगत्य
मौनेन प्रत्यागच्छन्तीनां
ग्रीकसैनिकानाम्
द्वाराणि उद्घाटितवन्तः
नगरनिवासिनः च
सर्वे नरसंहाराः
अभवन्, राजातः
प्रजाः अधमान्
यावत्। एषा ट्रोजन-कर्मणा
अन्तिमेषु दिनेषु
पेरिस्-नगरस्य
हानिः भविष्यति
यतोहि पाठस्य अवहेलना
कृत्वा सः स्व-शत्रून्,
येषां उपनिवेशं
कृतवान्, तेषां
क्षेत्रे निवेशं
कृत्वा स्वस्य
दोषान् पुनरावृत्तिं
करिष्यति पेरिस्
इति नाम ग्रहीतुं
पूर्वं अस्य नगरस्य
नाम “लुटेटिया”
इति आसीत् यस्य
अर्थः “दुर्गन्धितः
दलदलः” इति; तस्य
दुःखदभाग्यस्य
सम्पूर्णः कार्यक्रमः।
" मिस्र
" इत्यनेन सह तुलना
न्याय्या यतः गणतन्त्रशासनं
स्वीकृत्य फ्रान्सदेशः
आधिकारिकतया पाश्चात्यजगति
प्रथमः पापशासनः
अभवत् । एषा व्याख्या
प्रकाशितवाक्य
१७:३ मध्ये “ पशुस्य ”
“ रक्तवर्णेन ” वर्णेन
पुष्टा भविष्यति
, यत् अन्तिमदिनस्य
राजतन्त्रीयगणतन्त्रीयसङ्घटनस्य
प्रतिबिम्बम्
अस्ति, यत् फ्रान्सदेशस्य
आदर्शे निर्मितम्
अस्ति। " यत्र तेषां प्रभुः
क्रूसे स्थापितः
" इति वदन् आत्मा
फ्रांसीसी नास्तिकतायाः
ईसाईविश्वासस्य
अस्वीकारस्य मसीहस्य
येशुमसीहस्य यहूदीराष्ट्रीयप्रत्याख्यानस्य
च तुलनां करोति
यतः स्थितिद्वयं
समानं भवति, ते
च समानं परिणामं
समानं च अधर्मस्य
अधर्मस्य च फलं
वहन्ति। अनन्तरेषु
श्लोकेषु एषा उपमा
निरन्तरं भविष्यति।
मिस्र
” इति
आह्वयन् ईश्वरः
फ्रान्सदेशस्य
तुलनां फारो इत्यनेन
सह करोति, यः स्वस्य
इच्छायाः मानवस्य
प्रतिरोधस्य आदर्शः
अस्ति । एतत् विद्रोही
स्थानं यावत् तस्य
विनाशं यावत् धारयिष्यति।
तस्य पक्षतः कदापि
पश्चात्तापः न
भविष्यति। “ दुष्टं शुभं
शुभं च दुष्टं
” इति आह्वयन्ती
सा ईश्वरेण निन्दितानां
पापानाम् दुष्टतमं
करिष्यति; एतत्
"प्रकाशान्"
"तस्य मानवअधिकारस्य"
"अन्धकार" संस्थापकचिन्तकाः
इति आह्वयन्, ये
ईश्वरस्य अधिकारस्य
विरोधं कुर्वन्ति।
तथा च बहुभिः जनाभिः
तस्य प्रतिरूपस्य
अनुकरणं भविष्यति,
अपि च, १९१७ तमे
वर्षे, शक्तिशालिना
रूसेन यः " षष्ठस्य तुरही
" इत्यस्य समये
परमाणुशूलेन तस्य
नाशं करिष्यति
, यस्य भविष्यवाणीं
सेल्टिकभाषायां
"Parisii" इति नाम्ना
कृता आसीत्, यस्य
अर्थः "कड़ाहीयाः"
इति अतः सा अन्त्यपर्यन्तं
तिष्ठति यत् तस्याः
विनाशपर्यन्तं
नाशं करिष्यमाणेषु
परीक्षासु ईश्वरं
द्रष्टुं असमर्था
भविष्यति। यतः
सः तां लक्ष्यं
कृतवान्, यावत्
सा न भविष्यति
तावत् सः न मुञ्चति।
श्लोकः
९: “ सर्वेषां
जनानां, गोत्राणां,
भाषाणां, राष्ट्राणां
च जनाः सार्धत्रिदिनानि
यावत् स्वशरीराणि
पश्यन्ति, तेषां
मृतशरीराणां चितायां
स्थापनं न दास्यन्ति।
»
फ्रान्स्देशे
जनाः १७८९ तमे
वर्षे क्रान्तिं
कृतवन्तः, १७९३
तमे वर्षे च स्वराज्ञः
ततः स्वराज्ञ्याः
च वधं कृतवन्तः,
ययोः सार्वजनिकरूपेण
नगरस्य विशाले
मध्यचतुष्कस्य
शिरःच्छेदनं कृतम्,
यत्र क्रमशः "प्लेस्
लुई पन्द्रहवाँ",
"प्लेस् डी ला रिवोल्यूशन",
वर्तमानकाले च
"प्लेस् डी ला कान्कोर्ड्"
इति उच्यते " सार्धत्रिदिनानि
" विनाशकारीकार्यस्य
समयस्य कारणं
दत्त्वा आत्मा
वाल्मीयुद्धं
समावेशयति इव दृश्यते
यत्र १७९२ तमे
वर्षे क्रान्तिकारिणः
यूरोपीयराज्यानां
राजसैनिकानाम्
सम्मुखीकरणं कृत्वा
पराजितवन्तः ये
रिपब्लिकनफ्रांस्-देशे
आक्रमणं कृतवन्तः,
यत्र आस्ट्रिया,
राज्ञी-मैरी-एन्टोनेट्-महोदयस्य
मूलपरिवारस्य
देशः अपि आसीत्
अस्य द्वेषस्य
उत्पत्तिं ज्ञातुं
एतत् मनसि स्थापयितुं
आवश्यकं यत् पोप-राजगठबन्धनेन
कृतानां १२६० वर्षाणां
सर्वविधदुर्व्यवहारस्य
अन्ते फ्रांसीसीजनाः
क्रुद्धाः अभवन्,
येषां शोषणं, दुर्व्यवहारः,
उत्पीडनः, पूर्णतया
नाशः च अभवत् लुई
चतुर्दशस्य अन्तिमद्वयं
शासनं, तस्य घृणित-धम्भेन,
लुई पन्द्रहस्य
च, भ्रष्टस्य, व्यभिचारिणः
राजा च, ईश्वरस्य
मनुष्याणां च धैर्यस्य
चषकं पूरयित्वा
अन्ते अभवत् अवधानम्
! गणराज्यं फ्रान्सदेशस्य
कृते आशीर्वादः
नास्ति, न भविष्यति
च। सा यावत् अन्तं
पञ्चमरूपेण ईश्वरस्य
शापं वहति, स्वयं
च तान् दोषान्
करिष्यति ये तस्याः
पतनं जनयिष्यन्ति।
इदं रक्तरंजितं
शासनं, स्वस्य
उत्पत्तिस्थाने,
"मानवाधिकारस्य"
मानवतावादस्य
च देशः भविष्यति
यः अन्ते दोषिणः
रक्षणं करिष्यति,
स्वस्य अन्यायेन,
पीडितं च कुण्ठितं
करिष्यति। सः स्वशत्रून्
अपि स्वागतं कृत्वा
स्वक्षेत्रे निवेशयिष्यति,
यथा पूर्वं दृष्टं
ग्रीकैः त्यक्तस्य
काष्ठाश्वस्य
परिचयेन प्रसिद्धस्य
ट्रोजननगरस्य
प्रसिद्धं उदाहरणं
दुष्टतमपर्यन्तं
अनुकरणं करिष्यति।
श्लोकः
१०: “ पृथिव्यां
ये निवसन्ति ते
तेषु आनन्दं प्राप्नुयुः,
आनन्दं च प्राप्नुयुः,
परस्परं दानं प्रेषयिष्यन्ति,
यतः एतौ भविष्यद्वादिवौ
पृथिव्यां निवसतां
पीडितवन्तौ।” »
२.
अस्मिन्
श्लोके आत्मा तत्कालं
लक्ष्यं करोति
यदा गैंग्रीन-रोगः
कर्करोगः वा इव
फ्रांसीसी-दार्शनिक-दुष्टता
अन्येषु पाश्चात्य-राष्ट्रेषु
प्लेग-वत् प्रसरति,
प्रसरति च। अस्मिन्
“ ६ मुद्रा
” इत्यस्य “कालचिह्नम्”
इति चिह्नितम्
अस्ति ; यत्र “ सूर्यः बोरावत्
कृष्णः भवति ”: स्वतन्त्रचिन्तकानां
दार्शनिकपुस्तकैः
निरुद्धः बाइबिलस्य
प्रकाशः अन्तर्धानं
भवति।
आध्यात्मिकपाठे
" स्वर्गराज्यस्य
नागरिकाः " इत्यस्य
विपरीतम् यत् येशुना
चयनितान् परिभाषयति,
" पृथिव्याः
निवासिनः " अमेरिकनप्रोटेस्टन्टान्
अधिकसामान्यतया
च ईश्वरस्य तस्य
सत्यस्य च विरुद्धं
विद्रोहिणः मानवाः
निर्दिशन्ति।
यूरोपीयराज्यानां
जनाः, तस्मादपि
अधिकं अमेरिकनराज्यानां
जनाः फ्रान्सदेशं
प्रति पश्यन्ति
। तत्र एकः जनः
स्वस्य राजतन्त्रं
कैथोलिक-ईसाई-धर्मं
च मर्दयति यत्
बाइबिलं पठन्तं
जनं " साक्षिद्वयं
" तस्य "नरकस्य"
" यातनाभिः
" तर्जयति वास्तविक
“ यातनाः
” ये तथापि केवलं
अन्तिमन्यायाय
एव आरक्षिताः सन्ति,
ये मिथ्याधार्मिकजनाः
स्वयं वञ्चनापूर्वकं
एतादृशं धमकीम्
उपयुञ्जते, तेषां
नाशार्थं, प्रकाशितवाक्यम्
१४:१०-११ इत्यस्य
अनुसारम्। विदेशिनः
अपि, फ्रान्सदेशात्
बहिः अपि एतादृशानां
अत्याचारस्य शिकाराः,
अस्य उपक्रमस्य
लाभं प्राप्तुं
शक्नुवन्ति इति
आशां कर्तुं आरब्धाः
सन्ति। एतत् अधिकं
यतोहि लुई षोडशेन
प्रदत्तेन फ्रांसदेशस्य
समर्थनेन विश्वे
कतिपयवर्षेभ्यः
पूर्वं उत्तर-अमेरिका-देशस्य
नूतनं संयुक्तराज्यं
इंगलैण्ड-देशस्य
आधिपत्यात् मुक्तं
कृत्वा स्वतन्त्रतां
प्राप्तवान् आसीत्
स्वातन्त्र्यं
मार्गं प्रचलति,
शीघ्रमेव अनेकेषां
जनानां कृते प्राप्स्यति।
अस्य मैत्रीयाः
चिह्नरूपेण " ते परस्परं
उपहारं प्रेषयिष्यन्ति
" इति । एतेषु एकं
उपहारं न्यूयोर्कस्य
विपरीतद्वीपे
१८८६ तमे वर्षे
स्थापितायाः
"स्टेच्यू आफ्
लिबर्टी" इत्यस्य
अमेरिकनजनानाम्
कृते फ्रांसीसी-देशस्य
उपहारः आसीत् ।
अमेरिकनजनाः तस्मै
प्रतिकृतिं प्रदातुं
इशारान् प्रत्यागतवन्तः
यत् १८८९ तमे वर्षे
स्थापितं पेरिस्-नगरे
एफिल-गोपुरस्य
समीपे सेन्-नद्याः
मध्ये एकस्मिन्
द्वीपे स्थितम्
अस्ति ईश्वरः एतादृशं
दानं लक्ष्यं करोति
यत् तस्य आध्यात्मिकनियमानाम्
अवहेलनां लक्ष्यं
कृत्वा अतिस्वतन्त्रतायाः
शापस्य निर्माणं
कृत्वा साझेदारी
आदानप्रदानं च
प्रकाशयति।
श्लोकः
११: “ सार्धत्रिदिनानन्तरं
तेषु ईश्वरस्य
जीवनस्य आत्मा
प्रविश्य ते पादयोः
स्थित्वा तान्
दृष्ट्वा महती
भयम् अभवत्। »
१७९२
तमे वर्षे एप्रिल-मासस्य
२० दिनाङ्के फ्रान्स्-देशः
आस्ट्रिया-प्रुशिया-देशयोः
धमकीकृत्य १७९२
तमे वर्षे अगस्तमासस्य
१० दिनाङ्के स्वस्य
राजानं लुई-षोडशं
पराजितवान् ।१७९२
तमे वर्षे सितम्बर्-मासस्य
२० दिनाङ्के वाल्मी-नगरे
क्रान्तिकारिणः
विजयं प्राप्तवन्तः
।१७९३ तमे वर्षे
जनवरी-मासस्य २१
दिनाङ्के राजा
लुई-षोडशः गिलोटिन-प्रहारः
अभवत् ।तानाशाहः
रोबेस्पियर्-महोदयः
तस्य मित्राणि
च जुलै-मासे क्रमेण
गिलोटिन-प्रहारं
कृतवन्तः २८, १७९४."सम्मेलनस्य"
स्थाने "निर्देशिका"
१७९५ तमे वर्षे
अक्टोबर्-मासस्य
२५ दिनाङ्के स्थापिता
।१७९३ तमे वर्षे
१७९४ तमे वर्षे
च द्वौ "आतङ्कौ"
एकत्र केवलं एकवर्षं
यावत् अभवताम्
। १७९२ तमस्य वर्षस्य
एप्रिल-मासस्य
२० दिनाङ्कतः १७९५
तमे वर्षे अक्टोबर्-मासस्य
२५ दिनाङ्कपर्यन्तं
" सार्धत्रिदिनानां
" भविष्यद्वाणीकृतस्य
अथवा "सार्धत्रिवर्षस्य"
एषः अवधिः मया
अत्यन्तं सटीकरूपेण
वास्तविकः इति
दृश्यते । परन्तु
अहं मन्ये यत्
अवधिः आध्यात्मिकसन्देशमपि
वहति। एषः कालः
अर्धसप्ताहस्य
प्रतिनिधित्वं
करोति, यत् येशुमसीहस्य
पार्थिवसेवायाः
संकेतं प्रेरयितुं
शक्नोति यत् सटीकरूपेण
"सार्धत्रिः भविष्यद्वाणीदिनानि"
यावत् चलति स्म,
मसीहस्य येशुमसीहस्य
मृत्युना च समाप्तम्।
आत्मा स्वस्य कार्यस्य
तुलनां बाइबिलस्य
सह करोति, तस्य
“ साक्षिद्वयम्
,” ये अपि पेरिस्-नगरस्य
प्लेस् डी ला रिवोल्यूशन-इत्यत्र
स्तम्भे दग्धस्य
पूर्वं कार्यं
कृतवन्तः, उपदिशन्ति
च एतया तुलनायाः
द्वारा, बाइबिलम्
अस्ति, एषः विश्वासः,
येशुमसीहेन सह
परिचितः यः, तस्मिन्,
पुनः क्रूसे स्थापितः
अस्ति तथा च “ भेदितः ”
यथा प्रकाशितवाक्यम्
१:७ सूचयति। रक्तपातस्य
जलप्लावनस्य अन्ते
फ्रांसीसीजनाः
भयभीताः अभवन्
। अपि च, रक्तरंजितस्य
सम्मेलनस्य तस्य
नेता मैक्सिमिलियन
रोबेस्पियर्, तस्य
मित्राणि च कौथन्,
सेण्ट्-जस्ट् च
वधं कृत्वा सारांशः
व्यवस्थितः च वधः
निवृत्तः ईश्वरस्य
आत्मा मनुष्याणां
आध्यात्मिकतृष्णां
जागृतवती अस्ति
तथा च धर्मस्य
अभ्यासः पुनः वैधानिकः
अभवत्, सर्वेभ्यः
अपि च स्वतन्त्रः
अभवत्। हितकरं
"ईश्वरस्य भयम्"
पुनः प्रादुर्भूतम्
अस्ति तथा च बाइबिले
रुचिः पुनः प्रज्वलिता,
परन्तु जगतः अन्त्यपर्यन्तं
तस्य युद्धं प्रतिस्पर्धा
च भविष्यति स्वतन्त्रचिन्तकैः
लिखितैः दार्शनिकपुस्तकैः
येषां ग्रीकप्रतिरूपं
तस्य सर्वेषां
विविधरूपानाम्
स्रोतः अस्ति।
श्लोकः
१२: “ ते स्वर्गात्
एकां वाणीं श्रुत्वा,
“अत्र आगच्छन्तु,
ते मेघेन स्वर्गं
गतवन्तः, तेषां
शत्रवः तान् दृष्टवन्तः।
»
१७९८
तमे वर्षे परं
बाइबिलस्य “ साक्षिद्वयं
” इति विषये प्रवर्तते
।
येशुना
सह उपमा निरन्तरं
वर्तते, यतः सः
एव यस्य चयनितजनाः
(एलियाहभविष्यद्वादिना
पश्चात्) तेषां
दृष्टेः पुरतः
स्वर्गारोहणं
दृष्टवन्तः। परन्तु
क्रमेण अन्तिमसमयस्य
तस्य चयनिताः अपि
तथैव कार्यं करिष्यन्ति
। तेषां शत्रवः
अपि तान् मेघे
स्वर्गं गच्छन्तं
द्रक्ष्यन्ति
यत्र येशुः तान्
स्वस्य समीपं आकर्षयिष्यति।
ईश्वरः स्वकार्याय
यत् समर्थनं ददाति
तत् एव, तस्य निर्वाचितस्य
येशुमसीहस्य कृते,
तथा च फ्रांसीसीक्रान्तिस्य
अस्मिन् सन्दर्भे
१७९८ तमे वर्षे
परं बाइबिलम्।"
१२६० दिवस
"-वर्षस्य भविष्यवाणीकृतस्य
अवधिस्य समाप्तेः
पुष्ट्यर्थं, १७९९
तमे वर्षे, पोपः
पायसः षष्ठः वैलेन्स-सुर-रोन्-नगरे
निरोधस्थाने मृतः,
एवं सम्भवः अभवत्,
१८४३-४४ तः १९९४
तमे वर्षे १५०
वर्षाणां शान्तिस्य
दीर्घकालः प्रकाशितवाक्यम्
९:५-१० मध्ये " पञ्चमासाः
" इति रूपेण
भविष्यवाणीं कृतवान्
। लुई षोडशस्य
मृत्युः, राजतन्त्रस्य
समाप्तिः, बद्धस्य
पोपस्य मृत्युः
च प्रकाशितवाक्य
१३:१-३ मध्ये " समुद्रात्
उत्तिष्ठति पशुः
" इति धार्मिकस्य
असहिष्णुतायाः
कृते मर्त्यप्रहारं
कृतवान् निर्देशिकायाः
समन्वयः तस्याः
व्रणं चिकित्सति,
परन्तु सा नष्टराजसमर्थनात्
लाभं न प्राप्नोति,
सा च अन्त्यकालपर्यन्तं
न पुनः उत्पीडनं
करिष्यति यदा प्रोटेस्टन्ट-असहिष्णुता
प्रकाशिता १३:११
मध्ये " पृथिव्याः
उपरि आगच्छति पशुः
" इति नाम्ना प्रकटिता
भविष्यति।
श्लोकः
१३: “ तस्मिन्
समये महान् भूकम्पः
अभवत्, नगरस्य
दशमांशः पतितः,
भूकम्पेन सप्तसहस्राणि
जनाः मृताः, शेषाः
भयभीताः भूत्वा
स्वर्गस्य ईश्वरस्य
महिमाम् अकरोत्
। »
अस्मिन्
काले ( तस्मिन्
घण्टे ) १७५५ तमे
वर्षे लिस्बन्-नगरस्य
भूकम्पस्य पूर्तये
पूर्वमेव भविष्यवाणीकृतः
" भूकम्पः " यः
प्रकाशितवाक्यस्य
६:१२ मध्ये " षष्ठमुद्रायाः
" विषये सम्बद्धः
आसीत्, सः आध्यात्मिकरूपेण
पूर्णः अभवत् ईश्वरस्य
आत्मानुसारं पेरिस्-नगरस्य
जनसंख्यायाः
" दशमांशं " नष्टम् अभवत्
। परन्तु अन्यः
अर्थः दान.७:२४
तथा प्रकाशितवाक्यम्
१३:१ इत्यस्य अनुसारं
" दशशृङ्गानाम्
" अथवा पोपस्य
रोमनकैथोलिकधर्मस्य
अधीनस्य पाश्चात्यस्य
ईसाईराज्यस्य
दशमभागस्य विषये
भवितुं शक्नोति।
रोमन-कैथोलिक-चर्चस्य
"ज्येष्ठा कन्या"
इति रोम-देशेन
मन्तव्यः फ्रान्स्-देशः
नास्तिकतायां
पतितः, तस्य समर्थनात्
वंचितः, तस्य अधिकारस्य
नाशं यावत् गतः
४ तुरहीना तत्
प्रकाशितम्, “ सूर्यस्य
तृतीयभागः प्रहृतः
भवति ”; " अस्मिन्
भूकम्पे सप्तसहस्राणि
जनाः मृताः " इति
सन्देशः एतस्य
पुष्टिं करोति
यत् : अस्मिन् राजनैतिकसामाजिकभूकम्पे
धार्मिकानां
" पुरुषाणां
" ( सप्त: तत्कालीनस्य
धार्मिकपवित्रीकरणस्य)
समूहः ( एकसहस्रं
) मारितः
श्लोकः
१४: “ द्वितीयं
दुःखं गतं पश्य
तृतीयं दुःखं शीघ्रम्
आगच्छति ""
इति ।
एवं
रक्तस्य तीव्रप्रवाहेन
ईश्वरभयं पुनः
सजीवः जातः , "आतङ्कः"
च निवृत्तः , तस्य
स्थाने नेपोलियन
प्रथमस्य साम्राज्यं
, " गरुडः
" अन्तिमत्रयं
" तुरही
" , पृथिव्याः निवासिनः
कृते त्रीणि " महान् दुर्भाग्यानि
" इति घोषयन् यतः
एषा घोषणा १७८९
तः १७९८ पर्यन्तं
फ्रांसीसीक्रान्तिस्य
अनन्तरं भवति,
अतः १४ श्लोके
तस्याः कृते आरोपितः
" द्वितीयः
दुःखः " तस्याः
प्रत्यक्षं चिन्तनं
कर्तुं न शक्नोति
। परन्तु आत्मायाः
कृते एतत् अस्मान्
वक्तुं साधनं यत्
येशुमसीहस्य गौरवपूर्णपुनरागमनात्
पूर्वमेव फ्रांसीसीक्रान्तिस्य
नूतनं रूपं प्रकटितं
भविष्यति। अधुना
प्रकाशितवाक्यम्
८:१३ इत्यस्य अनुसारं
“ द्वितीयं
दुःखम् ” स्पष्टतया
६ तमस्य विषयस्य
विषये वर्तते प्रकाशितवाक्यस्य
९:१३ इत्यस्य तुरही यत्,
सटीकरूपेण, “ मनुष्याणां
तृतीयभागं मारयिष्यति
” पूर्वं येशुमसीहः
स्वस्य विश्वासपात्रसेवकानां
नश्वरशत्रून्,
अन्तिमविद्रोहिणां
च नाशं कृत्वा
अन्यायपूर्णनिन्दायाः
प्रतिशोधं कर्तुं
पुनरागमनात्।
वयं अवगन्तुं शक्नुमः
यत्, फ्रांसीसीक्रान्तिकारिभिः
कृतस्य नरसंहारस्य
इव, ईश्वरः तृतीयविश्वयुद्धस्य
नरसंहारस्य आयोजनं
करोति, अस्मिन्
समये परमाणुः,
यत् पृथिव्याः
निवासिनः संख्यां
पर्याप्ततया न्यूनीकरिष्यति,
तस्य पूर्णनिराकरणात्
पूर्वं यत् तस्य
मूल " अगाध
" पक्षं पुनः स्थापयिष्यति,
येशुमसीहस्य अन्तिमविनाशकारीहस्तक्षेपस्य
अनन्तरं।
“
द्वितीयः
धिक् ” इत्यस्य
द्विगुणः अर्थः
चतुर्थं
तुरहीं षष्ठेन
सह आध्यात्मिककारणात्
सम्बध्दयति । प्रलयस्य
संरचना क्रिश्चियनयुगस्य
समयं द्वयोः भागयोः
विभजति । प्रथमे
" दुर्भाग्य
" १८४४ तमे वर्षात्
पूर्वं दण्डिताः
अपराधिनः द्वितीये
च १८४४ तमे वर्षात्
परं जगतः अन्त्यात्
पूर्वमेव दण्डिताः
दोषिणः दण्डयति
अधुना, उभौ दण्डात्मकौ
कार्यौ तस्य अर्थं
साझां कृतवन्तौ
यत् परमेश्वरः
लेवीय २६:२५ मध्ये
स्वस्य चतुर्थदण्डस्य
कृते ददाति यत्
“ अहं खड्गं
प्रेषयिष्यामि
यः मम सन्धिस्य
प्रतिशोधं करिष्यति
.” प्रथमः दण्डः
तेषां उपरि अभवत्
ये सुधारस्य
सन्देशं न प्राप्तवन्तः
, येशुना स्वनिर्वाचितानाम्
कृते सज्जीकृतं
कार्यं, द्वितीयं
च तेषां उपरि अभवत्
ये १८४३ तः एतत्
सुधारं पूर्णं
कर्तुं परमेश्वरस्य
आवश्यकतायाः प्रतिक्रियां
न दत्तवन्तः ,
येन प्रकाशितप्रकाशः
परमेश्वरः एतस्य
स्थायी सुधारस्य
निर्माणं करोति,
सः परीक्षायाः
अन्त्यपर्यन्तं
प्रस्तुतः भविष्यति।
१७८९
तः १७९५ पर्यन्तं
फ्रांसीसीक्रान्तिस्य
पुरुषाणां कृते
ईश्वरः ये वस्तूनि,
कार्याणि च आरोपितवन्तः,
तेषां समीक्षां
कृत्वा वयं तानि
प्राप्नुमः, येषां
आरोपणं सः अन्तिमदिनस्य
पाश्चात्यपुरुषेषु
कर्तुं शक्नोति।
धार्मिकविधानानां,
तान् उपदिशन्तः
च समानं अवमाननं,
समानं अधर्मं,
द्वेषं च वयं प्राप्नुमः;
व्यवहारः यः अस्मिन्
समये विज्ञानस्य
प्रौद्योगिक्याः
च असाधारणविकासस्य
परिणामः भवति।
शान्तिवर्षेषु
नास्तिकता, मिथ्याधर्मः
च पाश्चात्यजगत्
जितवन्तः । अतः
ईश्वरस्य अस्मान्,
अस्य विषयस्य कृते,
द्विगुणं पठनं
अर्पयितुं सद्कारणम्
अस्ति; " जीवितानां
" व्यवहारः क्रान्तियुगस्य
मानवतायाः अन्तिमदिनानां
वैज्ञानिककालस्य
च मुख्यः अन्तरः
भवति । स्पष्टतरं
वक्तुं प्रकाशितवाक्यस्य
११:११-१३ इत्यस्य
अनुसारं " चतुर्थतुरही
" " विषये प्रथमपाठस्य
" जीविताः
" पश्चात्तापं
कृतवन्तः ," यदा
तु " षष्ठतुरही
" " विषये द्वितीयपाठस्य
" जीविताः
" पश्चात्तापं
न कृतवन्तः " इति
प्रकाशितवाक्यम्
९:२०-२१ इत्यस्य
अनुसारम्।
तृतीयं
“ महत् दुःखम्
” (पापिनां कृते):
प्रतिशोधकस्य
ख्रीष्टस्य गौरवपूर्णं
पुनरागमनम्
श्लोकः
१५: “ सप्तमः
दूतः (स्वस्य तुरहीम्)
वादयति स्म।ततः
स्वर्गे उच्चैः
स्वराः अभवन् यत्,
“अस्माकं प्रभुस्य
तस्य ख्रीष्टस्य
च राज्यानि अस्य
जगतः राज्यानि
अभवन्, सः च अनन्तकालं
यावत् राज्यं करिष्यति।
»
अध्यायस्य
अन्तिमः विषयः
“ सप्तमः
तुरही ” इति यः,
अहं भवन्तं स्मारयामि,
तत् क्षणं निर्दिशति
यदा अदृश्यः सृष्टिकर्ता
परमेश्वरः स्वशत्रुणां
नेत्रेषु स्वं
दृश्यमानं करोति,
प्रकाशितवाक्यम्
१:७ ग्रन्थस्य
पुष्टिं करोति
यत् “ पश्यतु, सः
मेघैः सह
आगच्छति, सर्वे
चक्षुः तं द्रक्ष्यति,
ये तत् विदारितवन्तः
अपि " ये
तं वेधितवन्तः
," ये येशुं विदारितवन्तः,
ते अन्तिमयुगस्य
सहितं ख्रीष्टीययुगस्य
सर्वेभ्यः कालेभ्यः
तस्य शत्रवः सन्ति।
ते तं विदारयन्ति
स्म, तस्य विश्वासपात्रशिष्यान्
पीडयन्ति स्म,
येषां विषये सः
अवदत् यत् " यथा भवन्तः
एतेषु मम भ्रातृषु
कस्मिंश्चित्
क्षुद्रेभ्यः
कृतवन्तः, तथैव
मम कृते अपि तत्
कृतवन्तः " (मत्ती
२५:४०)। आकाशात्
आयोजनस्य उत्सवस्य
कृते उच्चैः स्वराः
उद्भवन्ति । एते
स्वर्गवासिनः
सन्ति ये पूर्वमेव
विजयी ख्रीष्टेन
शैतानस्य तस्य
राक्षसानां च स्वर्गात्
निष्कासनस्य उत्सवस्य
उत्सवं कर्तुं
अभिव्यक्तवन्तः,
यत् प्रकाशितवाक्यम्
१२:७ तः १२ पर्यन्तं
" माइकेल
" इति उच्यते।ते
निर्वाचितानाम्
आनन्दे भागं गृह्णन्ति,
क्रमेण येशुमसीहेन
मुक्ताः विजयी
च भवन्ति। दिव्यमसीहस्य
मुखेन नष्टानां
पापिनां अभावात्
पार्थिवपापस्य
इतिहासः निवृत्तः
भविष्यति। येशुना
मते " अस्य
जगतः राजकुमारः
" इति शैतानः ईश्वरेण
विनाशितस्य पापस्य
जगतः स्वामित्वं
नष्टं करोति। सः
अन्यैः सर्वैः
पापिभिः सह अन्तिमे
न्याये स्वस्य
सर्वथा निराकरणस्य
प्रतीक्षां कुर्वन्
अपरं वर्षसहस्रं
यावत् निर्जनपृथिव्यां
तिष्ठति, येषां
पुनरुत्थानं परमेश्वरः
एतदर्थं करिष्यति।
येशुमसीहस्य
रक्तेन मोचितानाम्
निर्वाचितानाम्
महत् स्वर्गीयं
सुखम्
श्लोकः
१६: “ चतुर्विंशतिवृद्धाः
ये ईश्वरस्य सम्मुखे
स्वसिंहासनेषु
उपविष्टाः आसन्,
ते मुखाभ्यां पतित्वा
ईश्वरं पूजयन्ति
स्म ,”
निर्वाचिताः
परमेश्वरस्य स्वर्गीयराज्यं
प्रविष्टाः, परमेश्वरस्य
सान्निध्ये सिंहासनेषु
उपविश्य, ते राज्यं
करिष्यन्ति, प्रकाशितवाक्यस्य
२०:४ अनुसारं दुष्टानां
न्यायं करिष्यन्ति।
अयं श्लोकः प्रकाशितवाक्यस्य
मोचितानां स्वर्गारम्भस्य
सन्दर्भं उद्दीपयति।अयं
श्लोकः परमेश्वरस्य
यथार्थपूजायाः
यत् रूपं ग्रहीतव्यं
तत् प्रस्तुतं
करोति। प्रणाम,
जानुभ्यां, भूमौ
मुखं, ईश्वरेण
वैधं कृतं रूपम्।
श्लोकः
१७: “ कथयन्-
वयं भवन्तं धन्यवादं
दद्मः, सर्वशक्तिमान्
परमेश्वरः, यः
अस्ति, यः च आसीत्,
यतः त्वं स्वस्य
महतीं सामर्थ्यं
गृहीत्वा राज्यं
कृतवान्। »
मोचिताः
स्वस्य धन्यवादं
नवीनीकरोति, येशुमसीहस्य
समक्षं प्रणामं
कुर्वन्ति , " सर्वशक्तिमान्
परमेश्वरः यः अस्ति,
यः च आसीत् " " आगतः च"
, यथा प्रकाशितवाक्यम्
१:४ घोषितम्। “ त्वं स्वस्य
महतीं शक्तिं गृहीतवान्
” यत् त्वं स्वस्य
निर्वाचितानाम्
उद्धाराय परित्यज्य
स्वस्य “ मेषस्य ” सेवकार्य्ये
तेषां पापानां
मूल्यं स्वस्य
मृत्युना प्रायश्चित्तं
कृतवान् “ ईश्वरस्य मेषः
यः जगतः पापं हरति
.” त्वया “ स्वराज्यं गृहीतम्
”; सुझातः सन्दर्भः
खलु सः अस्ति यत्र
आत्मा योहनं नीतवान्
प्रकाशितवाक्यम्
१:१०; पृथिव्यां
ख्रीष्टस्य सभायाः
इतिहासः अतीतः
अस्ति। अस्मिन्
स्तरे " सप्तसभाः
" निर्वाचितानाम्
अधिकारिणां पृष्ठतः
सन्ति । निर्वाचितानाम्
विश्वासस्य आशायाः
विषयः येशुना शासनं
वास्तविकं जातम्।
श्लोकः
१८: “ राष्ट्राणि
क्रुद्धानि आसन्,
तव क्रोधः आगतः,
मृतानां न्यायस्य
समयः आगतः, तव सेवकानां
भविष्यद्वादिनां,
साधुनां, तव नामभयकानां
च लघुमहानानां
पुरस्कारं दातुं
पृथिवीं नाशकान्
च नाशयितुं च।
»
वयं
भविष्यद्वाणीकृतानां
घटनाक्रमस्य विषये
अतीव उपयोगिनो
सूचनां प्राप्नुमः
|
६ तमः तुरही
मारितः a third of men , अर्थात्
" राष्ट्राणि
क्रुद्धानि आसन्
," अस्माकं दृष्टेः
पुरतः च 2020-2021 तमे वर्षे
अस्य चिडचिडस्य
कारणानि वयं साक्षिणः
स्मः : Covid-19 तथा च तया
उत्पन्नः आर्थिकविनाशः,
इस्लामिक-आक्रामकता,
तथा च शीघ्रमेव,
तस्य मित्रराष्ट्रैः
सह रूस-आक्रमणम्।
अस्य भयानकस्य
विनाशकारीस्य
च संघर्षस्य अनन्तरं
" पृथिव्याः
पशुना " अर्थात्
अमेरिकन-यूरोपीय-जीवितानां
प्रोटेस्टन्ट-कैथोलिक-सङ्घटनेन
रविवासरस्य नियमस्य
प्रचारस्य अनन्तरं
परमेश्वरः तेषां
उपरि " स्वस्य
क्रोधस्य सप्त
अन्तिमाः व्याधिः
" प्रक्षिप्तवान्
यत् प्रकाशितवाक्यम्
१६ मध्ये वर्णितम्
अस्ति ।सप्तमे
समये येशुः स्वचयनितान्
उद्धारयितुं पतितान्
च नाशयितुं प्रकटितः
ततः सप्तमसहस्राब्दस्य
" सहस्रवर्षस्य
" कृते सज्जीकृतः
कार्यक्रमः आगच्छति
। स्वर्गे प्रकाशितवाक्यम्
४:१ इत्यस्य अनुसारं
दुष्टानां न्यायः
भविष्यति: “ मृतानां
न्यायस्य समयः
च आगतः .” सन्ताः
स्वपुरस्कारं
प्राप्नुवन्ति:
येशुमसीहेन स्वनिर्वाचितेभ्यः
प्रतिज्ञातं अनन्तजीवनम्।
अन्ते ते प्रातःतारकं
मुकुटं च प्राप्नुवन्ति
यत् विश्वासयुद्धे
विजयी प्राप्तेभ्यः
चयनितेभ्यः प्रतिज्ञातं
भवति यत् " भवतः
सेवकानां भविष्यद्वादिनां
पुरस्कारं दातुं
" इति। परमेश्वरः
अत्र अस्मान् सर्वेषां
युगानां कृते
(२ पतरस १:१९ इत्यस्य
अनुसारं) विशेषतया
च अन्तिमदिनेषु
भविष्यद्वाणीयाः
महत्त्वं स्मरणं
करोति। “सन्ताः
ये च तव नाम्ना
भयभीताः ” अर्थात्
ये प्रकाशितवाक्यस्य
१४:७ तः १३ पर्यन्तं
त्रयाणां दूतानां
सन्देशान् सकारात्मकरूपेण
प्रतिक्रियां
दत्तवन्तः; यस्य
प्रथमः तस्य भयं,
तस्य आज्ञापालनं,
तस्य आज्ञां न
विवादयितुं च प्रज्ञां
स्मरणं करोति यत्
" ईश्वरं
भयं कुरुत तस्मै
महिमां ददातु "
इति, तस्य ईश्वरस्य
सृष्टिकर्तापक्षे,
" यतः तस्य
न्यायस्य समयः
आगता, यः स्वर्गं,
समुद्रं, पृथिवीं,
जलस्य स्त्रोतां
च निर्मितवान्
, तं भजस्व
श्लोकः
१९: “ स्वर्गे
परमेश्वरस्य मन्दिरं
उद्घाटितम्, तस्य
मन्दिरे तस्य नियमस्य
सन्दूकः दृष्टः,
ततः विद्युत्प्रकाशाः,
स्वराः, गरजः, भूकम्पः,
महान् अश्मपातः
च अभवन् । »
प्रकाशितवाक्यस्य
अस्मिन् पुस्तके
उद्दीपिताः सर्वे
विषयाः अस्माकं
दिव्यस्य प्रभुस्य
येशुमसीहस्य महतीं
गौरवपूर्णं पुनरागमनस्य
अस्य ऐतिहासिकस्य
क्षणस्य प्रति
अभिसरणं कुर्वन्ति।
अयं श्लोकः तस्य
सन्दर्भस्य लक्ष्यं
करोति यत्र निम्नलिखितविषयाः
पूर्णाः सम्पन्नाः
च भवन्ति ।
प्रकाशितवाक्यम्
१: एडवेन्टिज्मः
: १.
श्लोकः
४: “ एशियादेशे
ये सप्तमण्डलीः
सन्ति, तेभ्यः
योहनः अनुग्रहः
शान्तिश्च भवतु,
यस्मात् अस्ति,
यः आसीत्, यः भविष्यति
च , तस्य सिंहासनस्य
पुरतः स्थितेभ्यः
सप्तात्मभ्यः
च। ”
श्लोकः
७: “ पश्यतु, सः मेघैः
सह आगच्छति .ततः सर्वे
नेत्राणि तं द्रक्ष्यन्ति,
ये तं विदारितवन्तः,
पृथिव्याः सर्वे
गोत्राः तस्य कारणात्
विलपन्ति। आम्।
आमेन्! »
श्लोकः
८: “ अहं अल्फा
ओमेगा च अस्मि”
इति प्रभुः परमेश्वरः
वदति, “यः अस्ति,
यः आसीत्, यः आगामिः च ,
सः सर्वशक्तिमान्।”
» २.
श्लोकः
१०: “ अहं भगवतः दिने
आत्मायां आसम्
, पृष्ठतः
तुरङ्गस्य इव उच्चैः
स्वरं श्रुतवान्
,
प्रकाशितवाक्यम्
३: सप्तमी सभा: “ लौदीकिया
” युगस्य अन्तः
(= people judged)।
प्रकाशितवाक्यम्
६:१७: विद्रोहिणां
मनुष्याणां विरुद्धं
परमेश्वरस्य क्रोधस्य
महान् दिवसः " यतः
तस्य क्रोधस्य
महान् दिवसः आगतः
, को च स्थातुं
शक्नोति ? »
प्रकाशितवाक्यम्
१३: “ पृथिव्याः
उपरि आगच्छति पशुः
” (प्रोटेस्टन्ट-कैथोलिक-सङ्घटनम्)
तस्य च रविवासरस्य
नियमः; श्लोकः
१५: “ पशुप्रतिमायाः
जीवनं दातुं
तस्य शक्तिः आसीत्
यत् पशुप्रतिमा
वदेत्, ये
पशूप्रतिमां न
भजन्ति तेषां वधं
कर्तुं च। »
फलानां
कटनी ” (लोकस्य
अन्तः निर्वाचितानाम्
आकर्षणं च) तथा
“ विन्टेज्
” (तेषां प्रलोभितानां
वञ्चितानां च अनुयायिभिः
मिथ्यागोपालकानां
नरसंहारः) इति
विषयद्वयम्।
प्रकाशितवाक्यम्
१६: श्लोकः १६: “ युद्धस्य
महान् दिवसः आर्मेगेडोन्
” ।
परमेश्वरस्य
प्रत्यक्षस्य
दृश्यमानस्य च
हस्तक्षेपस्य
मुख्यसूत्रं प्राप्नुमः
, " तथा च विद्युत्प्रकाशाः,
स्वराः, गरजः, भूकम्पः
च अभवन् ," यत् पूर्वमेव
प्रकाशितवाक्यम्
४:५ तथा ८:५ मध्ये
उद्धृतम्। परन्तु
अत्र आत्मा “ तथा च भारी
अश्मपातः ” इति
योजयति; एकः “ अश्मपातः
” यः प्रकाशितवाक्यम्
१६:२१ मध्ये “ सप्त अन्तिमविपत्तिषु
” सप्तमस्य
विषयस्य समाप्तिम्
करोति ।
अतः येशुमसीहस्य
पुनरागमनस्य सन्दर्भः
नवीनतमेन एडवेन्टिस्ट्
विषयेण चिह्नितः
अस्ति यः अस्मिन्
समये आनयति , २०३०
तमस्य वर्षस्य
वसन्तऋतौ, निर्वाचितानाम्
कृते अर्पितं सच्चा
मोक्षं, येशुमसीहेन
पातितेन रक्तेन
प्राप्तम्। तस्य
विद्रोहिणः सह
तस्य सम्मुखीकरणस्य
समयः अस्ति ये
तस्य चयनितानाम्
वधार्थं सज्जाः
सन्ति ये रोमन-रविवासरं
नकारयन्ति तथा
च परमेश्वरेण संसारस्य
सृष्टेः प्रथमसप्ताहात्
एव पवित्रीकृतं
विश्रामदिवसस्य
प्रति स्वस्य निष्ठां
धारयन्ति। प्रकाशितवाक्यस्य
" षष्ठी
मुद्रा " भगवता
स्वस्य धन्यस्य
प्रियस्य च निर्वाचितानाम्
इच्छया नरसंहारस्य
कार्ये गृहीतानाम्
एतेषां विद्रोहीनां
व्यवहारं निराशां
च दर्शयति। अस्मिन्
श्लोके १९ मध्ये
असहमतिविषयः उपस्थापितः
अस्ति ।एतत् निवासस्थानस्य
पवित्रतमस्थाने
हिब्रूभाषायां
" मन्दिरस्य " च
"साक्ष्यस्य सन्दूके
" रक्षितः ईश्वरीयः नियमः
अस्ति जहाजस्य
प्रतिष्ठा, अत्यन्तं
उच्चपवित्रता
च केवलं तस्मात्
कारणात् एव ऋणी
अस्ति यत् तस्मिन्
स्वयं परमेश्वरस्य
अङ्गुल्या उत्कीर्णाः
नियमस्य पटलाः
सन्ति, व्यक्तिगतरूपेण,
तस्य विश्वासपात्रस्य
सेवकस्य मूसा इत्यस्य
सान्निध्ये। बाइबिलम्
अस्मान् अवगन्तुं
साहाय्यं करोति
यत् येशुमसीहस्य
पुनरागमनसमये
विद्रोहिणः आतङ्कस्य
कारणं किं भवति।
एतदेव हि स्तोत्रं
५० मध्ये १-६ श्लोकाः
घोषयन्ति।
“
असफस्य
स्तोत्रम्।ईश्वरः,
परमेश्वरः, याहवेहः,
वदति, पृथिवीं
च आह्वयति, सूर्यस्य
उदयात् सूर्यास्तपर्यन्तं।
सियोनतः, सिद्धा
सौन्दर्यं, परमेश्वरः
प्रकाशते।अस्माकं
परमेश्वरः आगच्छति,
न च मौनम् तिष्ठति;
तस्य पुरतः
भक्षकवह्निः, तस्य
परितः प्रचण्डः
तूफानः।सः उपरि
स्वर्गं प्रति
रोदिति, तथा च पृथिवी,
स्वजनस्य
न्यायं कर्तुं
: मम विश्वासिणः
मां सङ्गृहीत,
ये मया सह बलिदानेन
सन्धिं कृतवन्तः
- स्वर्गाः
च तस्य धार्मिकतां
घोषयिष्यन्ति
, यतः परमेश्वरः
न्यायाधीशः अस्ति।
»
आकाशे
अग्निपत्रेषु
प्रदर्शितं द्रक्ष्यन्ति।
अनेन च दिव्यकर्मणा
ते ज्ञास्यन्ति
यत् ईश्वरः तान्
प्रथमस्य “ द्वितीयस्य च
मृत्युस्य ” दण्डं
ददाति।
सप्तमतुरही
" इत्यस्य
विषयस्य एषः अन्तिमः
श्लोकः विद्रोही
मिथ्याईसाईधर्मेन
प्रतिस्पर्धितस्य
स्वस्य नियमस्य
महत्त्वं प्रकाशयति,
पुष्टयति च। न्यायस्य
अनुग्रहस्य च कथितविरोधस्य
बहाने दिव्यनियमस्य
अवमाननं कृतम्
अस्ति । एषः दोषः
प्रेरितः पौलुसः
स्वपत्रेषु उक्तस्य
वचनस्य दुर्पठनस्य
परिणामः अस्ति
। अतः स्पष्टं
सरलं च व्याख्यानं
दत्त्वा अत्र यत्किमपि
संशयं भवति तत्
दूरं करिष्यामि।
रोम. ६, पौलुसः “ व्यवस्थायाः
अधीनाः ” ये “ अनुग्रहस्य
अधीनाः ” सन्ति
तेषां विपरीततां
करोति, केवलं तस्य
समयस्य सन्दर्भस्य
कारणात् यदा नूतननियमः
आरभ्यते। " व्यवस्थायाः
अन्तर्गतम् " इति
सूत्रेण सः पुरातननियमस्य
यहूदिनः निर्दिशति
ये येशुमसीहस्य
सम्यक् न्यायस्य
आधारेण नूतननियमं
तिरस्कुर्वन्ति।
सः च “ नियमेन
सह ” इति सूत्रेण
अस्मिन् नूतने
गठबन्धने प्रविशन्तः
चयनितान् निर्दिशति
। यतः एषः एव लाभः
अनुग्रहः आनयति,
यस्य नाम्ना येशुमसीहः
पवित्रात्मना
स्वस्य चयनितस्य
साहाय्यं करोति,
पवित्रस्य ईश्वरीयनियमस्य
प्रेम्णः आज्ञापालनं
च शिक्षयति। तस्य
आज्ञापालनेन सः
तदा “ नियमेन
सह ” “ अनुग्रहाधीनः
” च भवति, सः अपि “ नियमस्य
अधीनः ” नास्ति
। अहं पुनः स्मरामि
यत् पौलुसः ईश्वरीयनियमस्य
विषये वदति यत्
एषः " पवित्रः
अस्ति तथा च आज्ञा
न्याय्यः सद् च
अस्ति "; यत् अहं
येशुमसीहे तस्य
सह भागं करोमि।
यदा पौलुसः पापस्य
दण्डं ददाति, स्वपाठकान्
प्रत्यययितुं
प्रयतते यत् ते
ख्रीष्टे स्थित्वा
पापं न कर्तव्यं,
तदा आधुनिकविद्रोहिणः
तस्य ग्रन्थानां
उपयोगं कृत्वा
येशुमसीहं कृत्वा
तस्य विरोधं कुर्वन्ति,
यस्मै ते रोमेन
३२१ मार्चमासस्य
७ दिनाङ्के स्थापितः
" पापस्य सेवकः
" इति दावान्
कुर्वन्ति।यदा
पौलुसः गलाती.
२:१७: " किन्तु
यदि वयं स्वयमेव
पापिनः भवामः तर्हि
ख्रीष्टः पापस्य सेवकः
अस्ति वा?" दूरं तस्मात्
! "सटीकतायाः
महत्त्वं बोधयामः
" इति दूरम् ", यत् मिथ्या,
विद्रोही आधुनिक-ईसाई-विश्वासस्य
धार्मिक-अवधारणायाः
निन्दां करोति,
तथा च एतत् ३२१
तमस्य वर्षस्य
मार्च-मासस्य ७
दिनाङ्कात् आरभ्य,
यदा रोमन- " पापम्
" एकस्य मूर्तिपूजक-रोमन-सम्राट्,
कान्स्टन्टाइन
-प्रथमस्य अधिकारेण
पाश्चात्य-पूर्वीय-ईसाई-विश्वासयोः
प्रविष्टवान्
सप्तमतुरही
" इत्यस्य
अस्मिन् सन्दर्भे
ईश्वरेण पार्थिवनिर्वाचितानाम्
चयनार्थं निर्धारिताः
प्रथमाः षड्सहस्रवर्षाः,
तस्य समग्रसप्तसहस्रवर्षीयप्रकल्पे,
समाप्ताः भवन्ति।
ततः प्रकाशितवाक्यस्य
२० तमस्य वर्षस्य
सप्तमः सहस्राब्दः
अथवा " सहस्रवर्षः
" उद्घाट्यते,
यः येशुमसीहेन
मोचिताः निर्वाचितैः
विद्रोहिणां स्वर्गीयन्यायाय
समर्पितः, प्रकाशितवाक्यस्य
४ विषयः।
प्रकाशितवाक्यम्
१२ : महान् केन्द्रीययोजना
स्त्री
– रोमन आक्रमणकारी
– मरुभूमिस्थः
महिला – कोष्ठकम्
: स्वर्गे एकः युद्धः
– मरुभूमिस्थः
महिला – सुधारः
– नास्तिकता-
एडवेन्टिस्ट्
अवशेषः
विजयी
स्त्री, ख्रीष्टस्य
वधूः, परमेश्वरस्य
मेषशावकः
श्लोकः
१: “ स्वर्गे
महत् चिह्नं प्रादुर्भूतम्,
सूर्यवस्त्रधारिणी,
पादयोः अधः चन्द्रः,
शिरसि द्वादशतारकमुकुटं
च। »
अत्र
पुनः अनेकचित्रेषु
दृश्येषु वा अनेकाः
विषयाः परस्परं
अनुवर्तन्ते ।
प्रथमं चित्रं
चयनितसभां दर्शयति
यत् तस्य एकमात्रस्य
प्रमुखस्य येशुमसीहस्य
विजयात् लाभं प्राप्स्यति
इति इफिसियों
19:10। ५ - २३ । “ स्त्रियाः ” प्रतीकस्य
अन्तर्गतं ख्रीष्टस्य
“वधूः ” माल.
४:२ । द्विगुणप्रयोगे
“ चन्द्रः
” अन्धकारस्य प्रतीकं
“ तस्य पादयोः
अधः ” इति । एते
शत्रवः ऐतिहासिकरूपेण
कालक्रमेण च पुरातनसन्धिस्य
यहूदिनः, नूतनस्य
च पतिताः ख्रीष्टियानः,
कैथोलिकाः, आर्थोडॉक्साः,
प्रोटेस्टन्टाः,
एडवेन्टिस्ट्
च सन्ति। तस्य
शिरसि " द्वादशतारकमुकुटम्
" ईश्वरस्य ७, मनुष्येण
सह गठबन्धने तस्य
विजयस्य प्रतीकं
भवति, ५, १२ सङ्ख्यायाः
अर्थः
अन्तिमविजयात्
पूर्वं पीडिता
महिला
श्लोकः
२: “ २. सा
गर्भवती आसीत्,
प्रसवग्रस्तः,
प्रसवदुःखेषु
च क्रन्दति स्म।
» २.
२
श्लोके “ प्रसववेदनाः
” स्वर्गीयमहिमाकालात्
पूर्वं पार्थिवं
उत्पीडनं निर्दिशन्ति
। एषा प्रतिमा
येशुना योहन् १६:२१-२२
मध्ये प्रयुक्ता
आसीत् यत् “ प्रसवकाले
स्त्रियाः दुःखं
भवति, यतः तस्याः
समयः आगतः, किन्तु
यदा सा बालकं जनयति
तदा सा पुनः दुःखं
न स्मरति, यतः पुरुषः
जगति जातः इति
आनन्दात्। तथा यूयं
अपि इदानीं दुःखिताः
सन्ति; किन्तु
अहं त्वां पुनः
द्रक्ष्यामि, भवतः
हृदयं हर्षं करिष्यति,
भवतः आनन्दं च
भवतः कोऽपि न हरति।
» २.
स्त्रियाः
मूर्तिपूजकः उत्पीडकः
: रोमः, महान् साम्राज्यनगरः
श्लोकः
३: “ स्वर्गे
अन्यत् चिह्नं
प्रादुर्भूतं,
सप्तशिरः दशशृङ्गाः,
शिरसि सप्तमुकुटाः
च महान् रक्तः
अजगरः। »
श्लोकः
३ तस्य उत्पीडकस्य
परिचयं करोति:
पिशाचः अवश्यं,
परन्तु सः पार्थिवशारीरिकशक्तयोः
माध्यमेन कार्यं
करोति ये निर्वाचितानाम्
अत्याचारं कुर्वन्ति,
तस्य इच्छानुसारम्।
स्वकर्मणि सः क्रमिकौ
रणनीतिद्वयं प्रयुङ्क्ते;
तद् “ अजगरस्य
” “ नागस्य ” च । प्रथमं,
" अजगरस्य " इति मूर्तिपूजकसाम्राज्यरोमस्य
प्रयुक्तः मुक्तः
आक्रमणः । एवं
वयं दान.७:७ मध्ये
पूर्वमेव दृष्टानि
प्रतीकाः प्राप्नुमः
यत्र रोमः “ दशशृङ्गैः
” चतुर्थस्य राक्षसीपशुरूपेण
आविर्भूतः । मूर्तिपूजकसन्दर्भस्य
पुष्टिः " मुकुटानां " उपस्थित्या
भवति ये अत्र "
सप्तशिरः " उपरि
स्थापिताः सन्ति
, यत् प्रकाशितवाक्यस्य
अनुसारं रोमननगरस्य
प्रतीकम् अस्ति,
यतः एषा अस्मान्
सूचयति, प्रत्येकं
समये एषा प्रतिमा
प्रस्तुता भवति,
" मुकुटानां
" स्थानेन , भविष्यद्वाणीकृतस्य
ऐतिहासिकसन्दर्भस्य।
महिलानां
धार्मिकः उत्पीडकः
: पोपस्य कैथोलिकः
रोमः
श्लोकः
४: “ तस्य पुच्छं
स्वर्गतारकाणां
तृतीयभागं अपहृत्य
पृथिव्यां क्षिपत्।अजगरः
प्रसववद्यमानायाः
स्त्रियाः पुरतः
स्थितवान्, यथा
तस्याः प्रसवसमये
सः तस्याः बालकं
भक्षयितुं शक्नोति
स्म। »
दण्ड
" इति
उपाधिना " ४२ मासान् यावत्
पवित्रनगरं पदाति
" इति अधिकृतः
अस्ति।
दानियल
इत्यस्मिन् रोमनसाम्राज्यस्य
" दशशृङ्गानाम्
" उत्तराधिकारी
पोपस्य " लघुशृङ्गः
" (५३८ तः १७९८ पर्यन्तं)
भवितुम् अर्हति
स्म । अयं उत्तराधिकारः
अत्र प्रकाशितवाक्ये
१२, ४ श्लोके पुष्टः
अस्ति ।
पुच्छ
" इति
पदं यत् मिथ्याम्
" लक्ष्यं करोति
। भविष्यद्वादिनी
प्रकाशितवाक्यस्य
ईजेबेल
” इति मिथ्यारूपेण
क्रिश्चियनपोपधर्मस्य
रोमस्य एतस्य उत्तराधिकारस्य
चित्रणं करोति।दान.८:१०
मध्ये उद्धृतः
आरोपः अत्र नवीनः
अस्ति।उत्पत्तिग्रन्थस्य
" सर्पस्य
" योग्याः तस्य
युक्तीनां प्रलोभनानां
च शिकाराः " स्वर्गस्य
ताराणां " प्रतीकेन
अर्थात् " राज्यस्य नागरिकाः
" इति उपाधिना पादयोः
अधः पदाति heaven "
that Jesus attributes to his disciples. " तृतीयपक्षः तस्य
पतने अधः कर्षितः
भवति ।
श्लोकः
५: “ सा पुत्रं
जनयति स्म, यः सर्वान्
राष्ट्रान् लोहदण्डेन
शासयिष्यति स्म,
तस्याः बालकः परमेश्वरस्य
समीपं तस्य सिंहासनेन
च नीतः। »
द्विगुणप्रयोगे
भविष्यद्वाणी
स्मरणं करोति यत्
कथं पिशाचः मसीहस्य
जन्मतः विजयमृत्युपर्यन्तं
तस्य कार्ये युद्धं
कृतवान्। किन्तु
एषः विजयः प्रथमजातस्य
यस्य पश्चात् तस्य
सर्वे चयनिताः
सफलाः भविष्यन्ति,
यावत् अन्तिमविजयः
न प्राप्यते तावत्
समानं युद्धं निरन्तरं
कर्तुं। तस्मिन्
क्षणे आकाशपिण्डं
प्राप्य तस्य दुष्टानां
न्यायं भागं करिष्यन्ति
तत्रैव च, " ते लोहदण्डेन
राष्ट्रान् शासयिष्यन्ति
" यत् अन्तिमन्यायस्य
" द्वितीयमृत्युस्य
पीडानां " निर्णयं
दास्यति। ख्रीष्टस्य
अनुभवः तस्य निर्वाचितस्य
च अनुभवः एकस्मिन्
सामान्ये अनुभवे
विलीनः भवति, "
ईश्वरस्य
समीपं तस्य सिंहासने
च नीतः बालकस्य
" प्रतिबिम्बं,
अतः स्वर्गं प्रति,
निर्वाचितानाम्
पार्थिव "मोक्षस्य"
अस्ति यत् २०३०
तमे वर्षे सिद्धं
भविष्यति, प्रतिशोधं
कुर्वतः ख्रीष्टस्य
पुनरागमनेन सह।
ते मोक्षयिष्यन्ते
“ वेदनाभ्यः
प्रसवः
. बालकः सफलस्य
विजयी च प्रामाणिकस्य
ईसाईधर्मान्तरणस्य
प्रतीकः अस्ति
।
श्लोकः
६: “ सा महिला
प्रान्तरे पलायितवती
यत्र तस्याः ईश्वरेण
सज्जीकृतं स्थानं
वर्तते, यत्र ते
तां तत्र सहस्रं
द्विशतं षष्टिदिनानि
पोषयितुं शक्नुवन्ति।
»
उत्पीडिता
सभा शान्तिपूर्णा
निशस्त्रा च अस्ति,
तस्याः एकमात्रं
शस्त्रं बाइबिलम्,
परमेश्वरस्य वचनं,
आत्मायाः खड्गः,
सा केवलं स्वस्य
आक्रमणकारिणां
पुरतः पलायितुं
शक्नोति। श्लोकः
६ “ १२६० भविष्यद्वाणीदिनानि
” अथवा १२६० वास्तविकवर्षेषु
इजकि. ४ - ५-६ । एषः
समयः ख्रीष्टीयविश्वासस्य
कृते " मरुभूमि
" इति शब्दस्य
उल्लेखेन सूचितस्य
कष्टप्रदपरीक्षायाः
समयः अस्ति यत्र
"ईश्वरेण नेतृत्वं"
क्रियते । एवं
सा प्रकाशितवाक्यस्य
११:३ मध्ये “ साक्षिद्वयस्य
” दुःखं भागं गृह्णाति
। दान इत्यत्र
। ८:१२, एतत् दिव्यं
वाक्यं एवं सूत्रितम्
आसीत्- " पापात्
सेना नित्येन सह
समर्पिता "; ३२१
तमे वर्षे मार्चमासस्य
७ दिनाङ्कात् विश्रामदिवसस्य
पालनं त्यक्त्वा
कृतं पापम् ।
कोष्ठकं
उद्घाटयन् : आकाशे
युद्धम्
श्लोकः
७: “ स्वर्गे
युद्धं जातम्,
माइकेलः तस्य दूताः
च अजगरस्य विरुद्धं
युद्धं कृतवन्तः,
अजगरः तस्य दूताः
च युद्धं कृतवन्तः
,
सन्तानाम्
घोषितः आनन्दः
एकं व्याख्यानं
अर्हति यत् आत्मा
अस्मान् एकप्रकारस्य
कोष्ठके प्रस्तुतं
करोति। पापमृत्युयोः
उपरि येशुमसीहस्य
विजयस्य कारणेन
एतत् सम्भवं भविष्यति।
एषः विजयः तस्य
पुनरुत्थानस्य
अनन्तरं पुष्टः
अभवत्, परन्तु
आत्मा अत्र अस्मान्
प्रकाशयति यत्
स्वर्गवासिनां
कृते तस्य परिणामाः
आसन् ये तावत्पर्यन्तं
राक्षसैः सह शैतानस्य
च सम्पर्कं कृतवन्तः
आसन्।
अतीव
महत्त्वपूर्णम्
:
मानवनेत्रेभ्यः
अदृश्यः अयं आकाशीयः
संघर्षः येशुना
पृथिव्यां स्थित्वा
उक्तानाम् गूढवचनानां
अर्थं प्रकाशयति।
योहनः १४:१-३ मध्ये
येशुः अवदत्, “ युष्माकं
हृदयं मा व्याकुलं
भवतु, परमेश्वरे
विश्वासं कुरुत,
मयि च विश्वासं
कुरुत। मम पितुः
गृहे बहवः भवनानि
सन्ति। यदि न स्यात्
तर्हि अहं भवद्भ्यः
वदिष्यामि स्म।
अहं भवतः कृते
स्थानं
सज्जीकर्तुं गच्छामि
। यदि च अहं गत्वा
भवतः कृते स्थानं सज्जीकरोमि
, तर्हि अहं पुनः
आगत्य भवन्तं स्वयमेव
गृह्णामि; यथा
अहं यत्र अस्मि,
तत्र भवन्तः अपि
भवेयुः। » The given to अस्य
“ स्थानस्य
” “ सज्जता ” अग्रिमे
श्लोके दृश्यते
।
श्लोकः
८: “ किन्तु
ते न विजयं प्राप्तवन्तः,
स्वर्गे च तेषां स्थानं
पुनः न लब्धम्।
»
अस्य
स्वर्गयुद्धस्य
अस्माकं पार्थिवयुद्धैः
सह किमपि साम्यं
नास्ति; सद्यः
मृत्युं न करोति,
विरुद्धपक्षद्वयं
च न समम् । यः महान्
सृष्टिकर्ता ईश्वरः
" माइकेल
" इत्यस्य महादूतस्य
विनयशीलस्य भ्रातृत्वस्य
च पक्षे स्वं प्रस्तुतं
करोति तथापि सः
सर्वशक्तिमान्
ईश्वरः अस्ति यस्य
पुरतः तस्य सर्वे
प्राणिनः प्रणामं
कृत्वा आज्ञापालनं
कुर्वन्तु। शैतानः
तस्य राक्षसाः
च एतादृशाः विद्रोही
प्राणिनः सन्ति,
ये केवलं बाध्यतापूर्वकं
आज्ञापालनं कुर्वन्ति,
अन्ते च, ते प्रतिरोधं
कर्तुं न शक्नुवन्ति,
आज्ञापालनार्थं
च बाध्यन्ते, यदा
महान् परमेश्वरः
तान् स्वस्य सर्वशक्तिमानेन
स्वर्गात् बहिः
निष्कासयति। पार्थिवसेवाकाले
येशुः दुष्टदूतैः
भयभीतः आसीत् ये
तस्य आज्ञापालनं
कुर्वन्ति स्म
तथा च साक्ष्यं
दत्तवन्तः यत्
सः खलु ईश्वरीययोजनायाः
" परमेश्वरस्य
पुत्रः " अस्ति,
तं तथा निर्दिष्टवान्।
अस्मिन्
श्लोके आत्मा निर्दिशति
यत् " तेषां
स्थानं स्वर्गे
न लब्धम् " इति
। परमेश्वरस्य
राज्ये स्वर्गीयविद्रोहिभिः
कब्जाकृतं एतत्
" स्थानं
" रिक्तं कर्तव्यम्
आसीत् येन एतत्
स्वर्गीयं राज्यं
" शुद्धं " " सज्जीकृतं
" भवितुमर्हति
स्म यत् ख्रीष्टस्य
महिमापूर्वकं
आगमनसमये पार्थिवविद्रोहिणः
विरुद्धं अन्तिमयुद्धदिने
ख्रीष्टस्य निर्वाचितानाम्
स्वागतं कर्तुं
शक्नोति। तदा एव
तस्य निर्वाचितान्
स्वेन सह नीत्वा
" तेन सह सदा स्युः
यत्र यत्र " अर्थात्
शुद्धे स्वर्गे
एवं " सज्जीकृते
" तान् ग्रहीतुं।
तदा पृथिव्याः
भागः उत्पत्तिः
१:२ तः " अतलगर्तः
" इति शब्देन
भविष्यवाणीकृतस्य
प्रकारस्य निर्जनः
भविष्यति । अस्य
संघर्षस्य आलोके
दिव्यः त्राणयोजना
प्रकाशिता भवति
तथा च तस्य योजनायाः
प्रत्येकं मुख्यशब्दं
तस्य अर्थं प्रकाशयति।
तथा इब्रा.९:२३
मध्ये उद्धृतानां
एतेषां श्लोकानां
विषये " अतः
आवश्यकम् आसीत्,
बिम्बानां
कारणात्।" स्वर्गे
वस्तूनि एतेन
शुद्धानि
कर्तव्यानि आसन्
, येन स्वर्गीयवस्तूनि
एव एतेभ्यः अधिकैः
उत्तमयज्ञैः शुद्धानि
भवेयुः। » एवं
च आवश्यकः “ अधिकः
उत्तमः बलिदानः
” येशुनाम्नः
मसीहस्य स्वेच्छया
मृत्युः आसीत्,
यः स्वस्य निर्वाचितानाम्
पापस्य प्रायश्चित्तार्थं
अर्पितः, परन्तु
सर्वेभ्यः अपि
अधिकं, स्वर्गीयपार्थिवविद्रोहिणः
मृत्युदण्डं दातुं
स्वस्य प्राणिनां
कृते स्वस्य कृते
च वैधं कानूनी
अधिकारं प्राप्तुं।
एवं " ईश्वरस्य
स्वर्गीयं पवित्रस्थानं
" शुद्धं " अभवत्,
प्रथमं ततः विजयी
ख्रीष्टस्य पुनरागमने
पृथिव्याः वारः
भविष्यति यत् सः
तस्य " पादपाठः
" इति निर्दिशति
किन्तु न तु यशायाह.६६:१-२
मध्ये तस्य "पवित्रस्थानम्"
इति : " एवं
वदति प्रभुः - स्वर्गः
मम सिंहासनं, पृथिवी
च मम पादपाठम्
मम कृते किं गृहं
निर्मास्यसि ?
अथवा कस्मिन् स्थानं
मां वसितुं दास्यसि?
एतानि सर्वाणि
मम हस्तेन निर्मितानि,
सर्वाणि च अस्तित्वं
प्राप्तवन्तः
इति YaHWéH वदति। एषः
एव अहं पश्यामि,
यः विनयशीलः, पश्चात्तापशीलः
च, यः मम वचनं भयभीतः
अस्ति। » ; अथवा,
इज.९:४ इत्यस्य
मते “ ये घृणितकार्याणां
कारणात् निःश्वसन्ति
रोदन्ति च ” इति
विषये ।
श्लोकः
९: “ सः महान्
अजगरः, सः वृद्धः
सर्पः, यः पिशाचः
शैतानः च इति नाम्नः,
सः समग्रं जगत्
वञ्चयति, सः पृथिव्यां
क्षिप्तः, तस्य
स्वर्गदूताः च
तस्य सह बहिः निष्कासिताः।
»
विजयी
ख्रीष्टेन कृतस्य
आध्यात्मिकशुद्धेः
प्रथमं लाभं आकाशीयजीवाः
एव अभवन् । सः स्वर्गात्
पिशाचं तस्य दूतराक्षसान्
च क्षिप्तवान्
ये वर्षद्वयसहस्रं
यावत् पृथिव्यां
" पातिताः
" आसन्। एवं पिशाचः
"कालं "
जानाति यत् तस्य
व्यक्तिगतरूपेण
तस्य राक्षसानां
च कृते चयनितसन्तानाम्
ईश्वरीयसत्यस्य
च विरुद्धं कार्यं
कर्तुं अवशिष्टम्
अस्ति।
नोट
:
येशुः न केवलं
मानवजातेः कृते
परमेश्वरस्य चरित्रं
प्रकाशितवान्,
अपितु तेषां परिचयं
तस्य भयानकस्य
चरित्रस्य, पिशाचस्य,
यस्य विषये पुरातनसन्धिः
अल्पं वदति स्म,
तस्मात् सः प्रायः
सर्वथा अज्ञातः
अभवत्। येशुना
पिशाचस्य उपरि
विजयात् परं द्वयोः
शिबिरयोः युद्धं
तीव्रं जातम्,
ये राक्षसाः इदानीं
पृथिव्यां मनुष्याणां
मध्ये अदृश्यरूपेण
निवसन्ति, अस्माकं
सम्पूर्णे स्थलीयपरिमाणे
च, यस्मिन् आकाशे
ग्रहाः ताराश्च
सन्ति अस्माकं
पृथिव्याः आयामे
एते एव अलौकिकाः
सन्ति ।
अत्र
मया स्मर्तव्यं
यत् ईश्वरेण परिकल्पितस्य
कार्यक्रमस्य
समग्रस्य उद्धारयोजनायाः
सम्यक् अवगमनं
तस्य चयनितानाम्
कृते आरक्षितः
अनन्यः सौभाग्यः
अस्ति। मिथ्याश्रद्धा
हि स्वप्रकल्पव्याख्यानेषु
सर्वदा भ्रान्तः
इति ज्ञायते। एतत्
तदा प्रदर्शितं
यदा यहूदिनः पवित्रशास्त्रेषु
भविष्यवाणीं कृतं
मसीहं शारीरिकमोक्षस्य
भूमिकां दत्तवन्तः,
यदा परमेश्वरः
केवलं आध्यात्मिकमोक्षस्य
योजनां कृतवान्
आसीत्; पापस्य
तत् । तथैव अद्यत्वे
मिथ्यामसीहीविश्वासः
येशुमसीहस्य पुनरागमनं,
पृथिव्यां तस्य
राज्यस्य, शक्तिस्य
च स्थापनां प्रतीक्षते;
तानि वस्तूनि यत्
परमेश्वरः स्वस्य
कार्यक्रमे न स्थापितवान्
यथा तस्य भविष्यद्वाणी
प्रकाशितवाक्यम्
अस्मान् उपदिशति।
प्रत्युत तस्य
गौरवपूर्णागमनं
तेषां जीवनस्य
अन्त्यं चिह्नयिष्यति
यत् तेषां पापस्य,
तस्य प्रति तेषां
सर्वेषां अपराधानां
च वाहकः एव अवशिष्टः
अस्ति।
ख्रीष्टस्य
चयनितः जानाति
यत् स्वतन्त्रजीवनस्य
आरम्भः स्वर्गे
एव अभवत् तथा च
तस्य प्रेमस्य
न्यायस्य च सम्यक्
प्रदर्शनार्थं
आवश्यकस्य पार्थिवान्तरस्य
अनन्तरं सृष्टिकर्ता
परमेश्वरः स्वर्गे
पृथिव्यां च निष्ठावान्
स्वप्राणिनां
आयुः दीर्घं करिष्यति,
ये स्वर्गे पृथिव्यां
च अनन्तकालं यावत्
स्वस्य आकाशरूपेण
निष्ठावान् एव
आसन्। स्वर्गपार्थिवविद्रोहिणः
तदा न्यायिताः,
विनष्टाः, विनाशिताः
च भविष्यन्ति ।
स्वर्गराज्यं
मुक्तं भवति
श्लोकः
१०: “ अहं स्वर्गे
उच्चैः वाणीं श्रुतवान्
यत्, “अधुना मोक्षः,
बलं, अस्माकं परमेश्वरस्य
राज्यं, तस्य ख्रीष्टस्य
सामर्थ्यं च आगतं,
यतः अस्माकं भ्रातृणां
आरोपकः अधः पातितः,
यः अस्माकं परमेश्वरस्य
समक्षं दिवारात्रौ
तान् आरोपयति स्म।
»
इदं
“ अधुना ”
एप्रिल-मासस्य
७ दिनाङ्कस्य तिथ्याः
लक्ष्यं करोति,
यत् बुधवासरस्य,
एप्रिल-मासस्य
३ दिनाङ्कस्य अनन्तरं
सप्ताहस्य प्रथमदिने,
यस्मिन् क्रूसं
स्वीकृत्य येशुः
शैतानं, पापं, मृत्युं
च जित्वा। सप्ताहस्य
प्रथमदिने सः मरियमम्
अवदत्, “ मा
मां स्पृश, अहम्
अद्यापि मम पितुः
समीपं न आरुह्य
.” तस्य विजयः अद्यापि
स्वर्गे आधिकारिकः
कर्तव्यः आसीत्
ततः परं स्वस्य
दिव्यसर्वशक्तिमते
पुनः आविष्कृतेन
" माइकल
" इति दूतनाम्ना
सः पिशाचं स्वस्य
राक्षसान् च स्वर्गात्
निष्कासितवान्
" अस्माकं
भ्रातृणां आरोपकः,
यः अस्माकं ईश्वरस्य
समक्षं दिवारात्रौ
तान् आरोपयति स्म
" इति उद्धरणं
ज्ञातव्यम् । अस्मान्
ईश्वरस्य शिबिरस्य
अपारं सार्वत्रिकं
भ्रातृत्वं प्रकाशयति,
यत् विद्रोहीशिबिरस्य
अस्वीकारं पृथिव्याः
निर्वाचितैः सह
साझां करोति। एते
“ भ्रातरः
” के सन्ति ? स्वर्गस्य
पृथिव्याः च, यथा
अय्यूबः यः तस्य
“ आरोपाः ” निराधाराः
इति सिद्धयितुं
पिशाचस्य हस्ते
आंशिकरूपेण समर्पिताः
।
श्लोकः
११: “ ते मेषस्य
रक्तेन स्वसाक्ष्यवचनेन
च तं जित्वा मृत्युपर्यन्तं
स्वप्राणान् न
प्रेम्णा। »
स्मर्ना
" युगस्य सन्देशे
प्राप्यते , अयं
सन्देशः च येशुमसीहेन
सर्वेषां भविष्यद्वाणीकृतयुगानां
कृते अपेक्षितं
विश्वासस्य मानकं
सूचयति यत् तस्य
गौरवपूर्णं पुनरागमनं
यावत्।
माइकेल
" इत्यस्य
विजयः , अस्माकं
त्राता येशुमसीहस्य
स्वर्गीयं दिव्यनाम,
मत्ती 10:10 मध्ये कृतानि
तस्य गम्भीरघोषणानि
न्याय्यं करोति।
२८:१८-२०: " येशुः आगत्य
तान् अवदत् , " स्वर्गे
पृथिव्यां च सर्वः
अधिकारः मम कृते
दत्तः । अतः गत्वा
सर्वेषां राष्ट्राणां
शिष्यान् कुरुत,
पितुः पुत्रस्य
च पवित्रात्मनः
च नाम्ना मज्जनं
कुर्वन्तु, मया
युष्मान् यत् किमपि
आज्ञापितं तत्
सर्वं पालयितुम्
उपदिशन्तु। पश्यन्तु
च अहं युष्माकं
सह सर्वदा युगस्य
अन्त्यपर्यन्तम्
अस्मि। » २.
एवं
च, स्वस्य प्रथमसन्धिस्य
आधारे, परमेश्वरः
मूसां प्रति अस्माकं
पार्थिवपरिमाणस्य
उत्पत्तिस्य इतिहासं
प्रकाशितवान्,
परन्तु केवलं अस्माकं
कृते एव ये मानवतायाः
अन्तिमदिनेषु
जीवामः, यत् सः
स्वस्य वैश्विकं
उद्धारयोजनायाः
अवगमनं प्रकाशयति,
पार्थिवपापस्य
अनुभवस्य कोष्ठकं
निमीलन् यत् अन्ते,
षड्सहस्रवर्षाणि
यावत् स्थास्यति।
अतः वयं परमेश्वरेण
सह तस्य सर्वेषां
विश्वासिनां स्वर्गीयपार्थिवनिर्वाचितानाम्
अनन्तपुनर्मिलनस्य
अपेक्षां साझां
कुर्मः। अतः अस्माकं
ध्यानं आकाशं तस्य
निवासिनः च प्रति
प्रेषयितुं चयनितानां
सौभाग्यम् अस्ति
। स्वपक्षतः ते
निर्वाचितानाम्
अस्माकं पार्थिव-इतिहासस्य
च भाग्यस्य विषये
रुचिं न त्यक्तवन्तः,
सृष्ट्याः आरभ्य
जगतः अन्त्यपर्यन्तं,
यथा १ कोरिन्थ.४:९
मध्ये लिखितम्
अस्ति यत् " यतः ईश्वरः
अस्मान् सर्वेभ्यः
मनुष्येभ्यः अन्तिमान्
प्रेरितान् कृतवान्,
एकप्रकारेण मृत्युदण्डं
दत्तवान्, यतः
वयं जगतः, स्वर्गदूतानां
मनुष्याणां च तमाशा कृताः।
»
भूमिस्थितिः
दुर्गता भवति
श्लोकः
१२: “ अतः हे
स्वर्गाः तेषु
निवसन्तः च आनन्दयन्तु,
धिक् पृथिवीसमुद्रयोः,
यतः पिशाचः युष्माकं
समीपं महता क्रुद्धः
अवतरितवान् यतः
सः जानाति यत्
तस्य अल्पकालः
अस्ति। »
"
स्वर्गनिवासिनः
" प्रथमाः ख्रीष्टस्य
विजये " आनन्दितवन्तः
" । परन्तु अस्य
आनन्दस्य प्रतिरूपं
"पृथिव्यानिवासिनां
" कृते
" दुर्भाग्यस्य
" तीव्रता अस्ति
| पिशाचः हि जानाति
यत् सः विरामसमये
मृत्युदण्डितः
अस्ति, तस्य मोक्षयोजनायाः
विरुद्धं कार्यं
कर्तुं " अल्पः समयः "
अस्ति इति। पृथिव्यां
निरुद्धेन आसुरीशिबिरेण
२००० वर्षाणि यावत्
कृतानि कार्याणि
सर्वाणि येशुमसीहेन
स्वस्य प्रकाशनग्रन्थे
अथवा प्रलयपत्रे
प्रकाशितानि सन्ति।
एतत् पुस्तकस्य
प्रयोजनं यत् अहं
भवतः कृते लिखामि।
तथा च २०१८ तः येशुमसीहस्य
चयनितैः पिशाचस्य
कृते तस्य प्रलोभनकार्यस्य
कृते आरक्षितस्य
समयस्य अन्त्यस्य
एतत् ज्ञानं साझां
कृतम् अस्ति; २०३०
तमे वर्षे वसन्तऋतौ
तेषां दिव्यगुरुस्य
गौरवपूर्णपुनरागमनेन
समाप्तं भविष्यति।
अस्य विषयस्य कोष्ठकं
१२ श्लोकेन समाप्तं
भवति ।
आकाशे
युद्धस्य कोष्ठकं
निमील्य
चालितायाः
स्त्रियाः विषयस्य
पुनः आरम्भः मरुभूमिस्थे
श्लोकः
१३: “ अजगरः
पृथिव्यां क्षिप्तं
दृष्ट्वा पुरुषप्रसूतां
स्त्रियं पीडयति
स्म । »
एतत्
कोष्ठकं आत्मानं
६ श्लोकस्य पोपशासनस्य
विषयं प्रति प्रत्यागन्तुं
शक्नोति अस्मिन्
श्लोके " अजगर " इति पदम्
अद्यापि शैतानं
शैतानं स्वयमेव
निर्दिशति। परन्तु
" स्त्रियाः
" विरुद्धं तस्य
युद्धं रोमनक्रियाद्वारा
भवति, क्रमेण साम्राज्यवादी,
ततः पोपस्य ।
श्लोकः
१४: “ तस्याः
स्त्रियाः च महागरुडस्य
पक्षद्वयं दत्तं
यत् सा प्रान्तरे
स्वस्थाने उड्डीयेत,
यत्र सा सर्पस्य
मुखात् कालं यावत्
कालपर्यन्तं अर्धकालं
यावत् पोषिता भवति।
»
अस्मिन्
श्लोके १४ मध्ये
सः पुनः सन्देशं
गृह्णाति यत्
"सार्धत्रिवर्षाणि",
" समयः, सार्धकालः
" इति रूपेण पोपशासनस्य
अवधिं सूचयति,
यत् पूर्वमेव दान.७:२५
मध्ये प्रयुक्तम्।
अस्मिन् पुनःक्रीडायां
घटनाक्रमेण नूतनानि
विवरणानि प्रकाशितानि
भविष्यन्ति। एकं
विवरणं ज्ञातव्यं
यत् ४ श्लोकस्य
" अजगरस्य
" स्थाने " नागः " यथा
३ श्लोकस्य " अजगरस्य
" स्थाने " पुच्छम्
" भवति तथा भवति
" सर्पः
पुच्छं च " इति
पदं अस्मान् सक्रियरणनीतिपरिवर्तनं
प्रकाशयति यत्
ईश्वरः " महान् गरुडः
" पिशाचस्य तस्य
राक्षसानां च मध्ये
प्रेरयति। " अजगरस्य
" मुक्त-आक्रामकतायाः
अनन्तरं " सर्पस्य " धूर्तता
धार्मिक-असत्यं
च आगच्छति यत्
१२६० भविष्यद्वाणी-वर्षेषु
पोप-शासनेन पूर्णं
भवति “ सर्पस्य
” उल्लेखेन परमेश्वरः
अस्मान् मूलपापस्य
परिस्थित्या सह
तुलनां सूचयितुं
शक्नोति। यथा हव्वा
" सर्पेण
" प्रलोभिता यस्य
माध्यमेन पिशाचः
स्वस्य अभिव्यक्तिं
कृतवान्; " ख्रीष्टस्य
महिला ,"
" वधूः
" पोपस्य रोमनकैथोलिकधर्मस्य
स्वस्य एजेण्टस्य
" मुखेन
" पिशाचः तस्याः
समक्षं यत् मृषावचनं
प्रस्तुतं करोति
तस्य परीक्षायाः
अधीनः भवति
श्लोकः
१५: “ सर्पः
स्त्रियाः पश्चात्
जलप्लावनवत् मुखात्
जलं बहिः क्षिपत्,
येन तां जलप्लावनात्
अपास्यति। »
श्लोकः
१५ कैथोलिक-अत्याचारस्य
चित्रणं करोति
यस्य अधीनः अविश्वासी
ख्रीष्टीय-विश्वासः
भवति; यथा " नद्याः
जलं " यत्
स्वसाध्यं सर्वं
" वहति "
। रोमन कैथोलिक
पोपस्य " मुखम् " इत्यनेन
स्वधर्मविरोधिनां
विरुद्धं स्वस्य
कैथोलिक, कट्टरपंथी,
क्रूरलीगः च आरब्धाः
। अस्य कार्यस्य
सम्यक् सिद्धिः
बिशप ले टेलियर
इत्यनेन सल्लाहं
दत्तस्य लुई चतुर्दशस्य
"अजगरस्य" दलस्य
निर्माणम् अस्ति
। शान्तिपूर्णं
प्रोटेस्टन्टप्रतिरोधं
अनुसरणार्थं निर्मितम्
अयं सैन्यसंस्था
, ख्रीष्टस्य सर्वान्
दुर्बलान् नम्रान्
च निर्वाचितानाम्
" कर्षितुं
" तस्य सिद्धान्तेषु
" कर्षितुं " उद्दिश्यते
स्म , तेषां कृते
कैथोलिकधर्मं
परिवर्तयितुं
वा बन्धने नेतुं
वा भयानकदुर्व्यवहारस्य
यातनायाः च अनन्तरं
मृत्युः वा इति
चयनं कर्तुं बाध्यं
करोति स्म
श्लोकः
१६: “ पृथिवी
च स्त्रियाः साहाय्यं
कृतवती, पृथिवी
तस्याः मुखं उद्घाट्य
तां नदीं निगलितवती,
या अजगरः स्वमुखात्
बहिः क्षिप्तवान्।
»
आत्मा
अस्मान् अस्य एकस्य
श्लोकस्य कृते
द्वौ आच्छादितौ
व्याख्यानौ प्रदाति।
ध्यानं कुर्वन्तु
यत् " स्त्री
" " पृथिवी
" च अत्र द्वौ
विशिष्टौ सत्ता
स्तः , तथा च " पृथिवी "
प्रोटेस्टन्ट-धर्मस्य
अथवा अक्षरशः पृथिवी,
अस्माकं ग्रहस्य
मृत्तिका, प्रतीकं
भवितुम् अर्हति
एतेन अस्य श्लोकस्य
द्वे व्याख्याः
प्राप्यन्ते ये
दिव्यप्रकाशने
कालक्रमेण परस्परं
अनुसरन्ति।
प्रथमः
सन्देशः: मिथ्या
पशुः प्रोटेस्टन्टधर्मः
:
कालक्रमेण प्रथमं
" महिला
" सुधारस्य शान्तिपूर्णानां
प्रोटेस्टन्टानाम्
चित्रात्मकवर्णनेन
सह सङ्गच्छते येषां
आधिकारिकं " मुखं " (१५१७ तमे
वर्षे मार्टिन्
लूथरस्य) कैथोलिकपापानाम्
निन्दां कृतवान्
यत् तेषां नाम
न्याय्यं कृतवान्:
"प्रोटेस्टन्ट"
अथवा ये कैथोलिकधर्म-अन्यायस्य
विरोधं कुर्वन्ति
ये ईश्वरस्य विरुद्धं
पापं कुर्वन्ति
तस्य सच्चिदानन्दसेवकान्
च मारयन्ति। " पृथिवी
" इति शब्देन प्रतीकितः
प्रोटेस्टन्टधर्मस्य
अन्यः पाखण्डी
घटकः अपि कैथोलिकधर्मस्य
निन्दां कर्तुं
स्वस्य " मुखं " उद्घाटितवान्
, परन्तु सः शस्त्राणि
गृहीतवान्, तस्य
हिंसकाः प्रहाराः
च कैथोलिकलीगानां
योद्धानां महत्त्वपूर्णं
भागं " निगलितवन्तः
" अत्र " भूमि " इति
शब्दः प्रसिद्धानां
"ह्युगुएनोट्स्",
सेवेन्स्-नगरस्य
प्रोटेस्टन्ट-योद्धानां,
"धर्मयुद्धेषु"
ला रोशेल्-सदृशानां
सैन्यदुर्गाणां
च प्रतीकं भवति
यस्मिन् योद्धानां
विरुद्धसमूहद्वयेन
ईश्वरस्य सेवा
न कृता, न च सम्मानितः
द्वितीयः
सन्देशः : फ्रांसीसीराष्ट्रीयनास्तिकतायाः
प्रतिशोधकः खड्गः
.
द्वितीयपाठे, कालक्रमेण
च अयं श्लोकः १६
कथं फ्रांसीसीक्रान्तिः
कैथोलिकराजतन्त्रानां
पोप-आक्रामकतां
पूर्णतया व्याप्तं
करिष्यति इति प्रकाशयति।
इति अस्य श्लोकस्य
मुख्यः सन्देशः
। तदेव च यत् ईश्वरः
“ 4th trumpet " of
Rev. 8:12, and " beast that ascends
from the abyss " of प्रकाशितवाक्य
11:7, लेवी 26:25 इत्यस्य
उपमायां, आगच्छति,
वदति परमेश्वरः,
" खड्गः
इव, मम सन्धिस्य
प्रतिकारं कर्तुं
" विद्रोही कैथोलिकपापिभिः
द्रोहितः। एषा
प्रतिमा विद्रोही
" कोरह " इत्यस्य
दण्डे आधारिता
अस्ति गणती 11:25 मध्ये।
१६:३२: " पृथिवी मुखं
उद्घाट्य तान् निगलितवती,
तेषां गृहाणि च,
कोरहस्य सर्वान्
च, तेषां सर्वाणि
वस्तूनि च ।"
Dragon 's Last Enemy : महिलानां एडवेन्टिस्ट
अवशेषः
श्लोकः
१७: “ अजगरः
स्त्रियाः प्रति
क्रुद्धः सन् तस्याः
वंशस्य अवशिष्टैः
सह युद्धं कर्तुं
गतः, ये परमेश्वरस्य
आज्ञां पालयन्ति,
येशुमसीहस्य साक्ष्यं
च धारयन्ति। »
दिव्यशापेन
आहतानाम् प्रोटेस्टन्ट-धर्मस्य
१५० वर्षाणां क्रियाकलापं
मौनेन अतिक्रम्य,
" ५ तमे तुरही
" इत्यस्य विषयः,
आत्मा पिशाचस्य
तस्य स्वर्गीय-पार्थिव-अनुकर्तृणां
च अन्तिम-पार्थिव-युद्धं
उद्दीपयति, तेषां
सामान्य-द्वेषस्य
लक्ष्याणि च अस्मान्
दर्शयति |. एते अन्तिमाः
लक्ष्याः चयनिताः
भविष्यन्ति, १८७३
तमे वर्षे एडवेन्टिस्ट्-अग्रगामिनः
अन्तिमाः वंशजाः
उत्तराधिकारिणः
च येषां कृते प्रकाशितवाक्यम्
३:१० इत्यस्य अनुसारं
एषा अन्तिमपरीक्षा
घोषिता आसीत् अग्रगामिनः
येषां मिशनं ते
स्वस्य समानं दिव्यं
आशीर्वादं वहन्ति।
तेषां दृढतया निष्ठया
च समर्थनं कर्तव्यं
भविष्यति यत् येशुना
तेभ्यः न्यस्तं
कार्यं कर्तव्यं
भविष्यति: यत्किमपि
प्रकारेण " पशुस्य चिह्नस्य
," अर्थात् रोमन-रविवासरस्य,
निष्ठया पालयित्वा,
तथा च यत्किमपि
व्ययः, विश्रामदिवसस्य
अभ्यासः, शनिवासरे,
सप्ताहस्य सच्चे
सप्तमदिने, महान्
सर्वशक्तिमान्
सृष्टिकर्ता परमेश्वरेण
संगठितः स्थापितः
च समयः। इदमेव
सत्यम् अस्मिन्
श्लोके " स्त्रियाः बीजशेषस्य
" अस्मिन् वर्णने
दृश्यते यत् " ये ईश्वरस्य
आज्ञां पालन्ते
," दश न तु नव " ये च येशुना
साक्ष्यं दृढतया
धारयन्ति ," यतः
ते कस्मैचित् स्वतः
साक्ष्यं हर्तुं
न ददति; न “ अजगराः ” न च “ सर्पाः ”
। तथा च एतत् “ येशुना साक्ष्यं
” सर्वाधिकं बहुमूल्यं
वस्तु अस्ति, यतः
प्रकाशितवाक्यम्
१९:१० इत्यस्य
अनुसारं “ येशुना साक्ष्यं
भविष्यद्वाणीयाः
आत्मा अस्ति .” इदमेव
भविष्यद्वाणीसाक्ष्यं
यत् सत्यस्य परमेश्वरस्य
ख्रीष्टस्य “ निर्वाचितानाम्
एव वञ्चनं शैतानस्य
कृते असम्भवं करोति
” यथा मत्ती 11:10। २४:२४
उपदिशति यत् “ यतः मिथ्यामसीहाः
मिथ्याभविष्यद्वादिनाश्च
उत्पद्यन्ते, ते
महतीं चिह्नं आश्चर्यं
च करिष्यन्ति,
येन यदि सम्भवति
तर्हि निर्वाचितानाम्
अपि वञ्चनं करिष्यन्ति
।
शैतानस्य
एकः विजयः प्रायः...
पूर्णः
श्लोकः
१८: “ समुद्रवालुकायां
च स्थितः । ”
सर्वान्
ख्रीष्टीयधर्मसंस्थान्
स्वस्य
पतने मर्त्यनिन्दां
च अधः कर्षितुं
सफलः अभवत्, येषां
विषये सः आधिपत्यं
करोति, स्वस्य
अधिकारे च धारयति।
इसा इत्यत्र ।
१०:२२, परमेश्वरः
घोषयति, “ यद्यपि तव प्रजः
इस्राएलः समुद्रस्य
वालुका इव भवति,
तथापि शेषः पुनः
आगमिष्यति: विनाशः
निराकृतः, सः न्यायं
अतिव्याप्तः भविष्यति।
» एवं, अस्याः भविष्यद्वाणीनुसारं,
जगतः अन्ते, केवलं
विपक्षिणः एडवेन्टिस्ट्,
" स्त्रियाः
अवशेषः ," " चयनितः, ख्रीष्टस्य
वधूः ," आध्यात्मिकः
"इजरायलः " इत्यस्य
च गठनं कुर्वन्ति
ईश्वर, अस्मात्
शैतानिकप्रभुत्वात्
पलायनं
कुरुत ।
प्रकाशितवाक्यम्
१३ : ख्रीष्टीयधर्मस्य
मिथ्याभ्रातरः
समुद्रात्
पशुः –
भूमितः
पशुः
१३
सङ्ख्या अन्धविश्वासयुक्तानां
मूर्तिपूजकानां
कृते भाग्यशाली
वा दुर्भाग्यपूर्णं
वा आकर्षणं प्रतिनिधियति,
यत् प्रत्येकस्य
व्यक्तिस्य देशस्य
च मतानाम् आधारेण
भवति अत्र परमेश्वरः
स्वस्य गौरवपूर्णप्रकाशने
अस्मान् स्वस्य
संख्यासङ्केतं
प्रकाशयति, यत्
१ तः ७ पर्यन्तं
संख्यानां तेषां
विविधसंयोजनानां
च आधारेण भवति।
१३ संख्या "६" इति
संख्यां, शैतानस्य
दूतस्य संख्यां,
"७" इति संख्यां
च योजयित्वा प्राप्यते,
परमेश्वरस्य संख्या
अतः येशुमसीहे
सृष्टिकर्ता परमेश्वराय
दत्तस्य वैधधर्मस्य।
अस्मिन् अध्याये
वयं "क्रिश्चियनधर्मस्य
मिथ्याभ्रातरः"
परन्तु सच्चिदानन्दनिर्वाचितानाम्
सत्या मर्त्यशत्रवः
प्राप्नुमः। अयं
“ तारे ” “ सुधान्यानां
” मध्ये निगूढः
अस्ति यत् अयं
अध्यायः विमोचयति
।
प्रथमः
पशुः : यः
समुद्रात्
उत्तिष्ठति
अजगर-सर्पस्य
प्रथमं
युद्धम्
श्लोकः
१: “ अहं समुद्रात्
दशशृङ्गसप्तशिरः
, शृङ्गेषु
दशमुकुटं
शिरसि च एकं पशुं
दृष्टवान् निन्दायाः
नामानि .
यथा
वयं प्रकाशितवाक्यस्य
१० ग्रन्थस्य अध्ययने
दृष्टवन्तः, अस्मिन्
अध्याये अस्माकं
युगस्य तथाकथितौ
ख्रीष्टीयौ “ पशवौ ” वयं
प्राप्नुमः । प्रथमः,
" यः समुद्रात्
उत्तिष्ठति ,"
यथा दान० । ७:२, कैथोलिकधर्मस्य
तस्य च " ४२
भविष्यद्वाणीमासानां
" अथवा १२६० वास्तविकवर्षस्य
उत्पीडनशासनस्य
विषये वर्तते ।
दान.७ मध्ये तस्मात्
पूर्वं ये साम्राज्याः
सन्ति तेषां प्रतीकं
गृहीत्वा वयं
“ लघुशृङ्गस्य
” शासनं प्राप्नुमः
यत् “ दशशृङ्गानाम्
” दान.७:२४ अनुसारं
स्वराज्यं प्राप्तस्य
अनन्तरं प्रकटितुं
युक्तम् आसीत्
" दशशृङ्गेषु
" स्थापिताः
" मुकुटाः
" दर्शयन्ति यत्
एषः एव ऐतिहासिकः
सन्दर्भः लक्ष्यं
भवति । अत्र पोपस्य
रोमस्य प्रतीकं
" सप्तशिरः
" अस्ति ये विशेषतया
द्विगुणार्थे
तस्य लक्षणं भवन्ति
। अत्यन्तं शाब्दिकं
“ सप्तपर्वतानां
” अस्ति यस्मिन्
प्रकाशितवाक्यम्
१७:९ अनुसारं रोमः
निर्मितः अस्ति
। अन्यः अधिकः
आध्यात्मिकः प्राधान्यं
गृह्णाति; " सप्तशिरः
" इति अभिव्यक्तिः
न्यायाधीशपदस्य
पवित्रीकरणं सूचयति:
" सप्त "
पवित्रीकरणस्य
संख्या, " शिरः " च यशा.९:१४
मध्ये न्यायाधीशं
वा अग्रजं वा निर्दिशति।
इदं उच्चतरं न्यायाधीशपदं
पोपस्य रोमस्य
कारणं भवति यतोहि
एतत् स्वतन्त्रराज्यस्य
रूपं गृह्णाति,
नागरिकस्य धार्मिकस्य
च, यस्य प्रमुखः
पोपः भवति आत्मा
निर्दिशति : " तस्य शिरसि
च निन्दायाः नामानि
." " निन्दा
" इति शब्दः एकवचनः
अस्ति अतः अस्माभिः
तस्य अनुवादः करणीयः
यत् : " असत्यस्य
नामानि " इति " निन्दा
" इति शब्दस्य
अर्थानुसारम्
। येशुमसीहः रोमनपोपशासनस्य
उपरि " असत्यम्
" आरोपयति । अतः
सः तस्मै " असत्यस्य
पिता " इति उपाधिं
आरोपयति येन सः
पिशाचं शैतानं
स्वयं योहन् ८:४४
मध्ये निर्दिष्टवान्
: " त्वं स्वपितुः
पिशाचस्य असि , तव पितुः
इच्छाः च कर्तुम्
इच्छसि। सः आरम्भादेव
घातकः आसीत्, सत्ये
न तिष्ठति, यतः
तस्मिन् सत्यं
नास्ति। यदा सः
अनृतं वदति तदा
सः स्वस्य एव वदति;
यतः सः एकः
मृषावादी च असत्यस्य
पिता .
श्लोकः
२ : “ मया दृष्टः
पशुः चिता
इव आसीत् , तस्य
पादौ ऋक्षस्य इव
, तस्य मुखं सिंहस्य
मुखस्य इव आसीत्
, अजगरः तस्मै स्वशक्तिं
सिंहासनं महत्
अधिकारं च दत्तवान्
। »
दानस्य
" चतुर्थः
पशुः " । ७:७, " घोरः, भयंकरः,
अतिबलवान् च "
इति उच्यते, अत्र
सटीकतरं वर्णनं
प्राप्नोति । वस्तुतः
एतत् एव कल्दीयसाम्राज्यात्
पूर्वं ये त्रयाणां
साम्राज्यानां
मापदण्डं प्रस्तुतं
करोति । अस्य "
चपलस्य
" चपलता , "ऋक्षस्य " मर्दनशक्तिः
, " सिंहस्य
" क्रूरमांसभक्षकबलं
च अस्ति । प्रकाशितवाक्य
१२:३ मध्ये ३ श्लोकस्य
" अजगरः
" यत्र " सप्तशिरसि
" मुकुटाः " आसन्
, तत्र रोमस्य प्रतिनिधित्वं
कृतवान् तस्य मूर्तिपूजकसाम्राज्यपदे
प्रारम्भिकख्रीष्टियानानां
उत्पीडनं कृतवान्
अतः यथा दान.७:८-२४
इत्यस्य " लघुशृङ्गः "
दान.८:९ इत्यस्य
उत्तराधिकारी
भवति, अत्र पोपत्वं
रोमनसाम्राज्यात्
स्वशक्तिं प्राप्नोति;
यस्य पुष्टिः इतिहासः
५३३ (लेखन) ५३८ (अनुप्रयोग)
च जस्टिनियन प्रथमस्य
कारणेन साम्राज्यस्य
फरमानेन करोति
। परन्तु सावधानाः
भवन्तु ! " अजगरः " प्रकाशितवाक्य
१२:९ मध्ये " पिशाचम्
" इति अपि निर्दिशति
, अर्थात् पोपत्वं
स्वशक्तिं, " स्वस्य पराक्रमं,
तस्य सिंहासनं,
तस्य महत् अधिकारं
च " पिशाचात् एव
प्राप्नोति वयं
अवगच्छामः यत्
ईश्वरः पूर्वश्लोके
“ असत्यस्य
पितरौ ” इति सत्ताद्वयं
किमर्थं करोति
।
नोट
:
सैन्यस्तरस्य
पोपस्य रोमः स्वस्य
साम्राज्यरूपस्य
बलं शक्तिं च धारयति,
यतः यूरोपीयराजसेनाः
तस्य सेवां कुर्वन्ति,
तस्य निर्णयान्
च तृप्तयन्ति यथा
दान. ८:२३-२५ उपदिशति,
तस्य बलं " तस्य युक्तीनां
सफलतायां " अवलम्बते
यत् पृथिव्यां
परमेश्वरस्य प्रतिनिधित्वं
कर्तुं दावान्
करोति, तथा च, ख्रीष्टस्य
सुसमाचारग्रन्थे
प्रस्तावितं अनन्तजीवनस्य
प्रवेशं उद्घाटयितुं
वा निमीलितुं वा
समर्थः भवति: "
तेषां शासनस्य
अन्ते यदा पापिनः
भक्षिताः भविष्यन्ति
तदा एकः
अनादरपूर्णः धूर्तः
च राजा उत्पद्यते
सः अविश्वसनीयं
विनाशं करिष्यति,
सः स्वस्य
उपक्रमेषु सफलः
भविष्यति , सः शक्तिशालिनः
जनान् च नाशयिष्यति
, तस्य हृदये
दम्भः भविष्यति,
सः अनेकेषां पुरुषाणां
नाशं करिष्यति
ये शान्तिपूर्वकं
जीवन्ति स्म, सः
च राजकुमारानां
राजकुमारस्य विरुद्धं
उत्तिष्ठति
तमे
वर्षात्
स्थापितायाः निरङ्कुशशक्तेः
समाप्तिः अभवत्
।
श्लोकः
३: “ अहं तस्य
एकं शिरः मृत्यक्षतमिव
दृष्टवान्, किन्तु
तस्य मर्त्यव्रणः
स्वस्थः अभवत्,
सर्वः जगत् पशूयाः
अनुसरणं विस्मयम्
अकरोत्। »
इतिहासे
कदापि पश्चात्तापं
न कृतवान्, बलात्
एव पोपदण्डाधिकारिणः
स्वस्य उत्पीडनशक्तिं
त्यक्तुं प्रवृत्ताः
आसन् । एतत् १७९२
तमे वर्षात् आरभ्य
सिद्धं भविष्यति
यदा राजतन्त्रं,
तस्य सशस्त्रसमर्थनं,
फ्रांसीसी नास्तिकवादेन
पतितं शिरच्छेदनं
च भविष्यति । यथा
प्रकाशितवाक्यम्
२:२२ मध्ये पूर्वानुमानं
कृतम् अस्ति, एषः
नास्तिकः “ महाक्लेशः ” “ ईजेबेल-स्त्रिया
” रोमन-धर्मशक्तिं
नाशयितुम् इच्छति
तस्य लक्ष्याणि
च “ ये तया
सह व्यभिचारं कुर्वन्ति
” राजपुत्राः, राजतन्त्रवादिनः,
कैथोलिकपुरोहिताः
च । एवं सा " मर्त्यक्षता
इव " आसीत् भवितव्यम्
| परन्तु अवसरवादीकारणात्
सम्राट् नेपोलियनः
प्रथमः १८०१ तमे
वर्षे स्वस्य कन्कोर्डेट्-नाम्ना
पुनः स्थापयिष्यति
स्म । सा पुनः
कदापि प्रत्यक्षतया
उत्पीडनं न करिष्यति।
परन्तु तस्य मोहकशक्तिः
कैथोलिकविश्वासिनः
बहुलानां कृते
निरन्तरं भविष्यति
ये सर्वे तस्य
असत्यं तस्य दावान्
च येशुमसीहस्य
गौरवपूर्णं पुनरागमनपर्यन्तं
विश्वासं करिष्यन्ति
: " सर्वं च जगत् पशुस्य
प्रशंसायां आसीत्
" समग्रं
पृथिवी पशुं अनुसृत्य
," अयं च पृथिवीशब्दः
द्विधा अर्थे
ग्रहस्य विषये
वर्तते, परन्तु
तस्मात् निर्गतस्य
सुधारितस्य प्रोटेस्टन्ट-धर्मस्य
अपि विषये। ततः
परं कृतः विश्वव्यापी
(= पार्थिवः, ग्रीकभाषायां)
गठबन्धनः एतस्याः
घोषणायाः पुष्टिं
करोति । यदि आत्मा
एतत् सन्देशं स्पष्टभाषायां
व्यक्तं कर्तुम्
इच्छति स्म तर्हि
वयं पठामः यत्
" समग्रः
प्रोटेस्टन्टधर्मः
अनुसृत्य
असहिष्णुः कैथोलिकधर्मः
. एतत् वचनं द्वितीयस्य
“ पशुस्य
” अध्ययनेन पुष्टिः
भविष्यति यः अस्मिन्
समये “ पृथिव्याः
उपरि आगच्छति ”
अस्य अध्यायस्य
१३ अध्यायस्य ११
श्लोके ।
श्लोकः
४: “ ते अजगरं
पूजयन्ति स्म,
यतः सः पशुं अधिकारं
दत्तवान्, ते पशुं
पूजयन्ति स्म,
पशुः सदृशः कोऽस्ति,
तस्य सह युद्धं
कर्तुं कः समर्थः?
»
साम्राज्यवादी
रोमं शैतानं च
निर्दिश्य प्रकाशितवाक्यस्य
१२:९ अनुसारं अजगरः, अतः
स्वयं पिशाचः
पोपशासनस्य सम्मानं
कुर्वतां पूज्यते ; एतत्
अन्वयेन सर्वाज्ञानेन
च, स एव “ पशुं
स्वशक्तिं दत्तवान्
” इति । एवं पोपस्य
" उद्यमस्य
सफलता " दान. ८:२४
इति इतिहासेन पुष्टिः
भवति । सा स्वधर्मशक्त्या
राजानां उपरि शासनं
करोति, निरपेक्षरूपेण,
दीर्घकालं यावत्
अप्रतिस्पर्धिता।
सा भूमिः, सम्मानं
च उपाधिभिः आवंटयति
ये तस्याः सेवां
कुर्वन्ति तेषां
पुरस्कारार्थं,
यथा वयं दान-ग्रन्थे
पठितुं शक्नुमः।
११:३९: “ परदेवे
एव दुर्गस्थानानां
विरुद्धं कार्यं
करिष्यति, ये च
तं स्वीकुर्वन्ति,
तेषां सम्मानं
करिष्यति, तान्
बहूनां अधिपतिं
करिष्यति, तेभ्यः पुरस्काररूपेण
भूमिं वितरति ”
इति । एतत् अक्षरशः
प्रसिद्धरीत्या
सिद्धम् अभवत्
यदा पोपः अलेक्जेण्डर्
षष्ठः बोर्गिया
(कुख्यातः हत्यारा)
१४९४ तमे वर्षे
भूमिं विभज्य पुर्तगालदेशं
ब्राजीलस्य भारतस्य
च पूर्वाग्रं,
स्पेनदेशं च शेषं
सर्वाणि नव आविष्कृतभूमिः
प्रदत्तवान् आत्मा
आग्रहं करोति।
येशुमसीहस्य
निर्वाचितानाम्
पूर्णतया विश्वासः
भवितुमर्हति यत्
कैथोलिकधर्मः
पिशाचात्मकः अस्ति,
तस्य सर्वाणि आक्रामकाः
वा मानवतावादीनि
वा कार्याणि परमेश्वरस्य
प्रतिद्वन्द्विनः
निर्वाचितैः च
शैतानेन निर्देशिताः
सन्ति। एषः आग्रहः
न्याय्यः यतः सः
दान. ८:२५, “ तस्य उद्यमानाम्
सफलता तस्य चतुराणां
सफलता च ।” यूरोपदेशस्य
राजाभिः, शक्तिशालिभिः,
ईसाईजनैः च स्वीकृतः
अस्य धार्मिकः
अधिकारः अस्य विश्वासाधारितं
प्रतिष्ठां ददाति,
अतः यथार्थतः अत्यन्तं
भंगुरः अस्ति परन्तु
यदा ईश्वरः पिशाचः
च दण्डात्मककार्यार्थं
बलं मिलित्वा जनसमूहाः,
मानवसमूहाः नम्रतया
अनुसन्धानं कृतं,
सर्वेभ्यः अपि
च आरोपितं मिथ्यामार्गं
अनुसरन्ति। पृथिव्यां
शक्तिः शक्तिं
आह्वयति, यतः जनाः
शक्तिशालिनः अनुभवितुं
रोचन्ते, अस्मिन्
क्षेत्रे च ईश्वरस्य
प्रतिनिधित्वं
कर्तुं दावान्
कुर्वन् पोपशासनं
विधायाः स्वामी
अस्ति यथा प्रकाशितवाक्यम्
६ मध्ये विषयः
प्रश्नं पृच्छति
यत् “ कः पशुसदृशः,
कः तस्य सह युद्धं
कर्तुं समर्थः?”
". अध्यायः ११, १२
च उत्तरं दत्तवन्तः:
ख्रीष्टे परमेश्वरः
यः १७९३ तमे वर्षे,
फ्रांसीसीक्रान्तिकारी
नास्तिकताम् उत्तेजयिष्यति,
यः तम् रक्तस्नाने
व्याप्तं करिष्यति।
परन्तु यावत् अस्य
" प्रतिशोधस्य
खड्गस्य " (लेवी.
२६:२५ मध्ये चतुर्थदण्डस्य
कारणं भूमिका )
प्रादुर्भावः
न भवति, पूर्वमेव,
सशस्त्राः प्रोटेस्टन्टाः
तस्य विरुद्धं
युद्धं कुर्वन्ति,
तथापि तत् पराजयितुं
समर्थाः न भवन्ति
प्रोटेस्टन्ट्,
फ्रेंच-जर्मन,
एङ्ग्लिकन् च,
सर्वे सा इव कठोरः,
१६ शताब्द्याः
आरभ्य तया सह युद्धं
करिष्यन्ति , तस्याः
मर्त्यप्रहारं
प्रतिदास्यन्ति,
यतः तेषां विश्वासः
सर्वेभ्यः उपरि
राजनैतिकः अस्ति।
श्लोकः ५:
“ तस्मै महतीं
वचनं निन्दां च
वदन् मुखं दत्तं,
द्वाचत्वारिंशत्
मासान् यावत् स्थातुं
अधिकारः च दत्तः।
»
एते
शब्दाः तेषां समानाः
सन्ति येषां पठनं
वयं दान. ७:८ ये रोमनपोपस्य
"लघुशृङ्गस्य
" विषये सन्ति यत्
यूरोपीयराज्यानां
" दशशृङ्गानाम्
" अनन्तरं उत्तिष्ठति।
अत्र वयं तस्य
" दम्भं
" प्राप्नुमः
किन्तु अत्र आत्मा
तस्मै " निन्दां
" योजयति अर्थात्
मिथ्याप्रकरणं
धार्मिकमृषावादं
च येषु " तस्य
सफलता " निर्मितवती
आसीत्। ईश्वरः
बाइबिलस्य भविष्यद्वाणीरूपेण
प्रस्तुतस्य
" 1260 " वास्तविकवर्षस्य
स्वस्य शासनस्य
पुष्टिं करोति
" द्वाचत्वारिंशत्
मासाः , " इजकि .
४ - ५-६ ।
श्लोकः
६: “ सा परमेश्वरस्य
निन्दां कृत्वा मुखं
उद्घाटितवती ,
तस्य नाम, तस्य
निवासस्थानं, स्वर्गनिवासिनां
च निन्दां कर्तुं।
»
निन्दा
"
इति शब्दस्य अर्थात्
अपमानस्य सामान्यार्थं
ददाति। इयं धारणा
भ्रामिका अस्ति
यतोहि असत्यं निर्दिश्य
" निन्दाः
" सर्वथा अपमानरूपं
न गृह्णन्ति, येषां
विषये ईश्वरः पोपस्य
रोमं प्रति आरोपयति,
तेषां विषये तेषु
विपरीतरूपेण मिथ्यावञ्चकपवित्रतायाः
स्वरूपं भवति।
पोपस्य
मुखं “ ईश्वरस्य
निन्दां वदति ”;
यत् दान.११:३६ मध्ये
तस्य तादात्म्यं
पुष्टयति यत्र
वयं पठितुं शक्नुमः
यत् “ राजा
यत् इच्छति तत्
करिष्यति; सः आत्मनः
उन्नयनं करिष्यति,
सर्वेभ्यः देवेभ्यः
उपरि स्वं वर्धयिष्यति,
देवानाम् ईश्वरस्य
विरुद्धं अविश्वसनीयं
वचनं वदेत्
; ," येषु तस्य सर्वेषां
धार्मिकसिद्धान्तानां
लक्षणं भवति; “ ईश्वरस्य
विरुद्धं, तस्य
नाम निन्दितुं
,” सा ईश्वरस्य नाम
व्यर्थं गृह्णाति,
तस्य चरित्रं विकृतं
करोति, तस्य वधकपिशाचकर्माणि
तस्मै आरोपयति;
“ तस्य निवासस्थानं
”, अर्थात् तस्य
आध्यात्मिकं पवित्रस्थानं
यत् तस्य सभा, तस्य
चयनितः; " स्वर्गनिवासिनः
च ", यतः स्वर्गं
तस्य च प्रस्तुतं
करोति निवासिनः
स्वस्य मिथ्यारूपेण,
स्वस्य सिद्धान्तेषु
आकाशीयनरकान्
उद्दीपयित्वा,
पृथिव्याः, स्वर्गस्य,
शुद्धिकरणस्य
च अधः स्थापितानां
ग्रीकानाम् एकं
विरासतां शुद्धाः
पवित्राः च " स्वर्गनिवासिनः
" दुःखं प्राप्नुवन्ति,
क्रुद्धाः च भवन्ति
यतोहि पार्थिव-आसुरी-शिबिरेण
मनुष्येषु प्रेरितस्य
दुष्टतायाः क्रूरतायाः
च प्रतिमानं तेषां
प्रति अन्यायपूर्वकं
आरोपितम् अस्ति
श्लोकः
७: “ सन्तैः
सह युद्धं कर्तुं
तान् जितुञ्च तस्मै
दत्तम्।तस्मै
सर्वगोत्रेषु,
जनेषु, भाषासु,
राष्ट्रेषु च अधिकारः
दत्तः। »
अयं
श्लोकः दानस्य
सन्देशस्य पुष्टिं
करोति। ७:२१: “ अहं च दृष्टवान्,
स एव शृङ्गः सन्तैः
सह युद्धं कृत्वा
तेषां विरुद्धं
विजयं प्राप्तवान्
.” यूरोपीयः विश्वश्च
ईसाईधर्मः खलु
लक्ष्यः अस्ति,
यतः रोमनकैथोलिकधर्मः
सर्वेषु यूरोपीयजनानाम्
उपरि आरोपितः आसीत्,
यः, वस्तुतः, नागरिकरूपेण
स्वतन्त्रैः
" जनजातयः,
जनाः, भाषाः, राष्ट्राणि
च " इति तस्याः
“ प्रत्येकं
गोत्रे, जनानां,
जिह्वायां, राष्ट्रे
च शासनं ” तस्याः
प्रतिबिम्बस्य
पुष्टिं करोति
यत् “ वेश्या
बेबिलोनः महान्
,” प्रकाशितवाक्यस्य
१७:१ मध्ये, यत्
तां “ बहुजले
उपविष्टा ” प्रस्तुतं
करोति “ जलं
” यत् प्रकाशितवाक्यस्य
१७:१५ इत्यस्य
अनुसारं “ जनसमूहः, राष्ट्राणि,
भाषाः च ” इति प्रतीकाः
सन्ति । अस्मिन्
अध्याये " जनजाति " इति
शब्दस्य अभावः
17. कारणं लक्षितकालस्य
अन्तिमः सन्दर्भः
अस्ति यः यूरोप-पाश्चात्य-ईसाई-धर्मस्य
विषये वर्तते यस्मिन्
जनजातीयरूपस्य
स्थाने भिन्न-भिन्न-राष्ट्रीय-रूपाः
स्थापिताः आसन्।
अपरपक्षे
पोपशासनस्य स्थापनायाः
आरम्भस्य सन्दर्भे
यूरोपीयजनसंख्याः
मूलतः रोमनगॉल
इव " जनजातयः
" इति संगठिताः
आसन्, यत् विभिन्नैः
" भाषाभिः " बोलैः
च विभक्तं विभक्तं
च आसीत् कालक्रमेण
यूरोपदेशः " जनजातयः
", ततः राजानां
अधीनाः " जनैः ", अन्तिमे
च, १८ शताब्द्या
सह , गणतन्त्रीय
" राष्ट्रैः
", उत्तर-अमेरिका-संयुक्तराज्यवत्,
ये तस्य महत्त्वपूर्णं
परिणामं निर्मान्ति,
तेषां जनसंख्या
आसीत् "जनानाम्"
संविधानं रोमनपोपशासनस्य
अधीनतायाः कारणम्
अस्ति, यतः एतदेव
क्रिश्चियन-यूरोपस्य
राजानां अधिकारं
स्वीकुर्वति, स्थापयति
च, यतः प्रथमः फ्रेंक्-
राजः क्लोविस्
आसीत्
श्लोकः
८: “ पृथिव्यां
ये निवसन्ति ते
सर्वे तं भजिष्यन्ति,
येषां नामानि जगतः
निर्माणात् आरभ्य
हतस्य मेषस्य जीवनग्रन्थे
न लिखितानि। »
अन्त्यकाले
यदा " पृथिवी
" इति प्रतीकं
प्रोटेस्टन्टधर्मस्य
सूचकं भवति तदा
अयं सन्देशः सटीकं
अर्थं गृह्णाति
यत् सर्वे प्रोटेस्टन्टाः
कैथोलिकधर्मस्य
पूजा करिष्यन्ति
सर्वे, निर्वाचितान्
विहाय येषां कृते
आत्मा सूक्ष्मतया
एतां परिभाषां
ददाति: " येषां
नामानि हतस्य मेषस्य
जीवनपुस्तके जगतः
आधारात् न लिखितानि
। "अहं च अत्र
भवन्तं स्मारयामि
यत् तस्य चयनिताः
" स्वर्गराज्यस्य
नागरिकाः " सन्ति,
विद्रोहिणः विरुद्धं
ये स्वयमेव " पृथिव्याः
निवासिनः " सन्ति
। तथ्यानि
परमेश्वरस्य आत्माना
सूत्रितस्य अस्याः
भविष्यद्वाणी-घोषणायाः
सत्यतायाः साक्ष्यं
ददति। यतः सुधारस्य
आरम्भात् एव ११७०
तमे वर्षे पीटर
वाल्डो इत्यस्य
प्रकरणं विहाय
प्रोटेस्टन्ट-धर्मस्य
कैथोलिक-धर्मस्य
पूजा कृता यत्
तस्य "रविवासरस्य"
सम्मानं कृत्वा
मूर्तिपूजकसम्राट्-कान्स्टन्टाइन-प्रथमात्
७ मार्च ३२१ तः
उत्तराधिकारः
प्राप्तः अस्ति
।अयं आरोपः ११
श्लोके प्रस्तुतस्य
द्वितीयस्य " पशुस्य
" विषयं सज्जीकरोति
श्लोकः
९: “ यदि कस्यचित्
कर्णाः सन्ति तर्हि
सः शृणुत!” » २.
यस्य
विवेकस्य “ कर्णः ” परमेश्वरेण
उद्घाटितः अस्ति
सः आत्मायाः प्रस्तावितं
सन्देशं अवगमिष्यति।
फ्रांसीसीराष्ट्रीयनास्तिकतायाः
प्रतिशोधकखड्गेन
कृतस्य दण्डस्य
घोषणा
श्लोकः
१०: “ यः बन्धनं
नयति सः बन्धनं
गमिष्यति, यदि
कश्चित् खड्गेन
हन्ति तर्हि खड्गेन
वधः कर्तव्यः,
अत्र सन्तानाम्
धैर्यः विश्वासः
च अस्ति। »
येशुमसीहः
सर्वदा स्वचयनितानां
शान्तिपूर्णं
नम्रतां स्मरणं
करोति। प्रथमशहीदाः
इव क्रूरपोपशासनस्य
निर्वाचिताः अपि
ईश्वरेण तेषां
कृते यत् भाग्यं
सज्जीकृतं तत्
स्वीकुर्वन्तु।
परन्तु सः घोषयति
यत् तस्य न्यायः
किं भविष्यति,
यत् समये राजानां
पोपानां च धार्मिकाणां
पादरीणां च दण्डं
दास्यति। निर्वाचितानाम्
" नेतृत्वं
" कृत्वा ते एव
फ्रांसीसीक्रान्तिकारिणां
कारागारं गमिष्यन्ति
। तथा च येषां निर्वाचितानाम्
" खड्गेन
" मारयित्वा येशुः
प्रेम्णा पश्यति
स्म, ते स्वयं परमेश्वरस्य
प्रतिशोधकेन
"खड्गेन " मारिताः
भविष्यन्ति यस्य
भूमिका तेषां एव
फ्रांसीसीक्रान्तिकारिणां
गिलोटिनेन पूर्णा
भविष्यति। फ्रांसीसीक्रान्तिद्वारा
एव परमेश्वरः प्रकाशितवाक्यम्
६:१० मध्ये शहीदानां
रक्तेन व्यक्तस्य
प्रतिशोधस्य
इच्छायाः प्रतिक्रियां
दास्यति यत् “ ते च उच्चैः
स्वरेण आक्रोशन्ति
स्म यत्, हे भगवन्,
पवित्रं सत्यं
च कियत्कालं यावत्,
यावत् त्वं पृथिव्यां
निवसतां अस्माकं रक्तस्य
न्यायं कृत्वा
प्रतिशोधं न करोषि
? तथा च क्रान्तिकारी
गिलोटिनः कैथोलिकराजतन्त्रस्य
पोपस्य रोमनपादरीणां
च “ बालकान्
मृत्युना प्रहरति
” यथा प्रकाशितवाक्यम्
२:२२ मध्ये घोषितम्।
परन्तु तस्य पीडितानां
मध्ये वयं पाखण्डिनः
प्रोटेस्टन्टान्
अपि प्राप्नुमः
ये विश्वासं नागरिकराजनैतिकमतैः
सह भ्रमितवन्तः,
हस्ते " खड्गः
" इति कृत्वा स्वव्यक्तिगतमतानाम्,
धार्मिकभौतिकविरासतां
च रक्षन्ति स्म
एषः एव व्यवहारः
जॉन् केल्विन्
इत्यस्य तस्य दुष्टानां
रक्तरंजितानां
च सहकारिणां च
जिनेवानगरे आसीत्
। १७९३ तमे वर्षे
१७९४ तमे वर्षे
च कृतानां कार्याणां
उल्लेखं कृत्वा
भविष्यद्वाणी
अस्मान् प्रकाशितवाक्यस्य
९:५-१० मध्ये भविष्यद्वाणी
" पञ्चमासाः
" इत्यनेन भविष्यवाणीकृतस्य
"१५०" वर्षाणां
कृते स्थापितायाः
दीर्घकालीनस्य
धार्मिकशान्तिस्य
सन्दर्भे आनयति।
परन्तु १९९४ तमे
वर्षे अस्य कालस्य
समाप्तेः अनन्तरं
१९९५ तमे वर्षात्
धार्मिककारणात्
" वधस्य
" अधिकारः पुनः
स्थापितः । ततः
सम्भाव्यः शत्रुः
स्पष्टतया इस्लामिकधर्मः
भवति यावत् तस्य
युद्धप्रधानः
विस्तारः न भवति
यत् २०२१ तः २०२९
पर्यन्तं "तृतीयविश्वयुद्धं
" भवति
द्वितीयः
पशुः : यः पृथिव्याः उपरि
आगच्छति
मेष-अजगरस्य
अन्तिमयुद्धम्
श्लोकः
११: “ अहं पृथिव्याः
बहिः आगच्छन्तं
अन्यं पशुं दृष्टवान्,
तस्य मेषवत् शृङ्गद्वयं
आसीत्, सः अजगरवत्
वदति स्म। »
पृथिवी
" इति
शब्दस्य परिचयस्य
कुञ्जी उत्पत्तिः
१:९-१० मध्ये प्राप्यते:
" ईश्वरः
अवदत्, स्वर्गस्य
अधः जलं एकस्मिन्
स्थाने एकत्रितं
भवतु, शुष्कभूमिः
च प्रकटिता भवतु।
तथा च अभवत्। ईश्वरः
शुष्कभूमिं पृथिवी
इति आह्वयत्, जलसङ्ग्रहं
च समुद्राः इति
आह्वयत्। ईश्वरः
दृष्टवान् यत्
तत् भद्रम् अस्ति।
» २.
अतः
यथा पृथिव्याः
सृष्टेः द्वितीयदिने
“समुद्रात्
” शुष्कः “पृथिवी
” निर्गतवती , तथैव
अयं द्वितीयः
“ पशुः ” प्रथमात्
बहिः आगतः । अयं
प्रथमः " पशुः " कैथोलिकधर्मं
निर्दिशति, द्वितीयः,
यः तस्मात् बहिः
आगतः, सः प्रोटेस्टन्टधर्मस्य
अर्थात् सुधारितचर्चस्य
विषये वर्तते ।
तथापि एतत् आश्चर्यजनकं
प्रकाशनं अस्मान्
पुनः आश्चर्यं
न कर्तव्यं यतः
पूर्वाध्यायानाम्
अध्ययनेन अस्मान्
पूरकरूपेण प्रकाशितं
यत् ईश्वरः स्वस्य
दिव्यविवेके अस्य
प्रोटेस्टन्टधर्मस्य
आध्यात्मिकं स्थितिं
ददाति यत् " थ्यतिरा
" इति कालस्य अनन्तरं
प्रचलति स्म सुधारस्य
पूर्णतां कर्तुं
न सहमतः । तथापि
एतत् समाप्तिः
दान.८:१४ इत्यस्य
नियमेन अपेक्षिता
आसीत्, यस्य कृते
एतत् प्रकाशितवाक्यस्य
३:१ इत्यस्य परमेश्वरस्य
सन्देशस्य ऋणी
अस्ति यत् " त्वं
जीवितः
इति मन्यते; त्वं
च मृतः असि एषा
आध्यात्मिकमृत्युः
तां पिशाचस्य हस्ते
क्षिपति यः तां
स्वस्य “ आर्मेगेडोनयुद्धाय
,” प्रकाशितवाक्यस्य
१६:१६, पार्थिवपापस्य
अन्तिमघण्टायाः
कृते स्वस्य प्रेरणाद्वारा
तां सज्जीकरोति।
फिलाडेल्फियायुगस्य
स्वस्य एडवेन्टिस्ट्
सेवकानां कृते
सम्बोधितसन्देशे
भविष्यवाणीकृतस्य
अस्याः अन्तिमस्य
विश्वासपरीक्षायाः
घण्टे एव सा असहिष्णुतां
करिष्यति येन सा
" पृथिव्याः
उत्तिष्ठति पशुः
" भविष्यति तस्याः
“ शृङ्गद्वयं
” अस्ति यत् श्लोकः
१२ यः आगच्छति
सः न्याय्यं करिष्यति,
परिचयं च करिष्यति।
विश्वव्यापीगठबन्धने
एकीकृताः हि प्रोटेस्टन्ट-कैथोलिकधर्माः
सप्ताहस्य प्रामाणिकसप्तमे
दिने ईश्वरेण पवित्रितस्य
विश्रामदिवसस्य
विरुद्धं युद्धे
एकीकृताः सन्ति
यहूदीनां शनिवासरः
वा विश्रामदिवसः,
परन्तु आदमस्य,
नूहस्य, मूसास्य,
येशुमसीहस्य च
ये स्वस्य सेवकार्यस्य
समये पृथिव्यां
तस्य शिक्षायाः
च समये तस्य विषये
प्रश्नं न कृतवन्तः
यतोहि विद्रोही
यहूदीभिः येशुविरुद्धं
विश्रामदिवसस्य
उल्लङ्घनस्य आरोपाः
निराधाराः अयुक्ताः
च आसन्। विश्रामदिने
इच्छया चमत्कारं
कृत्वा तस्य प्रेरणा
विश्रामदिवसस्य
विश्रामस्य परमेश्वरस्य
यथार्थसंकल्पनायाः
पुनः परिभाषां
कर्तुं आसीत्।
" संसारस्य
पापं हरन् मेषस्य
" माध्यमेन मोक्षं
दापयन्तौ धर्मौ
, स्वस्य वर्णनात्मकमापदण्डस्य
कृते " अजगरवत्
वदति मेषस्य "
प्रतिबिम्बं अर्हतः
यतः विश्रामदिनपालकानां
प्रति असहिष्णुतायाः
वकालतया, येषां
मृत्युदण्डं यावत्
गमिष्यन्ति, तत्
खलु मुक्तयुद्धं,
" अजगरस्य " रणनीतिः, यत्
पुनः प्रादुर्भवति।
श्लोकः
१२: “ सः प्रथमपशुस्य
सर्वशक्तिं स्वस्य
पुरतः प्रयुज्य
पृथिवीं तत्रनिवासिनां
च प्रथमपशुं पूजयितुं
कृतवान्, यस्य
घातकव्रणः स्वस्थः
अभवत्। »
वयं
एकप्रकारस्य रिले-सक्षिणः
स्मः, कैथोलिक-धर्मः
अधुना वर्चस्वं
न प्राप्नोति,
परन्तु तस्य पूर्वाधिकारः
प्रोटेस्टन्ट-धर्माय
दत्तः अस्ति |. यतो
हि एषः प्रोटेस्टन्टधर्मः
आधिकारिकतया पृथिव्यां
सर्वाधिकशक्तिशालिनः
देशस्य अस्ति
: उत्तर-अमेरिका-संयुक्तराज्यम्
अथवा अमेरिका ।
यूरोपीय-अमेरिकन-प्रोटेस्टन्ट-धर्मस्य
संलयनं पूर्वमेव
प्राप्तम् अस्ति,
यत्र सेवेन्थ-डे
एडवेन्टिस्ट्-संस्था
अपि अस्ति, १९९५
तमे वर्षात् ।पृथिव्याः
नूतनाः " बेबेल् "-जनाः
विविध-धार्मिक-संप्रदायस्य
आप्रवासिनः स्वागतं
कृत्वा निर्मितमात्रेण
धार्मिक-मिश्रणं
कर्तुं बाध्यन्ते
यदि मनुष्याः एतानि
सामान्यानि मन्यन्ते
तर्हि स्वस्य उपरितनचित्तस्य
धार्मिकस्य च अरुचिस्य
कारणात् स्वपक्षतः
सृष्टिकर्ता परमेश्वरः
यः परिवर्तनं न
करोति, सः स्वमनः
अपि न परिवर्तयति,
सः च एतत् अवज्ञां
दण्डयति यत् बाइबिले
साक्ष्यं दत्तस्य
तस्य ऐतिहासिकपाठानां
अवहेलनां करोति।
प्रथमदिनस्य रोमन-रविवासरस्य
क्रमेण रक्षणं
कृत्वा, कान्स्टन्टिन्
प्रथमेन स्थापितः
विश्रामदिवसः
, द्वितीयः प्रोटेस्टन्टः
" पशुः
" " प्रथमं कैथोलिकपशुपूजां
करोति" यः स्वस्य
आधिकारिकधार्मिकस्थितिं
स्वीकृत्य तस्य
भ्रामकं नाम "रविवासरः"
दत्तवान् आत्मा
स्मरणं करोति यत्
प्रोटेस्टन्ट
- कैथोलिक - मध्ये
एषः अन्तिमः गठबन्धनः
" " अगाधात्
आरोहणेन गच्छन्
" पशुना " कृतः
मर्त्यव्रणः
" चिकित्सितः
" इति कारणेन सम्भवः
अभवत् |. सः तं पुनः
आह्वयति यतोहि
द्वितीयस्य पशुस्य
चिकित्सायाः एषः
सम्भावना न भविष्यति।
येशुमसीहस्य महिमामयी
आगमनेन तस्य नाशः
भविष्यति।
श्लोकः
१३: “ सः महतीं
चिह्नं कृतवान्
यत् मनुष्याणां
दृष्टौ स्वर्गात्
पृथिव्यां अग्निम्
अवतरितवान् । »
१९४५
तमे वर्षे जापानदेशे
विजयात् आरभ्य
प्रोटेस्टन्ट-अमेरिकादेशः
विश्वस्य प्रमुखः
परमाणुशक्तिः
अभवत् । अस्य अत्यन्तं
उच्चप्रौद्योगिकी
निरन्तरं अनुकरणं
भवति परन्तु कदापि
तस्य समीकरणं न
भवति; सा प्रतियोगिभ्यः
प्रतिद्वन्द्वीभ्यः
वा सर्वदा एकं
पदं पुरतः भवति।
एतस्य प्राधान्यस्य
पुष्टिः "तृतीयविश्वयुद्धस्य"
सन्दर्भे भविष्यति
यत्र दानस्य मते
। ११:४४, अस्मिन्
भविष्यद्वाणीयां
"उत्तरराजस्य"
देशं स्वशत्रुं
रूसं नाशयिष्यति
। तदा तस्य प्रतिष्ठा
अपारं भविष्यति,
विग्रहात् जीविताः
स्तब्धाः प्रशंसिताः
च स्वप्राणान्
तस्मै न्यस्य सर्वेषु
मानवजीवनेषु तस्य
अधिकारं ज्ञास्यन्ति
" स्वर्गात्
अग्निः " केवलं
ईश्वरस्य एव आसीत्,
परन्तु १९४५ तमे
वर्षात् अमेरिकादेशः
तस्य स्वामित्वं
धारयति, नियन्त्रितवान्
च । सा तस्य विजयस्य
ऋणी अस्ति, वर्तमानस्य
सर्वस्य प्रतिष्ठायाः
च ऋणी अस्ति, यत्
आगामिनि परमाणुयुद्धे
विजयेन सह अधिकं
वर्धयिष्यति ।
श्लोकः
१४: “ पृथिव्यां
ये चमत्काराः पशूनां
दृष्टौ कर्तुं
सामर्थ्यम् आसीत्,
तेषां वञ्चनं करोति,
पृथिव्यां निवसतां
वञ्चयति यत्, यस्य
पशुस्य खड्गेन
व्रणः आसीत्, यः
जीवितः आसीत्,
तस्य प्रतिमां
कुरुत। »
प्राप्ताः
तान्त्रिक “ विलक्षणाः
” असंख्याकाः सन्ति
। " पृथिव्याः निवासिनः
" तस्य सर्वेषु
आविष्कारेषु आश्रिताः
अभवन् ये तेषां
जीवनं विचारं च
अवशोषयन्ति । यावत्
अमेरिका तान् न
याचते यत् तेषां
आत्मानं व्याप्तं
एतानि उपकरणानि
त्यक्तुं न याचते,
मादकद्रव्यव्यसनिनः
इव, " पृथिव्याः
निवासिनः " प्रकाशितवाक्यस्य
१२:१७ मध्ये "अतिलघुसमूहस्य"
प्रति धार्मिका
असहिष्णुतां वैधं
कर्तुं सज्जाः
सन्ति। “... पशुस्य प्रतिबिम्बं
कृत्वा ” इति कैथोलिकधर्मस्य
क्रियाणां प्रतिलिपिं
कृत्वा प्रोटेस्टन्ट-अधिकारस्य
अधीनं पुनः प्रदर्शयति
। इदं मनसः कठोरतायां
पुनरागमनं द्वयोः
कर्मयोः आधारेण
भविष्यति। “ जीविताः
” घोरयुद्धात्
जीविताः भविष्यन्ति,
परमेश्वरः च तान्
निरन्तरं क्रमेण
च “ स्वस्य क्रोधस्य
सप्त अन्तिमविपत्तिभिः
” प्रहरति , यत्
प्रकाशितवाक्यम्
१६ मध्ये वर्णितम्
अस्ति
रविवासरस्य
मृत्युविधानम्
श्लोकः
१५: “ पशुप्रतिमायाः
जीवनं दातुं तस्य
शक्तिः आसीत् यत्
पशुप्रतिमा वदेत्,
ये पशूप्रतिमां
न भजन्ति तेषां
वधं कर्तुं च।
»
ईश्वरप्रेरितः
पिशाचस्य योजना
आकारं गृह्णाति,
सिद्धा च भविष्यति।
आत्मा “सप्तअन्तिमविपत्तिषु”
षष्ठे यत् अत्यन्तमापं
गृह्यते तस्य रूपं
प्रकाशयति। पृथिव्यां
सर्वैः जीवितैः
विद्रोहिभिः स्वीकृतेन
आधिकारिकेन फरमानेन
निर्णयः भविष्यति
यत् वसन्तस्य आरम्भतः
२०३० तमस्य वर्षस्य
एप्रिल-मासस्य
३ दिनाङ्कपर्यन्तं
तिथौ सप्तम-दिवसस्य
सब्बाथ-पालकाः
एडवेन्टिस्ट्-धर्मस्य
अन्तिमाः अवशिष्टाः
जनाः मारिताः भविष्यन्ति
तार्किकरूपेण
एषा तिथिः येशुमसीहस्य
गौरवपूर्णपुनरागमनस्य
वर्षं चिह्नयति।
अस्य वर्षस्य २०३०
तमस्य वर्षस्य
वसन्तकालः अवश्यमेव
सः क्षणः यदा सः
विद्रोहिणः घोरयोजनां
स्वस्य चयनितानाम्
विरुद्धं सिद्धं
न कर्तुं हस्तक्षेपं
करोति येषां " महतीं दुःखस्य
" दिवसान्
ह्रस्वं कृत्वा
" (मत्ती २४:२२) उद्धारयितुं
आगच्छति।
श्लोकः
१६: “ स च सर्वान्
लघु-बृहान्, धनी-दरिद्रान्,
स्वतन्त्रान्,
बन्धान् च, दक्षिणहस्ते
ललाटयोः वा चिह्नं
गृह्णाति ”
स्वीकृतः
उपायः युगस्य जीवितानां
द्वयोः शिबिरयोः
विभजति । विद्रोहिणः
मानवीयाधिकारस्य
" एकेन चिह्नेन
" स्वपरिचयं कुर्वन्ति
यत् कैथोलिकं
"रविवासरं" निर्दिशति,
तस्य एकेन उपासकेन
रोमनसम्राटेन
कान्स्टन्टिन
प्रथमेन , मार्च
७, ३२१ तः आरोपितः
प्राचीनः "अविजितसूर्यस्य
दिवसः" " चिह्नं " " हस्ते
" प्राप्तं भवति
, यतः एतत् मानवीयं
"कार्यं" भवति
यस्य न्यायं येशुः
करोति, तस्य निरूपणं
च करोति " ललाटे " अपि प्राप्यते
यत् प्रत्येकस्य
मानवजीवस्य व्यक्तिगत
इच्छायाः प्रतीकं
भवति यस्य उत्तरदायित्वं
एवं सृष्टिकर्तुः
ईश्वरस्य न्याय्यविवेके
सर्वथा नियोजितं
भवति बाइबिलतः
" हस्तस्य
" " ललाटस्य " च
प्रतीकत्वस्य
एतस्याः व्याख्यायाः
प्रमाणीकरणार्थं
द्वितीयशास्त्रस्य
एषः श्लोकः अस्ति
। ६:८, यत्र ईश्वरः
स्वस्य आज्ञानां
विषये वदति यत्
" त्वं तान् हस्तेषु
चिह्नरूपेण
बध्नासि , ते च तव
नेत्रयोः मध्ये
अग्रभागाः
इव भविष्यन्ति
। »
पूर्वप्रतिकाराः
श्लोकः
१७: १. " यथा च यस्य
चिह्नं वा पशुस्य
नाम वा तस्य नाम
संख्या वा विना
कोऽपि न क्रीतविक्रयेत्।
»
व्यक्ति
" इति
शब्दस्य पृष्ठतः
एडवेन्टिस्ट्-सन्तानाम्
शिबिरः अस्ति ये
परमेश्वरेण पवित्रं
कृत्वा विश्रामदिवसस्य
प्रति निष्ठावान्
एव आसन् । यतः ते
प्रथमस्य मूर्तिपूजकदिनस्य
शेषस्य रविवासरे
" चिह्नस्य
" सम्मानं कर्तुं
नकारयन्ति , ते
पार्श्वे स्थापिताः
भवन्ति । प्रथमं
ते तेषां प्रतिरोधं
कुर्वतां प्रतिद्वन्द्वीनां
विरुद्धं अमेरिकन-उपायेषु
प्रसिद्धस्य
"बहिष्कारस्य"
शिकाराः अभवन्
। व्यापारस्य अधिकारं
प्राप्तुं " चिह्नस्य
," रविवासरस्य,
यत् प्रोटेस्टन्ट-धर्मस्य
विषये वर्तते,
" पशुस्य
नाम ," "ईश्वरस्य
पुत्रस्य विकारः,"
यत् कैथोलिक-धर्मस्य
विषये वर्तते,
अथवा " तस्य
नामस्य संख्या
," अर्थात् ६६६
इति संख्यायाः
सम्मानं कर्तव्यम्
श्लोकः
१८: “ अत्र
प्रज्ञा अस्ति,
बुद्धिमान् पशूनां
संख्यां गणयतु,
सा हि मनुष्यस्य
संख्या, तस्य संख्या
षट्शतं षट्षष्टिः।
»
ईश्वरस्य
आत्मायाः सन्देशं
अवगन्तुं मानवीयं
बुद्धिः पर्याप्तं
नास्ति। तस्मात्
तत् उत्तराधिकारं
प्राप्तुं आवश्यकं
यथा सोलोमनस्य
सन्दर्भे, यस्य
प्रज्ञा सर्वेषां
मनुष्याणां प्रज्ञां
अतिक्रम्य प्रसिद्धे
पृथिव्यां तस्य
प्रतिष्ठां कृतवान्।
अरबी-अङ्कानां
स्वीकरणात् पूर्वं
हिब्रू-ग्रीक-रोमन-जनानाम्
मध्ये तेषां वर्णमालायाः
अक्षराणां मूल्यम्
अपि संख्यायाः
मूल्यं आसीत्,
येन शब्दस्य निर्माणं
कृतवन्तः अक्षराणां
मूल्यानां योजनेन
तस्य संख्या निर्धारिता
भवति यथा श्लोकनिर्दिष्टं
“गणना” लभ्यते ।
"... तस्य नामस्य
संख्या " " 666 " अस्ति
, अर्थात् तस्य
लैटिननाम "VICARIVS FILII
DEI" इत्यस्मिन्
निहितानाम् रोमन-अक्षराणां
संख्यात्मकं मूल्यं
योजयित्वा प्राप्ता
संख्या
something demonstrated in the study of chapter 10. एतत्
नाम स्वयमेव तस्य
दावानां बृहत्तमं
" निन्दां
" अथवा " असत्यम् " भवति,
यतः येशुः कथमपि
स्वयमेव "प्रतिस्थापनं"
न दत्तवान्, "विकार"
इति शब्दस्य अर्थः।
प्रकाशितवाक्यम्
१४ : सप्तमदिवसस्य
एडवेन्टिज्मस्य
समयः
त्रयाणां
दूतानां सन्देशाः
– फलानां कटनी – विन्टेज्
एषः
अध्यायः १८४३ तः
२०३० पर्यन्तं
समयं लक्ष्यं करोति
।
१८४३
तमे वर्षे दानस्य
भविष्यवाणीयाः
विशेषः प्रयोगः
। ८:१४ "एडवेन्टिस्ट्"-जनाः
तस्याः तिथ्याः
वसन्तकालस्य कृते
निर्धारितस्य
येशुमसीहस्य पुनरागमनस्य
प्रतीक्षां कर्तुं
प्रेरितवान् ।
एषः विश्वासस्य
परीक्षानां क्रमस्य
आरम्भः अस्ति यत्र
भविष्यद्वाणीयाः
भावनायां रुचिः,
अथवा प्रकाशितवाक्यम्
१९:१० अनुसारं
" येशुना
साक्ष्यं ", व्यक्तिगतरूपेण
ख्रीष्टियानैः
प्रदर्शितं भविष्यति
ये बहुविधधार्मिकलेबल्-अन्तर्गतं
येशुमसीहस्य उद्धारस्य
दावान् कुर्वन्ति।
प्रदर्शितानि
“ कार्याणि
” एव चयनस्य अनुमतिं
ददति वा न वा । एतानि
कार्याणि द्वयोः
सम्भाव्यविकल्पयोः
सारांशं दातुं
शक्यन्ते- प्राप्तस्य
प्रकाशस्य तस्य
दिव्यमागधानां
च स्वीकारः अथवा
अस्वीकारः ।
१८४४
तमे वर्षे १८४४
तमे वर्षे पतनस्य
कृते निर्धारितस्य
नूतनस्य प्रतीक्षायाः
अनन्तरं येशुः
स्वस्य चयनितानाम्
एकं मिशनं प्रति
नेष्यति यत् सुधारस्य
कार्यं सम्पन्नं
करिष्यति यत् जगतः
सृष्टेः आरभ्य
परमेश्वरेण पवित्रस्य
विश्रामदिवसस्य
अभ्यासस्य पुनर्स्थापनेन
आरभ्यते। एषः एव
" पवित्रतायाः
" महत्त्वपूर्णः
विषयः यः १८४४
तमे वर्षात् " न्याय्यः
" अस्ति, यदा एषः
अतिक्रमणः तस्य
सेवकानां ज्ञाने
स्मरणं भवति ।
अयं दानस्य अनुवादः
। ८:१४, मम सेवकार्यपर्यन्तं
अनुवादितं यथा:
" द्विसहस्रं
त्रिशतं सायं प्रातः
च पवित्रस्थानं
च शुद्धं भविष्यति
", प्रामाणिकरूपेण,
मूलहिब्रूग्रन्थानुसारम्:
" द्विसहस्रं
त्रिशतं सायं प्रातः
च पवित्रता च न्याय्यं
भविष्यति सर्वे
आविष्कर्तुं शक्नुवन्ति
यत् ३२१ तः परं
दिव्यविश्रामदिवसस्य
अतिक्रमणं प्रेरितानां
काले ईश्वरेण स्थापितानां
सिद्धान्तसत्यानां
अन्येषां बहूनां
परित्यागानां
सह भवति। १२६०
वर्षेभ्यः विश्वासस्य
नाशं कृत्वा मिथ्या
उत्तराधिकारिणः
शासनस्य अनन्तरं
पोपः प्रोटेस्टन्ट-सिद्धान्ते
सत्यस्य ईश्वरस्य
कृते असह्यम् अनेकानि
असत्यं त्यक्तवान्
। अत एव, अस्मिन्
अध्याये १४, आत्मा
त्रयः मुख्यविषयान्
प्रस्तुतं करोति
ये, क्रमशः सन्ति:
एडवेन्टिस्ट्
मिशनं वा “ त्रयः स्वर्गदूतानां
सन्देशः ”; जगतः
अन्त्यस्य “ फलानां कटनी
” निर्वाचितानाम्
क्रमणं निष्कासनं
च; " the vintage "
क्रोधस्य द्राक्षाफलस्य,
मिथ्यागोपालकानां,
ईसाईधर्मस्य मिथ्याधर्मगुरुणां
अन्तिमदण्डः।
१८४४
तमे वर्षात् निर्वाचितानाम्
ईश्वरीयक्रोधात्
रक्षणार्थं शिक्षिता
अन्तिमपरीक्षा
मानवतायाः कृते
प्रकाशितस्य दिव्यइच्छायाः,
अत्यन्तं सर्वथा
धर्मत्यागस्य
पतितस्य विद्रोही
मानवीयमागधायाः
च मध्ये स्वस्थानं
स्थापयितुं दत्तस्य
समयस्य अत्यन्तं
अन्ते कृते आरक्षिता
अस्ति परन्तु कृतस्य
चयनस्य परिणामः
तेषां सर्वेषां
कृते भवति ये १८४४
तः मृताः सन्ति।केवलं
प्रबुद्धाः विश्वासिनः
च निर्वाचिताः
" श्लोकस्य १३ उपदेशानुसारं
" प्रभुमध्ये
म्रियन्ते " यत्र
ते " धन्याः " अर्थात्
ख्रीष्टस्य अनुग्रहस्य
लाभार्थिनः इति
घोषिताः सन्ति,
तस्य सर्वः आशीर्वादः
पूर्वमेव " फिलाडेल्फिया
" इत्यस्य दूतः
सम्बोधिते सन्देशे
पुष्टिः कृतः यत्
तेषां विषये अस्ति,
यतः तत् भवितुं
पर्याप्तं नास्ति
बप्तिस्मा दत्तवान्
"एडवेन्टिस्ट्"
इति गणनीयः, ईश्वरेण,
निर्वाचितः इति।
यद्यपि
परित्यागानां
विवरणं आविष्कारणीयं
वर्तते तथापि अत्यावश्यकबिन्दवः
रेखांकिताः सारांशतः
च आत्माना ७ तः
११ श्लोकानां
"त्रयाणां दूतानां
सन्देशानां" रूपेण
सारांशिताः सन्ति
एते सन्देशाः परिणामक्रमेण
सम्बद्धाः सन्ति।
अहम्
अत्र स्मरामि,
अस्य ग्रन्थस्य
पृष्ठे २ आवरणस्य
टिप्पण्याः अनन्तरं,
एते त्रयः सन्देशाः
दान.७ तथा ८ मध्ये
दानियलस्य पुस्तके
प्रतीकात्मकप्रतिमेषु
पूर्वमेव प्रकाशितान्
त्रीन् सन्देशान्
प्रकाशयन्ति।तेषां
स्मारकं, प्रकाशितवाक्यस्य
अस्मिन् १४ अध्याये,
ईश्वरः तेभ्यः
यत् अत्यन्तं महत्त्वं
ददाति तस्य रेखांकनं
करोति, पुष्टिं
च करोति।
मोचिताः
विजयी एडवेन्टिस्ट्
श्लोकः
१: “ अहं पश्यन्
सियोनपर्वते एकः
मेषशावकः स्थितः,
तस्य सह चतुश्चत्वारिंशत्सहस्राणि
[जनाः] ललाटेषु
तस्य नाम पितुः
नाम च लिखिताः
आसन्। »
"
सियोनपर्वतः
" इजरायलदेशस्य
तत् स्थानं निर्दिशति
यत्र यरुशलेमस्य
निर्माणं कृतम्
आसीत् । मोक्षस्य
आशायाः प्रतीकं
भवति तथा च पार्थिवस्वर्गीयविश्वासस्य
परीक्षायाः अन्ते
अयं मोक्षः यत्
रूपं गृह्णीयात्
तत् च। प्रकाशितवाक्यस्य
२१:१ इत्यस्य अनुसारं
पृथिव्याः
स्वर्गस्य च विषये
सर्वेषां वस्तूनाम्
नवीकरणे एषा परियोजना
पूर्णतया सिद्धा
भविष्यति। " १४४,०००
[जनाः] " १८४३ तमे
वर्षे २०३० तमे
वर्षे च चयनितानां
ख्रीष्टस्य निर्वाचितानाम्
प्रतीकाः सन्ति,
अर्थात् एडवेन्टिस्ट्
ख्रीष्टियानः
येशुमसीहेन परीक्षिताः,
परीक्षिताः, अनुमोदिताः
च येषां न्यायः
सामूहिकरूपेण
व्यक्तिगतरूपेण
च प्रवर्तते। सामूहिकविवेकः
संस्थायाः न्यायं
करोति तथा च व्यक्तिगतविवेकः
प्रत्येकस्य प्राणिनः
विषये भवति। “ १४४,०००
[जनाः] ” एडवेन्टिस्ट्
विश्वासस्य अनुयायिनां
मध्ये येशुमसीहेन
चयनितानां निर्वाचितानाम्
प्रतिनिधित्वं
कुर्वन्ति । इयं
संख्या कठोररूपेण
प्रतीकात्मका
अस्ति तथा च चयनितानाम्
वास्तविकसङ्ख्या
ईश्वरेण ज्ञाता,
रक्षिता च रहस्यम्
अस्ति। तेषां चयनस्य
कारणं प्रस्तावितायाः
बिम्बस्य परिभाषातः
अवगन्तुं शक्यते
। " तेषां
ललाटेषु ," तेषां
इच्छायाः विचाराणां
च प्रतीकं भवति,
" मेषस्य
नाम ," येशुः , " तस्य पितुः
" नाम च ," पुरातननियमे
प्रकाशितः परमेश्वरः
अस्य अर्थः अस्ति
यत् ते ईश्वरस्य
प्रतिबिम्बं पुनः
प्राप्तवन्तः,
पुनः प्रजनितवन्तः
च यत् प्रजापतिः
परमेश्वरः प्रथमपुरुषाय
पापात् पूर्वं
दत्तवान् आसीत्,
यदा सः तं निर्मितवान्
जीवनं च दत्तवान्
इयं च प्रतिबिम्बं
तस्य चरित्रस्य।
ते तत् फलं निर्मान्ति
यत् परमेश्वरः
येशुमसीहे स्वस्य
एकमात्रविश्वासयुक्तानां
निर्वाचितानाम्
पापानाम् मोचनं
कृत्वा प्राप्तुम्
इच्छति स्म। इदं
प्रतीयते यत् चयनितानां
ललाटे, तेषां मनसि,
तेषां विचारे,
तेषां इच्छायां
वा, अपो.७:३ इत्यस्य
परमेश्वरस्य मुद्रा,
अथवा दशकस्य चतुर्थस्य
आज्ञायाः विश्रामदिवसः
तथा च मेषस्य येशुमसीहस्य
अविभाज्यचरित्रं
तथा च पुरातनसन्धिमध्ये
तस्य प्रकाशनस्य
पिता इति, अथवा
सृष्टिकर्ता परमेश्वरः
इति। एवं सच्चः
ख्रीष्टीयः विश्वासः
पुत्रे पित्रे
च सम्बद्धानां
धार्मिकाणां मानदण्डानां
विरोधं न करोति
यथा रोमन रविवासरस्य
अनुयायिनः दावान्
कुर्वन्ति, यदि
न शब्दैः, न्यूनातिन्यूनं
कर्मणा।
श्लोकः
२: “ मया स्वर्गात्
बहुजलस्य वाणी
इव महान् मेघगर्जनस्य
वाणीः श्रुतः,
यः स्वरः मया श्रुतः
सः वीणावादकानां
वीणावादकानां
इव आसीत्। »
अस्मिन्
श्लोके उक्ताः
विरोधाभासाः वस्तुतः
पूरकाः एव सन्ति
। " महान्
जलं " जीवानां
बहुलस्य प्रतीकं
भवति ये व्यक्ते
सति " महागर्जनस्य
" रूपं गृह्णन्ति
। प्रत्युत " वीणा " इत्यस्य
प्रतिबिम्बद्वारा
ईश्वरः स्वस्य
विजयी प्राणिनः
एकीकृत्य सम्यक्
सामञ्जस्यं प्रकाशयति
।
श्लोकः
३: “ सिंहासनस्य
पुरतः चतुर्णां
प्राणिनां वृद्धानां
च पुरतः नूतनं
गीतं गायन्ति स्म,
पृथिव्याः मोचिताः
चतुश्चत्वारिंशत्सहस्राणि
विना कोऽपि गीतं
ज्ञातुं न शक्तवान्।
»
ईश्वरः
अत्र १८४३-४४ तः
स्थापितस्य “एडवेन्टिस्ट”
विश्वासस्य अत्यन्तं
उच्चपवित्रीकरणस्य
पुष्टिं करोति,
रेखांकयति च। अस्य
निर्वाचितप्रतिनिधिः
अन्येभ्यः प्रतीकात्मकसमूहेभ्यः
विशिष्टाः सन्ति;
“ सिंहासनं
चत्वारः प्राणिनः
वृद्धाः च ”; उत्तरं
पृथिव्यां निवसतां
अनुभवात् मोचिताः
सर्वान् निर्दिशन्।
परन्तु प्रकाशितवाक्यं
नामकं दिव्यं प्रकाशितवाक्यं
केवलं मसीहीविश्वासस्य
वर्षसहस्रद्वयं
लक्ष्यं करोति
यत् दानस्य फरमानं।
८:१४ क्रमिकचरणद्वये
विभज्यते । १८४३-४४
पर्यन्तं निर्वाचितानाम्
प्रतीकं प्रकाशितवाक्यम्
४:४ मध्ये उल्लिखितानां
“ २४ ” मध्ये
१२ “ प्राचीनाः
” सन्ति । अन्ये
१२ “ प्राचीनाः
” एडवेन्टिस्ट्
“ १२ जनजातयः
” “ मुद्रिताः ” सन्ति
प्रकाशितवाक्यम्
७:३-८ मध्ये १८४३-४४
तः।
श्लोकः
४: “ एते ये
स्त्रियाः सह न
दूषिताः, यतः ते
कुमारिकाः सन्ति,
ते मेषस्य यत्र
गच्छति तत्र तत्र
अनुसृताः, एते
मनुष्याणां मध्ये
मोचिताः, ईश्वरस्य
मेषस्य च प्रथमफलाः
भूत्वा। »
अस्य
श्लोकस्य वचनं
केवलं आध्यात्मिकार्थे
एव प्रवर्तते;
" महिलाः
" इति शब्दः ये
ख्रीष्टीयचर्चाः
निर्दिशति ये स्वस्य
उत्पत्तितः धर्मत्यागं
कृतवन्तः, यथा
रोमनकैथोलिकधर्मः,
अथवा १८४३-४४ तः
प्रोटेस्टन्टधर्मस्य
कृते, १९९४ तमे
वर्षात् एडवेन्टिस्ट्
संस्थागतविश्वासस्य
कृते च उल्लिखितः
“ दूषणः ”
दिव्यनियमस्य
उल्लङ्घनस्य परिणामतः
पापं लक्ष्यं करोति
यस्य “ वेतनं
मृत्युः ” इति रोम.
६ - २३ । पापस्य अभ्यासात्
तेषां मुक्तिं
कर्तुं एव येशुमसीहः
प्रतीकात्मकं
" १४४,०००
[जनाः] " पवित्रं
कृतवान् अर्थात्
पृथक् कृतवान्
। तेषां “ कुमारीत्वं ”
अपि आध्यात्मिकं
भवति तथा च तान्
“शुद्ध” प्राणिनः
इति निर्दिशति
येषां धर्मः येशुमसीहेन
तेषां पक्षे प्रक्षिप्तेन
रक्तेन श्वेतवर्णः
कृतः अस्ति। पापस्य
तस्य दूषणस्य च
उत्तराधिकारिणः,
आदमहव्वायोः सर्वेषां
वंशजानां इव, येशुमसीहेन
ज्ञातः तेषां विश्वासः
तान् सम्यक् “शुद्धवान्”।
परन्तु येशुमसीहेन
अस्य विश्वासस्य
प्रभावीरूपेण
ज्ञापनार्थं एतत्
शुद्धीकरणं तेषां
“ कार्येषु
” वास्तविकं ठोसरूपेण
च भवितुमर्हति
। अतः एतस्य तात्पर्यं
यत् मिथ्या-ईसाई-यहूदी-धर्मात्
अथवा व्यापकतया
एकेश्वर-धर्मात्
उत्तराधिकारं
प्राप्तानां पापानाम्
परित्यागः भवति
। तथा च स्वस्य
भविष्यद्वाणीरूपेण
परमेश्वरः विशेषतया
तस्य कालक्रमस्य
आदरं कर्तुं असफलतां
लक्ष्यं करोति
यत् सः पृथिव्याः
तस्याः आकाशव्यवस्थायाः
च सृष्टेः प्रथमसप्ताहात्
एव स्थापितवान्।
नूतनगीतं
गायनम् " इति
प्रतिबिम्बस्य
पृष्ठतः केवलं
सीलबद्धैः " १४४,०००
" इत्यनेन जीवितः
विशिष्टः अनुभवः
अस्ति । पापस्य
प्रतीकं मिस्रदेशात्
गौरवपूर्णं निर्गमनं
" मूसागीतस्य
" अनन्तरं " १४४,०००
" निर्वाचितानाम्
" गीतं " पापात्
मुक्तिं आचरति
यतोहि ते दानस्य
आज्ञापालनं कृतवन्तः
८:१४ तथा १८४३-४४
तः ईश्वरेण इष्टे,
अपेक्षिते अपि
तेषां पवित्रीकरणे
सहकार्यं कृतवन्तः।
अस्मिन् तिथौ स्वर्गीयदर्शनेन
येशुमसीहस्य मृत्योः
कारणात् गोल्गोथा-क्रूसे
कृतानां पापानां
शुद्धिः स्मरणं
जातम् । एषः सन्देशः
एकः भर्त्सना अपि
च एकः शिक्षा अपि
आसीत् यत् परमेश्वरः
एकस्य प्रकारस्य
प्रोटेस्टन्ट-विश्वासिनः
समक्षं प्रस्तुतवान्
यः रोमन-रविवासरस्य
अन्येषां केषाञ्चन
मृषापातानाम्
उत्तराधिकारी
आसीत्। हिब्रूसंस्कारस्य
प्रकारविज्ञाने
एषः " पापशुद्धिः
" शरदऋतौ धार्मिकोत्सवः
आसीत् यस्मिन्
वर्षे शेषकाले
अस्मिन् दुर्गमनिषिद्धे
स्थाने स्थापिते
दयापीठे हतस्य
बकस्य रक्तं परमपवित्रस्थानं
प्रति आनीयते स्म
अस्य बकस्य रक्तं,
पापस्य प्रतीकात्मकं
प्रतिबिम्बं, येशुमसीहस्य
रक्तस्य भविष्यवाणीं
कृतवान् यः स्वयमेव
स्वस्य चयनितानाम्
पापवाहकः अभवत्
यत् तेषां स्थाने
तेषां योग्यं दण्डं
प्रायश्चित्तं
कर्तुं येशुः एव
पापः कृतः। अस्मिन्
समारोहे बकः पापस्य
प्रतिनिधित्वं
करोति न तु ख्रीष्टं
यः तत् वहति। अधिकृततीर्थस्थानात्
वर्षस्य शेषं निषिद्धं
तीर्थस्थानं प्रति
गच्छतः महापुरोहितस्य
अस्याः भौतिकगतिः
एव अयं श्लोकः
" यत्र यत्र
गच्छति तत्र मेषस्य
अनुसरणं कुर्वन्ति
" इति संकेतं करोति
१८४४ तमे वर्षे
अक्टोबर्-मासस्य
२३ दिनाङ्कस्य
दर्शने एतत् दृश्यं
स्मरणं कृत्वा
ख्रीष्टस्य आत्मा
स्वस्य चयनित-अचेतन-उत्तराधिकारिभ्यः
सिद्धान्त-असत्यतायाः,
पापस्य निषेधस्य
स्मरणं कृतवान्
एवं १८४४ तमे वर्षात्
आरभ्य स्वैच्छिकमूलस्य
अभ्यासितं पापं
, यत् रोमन-रविवासरस्य
प्रकरणम् अस्ति,
तत् ईश्वरेण सह
सम्बन्धं असम्भवं
करोति , परित्यक्तं
पापं च अस्य सम्बन्धस्य
दीर्घतां अनुमन्यते
यत् चयनितस्य सम्बन्धितस्य
प्रकाशितस्य दिव्यसत्यस्य
स्वागतेन, अवगमनेन,
कार्ये स्थापनेन
च स्वस्य पवित्रीकरणस्य
पूर्णतां प्रति
नेति।
ईश्वरस्य
मेषस्य च प्रथमफलं
" इति
मन्तव्यं ते सर्वोत्तमं
भवन्ति यत् ईश्वरः
पार्थिवनिर्वाचितानाम्
चयनं कृतवान् ।
हिब्रूसंस्कारेषु
" प्रथमफलं
" " पवित्रम् "
इति घोषितम् आसीत्
। एतेषां पशु-शाक-प्रथमफलानाम्
अर्पणं ईश्वरस्य
सम्मानार्थं तस्य
सद्भावस्य उदारतायाः
च प्रति मानवीय-कृतज्ञतां
चिह्नितुं च आरक्षितम्
आसीत् अन्यत् कारणं
वस्तुतः " पवित्राणां प्रथमफलानाम्
" तेषां दिव्यप्रकाशस्य
ग्रहणं यत् तेभ्यः
सम्पूर्णतया प्रकाशितं
भवति यतोहि ते
अन्त्यकाले जीवन्ति
यत्र प्रकाशितप्रकाशः
स्वस्य शिखरं,
तस्य आध्यात्मिकं
शिखरं प्राप्नोति।
श्लोकः
५: “ तेषां
मुखे च कोऽपि कपटः
न लब्धः, यतः ते
निर्दोषाः सन्ति।
»
सच्चः
निर्वाचितः, नवजन्मद्वारा
सत्यात् जातः,
यस्मिन् “ असत्यं ” न द्वेष्टि
, यस्मिन् सः सुखं
न प्राप्नोति ।
मृषावादः घृणितः
यतः केवलं हानिकारकं
परिणामं जनयति,
सज्जनाः दुःखं
च जनयति । यः " अनृतम् "
मन्यते सः तदा
निराशायाः पीडां,
वञ्चितत्वस्य
कटुतां जानाति।
ख्रीष्टेन चयनितः
कोऽपि स्वसहमानवानां
प्रलोभनं वञ्चनं
च कर्तुं न हर्षितुं
शक्नोति। तद्विपरीतम्,
सत्यं आश्वासयति,
सकारात्मकरूपेण
सच्चिदानन्दभ्रातृभिः
सह सम्बन्धं निर्माति,
परन्तु सर्वेभ्यः
अपि उपरि, प्रथमं,
अस्माकं मोक्षस्य
सृष्टिकर्ता मोक्षदातृ
च परमेश्वरेण सह
यः स्वनाम " सत्यस्य
ईश्वरः " इति दावान्
करोति, उन्नयति
च। एवं च सिद्धान्तपापं
न कृत्वा प्रकाशितसत्यस्य
आज्ञापालनेन निर्वाचितानाम्
“ निर्दोषः
” सत्यस्य ईश्वरेण
एव न्यायः भवति
।
प्रथमः
दूतः सन्देशः
श्लोकः
६: “ अपरं स्वर्गदूतं
स्वर्गमध्ये उड्डीयमानं
दृष्टवान्, यस्य
समीपे पृथिव्यां
निवसतां, सर्वेभ्यः
राष्ट्रेभ्यः,
बन्धुभ्यः, जिह्वाभ्यः,
जनानां च कृते
प्रचारार्थं शाश्वतसुसमाचारः
आसीत्। »
“
अन्यः दूतः
” अन्यः दूतः वा
“ स्वर्गस्य मध्यभागः
” अथवा सूर्यस्य
शिखरं प्रतीकं
पूर्णं दिव्यं
प्रकाशं घोषयति
। इदं प्रकाशं
येशुमसीहेन आनयितस्य
मोक्षस्य “सुसमाचारस्य
” अथवा “ सुसमाचारस्य
” सह सम्बद्धम्
अस्ति । तस्य सन्देशः
प्रामाणिकः कालान्तरेण
कोऽपि विविधतां
न जानाति इति कारणतः
" शाश्वत
" इति उच्यते ।
एवं परमेश्वरः
तत् प्रमाणयति
यत् येशुमसीहस्य
प्रेरितेभ्यः
यत् उपदिष्टम्
आसीत् तस्य अनुरूपं
भवति। रोमनकैथोलिकधर्मात्
उत्तराधिकाररूपेण
प्राप्तानां असंख्यानां
विकृतीनां अनन्तरं
१८४३ तमे वर्षात्
सत्यं प्रति एतत्
पुनरागमनं जातम्
। घोषणा दानियल
१२:१२ मध्ये प्रस्तुतस्य
सन्देशस्य उपमायाः
सार्वत्रिकम्
अस्ति यत् एडवेन्टिस्ट्
कार्यस्य ईश्वरीयं
आशीर्वादं प्रकाशयति।
" अनन्तसुसमाचारः
" अत्र विश्वासस्य
सच्चिदानन्दफलरूपेण
उक्तं भवति, यत्
दानियल ८:१४ मध्ये
प्रकाशितस्य ईश्वरीयस्य
आवश्यकतायाः अनुसरणं
करोति ।
भविष्यद्वाणीशब्दे
रुचिः इति नियमस्य
वैधफलम् अस्ति " शाश्वतं सुसमाचारम्
."
श्लोकः
७: “ सः उच्चैः
स्वरेण अवदत्,
ईश्वरं भयं कुरुत,
तस्य महिमां कुरु,
यतः तस्य न्यायस्य
समयः आगतः, यः स्वर्गं
पृथिवीं च समुद्रं
जलस्रोतान् च निर्मितवान्,
तस्य भजस्व। »
७
श्लोके प्रथमः
दूतः विश्रामदिवसस्य
उल्लङ्घनस्य निन्दां
करोति यत् दिव्यदशलेखे
सृष्टिकर्ता परमेश्वरस्य
महिमाम् अयच्छति।
एवं सः १८४४ तमे
वर्षे अक्टोबर्-मासात्
अस्य पुनर्स्थापनस्य
आग्रहं कृतवान्,
परन्तु १८४३ तमे
वर्षे वसन्तकालात्
आरभ्य तस्य अतिक्रमणस्य
दोषं प्रोटेस्टन्ट-धर्मस्य
उपरि आरोपितवान्
।
द्वितीयः
दूतः सन्देशः
श्लोकः
८: “ अपरः दूतः
पश्चात् आगत्य
अवदत्, “बेबिलोनः
पतितः, पतितः तावत्
महान् यतः सा सर्वान्
राष्ट्रान् स्वव्यभिचारस्य
क्रोधस्य मद्यं
पिबितवती!” » २.
श्लोके
८ द्वितीयः दूतः
पोपस्य रोमनकैथोलिकचर्चस्य
विशालं अपराधं
प्रकाशयति, यत्
कान्स्टन्टिन
प्रथमस्य मूर्तिपूजकस्य
"सूर्यस्य दिवसस्य"
नामकरणं कृत्वा
मनुष्यान् प्रलोभयति
स्म, वञ्चयति स्म
च , यत् लैटिन-संयोजनस्य
अनुवादः अस्ति
यत् तस्य " रविवासरस्य"
उत्पत्तिः अस्ति:
dies dominica. द्विवारं पुनः
पुनः " महान्
बेबिलोनः पतितः,
पतितः " इति वाक्यं
तस्याः उत्तराधिकारिणां
च कृते दिव्यधैर्यस्य
समयः निश्चितरूपेण
समाप्तः इति पुष्टिं
करोति व्यक्तिगतरूपेण
परिवर्तनं सम्भवं
तिष्ठति, परन्तु
फलानां उत्पादनस्य
मूल्येन, अथवा
पश्चात्तापस्य
“ कार्याणि
” एव ।
स्मरणम्-
“ सा पतिता
” इत्यर्थः- सा सत्यदेवेन
गृहीता पराजिता
च यथा नगरं शत्रुहस्ते
पतति। सः १८४३
तमे वर्षे अनन्तरं
१८४४ तमे वर्षे
१८७३ तमे वर्षे
च स्वस्य विश्वासिनां
सेवेन्थ-डे एडवेन्टिस्ट्
सेवकानां कृते
“ रहस्यं
” उत्थापयति प्रकाशयति
च यत् प्रकाशितवाक्यं
१७:५ मध्ये तस्य
लक्षणम् अस्ति
तस्य असत्यस्य
प्रलोभनेन प्रभावः
नष्टः भवति ।
श्लोके
८ पूर्वसन्देशेषु
कृतः न्यायः पुष्टः,
भयंकरः चेतावनी
सह। प्रथमेन कान्स्टन्टिनेन
३२१ तमे वर्षे
१८४४ तमे वर्षात्
स्थापितः विश्रामदिवसस्य
सचेतनः स्वेच्छा
च चयनः तस्य न्याय्यतां
कुर्वतां विद्रोहिणः
अन्तिमन्यायस्य
द्वितीयमृत्युस्य
यातनानां दिव्यनिन्दायाः
निष्क्रियं करोति।
रविवासरस्य विरुद्धं
स्वस्य आरोपं व्याप्तुम्
ईश्वरः तत् कुख्यातस्य
" चिह्नस्य
" नाम्ना गोपयति
यत् स्वस्य दिव्यस्य
" मुद्रायाः
" विरोधं करोति
। तस्य कालक्रमं
प्रश्नं कुर्वन्
मानवाधिकारस्य
एतत् चिह्नं तस्य
दण्डयोग्यं महत्
आक्रोशं भवति ।
घोषितश्च दण्डः
खलु भयंकरः भविष्यति
: " सः अग्निना
गन्धकेन च पीडितः
भविष्यति " यः
विद्रोहिणः संहारं
करिष्यति, परन्तु
अन्तिमन्यायसमये
एव।
तृतीय
दूतस्य सन्देशः
श्लोकः
९: “ अपरः तृतीयः
दूतः तान् अनुसृत्य
उच्चैः उक्तवान्,
“यदि कश्चित् पशुं
तस्य प्रतिमां
च पूजयति, ललाटे
वा हस्ते वा तस्य
चिह्नं गृह्णाति
” इति ।
अस्य
तृतीयसन्देशस्य
पूर्वद्वयेन सह
पूरकं क्रमिकत्वं
च “ अनुसृत्य
” इति सूत्रेण निर्दिष्टम्
। “ उच्चैः
स्वरः ” तस्य घोषकस्य
अत्यन्तं उच्चं
दिव्यं अधिकारं
पुष्टयति ।
धमकी
तेभ्यः मानवविद्रोहिणः
कृते सम्बोधिता
अस्ति ये " पृथिव्याः उपरि
आगच्छन्तः पशुः
" इत्यस्य शासनस्य
समर्थनं अनुमोदनं
च कुर्वन्ति ये
च स्वस्य आज्ञापालनेन
रविवासरे तस्य
अधिकारस्य " चिह्नं "
स्वीकुर्वन्ति,
सम्मानयन्ति च,
यत् प्रकाशितवाक्यम्
१३:१६ मध्ये उद्धृतम्
अस्ति, अर्थात्
सम्प्रति सम्पूर्णं
ईसाईजनसंख्या।
चिह्नस्य
" प्रत्यक्षविरोधः
" ईश्वरस्य
मुद्रायाः " अर्थात्
रविवासरस्य प्रथमदिनात्
विश्रामदिवसस्य
सप्तमदिनपर्यन्तं
, एतस्य तथ्यस्य
पुष्टिः भवति यत्
उभौ " ललाटे ,"
इच्छायाः आसने,
प्रकाशितवाक्यस्य
७:३ तथा १३:१६ इत्येतयोः
अनुसारं गृह्यते।
आवाम् अवलोकयामः
यत् प्रकाशितवाक्यम्
७:३ मध्ये “ परमेश्वरस्य
मुद्रा ” प्रकाशितवाक्यम्
१४:१ मध्ये भवति:
“ मेषस्य
नाम तस्य पितुः
च ।” " हस्ते
" इति स्वागतं
एतैः श्लोकैः स्पष्टीकृतं
भवति Deut. ६:४ तः ९: पर्यन्तम्
।
“
शृणु, इस्राएल!याहवेह,
अस्माकं परमेश्वरः,
एकमात्रः याहवेहः।भवन्तः
यहवेहं,
तव परमेश्वरं,
सर्वहृदयेन, सर्वात्मना,
सर्वशक्त्या च
प्रेम करिष्यन्ति।एताश्च
आज्ञाः , ये अद्य
अहं त्वां आज्ञापयामि,
ते भवतः हृदये
स्युः।भवन्तः
स्वसन्ततिभ्यः
तान् प्रयत्नपूर्वकं
पाठयिष्यन्ति,
यदा भवन्तः स्वगृहे
उपविशन्ति, मार्गे
गच्छन्ति, शयनं
कुर्वन्ति, उत्तिष्ठन्ति
च up. त्वं तान् हस्तेषु
चिह्नरूपेण बध्नासि
, ते च तव गृहस्य
द्वारस्तम्भेषु
, " हस्तः
" कर्म ,
अभ्यासः " इति विचारस्य
इच्छां निर्दिशति
अस्मिन् श्लोके
आत्मा वदति, “ त्वं
स्वेश्वरं सर्वात्मना,
सर्वात्मना, सर्वशक्त्या
च प्रेम करोषि
”; यस्य उद्धृतं
येशुः मत्ती. २२:३७
यत् च सः “ प्रथमः महान्
आज्ञा ” इति उपस्थापयति
। अतः “ ईश्वरस्य
मुद्रा ” धारयन्तः
निर्वाचिताः अधिकारिणः
एतान् त्रीन् मापदण्डान्
पूरयितुं अर्हन्ति
: “ ईश्वरं
सर्वात्मना प्रेम
कुर्वन्तु ” ; तस्य
पवित्रस्य सप्तमस्य
विश्रामदिवसस्य
शेषं समयं तस्य
अभ्यासेन सम्मानं
कर्तुं; तथा “ मेषस्य नाम
” येशुमसीहस्य
“ तस्य पितुः
च नाम ” YaHWéH इति मनसि
धारयन्तु। " तस्य पितुः
च नाम " इति निर्दिश्य
आत्मा परमेश्वरस्य
दश आज्ञानां, पुरातननियमस्य
निर्वाचितानाम्
पवित्रतां प्रवर्धयन्तः
उपदेशाः, नियमाः
च पालनस्य आवश्यकतां
पुष्टयति। पूर्वमेव
स्वसमये एव प्रेरितः
योहनः १ योहनः
५:३-४ मध्ये एतानि
वस्तूनि पुष्टिं
कृतवान् ।
“
यतः ईश्वरस्य
प्रेम्णः एषः एव
अस्ति यत् वयं
तस्य आज्ञां पालयामः।तस्य
आज्ञाः अपि भारं
न भवन्ति, यतः परमेश्वरात्
यत् किमपि जायते
तत् जगत् जित्वा
जगत् जित्वा विजयः
अस्माकं विश्वासः
एव। »
श्लोकः
१०: “ सः स्वयमेव
ईश्वरस्य क्रोधस्य
मद्यं पिबति, यत्
तस्य क्रोधस्य
चषके मिश्रितं
निक्षिप्तं भवति,
पवित्रदूतानां
सम्मुखे मेषस्य
च सान्निध्ये अग्निना
गन्धकेन च पीडितः
भविष्यति। »
परमेश्वरस्य
क्रोधः प्रचुररूपेण
न्याय्यः भविष्यति
यतोहि ये " पशुस्य चिह्नं
" प्राप्नुवन्ति
ते येशुमसीहस्य
धार्मिकतायाः
दावान् कुर्वन्तः
मानवपापस्य सम्मानं
कुर्वन्ति। प्रकाशितवाक्य
६:१५-१७ मध्ये आत्मा
येशुमसीहस्य विनाशकारीधर्मक्रोधेन
सह तेषां अन्तिमसङ्घर्षस्य
परिणामान् चित्रितवान्।
अत्यन्तं
महत्त्वपूर्णं
टिप्पणी : एतस्य
दिव्यस्य क्रोधस्य
अधिकतया अवगन्तुं
अस्माभिः अवगन्तुं
आवश्यकं यत् पवित्रस्य
विश्रामदिवसस्य
अवहेलना परमेश्वरस्य
एतावत् क्रोधं
किमर्थं जनयति।
अत्र क्षुद्रपापाः
सन्ति, परन्तु
बाइबिलम् अस्मान्
पवित्रात्मनः
विरुद्धं पापस्य
विरुद्धं चेतयति,
यत् अस्मान् वदति
यत् ईश्वरीयक्षमाप्राप्त्यर्थं
इदानीं कोऽपि बलिदानः
नास्ति। प्रेरितानां
समये अस्मान् एतादृशस्य
पापस्य एकमेव उदाहरणं
दत्तं यत् धर्मान्तरितस्य
ख्रीष्टीयस्य
ख्रीष्टस्य अस्वीकारः।
परन्तु एतत् केवलम्
एकं उदाहरणम् अस्ति,
यतः वास्तविकतायां
पवित्रात्मनः
निन्दा परमेश्वरस्य
आत्मायाः दत्तस्य
साक्ष्यस्य अङ्गीकारः,
अङ्गीकारः च भवति।
मनुष्यान् प्रत्यययितुं
शिक्षितुं च आत्मा
बाइबिलस्य पवित्रशास्त्राणि
प्रेरितवान्।
अतः यः कोऽपि बाइबिले
आत्माना दत्तं
साक्ष्यं विवादयति
सः पूर्वमेव परमेश्वरस्य
आत्मायाः विरुद्धं
निन्दां करोति।
ये जनाः बाइबिलस्य
तस्य लेखनानां
च कृते आहूताः
सन्ति तेषां नेतृत्वं
कर्तुं परमेश्वरः
स्वस्य इच्छां
ज्ञापयितुं उत्तमं
कर्तुं शक्नोति
वा? किं सः स्वस्य
इच्छां, स्वस्य
विचारं, स्वस्य
सार्वभौमविवेकं
च अधिकं स्पष्टतया
व्यक्तं कर्तुं
शक्नोति? In the 16th century ,
बाइबिलस्य प्रति
एषः अवमानना यस्य
विरुद्धं सः युद्धं
कृतवान्, रोमन
कैथोलिकधर्मस्य
प्रति ईश्वरस्य
धैर्यस्य निश्चितः
अन्तः अभवत्; कदापि
न ज्ञातस्य सिद्धान्तस्य
धैर्यस्य अन्तः।
ततः १८४३ तमे वर्षे
भविष्यद्वाणीशब्दस्य
अवमानना रोमन-रविवासरात्
अर्थात् " पशुस्य चिह्नात्
" उत्तराधिकाररूपेण
प्राप्तस्य सर्वेषु
बहुरूपेषु प्रोटेस्टन्ट-धर्मस्य
प्राप्तेः समाप्तिः
अभवत् तथा च अन्ततः,
क्रमेण, एडवेन्टिज्मः
पवित्रात्मनः
विरुद्धं निन्दां
कृतवान् यत् येशुना
स्वस्य विनयशीलस्य
सेवकस्य माध्यमेन
तस्मै प्रस्तुतं
यत् परमं भविष्यद्वाणीं
प्रकाशितवान्,
यस्य अहं मूर्तरूपं
ददामि ईश्वरनिन्दा
यस्य पुष्टिः प्रवर्धिता
च १९९५ तः रविवासरस्य
पर्यवेक्षकैः
सह तेषां गठबन्धनेन
आत्माविरुद्धं
निन्दां प्रतिवारं
परमेश्वरात् न्याय्यं
प्रतिक्रियां
प्राप्नोति यस्य
अर्हता प्रथमस्य
निन्दायाः न्याय्यं
वाक्यं तथा च “ द्वितीयमृत्युः
” अस्मिन् श्लोके
१० पुष्टम् ।
श्लोकः
११: “ तेषां
यातनाधूमः नित्यं
नित्यं आरोहति,
तेषां दिवा रात्रौ
वा विश्रामः नास्ति,
ये पशुं तस्य प्रतिमां
च भजन्ति, यश्च
तस्य नामचिह्नं
गृह्णाति। »
“
धूमः ” केवलं
अन्तिमन्यायस्य
समये एव भविष्यति,
यदा पतिताः विद्रोहिणः
प्रकाशितवाक्यस्य
१९:२० तथा २०:१४
मध्ये “अग्निसरोवरस्य
” “ अग्निना गन्धके
च पीडिताः ” भविष्यन्ति
एतत् सप्तमसहस्राब्दस्य
अन्ते । परन्तु
अस्य भयानकस्य
क्षणस्य पूर्वमपि
येशुमसीहस्य गौरवपूर्णपुनरागमनस्य
समयः तेषां अन्तिमभाग्यस्य
पुष्टिं करिष्यति।
अस्य श्लोकस्य
सन्देशः “ विश्राम ” इति
विषयं वदति । स्वपक्षतः
निर्वाचिताः ईश्वरेण
पवित्रीकृतविश्रामसमये
सावधानाः भवन्ति,
परन्तु पतितानां
तद्विपरीतम् अपि
तथैव चिन्ता नास्ति,
यतः ते दिव्यघोषणाभ्यः
यत् महत्त्वं गम्भीरता
च अर्हन्ति तत्
न ददति। अतः तेषां
अवमाननायाः प्रतिक्रियारूपेण
तेषां अन्तिमदण्डस्य
घण्टे ईश्वरः तेषां
दुःखं मृदु कर्तुं
विश्रामं न दास्यति।
श्लोकः
१२: “ अत्र
सन्तानाम् धैर्यं
वर्तते, अत्र ये
परमेश्वरस्य आज्ञां
येशुना विश्वासं
च पालन्ते। »
धैर्यं
वा धैर्यं वा "
इति
शब्दाः १८४३-४४
तः महिमायां पुनरागमनपर्यन्तं
दिव्यस्य मसीहस्य
येशुना यथार्थसन्तानाम्
लक्षणं भवन्ति
। अस्मिन् श्लोके
श्लोके १ तः " पितुः नाम
" " परमेश्वरस्य
आज्ञाः " भवति
, " मेषस्य
नाम " इति स्थाने
" येशुना
विश्वासः " इति
भवति । प्राथमिकताक्रमः
अपि परिवर्तितः
भवति । अस्मिन्
श्लोके आत्मा प्रथमं
" परमेश्वरस्य
आज्ञाः ," द्वितीयं
च " येशुना
विश्वासः " इति
उद्धृतवान्; यत्
ऐतिहासिकदृष्ट्या
मूल्यदृष्ट्या
च ईश्वरेण स्वस्य
मोक्षयोजनायां
अनुमोदितः क्रमः
अस्ति। श्लोकः
१ प्राधान्यं दत्तवान्
“ नामस्य
मेषः ” इति
“ १४४,०००
” निर्वाचितानाम्
मसीहीविश्वासेन
सह सम्बद्धं कर्तुं
।
श्लोकः
१३: “ अहं स्वर्गात्
एकां वाणीं श्रुतवान्
यत् लिखतु, धन्याः
ते मृताः ये इतः
परं प्रभुना म्रियन्ते।
आम्, आत्मा वदति,
यत् ते स्वश्रमात्
विश्रामं कुर्वन्तु,
यतः तेषां
कार्याणि तान्
अनुसृत्य गच्छन्ति।
»
इतः
परं " इति व्यञ्जनं
बहु महत्त्वपूर्णत्वात्
विस्तृतव्याख्यानम्
अर्हति । यतः एतत्
१८४३ तमे वर्षे
वसन्तस्य १८४४
तमे वर्षे शरदऋतुस्य
च तिथ्याः लक्ष्यं
करोति यस्मिन्
क्रमशः दानियल
८:१४ इत्यस्य फरमानं
प्रवर्तते, विलियम
मिलर इत्यनेन आयोजितौ
एडवेन्टिस्ट्
परीक्षणौ च समाप्तौ।
इतः
परं " अस्य सूत्रस्य
निहितार्थान्
नष्टवान् अस्ति
। केवलं एडवेन्टिस्ट-धर्मस्य
संस्थापक-अग्रगामिनः
एव १८४३ तमे वर्षे
एव ईश्वरस्य विश्रामदिवसस्य
आवश्यकतायाः परिणामान्
अवगच्छन्ति स्म
।एतत् सप्तमदिवसस्य
अभ्यासं स्वीकुर्वितुं
तेषां कृते एतत्
अवगन्तुं प्रेरितम्
यत् तावत्पर्यन्तं
अभ्यासः कृतः रविवासरः
ईश्वरेण शापितः
अस्ति। तेषां अनन्तरं
विरासतां प्राप्तः
एडवेन्टिज्मः
पारम्परिकः औपचारिकः
च अभवत्, अनुयायिनां
शिक्षकानां च विशालबहुमतस्य
कृते रविवासरः,
सब्बाथः च अन्यायपूर्वकं
समानतायाः स्तरे
स्थापिताः पवित्रस्य
सच्चिदानन्दस्य
च भावस्य एतस्य
हानिः परिणामतः
भविष्यद्वाणीवचने
तृतीये एडवेन्टिस्टसन्देशे
च रुचिः अभावः
अभवत् यत् मया
१९८३ तमे वर्षे
१९९४ तमे वर्षे
च प्रदत्तम्।यतो
हि एषः अवमानना
फ्रान्सदेशे एडवेन्टिज्म्-धर्मे
प्रकटितः, तस्मात्
वैश्विक-एडवेन्टिस्ट-संस्था
१९९५ तमे वर्षे
विश्वव्यापी-गोत्रेण
सह गठबन्धनं कृतवती,
तस्य महत्तमशापस्य
कृते। १० श्लोके
" यातनानां
" धमकी क्रमेण
तस्याः विषये वर्तते,
" सः अपि पिबति
" इति व्यञ्जनस्य
सुझावद्वारा ;
१९९४ तमे वर्षात्
संस्थागतः एडवेन्टिज्मः
प्रोटेस्टन्टधर्मस्य
अनन्तरं १८४३ तमे
वर्षात् न्यायं
करोति निन्दां
च करोति स्म ।
यथा
अयं श्लोकः सूचयति,
दानियल ८:१४ ग्रन्थस्य
फरमानेन १८४३ तमे
वर्षे प्रोटेस्टन्ट-ईसाई-धर्मस्य
द्वयोः शिबिरयोः
पृथक्करणं भवति,
यत्र एडवेन्टिस्ट-समूहः
अपि अस्ति, यः उच्चारितस्य
धन्यतायाः लाभार्थी
अस्ति: " धन्याः
ते मृताः ये इतः
परं भगवता म्रियन्ते!
". एतत् वक्तुं
नावश्यकता वर्तते
यत् येशुना " लौदीकिया
" इत्यत्र घोषितं
यत् सः तां " वमनं
" कर्तुं गच्छति
, एडवेन्टिस्ट्
संस्था, १९९१ तमे
वर्षे ख्रीष्टस्य
आधिकारिकदूतस्य,
प्रकाशस्य आधिकारिकप्रत्याख्यानस्य
तिथिः, " नग्नः
" इति उच्यते, अस्य
धन्यतायाः लाभं
न प्राप्नुयात्।
फलानां
कालः
श्लोकः
१४: “ अहं पश्यन्
श्वेतमेघं मेघे
च मनुष्यपुत्रसदृशः
शिरसि सुवर्णमुकुटं
हस्ते तीक्ष्णं
च दण्डं धारयन्
उपविष्टवान्।
»
एतत्
वर्णनं येशुमसीहस्य
गौरवपूर्णपुनरागमनसमये
स्मरणं करोति।
" श्वेतमेघः
" वर्षसहस्रद्वयपूर्वं
अनुभवितानां प्रस्थानस्य
स्वर्गारोहणस्य
च परिस्थितयः स्मरणं
करोति । " श्वेतमेघः "
तस्य शुद्धतां
सूचयति, तस्य "
सुवर्णमुकुटः
" तस्य विजयी विश्वासस्य
प्रतीकं भवति,
"तीक्ष्णः
हंसः " च ईश्वरस्य
" तीक्ष्णवचनं
" इब्रा. ४:१२, " तस्य हस्तेन
" इति कार्यान्वितम्
।
श्लोकः
१५: “ अन्यः
दूतः मन्दिरात्
बहिः आगत्य मेघा
उपविष्टं उच्चैः
स्वरेण क्रन्दति
स्म, “तव हस्तकं
प्रक्षिप्य लब्धुं
कुरु, यतः कटनसमयः
आगतः, यतः पृथिव्याः
फलानि पक्वानि
सन्ति। »
फसलस्य
" पक्षस्य
अन्तर्गतं , यथा
स्वस्य दृष्टान्ते,
येशुः स्मरणं करोति
यत् अस्मिन् " सत्धान्यं
तृणात् " निश्चितरूपेण
पृथक् कर्तुं समयः
आगमिष्यति स्म।
स्वस्य प्रकाशनस्य
माध्यमेन सः अस्मान्
एतत् विषयं प्रकाशयति
यत् द्वयोः शिबिरयोः
पृथक्करणं करोति:
निर्वाचितानाम्
विश्रामदिवसः
पतितानां रविवासरः
च, यतः अस्य धार्मिकनामस्य
पृष्ठतः एकस्य
मूर्तिपूजकसौरदेवतायाः
आराधना, अधिकारः
च निगूढः अस्ति।
तथा च मानवसमये
परिवर्तनस्य अभावेऽपि
ईश्वरः तस्य कृते
यथार्थतः किम्
अस्ति इति निरन्तरं
पश्यति। मनुष्याणां
भिन्नाः मताः तस्य
निर्णयं न प्रभावितयन्ति;
कालक्रमेण प्रथमदिनम्
अपवित्रं, कथमपि
दिव्यपवित्रतायाः
परिधानं कर्तुं
न शक्यते। एतत्
नित्यपार्थिवकालस्य
आरम्भात् उत्कीर्णकालक्रमेण
पवित्रितस्य सप्तमस्य
दिवसस्य अनन्यतया
संलग्नम्; एतत्
६००० सौरवर्षपर्यन्तं
भवति ।
श्लोकः
१६: “ यः मेघे
उपविष्टः सः पृथिव्यां
स्वस्य हस्तं क्षिपत्,
पृथिवी च लब्धवती।
»
आत्मा
“ पृथिव्याः
फलानां ” भविष्यस्य
पूर्तिं पुष्टयति
। मसीहः उद्धारकः
प्रतिशोधकः च मत्ती
१३:३० तः ४३ पर्यन्तं
स्वप्रेरितानां
कृते दृष्टान्तरूपेण
कृतस्य घोषणायाः
अनुरूपं तत् पश्यति,
तत् साधयिष्यति
च ।
फलानां
(प्रतिशोधस्य च)
समयः २.
श्लोकः
१७: “ ततः स्वर्गे
स्थितात् मन्दिरात्
अन्यः दूतः बहिः
आगतः, तस्य अपि
तीक्ष्णः हंसः
आसीत् । »
यदि
पूर्वस्य
"दूतस्य " निर्वाचितानाम्
अनुकूलं कार्यं
आसीत् तर्हि तद्विपरीतम्
अस्य " अन्यस्य
दूतस्य " पतितानां
विद्रोहिणां विरुद्धं
दण्डात्मकं कार्यम्
अस्ति । इदं द्वितीयं
" हंसः"
अपि तस्य इच्छायाः
" तीक्ष्णवचनस्य
" प्रतीकं भवति,
परन्तु तस्य हस्तेन
न यतः फलानां कटने
विपरीतम्, विन्टेज्
कृते " तस्य
हस्ते " इति अभिव्यक्तिः
अनुपस्थिता अस्ति
अतः दिव्य इच्छां
निष्पादयन्तः
एजेण्ट्-भ्यः दण्डात्मकं
कार्यं न्यस्तं
भविष्यति; वस्तुतः
तस्य प्रलोभनानां
शिकाराः।
श्लोकः
१८: “ अग्नौ
शक्तिं धारयन्
अन्यः दूतः वेदितः
बहिः आगत्य तीक्ष्णहसःधारिणं
उच्चैः उक्तवान्
यत्, “तव तीक्ष्णं
दण्डं निक्षिप्य
पृथिव्याः द्राक्षाफलानां
समूहान् सङ्गृहीतः,
यतः पृथिव्याः
द्राक्षाफलानि
पक्वानि सन्ति।
»
फलानां
”
समयः आगच्छति ।
इसा इत्यत्र ।
६३:१-६, आत्मा अस्मिन्
प्रतीकात्मकपदेन
लक्षितं कार्यं
विकसयति। बाइबिले
रक्तद्राक्षाफलस्य
रसस्य तुलना मानवरक्तेन
सह कृता अस्ति।
अन्तिमभोजने येशुना
तस्य प्रयोगः अस्य
विचारस्य पुष्टिं
करोति। परन्तु
" विंटेज
" " परमेश्वरस्य
क्रोधेन " इत्यनेन
सह सम्बद्धः अस्ति
तथा च ये तस्य सेवकानां
वेषेण अयोग्यरूपेण
कार्यं कृतवन्तः
तेषां विषये भविष्यति,
यतः ख्रीष्टेन
स्वेच्छया प्रक्षिप्तं
रक्तं तेषां बहुविधद्रोहस्य
योग्यं नासीत्।
यतः येशुः तेषां
कृते द्रोहं अनुभवितुं
शक्नोति ये तस्य
उद्धारयोजनां
विकृतं कुर्वन्ति
यत् सः पापस्य
न्याय्यतां ददाति
यस्य कृते सः स्वप्राणान्
दत्तवान्, दुःखं
च सहितवान् यत्
तस्य अभ्यासः निवृत्तः
भवेत्। अतः तस्य
नियमस्य इच्छया
उल्लङ्घकानां
कृते तस्य उत्तरं
दातव्यम्। अन्ध
उन्मादे ते एतावत्
दूरं गमिष्यन्ति
यत् ते तस्य सत्यान्
निर्वाचितान्
मारयितुम् इच्छन्ति,
यत् १८४३-४४ तः
ईश्वरेण पवित्रं
कृत्वा अपेक्षितं
सप्तमदिवसस्य
विश्रामदिवसस्य
अभ्यासं पृथिव्याः
उन्मूलनं कर्तुं
शक्नुवन्ति। निर्वाचितानाम्
ईश्वरस्य अधिकारः
नासीत् यत् ते
स्वधर्मशत्रुविरुद्धं
बलस्य प्रयोगं
कुर्वन्ति; ईश्वरः
एतत् कार्यं केवलं
स्वस्य कृते एव
आरक्षितवान् आसीत्
। " प्रतिशोधः
मम, प्रतिशोधः
मम" इति सः स्वचयनितान्
प्रति अवदत्, अस्य
प्रतिशोधस्य कार्यं
कर्तुं समयः आगतः।
फलानां
”
इति विषयः उद्दीप्यते
। पापद्राक्षाफलं
पक्वं घोषितं यतः
तेषां कर्मणा स्वस्य
यथार्थस्वरूपं
पूर्णतया प्रदर्शितम्।
तेषां रक्तं द्राक्षाकर्तृणां
पादैः पदाति सति
कुण्डे द्राक्षारस
इव प्रवहति।
श्लोकः
१९: “ ततः स्वर्गदूतः
पृथिव्यां स्वस्य
हंसकं निक्षिप्य
पृथिव्याः द्राक्षाफलं
सङ्गृह्य परमेश्वरस्य
क्रोधस्य महान्
द्राक्षाकुण्डे
क्षिप्तवान्।
»
एतेन
दृश्येन प्रकाशितेन
एतेन घोषणया क्रिया
प्रमाणिता भवति।
ईश्वरः कैथोलिक-प्रोटेस्टन्ट-अभिमानस्य
दण्डस्य निश्चयेन
भविष्यवाणीं करोति
। ते ईश्वरस्य
क्रोधस्य परिणामं
भोक्ष्यन्ति, यस्य
प्रतीकं भवति यस्मिन्
कुण्डे कटितद्राक्षाफलं
पदातिनां पादैः
मर्दितं भवति।
श्लोकः
२०: “ नगरात्
बहिः द्राक्षाकुण्डं
पदाति स्म, द्राक्षाकुण्डात्
अश्वानाम् लङ्घनपर्यन्तं
रक्तं निर्गतं,
षट्शतं सहस्रं
यावत्। »
यशा.६३:३
निर्दिशति यत्
“ मया एकः
एव मद्यकुण्डं
पदाति, मया सह कोऽपि
कोऽपि नासीत्...
” । विन्टेज् प्रकाशितवाक्य
१६:१९ मध्ये महानगरस्य
बेबिलोनस्य दण्डं
पूरयति। सा दिव्यक्रोधस्य
चषकं पूरितवती
यत् इदानीं मलपर्यन्तं
पिबितव्यम्।
" मद्यकुण्डं
नगरात् बहिः पदाति
स्म " अर्थात्
पूर्वमेव स्वर्गं
नीतानां निर्वाचितानाम्
उपस्थितिं विना।
यरुशलेमनगरे पवित्रनगरस्य
भित्तिभ्यः बहिः
मृत्युदण्डितानां
वधः क्रियते स्म
यत् तत् न दूषितं
भवति स्म । एतत्
येशुमसीहस्य क्रूसे
स्थापनस्य विषये
आसीत्, यत् अस्य
सन्देशस्य माध्यमेन
तस्य स्वस्य मृत्युं
न्यूनीकर्तुं
ये मूल्यं दातव्यं
तेषां स्मरणं करोति।
तस्य शत्रवः क्रमेण
स्वस्य रक्तं पातुं
समयः आगतः यत्
तेषां बहुपापस्य
प्रायश्चित्तं
भवति। " द्राक्षाकुण्डात्
अश्वानाम् लङ्घनपर्यन्तं
रक्तं निर्गतम्
." क्रोधस्य लक्ष्यं
क्रिश्चियनधर्मगुरुः
भवति, ईश्वरः च
तान् " बिट्
" इत्यस्य प्रतिबिम्बेन
निर्दिशति यत्
सवाराः तेषां मार्गदर्शनार्थं
" अश्वानाम्
मुखयोः " स्थापयन्ति
एषा प्रतिमा याकूब
३:३ मध्ये प्रस्ताविता
अस्ति, यस्य विषयः
सटीकरूपेण अस्ति:
धार्मिकाध्यापकाः।
याकूबः तृतीयस्य
अध्यायस्य आरम्भे
कथयति यत् “ भ्रातरः,
यूयं बहवः शिक्षकाः
मा भवेयुः, यतः
यूयं जानन्ति यत्
अस्माकं न्यायः
अधिकतया भविष्यति
.” " फलानां
" कर्म एतां बुद्धिमान्
चेतावनीम् न्याय्यं
करोति । " अश्वानाम् लङ्घनपर्यन्तम्
अपि " इति निर्दिश्य
आत्मा सूचयति यत्,
प्रथमं, " महान् बेबिलोन
" इत्यस्य रोमन
कैथोलिक पादरीणां
विषये, परन्तु
एतत् प्रोटेस्टन्ट-शिक्षकाणां
विषये विस्तृतं
भवति , ये १८४३ तः,
प्रकाशितवाक्य-९:११
मध्ये आत्मायाः
आरोपस्य अनुसारं
पवित्र-बाइबिलस्य
"विनाशकारी" उपयोगं
कुर्वन्ति अत्र
वयं प्रकाशितवाक्यस्य
१४:१० मध्ये दत्तस्य
चेतावनीस्य प्रयोगं
प्राप्नुमः यत्
" सः स्वयमेव
ईश्वरस्य क्रोधस्य
मद्यं पिबति, यत्
स्वस्य क्रोधस्य
चषके मिश्रणं विना
पातितम् अस्ति...
"।
एकसहस्रं
षट्शतपदं दूरं
" इति
सन्देशस्य कृते
पूर्वसन्देशस्य
निरन्तरतायां
दण्डः १६ शताब्द्याः
आरभ्य सुधारितविश्वासं
यावत् विस्तृतः
अस्ति यस्य संकेतः
१६०० सङ्ख्या अस्ति
एषः एव समयः यदा
मार्टिन् लूथरः
१५१७ तमे वर्षे
कैथोलिक-धर्मस्य
विरुद्धं आरोपं
औपचारिकं कृतवान्
परन्तु अस्मिन्
एव १६ शताब्द्यां
" मिथ्या-मसीहाः
" मिथ्या-ईसाई-जनाः
च इति प्रोटेस्टन्ट-सिद्धान्ताः
अपि निर्मिताः
, येन येशुमसीहेन
निषिद्धा हिंसायाः
खड्गस्य च वैधता
प्राप्ता प्रलयः
व्याख्यायाः स्वकीयाः
कुञ्जिकाः प्रददाति
तथा च एषा १६ शताब्दी
प्रकाशितवाक्यम्
२:१८ तः २९ पर्यन्तं
युगस्य प्रतीकात्मकनाम्ना
" थ्यातिरा
" इति निर्दिष्टा
अस्ति । " क्रीडाङ्गणम्
" इति शब्देन तेषां
धार्मिकक्रियाकलापः,
दौडस्य सहभागिता
च प्रकाश्यते,
यस्य पुरस्कारः
विजेतारं प्रतिज्ञातं
विजयस्य मुकुटं
भवति । एषा पौलुसस्य
शिक्षा १ कोरिन्थ.
९:२४: " किं
भवन्तः न जानन्ति
यत् ये दौडं धावन्ति
ते सर्वे धावन्ति,
किन्तु एकः पुरस्कारं
प्राप्नोति? धावन्तु
यथा तत् जितुम्
।" अतः स्वर्गीयस्य
व्यवसायस्य पुरस्कारः
केवलं कथञ्चित्
न भवति; आज्ञापालने
निष्ठा, धैर्यं
च विश्वासयुद्धे
विजयस्य एकमात्रं
मार्गम् अस्ति।
सः फिल्. ३:१४ कथयन्,
“ अहं ख्रीष्टे
येशुना परमेश्वरस्य
ऊर्ध्वगामस्य
पुरस्कारार्थं
लक्ष्यं प्रति
गच्छामि .” " फलानां
" कटने समये येशुना
एतानि वचनानि सत्यापितानि
भविष्यन्ति - "
यतः बहवः
आहूताः, किन्तु
अल्पाः एव चयनिताः
(मत्ती २२:१४)।"
प्रकाशितवाक्यम्
१५: परिवीक्षायाः
समाप्तिः
"
फसलस्य
विंटेजस्य च "
सिद्धेः पूर्वं
परिवीक्षायाः
अन्त्यस्य भयंकरः
क्षणः आगच्छति
। यत्र मानवीयविकल्पाः
कालस्य संगमरवरे
उत्कीर्णाः सन्ति,
एतेषु विकल्पेषु
पुनः गमनस्य सम्भावना
नास्ति। तस्मिन्
समये ख्रीष्टे
मोक्षस्य प्रस्तावः
समाप्तः भवति।
एषः एव विषयः अस्ति
येशुमसीहस्य प्रलयस्य
अस्य अत्यल्पस्य
१५ अध्यायस्य।
अनुग्रहस्य समयस्य
अन्तः ८, ९ अध्यायानां
प्रथमषट् " तुरहीनां
" अनन्तरं, १६ अध्यायस्य
" ईश्वरस्य सप्त
अन्तिमविपत्तिभ्यः
" पूर्वं च आगच्छति।एतत्
वक्तुं नावश्यकता
वर्तते यत् एषः
मार्गस्य अन्तिमविकल्पस्य
अनुसरणं करोति
यत् ईश्वरः मनुष्याय
मनुष्याय ददाति।
प्रकाशितवाक्यस्य
१३:११-१८ मध्ये
" पृथिव्याः
आरोहणं कुर्वन्
पशुः " इत्यस्य
निरङ्कुश-आश्रयेण
अन्तिमौ मार्गौ,
एकः, परमेश्वरस्य
पवित्रशनिवासरस्य
वा विश्रामदिवसस्य
वा, अन्यः, रोमनपोप-अधिकारस्य
रविवासरस्य कृते
गच्छति। जीवनस्य
शुभस्य, मृत्युस्य
च दुष्टस्य च विकल्पाः
कदापि एतावत् स्पष्टाः
न अभवन् । मनुष्यः
कस्मात् अधिकं
भयम् अनुभवति
? ईश्वरः, मनुष्यः
वा ? इति स्थितिः
। परन्तु अहम्
अपि वक्तुं शक्नोमि
यत् मनुष्यः कस्य
अधिकं प्रेम करोति
? ईश्वरः वा मनुष्यः
वा ? निर्वाचिताः
उभयत्र उत्तरं
दास्यन्ति- परमेश्वरः,
स्वस्य भविष्यद्वाणीप्रकाशनस्य
माध्यमेन स्वस्य
परियोजनायाः अन्त्यस्य
विवरणं ज्ञात्वा।
अनन्तजीवनं तदा
अतीव समीपे, तेषां
हस्तस्य प्राप्यतायां
भविष्यति।
श्लोकः
१: “ अहं स्वर्गे
अन्यत् चिह्नं
दृष्टवान्, महत्
आश्चर्यं च, सप्त
स्वर्गदूताः सप्त
अन्तिमाः विपत्तयः
सन्ति, यतः तेषु
परमेश्वरस्य क्रोधः
पूर्णः अस्ति।
»
अयं
श्लोकः “ सप्त अन्तिमाः
व्याधिः ” प्रस्तुतं
करोति ये रोमन-रविवासरस्य
चयनार्थं मिथ्याविश्वासिनः
प्रहारं करिष्यन्ति।
अस्य अध्यायस्य
विषयः, परिवीक्षायाः
समाप्तिः, “ ईश्वरस्य
क्रोधस्य सप्त
अन्तिमाः व्याधिः
” इति समयं उद्घाटयति
।
श्लोकः
२: “अग्निमिश्रितं
काचसमुद्रमिव
दृष्टवान्, ये
पशूनां प्रतिमायाः,
तस्य नामसङ्ख्यायाः
च विजयं प्राप्तवन्तः,
ते ईश्वरस्य वीणाभिः
सह काचसमुद्रे
स्थिताः सन्ति।
»
ततः
स्वसेवकान्, स्वस्य
चयनितान्, प्रोत्साहयितुं
भगवान् एकं दृश्यं
प्रस्तुतं करोति
यत् भविष्यद्वाणीयाः
अन्येभ्यः अंशेभ्यः
गृहीतविविधप्रतिमानां
माध्यमेन तेषां
आसन्नं विजयं उद्दीपयति।
" काचसमुद्रे
अग्निना मिश्रिताः
तिष्ठन्ति ," यतः
ते विश्वासस्य
परीक्षां गत्वा
यस्मिन् ते पीडिताः
( अग्निना
मिश्रिताः ) विजयी
भूत्वा निर्गताः।
“ काचसमुद्रः
” चयनितजनानाम्
शुद्धतां सूचयति,
यथा प्रकाशितवाक्यम्
४:१ ।
श्लोकः
३: “ ते परमेश्वरस्य
सेवकस्य मूसास्य
गीतं मेषशावकस्य
गीतं च गायन्ति
यत्, हे सर्वशक्तिमान्
परमेश्वर, तव कार्याणि
महत् आश्चर्यं
च !
"
मूसागीतम्
" पापस्य भूमिः
प्रतीकं च मिस्रदेशात्
इस्राएलस्य गौरवपूर्णपलायनस्य
उत्सवं कृतवान्
। ४० वर्षाणाम्
अनन्तरं यत् पार्थिवकनानदेशे
प्रवेशः अभवत्,
तत् स्वर्गीयकनानदेशे
अन्तिमचयनितस्य
प्रवेशस्य पूर्वरूपं
कृतवान् । क्रमेण
निर्वाचितानाम्
पापानाम् प्रायश्चित्तार्थं
स्वप्राणान् दत्त्वा
येशुः " मेषशावकः
" स्वस्य महिमायां
स्वर्गीयदिव्यशक्त्या
च स्वर्गम् आरुह्य।
येशुना अन्तिमविश्वासिनः
साक्षिणः, सर्वे
विश्वासे कार्ये
च एडवेन्टिस्ट्-धर्मस्य
जनाः क्रमेण स्वर्गारोहणस्य
अनुभवं कुर्वन्ति
यदा येशुः तान्
उद्धारयितुं पुनः
आगच्छति। तस्य
“ महान् प्रशंसनीयानां
कार्याणां ” उन्नयनं
कृत्वा निर्वाचिताः
सृष्टिकर्ता परमेश्वरस्य
महिमाम् कुर्वन्ति
यः येशुमसीहे तस्य
मूल्यानि मूर्तरूपं
दत्तवान् : तस्य
सिद्धः “ न्यायः ” तस्य
“ सत्यं ”
च । " सत्यम्
" इति शब्दस्य
आह्वानं क्रियायाः
सन्दर्भं " लौदीकिया
" युगस्य अन्ते
सह सम्बध्दयति
यस्मिन् सः " आमेन् सच्चः
" इति रूपेण स्वं
प्रस्तुतवान्
|. तदा “ मोक्षस्य
” घण्टा एव प्रकाशितवाक्यस्य
१२:२ मध्ये “ स्त्रियाः
प्रसवस्य ” समयस्य समाप्तिः
भवति । “ बालकः
” येशुमसीहे तस्य
माध्यमेन च प्रकाशितस्य
स्वर्गीयचरित्रस्य
शुद्धतायाः रूपेण
जगति आनीयते। निर्वाचिताः
ईश्वरस्य “ सर्वशक्तिमान्
” अवस्थायाः स्तुतिं
कर्तुं शक्नुवन्ति
यतोहि एतस्याः
एव दिव्यशक्तेः
एव तेषां मोक्षः
मोक्षः च ऋणी अस्ति
। सर्वेभ्यः पार्थिवराष्ट्रेभ्यः
स्वस्य मोचिताः
सङ्गृह्य चयनं
कृत्वा येशुमसीहः
यथार्थतया “ राष्ट्राणां
राजा ” अस्ति । ये
तस्य तस्य निर्वाचितानाम्
अधिकारिणां च विरोधं
कृतवन्तः ते अधुना
नास्ति।
श्लोकः
४: “ को न भयभीतः
प्रभो, तव नाम महिमा
न करिष्यति, यतः
त्वमेव पवित्रः
असि, सर्वे राष्ट्राणि
तव समक्षं आगत्य
भजिष्यन्ति, यतः
तव न्यायाः प्रकटिताः।
»
सरलभाषायां
अस्य अर्थः अस्ति
यत् भवतः पवित्रसप्तमदिवसस्य
विश्रामदिनस्य
आदरं न कृत्वा
भवतः न्याय्यमहिमां
वञ्चयितुं कोऽपि
भवतः भयं कर्तुं
नकारयिष्यति? त्वमेव
हि पवित्रः
असि , त्वमेव स्वसप्तमदिनं
येभ्यः च दत्तवान्,
तेषां अनुमोदनस्य,
तव पवित्रतायाः
च चिह्नरूपेण पवित्रं
कृतवान्। ननु
“ तस्य भयं
” उद्दीपयित्वा
आत्मा प्रकाशितवाक्यस्य
१४:७ मध्ये प्रथमस्य
“ दूतस्य
” सन्देशस्य संकेतं
करोति यत् “ ईश्वरं भयं
कुरुत तस्य महिमा
च कुरुत, यतः तस्य
न्यायस्य समयः
आगतः, यस्य स्वर्गं
पृथिवीं च समुद्रं
च जलस्य स्त्रोतां
च निर्मितवान्
तस्य भजन्तु (प्रणामं
कुर्वन्तु) ईश्वरस्य
योजनायां विद्रोही
नष्टाः राष्ट्राणि
द्विगुणार्थं
पुनरुत्थापिताः
भविष्यन्ति: परमेश्वरस्य
समक्षं विनयशीलाः
भूत्वा तस्य महिमां
दातुं, तस्य न्याय्यं
अन्तिमदण्डं च
प्राप्नुयुः यत्
तेषां निश्चयेन
विनाशं करिष्यति,
प्रकाशितवाक्यस्य
" तृतीयदूतस्य
" सन्देशे घोषितस्य
अन्तिमन्यायस्य
"अग्निगन्धकसरोवरे
" एतेषां कार्याणां
सिद्धेः पूर्वं
निर्वाचितानाम्
ईश्वरीयकालस्य
माध्यमेन गन्तव्यं
भविष्यति न्यायाः
ये प्रथमश्लोके
घोषित " सप्तव्याधि
" कर्मणा प्रकटिताः
भविष्यन्ति।
श्लोकः
५: “ तदनन्तरं
अहं पश्यन् स्वर्गे
साक्ष्यमन्दिरस्य
मन्दिरं उद्घाटितम्
अभवत्। »
स्वर्गीयस्य
“ मन्दिरस्य
” एतत् उद्घाटनं
येशुमसीहस्य मध्यस्थतायाः
समाप्तेः संकेतं
ददाति, यतः मोक्षस्य
आह्वानस्य समयः
समाप्तः अस्ति।
" साक्ष्यम्
" ईश्वरस्य दश
आज्ञाः निर्दिशति
ये पवित्रसन्दूके
स्थापिताः आसन्।अतः,
अस्मात् क्षणात्
आरभ्य चयनितस्य
नष्टस्य च पृथक्त्वं
निश्चितम् अस्ति।
पृथिव्यां विद्रोहिणः
अधुना एव निर्णयं
कृतवन्तः, कानूनस्य
फरमानेन, नागरिकरूपेण
स्थापितं धार्मिकरूपेण
च पुष्टिं कृतं
च प्रथमदिनस्य
साप्ताहिकशेषस्य
आदरस्य दायित्वं,
क्रमशः, रोमनसम्राट्,
कान्स्टन्टाइन
प्रथमः , जस्टिनियन
प्रथमः च येन विजिलियस्
प्रथमः प्रथमः
पोपः, सार्वभौमस्य
ईसाईधर्मस्य, अर्थात्
कैथोलिकस्य, ५३८
तमे वर्षे लौकिकप्रमुखः
अभवत् मृत्युः
अपो.१३:१५ तः १७
पर्यन्तं भविष्यवाणी
कृता आसीत् तथा
च यूरोपीयकैथोलिकधर्मेन
समर्थितस्य अमेरिकनप्रोटेस्टन्टधर्मस्य
प्रबलक्रियायाः
अधीनं स्थापितः।
श्लोकः
६: “सप्तविपत्तियुक्ताः
सप्तदूताः शुद्धशुक्ललिनवस्त्रधारिणः
वक्षसि सुवर्णमेखलाधारिणः
मन्दिरात् बहिः
आगतवन्तः। »
भविष्यद्वाणीयाः
प्रतीकात्मके
" सप्तदूताः
" केवलं येशुमसीहस्य
प्रतिनिधित्वं
कुर्वन्ति अथवा
तस्य सदृशाः स्वशिबिरे
निष्ठावान् " सप्तदूताः
" । “ सुन्दरं
लिनेन, स्वच्छं
श्वेतं च ” चित्रयति
“ सन्तानाम्
धार्मिककर्माणि
” प्रकाशितवाक्यम्
१९:८ मध्ये। " स्तनस्य
परितः सुवर्णमेखला
" अतः हृदयस्य
उच्चस्थाने, प्रकाशितवाक्यम्
१:१३ मध्ये प्रस्तुते
ख्रीष्टस्य प्रतिरूपेण
पूर्वमेव उद्धृतं
सत्यप्रेमम् उद्दीपयति।
सत्यस्य देवः अनृतशिबिरस्य
दण्डं दातुं सज्जः
अस्ति। एतेन स्मारकेन
आत्मा " महतीं
विपत्तिं " सूचयति
यस्य रूपं तस्य
मुखेन प्रकाशितम्
आसीत् यत् " सूर्यः यदा
स्वबलेन प्रकाशते
" इत्यस्य तुलने
। येशुमसीहस्य
मूर्तिपूजकसूर्यपूजकविद्रोहिणः
च अन्तिमसङ्घर्षस्य
समयः आगतः।
श्लोकः
७: “ चतुर्णां
पशूनां एकः सप्तदूतेभ्यः
सप्तसुवर्णकटोराः
दत्तवान् यः ईश्वरस्य
क्रोधपूर्णाः
सप्ताः कटोराः
दत्तवान् यः अनन्तकालं
यावत् जीवति। »
प्रकाशितवाक्यस्य
“ चतुर्भिः
जीवैः ” प्रतिबिम्बितः
आदर्शः आसीत् सः
अपि, " सः
परमेश्वरः यः अनन्तकालं
यावत् जीवति "
" क्रुद्धः
" । एवं तस्य ईश्वरीयता
तस्मै सर्वाणि
भूमिकानि आरोपयति
: प्रजापतिः, मोक्षदाता,
मध्यस्थः, स्थायिरूपेण
न्यायाधीशः, ततः
स्वस्य मध्यस्थतायाः
अन्त्यं कृत्वा,
सः न्यायस्य देवः
भवति यः स्वस्य
विद्रोहीविरोधिनां
प्रहारं कृत्वा
मृत्युदण्डं ददाति,
यतः तेषां न्याय्यस्य
" क्रोधस्य
" चषकं " पूरितम्
अस्ति " चषकः
" इदानीं पूर्णः
अस्ति, अयं क्रोधः
" सप्त अन्तिमानां
" दण्डानां रूपं
गृह्णीयात् यस्मिन्
दिव्यकृपायाः
स्थानं न भविष्यति।
श्लोकः
८: “ ईश्वरस्य
महिमातः तस्य सामर्थ्यात्
च मन्दिरं धूमेन
पूरितम् अभवत्,
यावत् सप्तदूतानां
सप्तव्याधिः न
समाप्ताः तावत्
कोऽपि मन्दिरं
प्रविष्टुं न शक्तवान्।
»
उपस्थितिकारणात्
धूमेन पूर्णस्य
मन्दिरस्य " प्रतिबिम्बं
प्रस्तुतं करोति " ईश्वरस्य " इति
च निर्दिशति :
" यावत्
सप्तदूतानां सप्तविपत्तयः
न समाप्ताः तावत्
कोऽपि मन्दिरं
प्रविष्टुं न शक्तवान्
|" एवं परमेश्वरः
स्वस्य चयनितान्
चेतयति यत् ते
तस्य क्रोधस्य
“ सप्त अन्तिमविपत्तिषु
” समये पृथिव्यां
तिष्ठन्ति। अन्तिमाः
चयनिताः विद्रोही
मिस्रदेशे " दशविपत्तिषु
" इब्रानीनां
अनुभवं पुनः जीविष्यन्ति।
व्याधिः तेषां
कृते न, अपितु विद्रोहिणां
कृते, दिव्यक्रोधस्य
लक्ष्यम् । परन्तु तेषां
" मन्दिरे " प्रवेशस्य
निकटता एवं पुष्टिः
भवति, सम्भावना
दीयते, " सप्त
अन्तिमव्याधिनाम्
" अन्ते।
प्रकाशितवाक्यम्
१६ : सप्त अन्तिमाः
व्याधिः
ईश्वरस्य
क्रोधस्य
सप्त
अन्तिमानां
व्याधिनां ” प्रवाहः
प्रस्तुतः येन
“ ईश्वरस्य
क्रोधः ” व्यक्तः
भवति ।
ईश्वरस्य
क्रोधस्य " लक्ष्याणि
तेषां समानानि
भविष्यन्ति ये
प्रथमषट् " तुरहीणां
दण्डैः आहताः आसन् आत्मा
एवं प्रकाशयति
यत् " सप्त
अन्तिमव्याधि
" " सप्त
तुरही " दण्डाः
समानं पापं दण्डयन्ति:
" सप्तमदिनस्य
" विश्रामदिवसस्य
उल्लङ्घनम् । पवित्रीकृतः
” जगतः स्थापनातः
एव ईश्वरेण।
अहम्
अत्र कोष्ठकं उद्घाटयामि,
विलम्बेन। दिव्य
“ तुरही ”
तथा “ व्याधिः
व्याधिः वा ” इति
भेदं अवलोकयन्तु
। " तुरही
" सर्वे मानवहत्याः
सन्ति ये मनुष्यैः
कार्ये स्थापिताः
परन्तु ईश्वरेण
आदेशिताः, पञ्चमः
आध्यात्मिकप्रकृतेः
। “ प्लेग्स्
” ईश्वरेण प्रत्यक्षतया
स्वस्य जीवसृष्टेः
स्वाभाविकसाधनेन
आरोपितानि अप्रियकर्माणि
सन्ति । प्रकाशितवाक्यम्
१६ अस्मान् " सप्त अन्तिमाः
व्याधिः " उपस्थापयति
, यत् सूक्ष्मतया
सूचयति यत् तेषां
पूर्वं अन्यैः
" व्याधिभिः
" मनुष्यैः अनुग्रहस्य
समयस्य अन्त्यात्
पूर्वं पीडिताः
आसन्, यः आध्यात्मिकरूपेण
द्वयोः भागयोः
विभज्यते, " अन्त्यकालः
" इति दानग्रन्थे
उल्लिखितः ११:४०
। प्रथमे एषः अन्तः
राष्ट्राणां कालस्य,
द्वितीये च अमेरिकादेशस्य
संरक्षणेन, उपक्रमेण
च संगठितस्य सार्वत्रिकविश्वसर्वकारस्य
कालस्य २०२१ तमस्य
वर्षस्य डिसेम्बर्-मासस्य
१८ दिनाङ्के सब्बाथ-दिनाङ्के
कृते अस्मिन् अद्यतने
अहम् एतस्य व्याख्यानस्य
पुष्टिं कर्तुं
शक्नोमि, यतः २०२०
तमस्य वर्षस्य
आरम्भात् आरभ्य
चीनदेशे प्रथमवारं
प्रकटितस्य संक्रामकस्य
कोरोनावायरस-कोविड्-१९
इति वायरसस्य कारणेन
सर्वा मानवता आर्थिक-विनाशेन
आहतः अस्ति वैश्ववादीनां
आदानप्रदानस्य
ज्ञानस्य च सन्दर्भे,
मानसिकरूपेण तस्य
वास्तविकप्रभावं
प्रवर्धयन्, आतङ्कितः,
जनानां नेतारः
मृताः, सम्पूर्णस्य
पश्चिम-यूरोपीय-अमेरिका-अर्थव्यवस्थायाः
विकासः, निरन्तरवृद्धिः
च स्थगितवन्तः।
अन्यायपूर्वकं
महामारी इति मन्यमानः
पश्चिमः यः एकस्मिन्
दिने मृत्युं जिगीषति
इति चिन्तयति स्म
सः निराशः असहायः
च अस्ति । आतङ्किताः
अभक्ताः शरीरात्मनाम्
उपरि स्वं दत्तवन्तः
यत् तस्य स्थाने
नूतनं धर्मं भवति
यत् सर्वशक्तिमान्
चिकित्साविज्ञानम्।
तथा च पृथिव्यां
धनिकतमः भ्रष्टानां
देशः अस्य अवसरस्य
लाभं गृहीत्वा
पुरुषान् तेषां
निदानैः, तेषां
टीकैः, तेषां उपायैः,
तेषां निगमनिर्णयैः
च बद्धान् दासान्
च कृतवान्। तस्मिन्
एव काले फ्रान्सदेशे
वयं तादृशानि निर्देशानि
शृणोमः ये न्यूनतया
वक्तुं विरोधाभासपूर्णाः
सन्ति, येषां सारांशं
अहं निम्नलिखितरूपेण
वदामि यत् "अपार्टमेण्ट्-मध्ये
वायुप्रवाहः करणीयः,
घण्टाभिः यावत्
रक्षात्मकं मुखौटं
धारयितुं च प्रशस्तं,
यस्य पृष्ठतः धारकः
दमघोषं करोति"
इति फ्रान्सदेशस्य
अन्येषां च अनुकरणीयदेशानां
युवानां नेतारणाम्
"सामान्यबुद्धिं"
प्रकाशयति । अस्य
विनाशकारीव्यवहारस्य
नेतृत्वं कुर्वन्
देशः प्रथमं इजरायल्
आसीत् इति रोचकम्;
धार्मिक-इतिहासस्य
प्रथमः देशः ईश्वरेण
शापितः। प्रारम्भे
यदा न प्राप्यते
तदा निषिद्धं मुखौटं
धारणं पश्चात्
श्वसनतन्त्रं
प्रभावितं कुर्वन्तं
रोगं रक्षितुं
अनिवार्यं कृतम्
। ईश्वरस्य शापः
अप्रत्याशितरूपेण
, परन्तु विनाशकारीरूपेण
अतीव प्रभावी फलं
ददाति | मम विश्वासः
अस्ति यत् २०२१
तमे वर्षे " षष्ठस्य
तुरही " इत्यस्य
आरम्भात् तृतीयविश्वयुद्धस्य
च मध्ये अन्ये
" ईश्वरस्य
व्याधिः " पृथिव्यां
विभिन्नेषु स्थानेषु,
विशेषतः च विध्वस्तपश्चिमे
दोषी मानवतां प्रहारयिष्यन्ति
“ दुर्भिक्ष
” इत्यादीनि “ प्लेग्स्
” इत्यादयः वास्तविकाः
सार्वभौमिकाः
महामारीः, ये पूर्वमेव
प्लेग, हैजा इव
प्रसिद्धाः सन्ति
। ईश्वरः इजकि.
१४:२१: “यथा
भगवान् यहवेः वदति
यत् यद्यपि अहं
यरुशलेमविरुद्धं
मम चत्वारि घोरदण्डान्
खड्गं दुर्भिक्षं
वन्यजन्तुं व्याधिं
च प्रेषयामि, तस्मात्
मनुष्यपशुं च छिन्दितुं
। इत्यादि वैश्विकतापस्य
कारणेन भयस्य प्रादुर्भावमपि
लक्षयामि। हिमस्य
द्रवणस्य, तस्य
परिणामस्य जलप्लावनस्य
च विचारेण जनानां
समूहाः आतङ्किताः,
आतङ्किताः च भवन्ति
। तथापि मनुष्यस्य
मनः प्रहरति, विरहद्वेषस्य
भित्तिं निर्माति
दिव्यशापस्य अन्यत्
फलम्। अनुग्रहस्य
अन्त्यस्य अस्मिन्
सन्दर्भे अध्ययनं
पुनः आरभ्यतुं
एतत् कोष्ठकं निमीलयामि
यत् " ईश्वरस्य
क्रोधस्य सप्त
अन्तिमाः
व्याधिः " इति
लक्षणं भवति |.
अन्यत्
कारणं लक्ष्यचयनं
न्याय्यं करोति
। " सप्त
अन्तिमाः व्याधिः
" जगतः अन्ते सृष्टेः
विनाशं साधयन्ति।
ईश्वरस्य प्रजापतिस्य
कृते तस्य कार्यस्य
विनाशस्य समयः
आगतः। अतः सृष्टिप्रक्रियाम्
अनुसृत्य सृष्टेः
स्थाने नाशयति।
पृथिव्यां " सप्तमः अन्तिमः
व्याधिः " अस्ति
चेत् मानवजीवनं
निष्प्रभं भविष्यति,
पृथिवीं पुनः अराजकस्थितौ
" अगाधं
" त्यक्त्वा, तस्याः
एकमात्रः निवासी
शैतानः, पापस्य
कर्ता निर्जनभूमिः
तस्य कारागारः
“ वर्षसहस्राणि
” यावत् अन्तिमन्यायपर्यन्तं
भविष्यति यदा अन्यैः
सर्वैः विद्रोहिभिः
सह सः प्रकाशितवाक्यस्य
२० अनुसारं विनाशितः
भविष्यति
श्लोकः
१: “ ततः मया
मन्दिरात् उच्चैः
स्वरः श्रुतः यत्
सप्तदूतान् कथयति
स्म, गत्वा ईश्वरस्य
क्रोधस्य सप्त
कटोराः पृथिव्यां
प्रक्षिपन्तु।
»
इयं
“ उच्चैः
स्वरः या मन्दिरात्
आगता ” तस्य सृष्टिकर्तुः
ईश्वरस्य एव अस्ति
यः स्वस्य अत्यन्तं
वैधाधिकारे कुण्ठितः
अस्ति । ईश्वरः
सृष्टिकर्ता इति
नाम्ना तस्य अधिकारः
सर्वोच्चः अस्ति,
अस्य प्रयोजनार्थं
" पवित्रं
" कृतं विश्रामदिवसस्य
पालनेन तस्य पूजितस्य
महिमामण्डनस्य
च इच्छायाः विवादः
न न्याय्यः न च
बुद्धिमान्। ईश्वरः
स्वस्य महता दिव्यबुद्ध्या
एतादृशं कृतवान्
यत् यः कोऽपि तस्य
अधिकारं अधिकारं
च आव्हानं करोति
सः सर्वशक्तिमान्
ईश्वरस्य विरुद्धं
स्वस्य आक्रोशस्य
मूल्यं " द्वितीयमृत्यु
" मध्ये प्रायश्चित्तं
कर्तुं पूर्वं
तस्य महत्त्वपूर्णगुप्तानाम्
अज्ञानी भविष्यति।
श्लोकः
२: “ प्रथमः
गत्वा पृथिव्यां
स्वकटोराम् अपातयत्,
ततः पशूचिह्नयुक्तानां
पुरुषाणां, तस्य
प्रतिमापूजकानां
च उपरि वेदनापूर्णः
फोडः पतितः। »
अन्तिमविद्रोहस्य
प्रबलशक्तिः, प्रमुखः
प्राधिकारी च इति
कारणतः अस्मिन्
सन्दर्भे प्राथमिकतालक्ष्यं
पतितस्य प्रोटेस्टन्ट-धर्मस्य
" भूमिः
" प्रतीकम् अस्ति
प्रथमा
व्याधिः " घातकः व्रणः
" अस्ति यः मनुष्यैः
आरोपितविश्रामदिवसस्य
पालनं कर्तुं चितानाम्
विद्रोहिणः शरीरेषु
शारीरिकदुःखं
जनयति लक्ष्यं
कैथोलिक-प्रोटेस्टन्ट-धर्मस्य
जनाः सन्ति ये
परमाणु-सङ्घर्षात्
जीविताः अभवन्
ये च प्रथमदिनस्य
रोमन-रविवासरस्य
एतेन चयनेन सह
" द पशुस्य चिह्नम्
.
श्लोकः
३: “ द्वितीयः
स्वकटोरा समुद्रे
निक्षिप्य मृतस्य
रक्तवत् रक्तं
जातम्, समुद्रे
सर्वं प्राणिनः
मृताः ।
"
द्वितीयः
" समुद्रं " प्रहरति
यत् सः " रक्ते
" परिणमयति , यथा
मूसासमये मिस्रस्य
नीलस्य कृते कृतवान्;
" the sea ", रोमनकैथोलिकधर्मस्य
प्रतीकं, यत् भूमध्यसागरं
निर्दिशति । तस्मिन्
क्षणे ईश्वरः
“ समुद्रे
” सर्वाणि पशुजीवनानि
निर्मूलयति स्म
। सः सृष्टेः प्रक्रियां
विपरीतरूपेण आरभते,
दीर्घकालं यावत्,
“ पृथिवी
” पुनः “ निराकारः
शून्या च ” भविष्यति
; तत् स्वस्य मूल
“ अगाध ” अवस्थां
प्रति आगमिष्यति
।
श्लोकः
४: “ तृतीयः
स्वकटोरा नद्यः
जलस्रोतेषु च पातितवान्,
ते च रक्तं अभवन्
। »
"
तृतीयः
" " जलस्रोतानां
" नव " जलं
" प्रहरति ये सहसा
क्रमेण " रक्तम् " भवन्ति
। तृष्णाशामनाय
अधिकं जलम्। दण्डः
कठोरः, योग्यः
च यतः ते निर्वाचितानाम्
“रक्तं” पातुं सज्जाः
आसन् । एषः दण्डः
प्रथमः आसीत् यत्
परमेश् वरः मूसा-दण्डेन
मिस्र-देशवासिनां
उपरि प्रयुक्तवान्,
ये इब्रानीनां
"रक्तस्य पिबन्तः
" आसन्, येषां
कठोरदासत्वे पशवः
इव व्यवहारः कृतः
यत्र बहवः मृताः।
श्लोकः
५: “ अहं जलदूतस्य
वचनं श्रुतवान्,
त्वं धार्मिकः,
यः अस्ति, यः आसीत्,
पवित्रः असि, यतः
त्वया एषः न्यायः
कृतः। »
अस्मिन्
श्लोके पूर्वमेव
" न्याय्यम्
" " पवित्रम्
" इति पदं लक्षयन्तु
ये दानस्य फरमानस्य
पाठस्य मम सद्अनुवादस्य
पुष्टिं कुर्वन्ति।
८:१४: " २३००
सायं प्रातः पवित्रता
च न्याय्यं भविष्यति
"; “ पवित्रता
” सर्वं व्याप्य
यत् ईश्वरः पवित्रं
धारयति। अस्मिन्
अन्तिमे सन्दर्भे
तस्य " पवित्र
" विश्रामदिवसस्य
आक्रमणं सर्वेषु
न्यायेषु परमेश्वरस्य
न्यायं अर्हति
यः " जलं
" पिबितुं " रक्तं "
परिणमयति " जलम् " इति
शब्दः प्रतीकात्मकरूपेण
द्विगुणरूपेण
च मानवसमूहं धार्मिकशिक्षणं
च निर्दिशति ।
पोप-रोम-द्वारा
विकृतौ, प्रकाशितवाक्यम्
८:११ मध्ये, उभौ
“ वर्मवुड्
” इति परिवर्तितौ
। “ त्वं धर्मी
असि...यतोहि त्वया
एषः न्यायः प्रयुक्तः
,” इति वदन् दूतः
सच्चिदानन्देन,
सिद्धेन न्यायेन
याचितं मापं न्याय्यं
करोति यत् केवलं
परमेश्वरः एव साधयितुं
शक्नोति। सूक्ष्मतया,
अतीव सटीकतया च
आत्मा ईश्वरस्य
नामतः “ यः
च आगच्छति ” इति
रूपं अन्तर्धानं
करोति, यतः सः आगतः;
तस्य च प्रादुर्भावः
तस्य मोचितानां
च कृते स्थायिउपहारं
उद्घाटयति, शुद्धाः
स्थितान् लोकान्,
तस्य प्रति निष्ठावान्
पवित्रदूतान्
च न विस्मरन्।
श्लोकः
६: “ यतः ते
सन्तानाम् भविष्यद्वादिनां
च रक्तं पातितवन्तः,
त्वया च तेभ्यः
रक्तं पिबितुं
दत्तं, ते योग्याः
सन्ति। »
विद्रोहिणः
तान् चयनितान्
मारयितुं सज्जाः
सन्तः ये केवलं
येशुना हस्तक्षेपेण
एव स्वस्य मोक्षस्य
ऋणी भवन्ति, परमेश्वरः
तेभ्यः अपराधान्
अपि आरोपयति यत्
ते कर्तुं गच्छन्ति
स्म। अतः तेषां
समानकारणात् निर्गमनस्य
मिस्रदेशिनः इव
व्यवहारः क्रियते
। एतत् द्वितीयवारं
ईश्वरः वदति यत्
" ते योग्याः
" इति । अस्मिन्
अन्तिमे चरणे वयं
एडवेन्टिस्ट्-निर्वाचितानाम्
आक्रमणकारीरूपेण
सार्दीस्-नगरस्य
दूतं प्राप्नुमः
यस्मै येशुना उक्तं
आसीत् यत् - " त्वं जीवितः
इति कारणेन गच्छसि,
त्वं च मृतः असि
परन्तु तस्मिन्
एव काले सः १८४३-१८४४
तमस्य वर्षस्य
निर्वाचितानाम्
विषये अवदत् यत्
" ते मया
सह श्वेतवस्त्रेण
गमिष्यन्ति यतः
ते योग्याः सन्ति
." एवं प्रत्येकं
तस्य विश्वासस्य
कार्यानुसारं
यत् गौरवं तस्य
भवितव्यं तत्
: विश्वासिनां
निर्वाचितानाम्
कृते “ श्वेतवस्त्राणि
” , पतितानां अविश्वासिनः
विद्रोहिणः कृते
“ रक्तं ” पिबितुं।
श्लोकः
७: “ अहं वेदीतः
बहिः अन्यं दूतं
श्रुतवान् यत्,
“एवमेव हे सर्वशक्तिमान्
परमेश्वर, तव न्यायाः
सत्याः धार्मिकाः
च। »
"वेद्याः
", क्रूसस्य प्रतीकात्
आगच्छति
, सा क्रूसे स्थापितस्य
ख्रीष्टस्य अस्ति
यस्य अस्य न्यायस्य
अनुमोदनार्थं
विशेषकारणानि
सन्ति। ये हि सः
अस्मिन् क्षणे
दण्डयति, ते मनुष्यस्य
आज्ञापालनं प्राधान्येन
जघन्यपापं न्याय्यं
कृत्वा तस्य मोक्षं
दातुं साहसं कृतवन्तः
this despite the warnings of the Holy Scriptures: in Isa.29:13 “ प्रभुः
अवदत् यत्
यदा एते जनाः मम
समीपं गच्छन्ति
तदा ते मुखेन अधरेण
च मां सम्मानयन्ति,
किन्तु तस्य हृदयं
मम दूरं वर्तते,
मम भयं च केवलं
मानवपरम्परायाः
उपदेशः
एव अस्ति
. » २.
श्लोकः
८: “ चतुर्थः
सूर्ये स्वकटोराम्
अपातयत्, तस्मै
मनुष्यान् अग्निना
तप्तुं दत्तम्,
»
चतुर्थः
" सूर्ये
" कार्यं कृत्वा
सामान्यतः अधिकं
तापयति । विद्रोहिणां
मांसम् अनेन तीव्रतापेन
" दग्धम्
" भवति । " पवित्रतायाः
" अतिक्रमणस्य
दण्डं दत्त्वा
ईश्वरः इदानीं
कान्स्टन्टिन
प्रथमतः उत्तराधिकाररूपेण
प्राप्तस्य "सूर्यस्य
दिवसस्य" मूर्तिपूजायाः
दण्डं दास्यति।यः
" सूर्यः
" यस्य बहवः अज्ञात्वा
सम्मानयन्ति सः
अधुना विद्रोहिणां
त्वचां " दहयितुम् " आरभते।
ईश्वरः मूर्तिपूजकानां
विरुद्धं मूर्तिं
परिवर्तयति। एतत्
प्रकाशितवाक्यम्
१ मध्ये घोषितस्य
“ महाविपत्तेः
” पराकाष्ठा अस्ति
यदा " सूर्यं
" आज्ञापयति सः
तस्य उपयोगं स्वस्य
उपासकानां दण्डार्थं
करोति।
श्लोकः
९: “ मनुष्याः
च महता तापेन तप्ताः
अभवन्, एतेषु व्याधिषु
अधिकारिणः परमेश्वरस्य
नाम निन्दन्ति
स्म, तस्य महिमां
दातुं पश्चात्तापं
न कृतवन्तः। »
तेषां
कृते कठोरतास्तरस्य
विद्रोहिणः स्वदोषात्
पश्चात्तापं न
कुर्वन्ति तथा
च ते ईश्वरस्य
समक्षं विनयशीलाः
न भवन्ति, परन्तु
ते तस्य " नामस्य " निन्दां
" कृत्वा तस्य
अपमानं कुर्वन्ति
एषः तेषां स्वभावे
पूर्वमेव अभ्यासव्यवहारः
आसीत्, यः उपरितनविश्वासिनः
मध्ये दृश्यते;
न तस्य सत्यं ज्ञातुम्
इच्छन्ति, तस्य
अवमाननापूर्णं
मौनं च स्वलाभाय
व्याख्यायन्ते।
यदा च कष्टानि
उत्पद्यन्ते तदा
ते तस्य " नाम " शापयन्ति
। “ पश्चात्तापं
” कर्तुं असफलता
प्रकाशितवाक्यस्य
“ षष्ठतुरही
” इत्यस्य “ जीवितानां
” सन्दर्भस्य पुष्टिं
करोति। विद्रोही
अविश्वासिनः धार्मिकाः
अथवा अधार्मिकाः
जनाः सन्ति ये
सर्वशक्तिमान्
सृष्टिकर्ता ईश्वरं
न विश्वसन्ति।
तेषां नेत्राणि
तेषां कृते मृत्युजालम्
आसीत् ।
श्लोकः
१०: “ पञ्चमः
पशूसिंहासनस्य
उपरि स्वस्य कटोराम्
अपातयत्, तस्य
राज्यं तमसा आवृतं
जातम्, जनाः च दुःखेन
जिह्वाम् अदष्टवन्तः
,
"
पञ्चमः
" विशेषतया " पशुस्य सिंहासनं
" इति लक्ष्यं
करोति, अर्थात्
रोमस्य प्रदेशं
यत्र वैटिकन् स्थितम्
अस्ति, पपिज्मस्य
लघु धार्मिकराज्यं
यत्र सेण्ट् पीटर्
बेसिलिका स्थिता
अस्ति तथापि यथा
वयं दृष्टवन्तः,
पोपस्य सच्चा
" सिंहासनं
" प्राचीनरोमनगरे,
विश्वस्य सर्वेषां
चर्चानाम् मातृचर्चस्य,
सेण्ट् जॉन् लैटरन्
इत्यस्य बेसिलिकायां,
माउण्ट् कैलिया-पर्वते
स्थितम् अस्ति
ईश्वरः तं मसियुक्ते
“ अन्धकारे
” निमज्जति यत्
प्रत्येकं दृष्टं
जनं अन्धस्य परिस्थितौ
स्थापयति । प्रभावः
भयंकरः कष्टप्रदः
अस्ति, परन्तु
एकस्य ईश्वरस्य
प्रकाशरूपेण प्रस्तुतस्य
धार्मिकसत्यस्य
अस्य आरम्भबिन्दुस्य
कृते तथा च येशुमसीहस्य
नाम्ना, एतत् सर्वथा
अर्हं न्याय्यं
च अस्ति। “ पश्चात्तापः
” इदानीं सम्भवः
नास्ति, परन्तु
ईश्वरः स्वस्य
जीवितलक्ष्याणां
मनसः कठोरीकरणे
बलं ददाति ।
श्लोकः
११: “ ते स्वदुःखानां
व्रणानां च कारणात्
स्वर्गस्य ईश्वरस्य
निन्दां कृतवन्तः,
तेषां कर्मणां
पश्चात्तापं न
कृतवन्तः। »
एषः
श्लोकः अस्मान्
अवगन्तुं साहाय्यं
करोति यत् व्याधिः
आगच्छन्ति एव न
निवर्तन्ते। परन्तु
" पश्चात्तापस्य
" अभावस्य " निन्दायाः
" निरन्तरतायां
च आग्रहं कृत्वा
आत्मा अस्मान्
अवगन्तुं ददाति
यत् विद्रोहिणां
क्रोधः दुष्टता
च केवलं वर्धते।
ईश्वरस्य अन्विष्यमाणं
लक्ष्यं एव तान्
सीमां यावत् चालयति,
येन ते निर्वाचितानाम्
मृत्युं निर्दिशन्ति।
श्लोकः
१२: “ षष्ठः
स्वस्य कटोराम्
महानद्याः यूफ्रेटिस्-नद्याः
उपरि प्रक्षिप्तवान्
।तस्याः जलं शुष्कं
जातम्, येन पूर्वतः
आगच्छन्तीनां
राजानां मार्गः
सज्जः अभवत् ।
»
"
षष्ठः
" स्वस्य लक्ष्यरूपेण
यूरोपं गृह्णाति,
यत् " यूफ्रेटिस्
नदी " इत्यस्य
प्रतीकात्मकनाम्ना
निर्दिष्टम् ,
यत् एवं प्रकाशितवाक्यस्य
१७:१-१५ इत्यस्य
प्रतिबिम्बस्य
आलोके, " वेश्या
बेबिलोन् महान्
", कैथोलिक पोप
रोम इत्यस्य पूजां
कुर्वन्तः जनान्
निर्दिशति। " तस्य जलस्य
शोषणं " तस्य जनसङ्ख्यायाः
आसन्नविनाशं सूचयितुं
शक्नोति, परन्तु
अद्यापि एतत् भवितुं
अतीव प्राक् अस्ति
। वस्तुतः, वस्तु
ऐतिहासिकं स्मारकम्
अस्ति, यतः " यूफ्रेटिस-नद्याः
" आंशिकशुष्कीकरणेन
एव मादी-राजा दारियुः
कल्दी-देशस्य
" बेबिलोन्
" -देशं गृहीतवान्
अतः आत्मायाः सन्देशः
रोमनकैथोलिकस्य
" बेबिलोनस्य
" आसन्नस्य पूर्णपराजयस्य
घोषणा अस्ति यत्
अद्यापि समर्थकान्
रक्षकान् च धारयति,
परन्तु अल्पकालं
यावत्। “ महान् बेबिलोनः
” अस्मिन् समये
यथार्थतया “ पतति ,” सर्वशक्तिमान्
ईश्वरः येशुमसीहेन
पराजितः।
अशुद्धात्मनां
त्रयाणां परामर्शः
श्लोकः
१३: “ मया दृष्टं
यत् अजगरस्य मुखात्,
पशुस्य मुखात्,
मिथ्याभविष्यद्वादिनो
मुखात् च मण्डूकसदृशाः
त्रयः अशुद्धाः
आत्मानः निर्गच्छन्ति
स्म। »
आर्मेगेडोनयुद्धस्य
" सज्जतां
दर्शयति यत् सृष्टिकर्ता
परमेश्वरस्य प्रति
अविचलतया निष्ठावान्
विद्रोही सब्बाथपालकानां
वधस्य निर्णयस्य
प्रतीकम् अस्ति।
मूलतः अध्यात्मवादस्य
माध्यमेन येशुमसीहस्य
व्यक्तिस्य अनुकरणं
कृत्वा पिशाचः
विद्रोहिणः प्रत्यययितुं
प्रकटितः यत् तेषां
रविवासरस्य चयनं
न्याय्यम् इति।
अतः सः तान् प्रोत्साहयति
यत् ते विश्रामदिवसस्य
सम्मानं कुर्वतां
विश्वासिनां प्रतिरोधयोद्धानां
प्राणान् ग्रहीतुं
शक्नुवन्ति। अतः
पिशाचत्रयम् एकस्मिन्
एव युद्धे पिशाचम्,
कैथोलिकधर्मं,
प्रोटेस्टन्टधर्मं
च एकत्र आनयति
अर्थात् " अजगरः, पशुः, मिथ्याभविष्यद्वादिः
च अत्र प्रकाशितवाक्यम्
९:७-९ मध्ये उक्तं
“ युद्धम्
” पूर्णं भवति ।
" मुखानाम् " उल्लेखः
परामर्शानां मौखिकविनिमयानाम्
पुष्टिं करोति
येन सत्यानां निर्वाचितानाम्
अधिकारिणां वधस्य
आदेशः भवति यत्
ते उपेक्षन्ते
अथवा सर्वथा विवादं
कुर्वन्ति। " मण्डूकाः
" निःसंदेहं ईश्वरस्य
कृते अशुद्धत्वेन
वर्गीकृताः पशवः
सन्ति, परन्तु
अस्मिन् सन्देशे
आत्मा अस्य पशुस्य
यत् महत् कूर्दनं
कर्तुं समर्थः
अस्ति तस्य संकेतं
करोति। यूरोपीयस्य
" पशुस्य
" अमेरिकनस्य
"मिथ्याभविष्यद्वादिना
" च मध्ये विस्तृतः
अटलाण्टिकमहासागरः
अस्ति, तयोः मिलने
महतीं कूर्दनं
करणीयम् आङ्ग्लजनानाम्
अमेरिकनजनानाञ्च
मध्ये फ्रेंचभाषायाः
"मण्डूकाः" "मण्डूकभक्षकाः"
इति विडम्बनानि
सन्ति । अशुद्धं
फ्रान्सदेशस्य
विशेषता अस्ति,
यस्य नैतिकमूल्यानि
कालान्तरेण पतितानि,
१७८९ तमे वर्षे
तस्य क्रान्तितः
यत्र सः स्वतन्त्रतां
सर्वेभ्यः उपरि
स्थापयति स्म अशुद्धः
आत्मा यः त्रयस्य
सजीवं करोति सः
स्वतन्त्रतायाः
एव यः "न ईश्वरं
न च स्वामी" इच्छति।
ते सर्वे ईश्वरस्य
इच्छां अधिकारं
च प्रतिरोधितवन्तः,
अतः अस्मिन् विषये
एकीकृताः सन्ति।
ते समानरूपेण दृश्यन्ते
इति कारणेन एकत्र
आगच्छन्ति।
श्लोकः
१४: “ यतः ते
राक्षसानां आत्मानः
सन्ति, ये चिह्नं
कुर्वन्ति, ये
पृथिव्याः राजानां
समीपं निर्गच्छन्ति,
तान् सर्वशक्तिमान्
परमेश्वरस्य तस्य
महान् दिवसस्य
युद्धाय सङ्गृहीतुं।
»
दानस्य
नियमस्य शापात्
। ८:१४, इङ्ग्लैण्ड्-देशे
अमेरिका-देशे च
राक्षस-आत्माः
महतीं सफलतां प्राप्य
प्रकटिताः सन्ति
। तत्कालीनः अध्यात्मवादः
आसीत्, अदृश्यैः,
परन्तु सक्रियैः,
आत्माभिः सह एतादृशस्य
सम्बन्धस्य अभ्यस्ताः
मनुष्याः अभवन्
। प्रोटेस्टन्ट-धर्मस्य
विश्वासे बहवः
धार्मिकसमूहाः
राक्षसैः सह सम्बन्धं
कुर्वन्ति, येशुना
सह तस्य स्वर्गदूतैः
च सह सम्बन्धः
अस्ति इति विश्वासं
कुर्वन्ति । ईश्वरेण
तिरस्कृतान् ख्रीष्टियानान्
वञ्चयितुं राक्षसानां
महती सुगमता भवति,
तथापि ते तान्
सहजतया प्रत्यभिज्ञातुं
शक्नुवन्ति यत्
ते एकत्र एकत्रिताः
भवेयुः, अन्तिमपर्यन्तं,
पुण्यवान् ख्रीष्टियानः
यहूदी च ये विश्रामदिनम्
आचरन्ति। एषः अत्यन्तं
उपायः, यः उभयोः
समूहयोः मृत्युधमकीम्
अयच्छति, सः तान्
येशुमसीहस्य आशीर्वादे
एकीकृत्य स्थापयिष्यति।
ईश्वरस्य कृते
अयं समागमः " सर्वशक्तिमान्
ईश्वरस्य महान्
दिवसस्य युद्धाय
" विद्रोहिणः
सङ्ग्रहणं
कर्तुं उद्दिष्टः
अस्ति । एषः समागमः
विद्रोहिणः एतादृशं
वधस्य अभिप्रायं
दातुं उद्दिष्टः
यत् तेषां धार्मिकमिथ्याप्रलोभितानां,
वञ्चितानां च हस्तेन
मृत्युः भोक्तुं
योग्याः भविष्यन्ति
युद्धस्य मुख्यकारणं
सम्यक् विश्रामदिवसस्य
चयनम् आसीत्, सूक्ष्मतया
च आत्मा प्रस्ताविताः
दिवसाः समानाः
न सन्ति इति दर्शयति
। यतो हि पवित्रविश्रामदिवसस्य
विषयः " सर्वशक्तिमान्
ईश्वरस्य महान्
दिवसः " इत्यस्मात्
स्वभावे किमपि
न्यूनं नास्ति
| दिनानि न समाः,
न च विपक्षबलाः।
यथा सः पिशाचं
तस्य राक्षसान्
च स्वर्गात् निष्कासितवान्,
तथैव येशुमसीहः,
शक्तिशाली “ माइकेल ”
इति रूपेण, स्वशत्रुषु
स्वविजयं आरोपयिष्यति।
श्लोकः
१५: “ पश्य,
अहं चोर इव आगच्छामि,
धन्यः यः स्ववस्त्राणि
पश्यति, रक्षति
च, मा भूत् सः नग्नः
गच्छति, जनाः तस्य
लज्जां न पश्यन्ति।
»
दिव्यविश्रामदिवसस्य
पालकानां विरुद्धं
यः शिबिरः युद्धं
करोति सः प्रोटेस्टन्टधर्मस्य
जनाः सहितं मिथ्या
अविश्वासिनः ख्रीष्टियानानां
शिबिरम् अस्ति,
यस्मै येशुना उक्तं
यत्, प्रकाशितवाक्यम्
३:३ मध्ये यत् “ अतः स्मर्यतां
यत् भवन्तः कथं
गृहीतवन्तः श्रुताः
च, दृढतया च पश्चात्तापं
कुर्वन्तु, यदि
भवन्तः न पश्यन्ति
तर्हि अहं चोर
इव आगमिष्यामि,
तदा भवन्तः न ज्ञास्यन्ति
यत् अहं भवतः उपरि
कस्मिन् समये आगमिष्यामि।
” तद्विपरीतम्,
आत्मा " लाओडिसिया
" इत्यस्य अन्तिमयुगे
स्वस्य पूर्णभविष्यद्वाणीप्रकाशस्य
लाभं प्राप्यमाणानां
एडवेन्टिस्ट्
निर्वाचितानाम्
कृते घोषयति यत्
" धन्यः
सः यः पश्यति, स्वस्य
वस्त्राणि च रक्षति
", तथा च १९९४ तः
वमनं कृतस्य एडवेन्टिस्ट्
संस्थायाः संकेतं
कृत्वा सः इदमपि
वदति यत् " यथा सः नग्नः
न गच्छति तेषां
लज्जा च न दृश्यते
! घोषितः "नग्नः"
च त्यक्तः, ख्रीष्टस्य
पुनरागमने सा लज्जायाः
अस्वीकारस्य च
शिबिरे भविष्यति,
२ कोरिन्थ. ५:२-३:
" अतः वयं
स्वर्गवासं धारयितुम्
इच्छन्तः अस्मिन्
तंबूमध्ये निःश्वसामः,
यदि खलु
वयं वस्त्रधारिणः
न नग्नाः दृश्यन्ते
।"
श्लोकः
१६: “ ते तान्
हिब्रूभाषायां
आर्मेगेडोन् इति
स्थानं प्रति सङ्गृहीतवन्तः।
»
प्रश्ने
"समागमः" भौगोलिकस्थानस्य
विषये न भवति, यतः
एषः आध्यात्मिकः
"समागमः" अस्ति
यः स्वस्य नश्वरप्रकल्पे
परमेश्वरस्य शत्रुणां
शिबिरं एकत्र आनयति।
अपि च "हर" इति शब्दस्य
अर्थः पर्वतः अस्ति
तथा च एतत् निष्पद्यते
यत् इजरायले खलु
मेगिद्दो-द्रोणी
अस्ति किन्तु तस्य
नामस्य पर्वतः
नास्ति।
आर्मेगेडोन्
" इति नामस्य
अर्थः "अमूल्यः
पर्वतः" इति, एतत्
नाम यत् येशुमसीहस्य
कृते, तस्य सभायाः,
तस्य चयनितस्य,
यः स्वस्य सर्वान्
निर्वाचितान्
सङ्गृह्णाति, निर्दिशति।
तथा च श्लोकः १४
अस्मान् प्रायः
स्पष्टतया प्रकाशितवान्
यत् “ आर्मेगेडोन्
” युद्धं किं किं
भवति; विद्रोहिणां
कृते लक्ष्यं दिव्यः
विश्रामदिवसः
तस्य प्रेक्षकाः
च सन्ति; किन्तु
ईश्वरस्य कृते
लक्ष्यं तस्य विश्वासिनां
निर्वाचितानाम्
शत्रवः एव।
अयं
"अमूल्यः पर्वतः"
तस्मिन् एव काले
"सिनाईपर्वतम्"
निर्दिशति यस्मात्
परमेश्वरः मिस्रदेशात्
निर्गमनस्य अनन्तरं
प्रथमवारं इस्राएलदेशं
प्रति स्वस्य नियमस्य
घोषणां कृतवान्।
विद्रोहिणां हि
लक्ष्यं खलु तस्मिन्
एव काले तस्य चतुर्थस्य
आज्ञायाः पवित्रः
सप्तमदिवसस्य
विश्रामदिवसः
तस्य विश्वासपात्राः
च। ईश्वरस्य कृते
अस्य "पर्वतस्य"
"अमूल्यं" चरित्रं
विवादात् परम्
अस्ति, यतः मानव-इतिहासस्य
सर्वेषु तस्य समः
नास्ति । मानवमूर्तिपूजातः
तस्य रक्षणार्थं
परमेश्वरः तस्य
यथार्थस्थानं
मनुष्याणां कृते
अज्ञातं त्यक्तवान्
। परम्परानुसारं
मिस्रद्वीपसमूहस्य
दक्षिणे मिथ्यारूपेण
स्थितं, सत्यतः
" मिडियान
" इत्यस्य ईशानदिशि
अस्ति , यत्र " जेथ्रो
" निवसति स्म , मोशेः
पत्नी " सेफोरा
" इत्यस्याः पिता
, अर्थात् वर्तमानस्य
सऊदी अरबस्य उत्तरदिशि।
अस्य निवासिनः
वास्तविकं सिनाईपर्वतं
"अल् लावज्" इति
नाम ददति यस्य
अर्थः "नियमः"
इति; एकं न्याय्यं
नाम यत् मोशेन
लिखितायाः बाइबिल-कथायाः
पक्षे साक्ष्यं
ददाति। परन्तु
अस्मिन् भौगोलिके
" स्थाने
" न विद्रोहिणः
गौरवपूर्णस्य
दिव्यस्य च विजयी
ख्रीष्टस्य सम्मुखीभवन्ति।
अयं हि " स्थानं
" इति शब्दः भ्रामकः
अस्ति, वस्तुतः
सार्वत्रिकं पक्षं
च गृह्णाति, यतः
निर्वाचिताः, अस्मिन्
समये, अद्यापि
सम्पूर्णे पृथिव्यां
विकीर्णाः सन्ति
जीविताः निर्वाचिताः
ये च पुनरुत्थापिताः
सन्ति ते येशुमसीहस्य
सद्दूतैः स्वर्गस्य
मेघेषु येशुना
सह मिलितुं “सङ्गृहीताः”
भविष्यन्ति।
श्लोकः
१७: “ सप्तमः
स्वकटोरा वायुतले
प्रक्षिप्तवान्,
ततः सिंहासनात्
मन्दिरात् उच्चैः
स्वरः आगतः, “कृतम्!
”
वायुतले
प्रक्षिप्तस्य
सप्तमस्य प्लेगस्य
" चिह्नस्य
अन्तर्गतं विद्रोहिणः
स्वस्य अपराधयोजनां
निर्वहणात् पूर्वं
येशुमसीहः, सच्चः,
सर्वशक्तिमान्
गौरवपूर्णः च दृश्यते,
अनुकरणीये आकाशीयमहिमे,
असंख्यदूतैः सह।
वयं “ सप्तमतुरही
” इत्यस्य क्षणे
स्वं प्राप्नुमः
यत्र प्रकाशितवाक्यस्य
११:१५ इत्यस्य
अनुसारं सर्वशक्तिमान्
परमेश्वरः येशुमसीहः
शैतानात् जगतः
राज्यं हरति। इफि.
२:२, पौलुसः शैतानं
“ वायुशक्तिराजकुमारः
” इति निर्दिशति
। “ वायु ”
सर्वेषां पार्थिवमानवतायाः
साझेदारः तत्त्वः
अस्ति यस्य उपरि
सः येशुमसीहस्य
गौरवपूर्णपुनरागमनपर्यन्तं
वर्चस्वं धारयति।
तस्य गौरवपूर्णागमनस्य
समयः तदा भवति
यदा तस्य दिव्यशक्तिः
पिशाचात् मानवानाम्
उपरि एतत् आधिपत्यं
शक्तिं च अपहृत्य
तस्य अन्त्यं करोति।
६,०००
वर्षाणि यावत्
प्रतीक्षमाणस्य
ईश्वरस्य धैर्यं
अवगन्तुं यदा सः
वक्ष्यति यत्
“ कृतं!” "
ततः च सः "सप्तमपवित्रदिवसस्य"
मूल्यं अवगच्छतु
यत् तस्य क्षणस्य
आगमनस्य भविष्यवाणीं
करोति यदा तस्य
अविश्वासिनः प्राणिभ्यः
अवशिष्टा स्वतन्त्रता
निवृत्ता भविष्यति।
विद्रोही प्राणिनः
तस्य कुण्ठनं,
क्रोधं, अवहेलनं,
अपमानं च निवर्तयिष्यन्ति
यतः ते नष्टाः
भविष्यन्ति। दान.१२:१
मध्ये आत्मा एतत्
गौरवपूर्णं आगमनं
भविष्यवाणीं कृतवान्
यत् सः “ माइकेल ,”
इति आरोपयति।
the heavenly angelic name of Jesus Christ: “ तस्मिन् समये
माइकेलः
उत्तिष्ठति , महान्
राजकुमारः यः भवतः
जनानां सन्तानानां
कृते तिष्ठति;
तथा च क्लेशकालः
भविष्यति , यथा
तत्कालं यावत्
अपि राष्ट्रस्य
अस्तित्वात् न
अभवत्। तस्मिन्
समये भवतः जनाः
उद्धारिताः भविष्यन्ति,
ये पुस्तके लिखिताः
दृश्यन्ते . परमेश्वरः
स्वस्य उद्धारयोजनां
अवगन्तुं सुलभं
न करोति यतोहि
बाइबिले मसीहस्य
नामकरणार्थं
"येशुः" इति नाम
न उल्लेखयति तथा
च तस्मै प्रतीकात्मकानि
नामानि ददाति ये
तस्य गुप्तं ईश्वरत्वं
प्रकाशयन्ति:
" इमैनुएल " (अस्माभिः
सह परमेश्वरः)
यशा.७:१४: " अतः प्रभुः स्वयमेव
भवन्तं चिह्नं
दास्यति: पश्यन्तु,
कुमारी गर्भधारणं
करिष्यति पुत्रं
च प्रसवति, तस्य
नाम इमानुएल
इति आह्वयति
“ अनन्तपिता
” यशायाह.९:५ मध्ये:
“ अस्माकं
हि बालकः जातः,
अस्माकं कृते पुत्रः
दत्तः, तस्य स्कन्धे
शासनं भविष्यति,
तस्य नाम आश्चर्यजनकः,
परामर्शदाता, पराक्रमी
परमेश्वरः, अनन्तपिता
, शान्तिराजकुमारः
इति उच्यते
श्लोकः
१८: “ विद्युत्प्रकाशाः,
स्वराः, गर्जनाः,
महान् भूकम्पः
च अभवत्, यः मनुष्याणां
पृथिव्यां स्थित्वा
न अभवत्, एतावत्
महत् भूकम्पः।
»
अत्र
वयं प्रकाशितवाक्यस्य
४:५ इत्यस्य मुख्यसन्दर्भश्लोकस्य
वाक्यं प्रकाशितवाक्यम्
८:५ मध्ये नवीनीकरणं
प्राप्नुमः। परमेश्वरः
स्वस्य अदृश्यतायाः
बहिः आगतः, अविश्वासिनः
अविश्वासिनः च
विश्वासिनः, परन्तु
विश्वासिनः एडवेन्टिस्ट्
निर्वाचिताः अपि,
सृष्टिकर्ता परमेश्वरं
येशुमसीहं तस्य
पुनरागमनस्य महिमायां
द्रष्टुं शक्नुवन्ति।
प्रकाशितवाक्यम्
६, ७ च अस्मिन् घोरस्य
गौरवपूर्णस्य
च सन्दर्भे द्वयोः
शिबिरयोः विरुद्धव्यवहारं
अस्मान् प्रकाशितवन्तः।
तथा
च एकं शक्तिशालीं
भूकम्पं प्राप्य,
ते आतङ्केन साक्षिणः
भवन्ति यत् ख्रीष्टस्य
निर्वाचितानाम्
कृते आरक्षितं
प्रथमं पुनरुत्थानं,
प्रकाशितवाक्यम्
२०:५ इत्यस्य अनुसारं,
स्वर्गं प्रति
तेषां ग्रहणं च
यत्र ते येशुना
सह सम्मिलिताः
भवन्ति। यथा १
थेस्. ४:१५-१७: “ यतो हि वयं
युष्मान् भगवतः वचनेन
वदामः : वयं ये
जीविताः भगवतः
आगमनपर्यन्तं
तिष्ठामः, तेषां
पूर्वं न भविष्यामः,
यतः प्रभुः स्वयं
स्वर्गात् उद्घोषेण,
प्रधानदूतस्य
स्वरेण, परमेश्वरस्य
तुरहीना च अवतरति,
ख्रीष्टे मृताः
प्रथमं पुनरुत्थापयिष्यामः।तदा
वयं ये जीविताः
अवशिष्टाः च स्मः,
ते तेषां सह एकत्र गृहीताः
भविष्यामः मेघाः
वायुतले
भगवन्तं मिलितुं
, तथा च वयं सर्वदा
भगवता सह भविष्यामः
|.अहम् अस्य श्लोकस्य
लाभं गृहीत्वा
" मृतानां " अवस्थायाः
अपोस्टोलिक - धारणाम्
प्रकाशयामि : "
वयं ये जीविताः
स्मः , भगवतः आगमनपर्यन्तं
तिष्ठामः , ते पूर्वं
न भविष्यामः
| ये मृताः
।
श्लोकः
१९: “ महानगरं
त्रिधा विभक्तम्,
राष्ट्रनगराणि
च पतितानि, महान्
बेबिलोनः परमेश्वरस्य
समक्षं स्मरणं
कृत्वा तस्य क्रोधस्य
उग्रतायाः मद्यस्य
चषकं दातुं आगतः।
»
“
त्रयः भागाः
” अस्य अध्यायस्य
१३ श्लोके समागतस्य
“ अजगरस्य,
पशुस्य, मिथ्याभविष्यद्वादिस्य
च ” विषये सन्ति
। द्वितीया व्याख्या
जेक.११:८ तः अस्य
ग्रन्थस्य आधारेण
अस्ति यत् “ अहं
एकस्मिन्
मासे त्रयः गोपालकाः
नाशयिष्यामि; मम
आत्मा तेभ्यः अधीरः
आसीत्, तेषां आत्मा
अपि मां द्वेष्टि
स्म मित्रवतः
एकीकृताः च सन्ति,
" त्रयः
भागाः " इत्यनेन
परिचिताः सन्ति:
" अजगरः
" = शैतानः ” = कैथोलिकः
प्रोटेस्टन्टः
च प्रलोभितः जनः;
पराजितशिबिरे
" महानगरं
त्रिधा विभक्तम्
" इति सद्बोधः
निवर्तते; वञ्चितेषु
प्रलोभितेषु च
पीडितेषु पशुस्य
मिथ्याभविष्यद्वादिना
च शिबिराः द्वेषः,
आक्रोशः च तेषां
मोक्षहानिकारिणां
वञ्चकप्रलोभकानां
विरुद्धं प्रतिशोधं
प्रेरयन्ति। एतत्
तदा भवति यदा "
फलानां
" विषयः स्कोरस्य
रक्तरंजितनिपटनेन
पूर्णः भवति यस्य
मुख्यलक्ष्यं
तार्किकतया न्याय्यतया
च धार्मिकाध्यापकाः
सन्ति। ततः याकूब.३:१
तः एषा चेतावनी
पूर्णार्थं गृह्णाति
यत् “ भ्रातरः,
यूयं बहवः शिक्षकाः
न भवेयुः, यतः यूयं जानन्ति
यत् अस्माकं न्यायः
कठोरतरः भविष्यति
.” " प्लेग्स्
" इत्यस्य अस्मिन्
काले एतत् कर्म
अस्मिन् उद्धरणेन
उद्दीप्यते यत्
" ईश्वरः च महान्
बेबिलोन् स्मरणं
कृतवान् यत् सः
तस्याः उग्रक्रोधस्य
मद्यस्य
चषकं दातुं शक्नोति
प्रकाशितवाक्यम्
१८ पूर्णतया अधर्मधर्मस्य
अस्य दण्डस्य आह्वानार्थं
समर्पितं भविष्यति।
श्लोकः
२०: “ सर्वे
द्वीपाः पलायिताः,
पर्वताः च न लब्धाः।
»
अस्मिन्
श्लोके पृथिव्याः
परिवर्तनस्य सारांशः
कृतः यत् महता
आघातेन सार्वभौमस्य
अराजकतायाः पक्षं
गृह्णाति, पूर्वमेव
" निराकारः
" अचिरेण च " शून्यः "
अथवा " निर्जनः
" इति परिणामः,
अन्वयः, “ पापम् desolator ” इति दानियल
८:१३ मध्ये निन्दितम्
अस्ति तथा च यस्य
अन्तिमदण्डः दान.९:२७
मध्ये भविष्यवाणी
कृता अस्ति।
श्लोकः
२१: “ ततः स्वर्गात्
मनुष्याणां उपरि
महती अश्मपातः
अभवत्, यस्य व्याधिः
अतीव महती
आसीत्, अश्मव्याधिना
मनुष्याः ईश्वरस्य
निन्दां कृतवन्तः
। »
तेषां
दुष्टं कार्यं
सम्पन्नं भूमौ
निवासिनः क्रमेण
एकेन प्रकोपेण
विनाशिताः भविष्यन्ति
यस्मात् तेषां
पलायनं असम्भवं
भविष्यति: तेषां
उपरि अश्मपाताः
पतन्ति ।
आत्मा तेभ्यः
“ एकस्य प्रतिभायाः
” अथवा ४४.८ किलोग्रामस्य
भारं आरोपयति ।
परन्तु एषः शब्दः
“ प्रतिभा
” अधिकं “ प्रतिभानां
दृष्टान्तः ” आधारितः
आध्यात्मिकः उत्तरः
अस्ति । एवं सः
पतितानां कृते
तेषां भूमिकां
आरोपयति ये " प्रतिभा
" अथवा दृष्टान्ते
ईश्वरेण दत्तानि
दानानि फलदायी
न कृतवन्तः। अयं
च दुर्व्यवहारः
तेषां प्राणान्
व्ययितवान्, प्रथमः,
द्वितीयः च यः
केवलं यथार्थचयनितानां
कृते एव सुलभः
आसीत्। जीवनस्य
अन्तिमश्वासपर्यन्तं
ते स्वर्गस्य
" ईश्वरस्य
" " निन्दां " (अपमानं)
कुर्वन्ति यः तान्
दण्डयति ।
प्रतिभानां
दृष्टान्तः
" तदा अक्षरशः पूर्णः
भविष्यति। परमेश्
वरः एकैकं विश्
वासस् य कर्मणां
साक्ष्यं दास्यति;
अविश्वासिनां
ख्रीष्टियानानां
कृते सः मृत्युं
दास्यति, यथा ते
तं चिन्तयन्ति
स्म, न्याययन्ति
च तथा कठोरं क्रूरं
च दर्शयिष्यति।
तेषां कृते येशुमसीहे
वर्धिते तस्य प्रेम्णः
सिद्धविश्वासस्य
च विश्वासेन सः
अनन्तजीवनं दास्यति।
एतत् सर्वं येशुना
उद्धृतसिद्धान्तानुसारं
मत्ती. ८:१३: “ भवतः विश्वासानुसारं
भवतः कृते भवतु
.”
अस्याः
अन्तिमस्य व्याधिस्य
अनन्तरं पृथिवी
निर्जनं भवति,
मानवजीवनस्य सर्वरूपेभ्यः
वंचिता भवति ।
एवं उत्प.१:२ मध्ये
“ अगाधं ” इति
लक्षणं प्राप्नोति
।
अध्याय
17: वेश्या
विमुखीकृता परिचिता
च भवति
श्लोकः
१: “ तदा सप्तकटोराधारिणां
सप्तदूतानां एकः
आगत्य मया सह सम्भाषितवान्,
‘आगच्छ, अहं त्वां
बहुजले उपविष्टायाः
महावेश्यायाः
न्यायं दर्शयिष्यामि।
»
अस्मात्
प्रथमश्लोकात्
आत्मा अस्य अध्यायस्य
१७ प्रयोजनं सूचयति
यत् “ महावेश्या
” इत्यस्य “ न्यायः
” । यत् " बहुषु
जले उपविष्टम्
" अथवा, यत् श्लोकस्य
१५ अनुसारं " जनानां, बहुजनानाम्,
राष्ट्राणां, भाषाणां
च " आधिपत्यं करोति
यत् " यूफ्रेटिस
" इति प्रतीकेन
पूर्वमेव प्रकाशितवाक्यस्य
९:१४ इत्यस्य "
षष्ठतुरहीने
" यूरोपं तस्य
ग्रहविस्तारान्
च निर्दिष्टवन्तः
: अमेरिका, दक्षिण
अमेरिका, आफ्रिका,
आस्ट्रेलिया च।
न्यायकार्यं पूर्वस्मिन्
अध्याये १६ मध्ये
" सप्तदूतैः " प्रक्षिप्तानाम्
" सप्त अन्तिमानां
व्याधिनां " अथवा
" सप्त कटोराणाम्
" सन्दर्भेण सह
सम्बद्धम् अस्ति
१७
सङ्ख्यायाः " न्यायः
" इति एषः अर्थः
दानियल ४:१७ इत्यनेन
पुष्टः अस्ति
: " एतत् वाक्यं
ये पश्यन्ति तेषां
नियमः , संकल्पः अस्ति सन्तानाम्
एकः क्रमः अस्ति,
येन जीविताः
ज्ञास्यन्ति यत्
परमात्मा मनुष्यराज्ये
शासनं करोति ,
यस्मै इच्छति
तस्मै ददाति , तस्य
उपरि मनुष्याणां
नीचतमं स्थापयति
च
"
न्यायः
" सः एव यः सर्वशक्तिमान्
ईश्वरः वहति, यस्य
उत्तरं स्वर्गे
पृथिव्यां च प्रत्येकस्य
प्राणिनः दातव्यः
अस्ति, दातव्यः
च भविष्यति; अयं
अध्यायः कियत्
महत्त्वपूर्णः
इति वक्तुं । वयं
१४ अध्याये तृतीयदूतस्य
सन्देशे दृष्टवन्तः
यत् एतस्याः परिचयस्य
परिणामः अनन्तजीवनं
वा मृत्युः वा
भवति। अतः अस्य
“ न्यायस्य
” सन्दर्भः १३ अध्याये
“ पृथिव्याः
उपरि आगतः पशुः
” इति ।
ऐतिहासिक-भविष्यवाणी-चेतावनीषु
अपि १८४३ तमे वर्षे
प्रोटेस्टन्ट-धर्मः
१९९४ तमे वर्षे
आधिकारिक-एडवेन्टिस्ट-विश्वासः
च येशुमसीहेन प्रदत्तस्य
मोक्षस्य अयोग्याः
इति ईश्वरेण न्यायितम्
अस्य न्यायस्य
पुष्ट्यर्थं तौ
रोमनकैथोलिकधर्मस्य
प्रस्ताविते विश्वव्यापीसङ्घटनं
प्रविष्टवन्तौ,
यद्यपि उभयसमूहस्य
अग्रगामिनः तस्य
पिशाचस्वभावस्य
निन्दां कृतवन्तः
एतां त्रुटिं न
कर्तुं निर्वाचितः
अधिकारी येशुमसीहस्य
मुख्यशत्रुः रोमः,
तस्य सर्वेषु मूर्तिपूजक-पोप-इतिहासेषु,
पहिचानस्य विषये
आश्वस्तः भवितुमर्हति
। प्रोटेस्टन्ट-एडवेन्टिस्ट्-धर्मयोः
अपराधबोधः सर्वाधिकः
अस्ति यतोहि उभयोः
अग्रगामिनः रोमन-कैथोलिक-धर्मस्य
एतस्य पिशाच-स्वभावस्य
निन्दां कृतवन्तः,
उपदिष्टवन्तः
च उभयोः एतत् विपर्ययः
एकमात्रं त्रातारं
महान् न्यायाधीशं
च येशुमसीहस्य
प्रति विश्वासघातस्य
कार्यं भवति। कथं
एतत् सम्भवम् अभवत्
? उभयधर्मयोः महत्त्वं
केवलं पार्थिवशान्तिं,
मनुष्याणां मध्ये
सद्बोधं च दत्तम्;
अपि च, यतः कैथोलिकधर्मः
न पुनः पीडयति,
तस्मात् तेषां
कृते स्वीकार्यं
वा श्रेष्ठतरं
वा, तया सह सम्झौतां
गठबन्धनं च कर्तुं
यावत् सङ्गतिः
भवति। ईश्वरस्य
प्रकाशितं मतं
धार्मिकं न्यायं
च एवं अवहेलितं
भवति, पादयोः च
पदाति भवति। दोषः
आसीत् यत् ईश्वरः
मूलतः मनुष्याणां
मध्ये शान्तिं
अन्वेषयति इति
विश्वासः, यतः
सत्यतः सः स्वस्य
व्यक्तिस्य, स्वस्य
नियमस्य, स्वस्य
नियमेषु प्रकाशितस्य
स्वस्य सद्सिद्धान्तस्य
च कृते ये अपराधाः
क्रियन्ते तेषां
निन्दां करोति।
तथ्यं ततोऽपि गम्भीरं
यतोहि येशुः मत्ती
1999 मध्ये वदन् विषये
अतीव स्पष्टतया
स्वं व्यक्तवान्।
१०:३४ तः ३६ पर्यन्तम्:
“ अहं पृथिव्यां
शान्तिं आनेतुं
आगतः इति मा मन्यताम्;
अहं शान्तिं आनेतुं
न आगतः, किन्तु
खड्गः। यतः अहं
पुरुषं पितुः विरुद्धं,
कन्यायाः मातुः
विरुद्धं, स्नुषां
च श्वश्रूणां विरुद्धं
विभेदं कर्तुं
आगतः। तथा च मनुष्यस्य
शत्रवः स्वगृहस्य
एव भविष्यन्ति
." स्वपक्षतः आधिकारिकः
एडवेन्टिज्मः
ईश्वरस्य आत्मानं
न श्रुतवान् यः
१८४३ तमे वर्षे
१८७३ तमे वर्षे
च सप्तमदिवसस्य
विश्रामदिवसस्य
पुनर्स्थापनेन
तस्मै रोमन रविवासरं
दर्शितवान् यत्
सः " पशुस्य
चिह्नम् " इति
कथयति यतः तस्य
स्थापनायाः ७ मार्च
३२१ दिनाङ्के अभवत्।
संस्थागत एडवेन्टिज्मस्य
मिशनं असफलं जातम्
यतः, यथा यथा समयः
गतः, रोमन-रविवासरे
तस्य न्यायः मैत्रीपूर्णः
भ्रातृत्वं च जातः,
ईश्वरस्य विपरीतम्
यः अनिवार्यतया
समानः एव तिष्ठति
, सौर-पैगन्-धर्मात्
उत्तराधिकारः
प्राप्तः मसीही-रविवासरः
तस्य क्रोधस्य
मुख्यकारणं भवति
एकमात्रः न्यायः
यः महत्त्वपूर्णः
अस्ति सः ईश्वरस्य
एव, तस्य भविष्यद्वाणी-प्रकाशनस्य
उद्देश्यं अस्मान्
तस्य न्याये सम्मिलितुं
वर्तते | जीवितः परमेश्वरः
।
श्लोकः २:
“ तया सह पृथिव्याः
राजानः व्यभिचारं
कृतवन्तः, तस्याः
व्यभिचारस्य मद्येन
पृथिवीवासिनः
मत्ताः अभवन् ।
»
प्रकाशितवाक्ये
२:२० मध्ये येशुमसीहेन
स्वसेवकान् आध्यात्मिकं
" व्यभिचारस्य
(अथवा व्यभिचारस्य)
मद्यं " पिबितुं
आरोपितायाः " महिला
ईजेबेल " इत्यस्याः
कार्यैः सह सम्बन्धः
कृतः अस्ति प्रकाशितवाक्यम्
१८:३ मध्ये पुष्टानि
वस्तूनि। एतानि
कार्याणि “ वेश्याम् ” प्रकाशितवाक्यस्य
८:१०-११ मध्ये “कृमितारकेण
” अपि सम्बध्दयन्ति;
absinthe तस्य विषयुक्तं
मद्यं यस्मात्
आत्मा स्वस्य रोमनकैथोलिकधर्मशिक्षणस्य
तुलनां करोति।
अस्मिन्
श्लोके ईश्वरः
कैथोलिकधर्मस्य
विरुद्धं यः निन्दां
करोति सः अस्माकं
शान्तिकाले अपि
न्याय्यः अस्ति
यतोहि निन्दितः
दोषः तस्य दिव्याधिकारस्य
उपरि आक्रमणं करोति।
पवित्रस्य बाइबिलस्य
लेखनानि, ये तस्य
" साक्षिणः " भवन्ति
, अस्य रोमनधर्मस्य
मिथ्याधार्मिकशिक्षायाः
विरुद्धं साक्ष्यं
ददति । किन्तु
सत्यमेव यत् तस्य
मिथ्याशिक्षायाः
तस्य प्रलोभितानां
पीडितानां कृते
दुष्टतमः परिणामः
भविष्यति- शाश्वतमृत्युः;
यत् प्रकाशितवाक्यस्य
१४:१८ तः २० पर्यन्तं
“ विंटेज
” इत्यस्य तेषां
प्रतिशोधात्मकं
कार्यं न्याय्यं
करिष्यति।
श्लोकः ३:
“ सः मां आत्मान
मरुभूमिं नीतवान्।तदा
अहं एकां स्त्रियं
दृष्टवान् यत्
सा सप्तशिरः दशशृङ्गाः
च निन्दनानामपूर्णां
रक्तवर्णीयं पशुं
उपविष्टां आसीत्।
»
"
... मरुभूमिस्थे
", विश्वासस्य
परीक्षायाः प्रतीकं
किन्तु अस्माकं
" अन्त्यकालस्य
(दान.११:४०)" सन्दर्भस्य
"शुष्क" आध्यात्मिकवातावरणस्य
अपि, अस्मिन् समये,
पार्थिव-इतिहासस्य
विश्वासस्य अन्तिमपरीक्षा,
आत्मा आध्यात्मिकस्थितेः
प्रतिबिम्बं करोति
या अस्मिन् अन्तिमसन्दर्भे
प्रचलति। " स्त्री रक्तपशुं
शासति | " अस्मिन्
प्रतिबिम्बे रोमः
" पृथिव्याः
उत्तिष्ठति पशुः
" इत्यस्य आधिपत्यं
करोति यः प्रोटेस्टन्ट-अमेरिका-देशं
तस्मिन् क्षणे
निर्दिशति यदा
ते सम्राट् कान्स्टन्टाइन
-प्रथमात् उत्तराधिकारं
प्राप्तं तस्य
विश्रामदिनम्
आरोपयित्वा " पशुस्य चिह्नं
पूजयन्ति " कैथोलिकं
कुर्वन्ति । अस्मिन्
सन्दर्भे यूरोपीय-विश्व-ईसाई-जनानाम्
नागरिक-प्रभुत्वस्य
यत् एतत् हेरफेरं
करोति । किन्तु
एषः सर्वः सङ्गतिः
पापस्य वर्णः अस्ति
: " रक्तवर्णः
" ।
प्रकाशितवाक्य
१३:३ मध्ये वयं
पठामः: “ अहं
च तस्य एकं शिरः
मृत्यवे क्षतम्
इव दृष्टवान्;
परन्तु तस्य मर्त्यव्रणः
स्वस्थः अभवत्।
सर्वं च जगत् पशुस्य
पश्चात् आश्चर्यचकितं
जातम् ": " सर्वं
च जगत् पशुस्य
प्रशंसने
आसीत् ।" एतेन
उपरि दत्तस्य व्याख्यानस्य
पुष्टिः भवति।
ईश्वरस्य शत्रुः
तस्य शत्रुः एव
तिष्ठति यतः तस्य
नियमविरुद्धं
पापं न निवर्तते,
शान्तिकाले युद्धसमये
इव। ईश्वरस्य च
शत्रुः अतः शान्तिकाले
वा युद्धकाले वा
तस्य विश्वासिनां
निर्वाचितानाम्
अपि।
श्लोकः
४: “ सा महिला
बैंगनी-रक्त-वस्त्रेण
सुवर्णेन, बहुमूल्यैः,
मौक्तिकैः च अलङ्कृता
आसीत्, सा स्वहस्ते
घृणित-वेश्या-मल-पूर्णं
सुवर्ण-चषकं धारयति
स्म । »
अत्र पुनः
प्रस्तुतं वर्णनं
सिद्धान्तात्मकान्
आध्यात्मिकदोषान्
लक्ष्यं करोति।
ईश्वरः तस्य धार्मिकसंस्कारस्य
निन्दां करोति;
तस्य जनसमूहः तस्य
घृणितानि यूकारिस्ट्
च प्रथमं च तस्य
विलासस्य धनस्य
च रुचिः यः तम्
राजाभिः, आर्यैः,
पृथिव्याः सर्वेषां
धनिनां च इष्टसम्झौतानां
कृते नयति। " वेश्या "
अवश्यमेव स्वस्य
"ग्राहकानाम्"
वा प्रेमिकाणां
वा तृप्तिः कर्तव्या
।
रक्तवर्णस्य
" उत्पत्तिः
" वेश्या
" इत्यस्याः एव
अस्ति : " बैंगनी , रक्ता
च " । " महिला
" इति पदं " चर्च " इति
धार्मिकसभां निर्दिशति
इति इफिसियों
19:10 ५:२३ किन्तु " महतीं नगरं
यस्याः पृथिव्याः
राजानां राज्यं
वर्तते " इति अपि
अस्य अध्यायस्य
१७ श्लोके १८ श्लोकः
उपदिशति । सारांशेन
रोमन-वैटिकनस्य
"कार्डिनल-बिशप-योः"
वर्णानां वर्णाः
वयं ज्ञातुं शक्नुमः
। ईश्वरः " सुवर्णस्य " प्यालस्य
उपयोगेन कैथोलिक-जनसमूहस्य
चित्रं प्रतिबिम्बयति
यस्मिन् मद्ययुक्तः
मद्यः येशुमसीहस्य
रक्तस्य प्रतिनिधित्वं
करोति इति कल्प्यते
। किन्तु भगवता
तस्य विषये किं
मन्यते ? सः अस्मान्
वदति यत् स्वस्य
मोचक-रक्तस्य स्थाने
केवलं “ तस्याः
वेश्यावृत्तेः
घृणितम् अशुद्धिम्
” एव पश्यति । दान
इत्यत्र । ११:३८,
" सुवर्णम्
" इति तस्य चर्चानाम्
अलङ्काररूपेण
उल्लिखितम् आसीत्
यत् आत्मा " दुर्गदेव
" इति आरोपयति
।
श्लोकः ५:
“ तस्याः
ललाटे एकं नाम
लिखितम् आसीत्,
रहस्यम्
: वेश्यानां, पृथिव्याः
घृणितानां च माता
महान् बेबिलोनः।
»
“ रहस्यम्
” उल्लिखितम् अस्ति
तत् केवलं तेषां
कृते “ रहस्यम्
” अस्ति येषां कृते
येशुमसीहस्य आत्मा
न बोधयति; ते अपि
दुर्भाग्येन सर्वाधिकसंख्याकाः
सन्ति । यतः, " सफलता च युक्तीनां
सफलता च " पोपशासनस्य
दानात् आरभ्य घोषितम्।
८:२४-२५ यावत् तस्य
न्यायस्य समयं
यावत्, जगतः अन्ते
यावत्, पुष्टिः
भविष्यति। ईश्वरस्य
कृते " अधर्मस्य
रहस्यम् " अस्ति
यत् प्रेरितानां
समये शैतानेन घोषितं
पूर्वमेव च कार्यान्वितम्
इति २ थेस्स. २:७:
" अधर्मस्य
रहस्यं हि कार्यं
करोति, यः अद्यापि
तं निरोधयति सः
अन्तर्धानं जातः
।" " रहस्यम्
" " बेबिलोन " इति
नाम्ना एव सम्बद्धम्
अस्ति, यस्य अर्थः
अस्ति, यतः तस्य
नामस्य प्राचीनं
नगरं नास्ति ।
किन्तु पतरसः पूर्वमेव
एतत् नाम आध्यात्मिकरूपेण
रोमनगरं दत्तवान्,
१ पत्रुसः । ५:१३
तथा च वञ्चितजनसमूहस्य
दुर्भाग्येन केवलं
निर्वाचिताः एव
बाइबिलेन प्रदत्तस्य
एतस्य सटीकतायां
सावधानाः सन्ति।
" पृथिवी
" इति शब्दस्य
द्विगुणार्थात्
सावधानाः भवन्तु
यः अत्र प्रोटेस्टन्ट-आज्ञापालनं
अपि निर्दिशति,
यतः कैथोलिक-धर्मः
यथा एकीकृतः अस्ति
तथा प्रोटेस्टन्ट-धर्मः
बहुविधः अस्ति
, " वेश्याः
" इति निर्दिष्टुं
, तेषां कैथोलिक-
" मातुः
" पुत्रीः बालिकाः
स्वस्य “ मातुः ” “ घृणितम्
” भागं गृह्णन्ति
। एतेषु च " घृणितेषु
" मुख्यं रविवासरः
अस्ति, तस्य धार्मिकाधिकारस्य
"चिह्नम्
" तत्सक्तम्।
पृथिवी
" इति
शब्दस्य शाब्दिकार्थः
अपि न्याय्यः अस्ति
यतोहि कैथोलिकधर्मस्य
असहिष्णुता महान्
अन्तर्राष्ट्रीयधर्माक्रमणानां
प्रेरकः अस्ति
। सा पृथिव्याः
जनान् तस्य आज्ञापालनार्थं
राजान् प्रेरयित्वा
ख्रीष्टीयधर्मं
दूषितं कृत्वा
द्वेष्टिम् अकरोत्
। परन्तु तस्य
शक्तिं त्यक्त्वा
तस्य " घृणितकार्य
" निरन्तरं भवति
स्म, येषां ईश्वरः
शापं ददाति, येषां
आशीर्वादं ददाति
तेषां शापं च ददाति
स्म । तस्याः मूर्तिपूजकस्वभावः
तदा प्रकटितः भवति
यदा सा मुसलमानान्
"भ्राता" इति आह्वयति,
येषां धर्मः येशुमसीहं
न्यूनतमभविष्यद्वादिषु
अन्यतमं रूपेण
प्रस्तुतं करोति।
श्लोकः ६:
“ अहं तां
स्त्रियं साधुनां
रक्तेन येशुना
शहीदानां रक्तेन
च मत्तां दृष्टवान्,
तां दृष्ट्वा अहं
बहु विस्मितः अभवम्।
»
अयं श्लोकः
दानस्य उद्धरणं
गृह्णाति। ७:२१,
अत्र निर्दिष्टं
यत् सा ये “ सन्ताः ” युद्धं
करोति, आधिपत्यं
च करोति ते खलु
“ येशुना साक्षिणः
” सन्ति । एतेन
“ महान् बेबिलोन्
” इति रहस्यस्य
विषये महत् प्रकाशः
प्रसारितः भवति
। रोमनधर्मः निर्वाचितानाम्
"रक्तं
" मद्यपानपर्यन्तं
पिबति । आधुनिककालस्य
पोपरोम इव ख्रीष्टीयचर्चस्य
शङ्का स्यात् यत्
एषा " वेश्या
" येशुसाक्षिभिः
पातितेन रक्तेन
" मत्ता " कृता?
चयनिताः, परन्तु
ते एव। यतः तेषां
शत्रुणां वधकर्मणां
भविष्यद्वाणीद्वारा
आत्मा तेभ्यः ज्ञापितवान्।
तस्य दुष्टक्रूरस्वभावस्य
एतत् पुनरागमनं
परीक्षायाः अन्त्यस्य
दृश्यमानं परिणामं
भविष्यति। परन्तु
एषा दुष्टता सर्वेभ्यः
अपि अधिकं आश्चर्यजनकरूपेण
अस्य जगतः अन्त्यकालस्य
प्रबलस्य प्रोटेस्टन्ट-धर्मस्य
स्वभावः भविष्यति।
आत्मा पृथक् पृथक्
" सन्तानाम्
" " येशुना
साक्षिणः " च उल्लेखं
करोति । प्रथमाः
" सन्ताः
" मूर्तिपूजकरोमनगणतन्त्रस्य
साम्राज्यस्य
च उत्पीडनं प्राप्नुवन्;
" येशुना
साक्षिणः " मूर्तिपूजकसाम्राज्यस्य
पोपस्य च रोमेन
आहताः भवन्ति ।
वेश्या हि नगरम्
: रोम; " महतीं
नगरं यत् पृथिव्याः
राजानां उपरि राज्यं
कृतवान् " इजरायल्-देशे,
यहूदिया-देशे
- ६३ तमे वर्षे आगमनात्
आरभ्य, दान.८:९:
" देशानाम् अत्यन्तं
सुन्दरम् मोक्षस्य
इतिहासः विश्वासस्य
परीक्षया समाप्तः
भविष्यति यस्मिन्
" येशुना
साक्षिणः " प्रकटिताः
भविष्यन्ति, एतस्य
अभिव्यक्तिस्य
न्याय्यतां च कार्यं
करिष्यन्ति; एवं
ते ईश्वरं प्रोग्रामितमृत्युतः
उद्धारयितुं हस्तक्षेपं
कर्तुं सद्कारणं
दास्यन्ति। स्वसमये
रोमनगरस्य विषये
" रहस्यम्
" दृष्ट्वा योहनस्य
विस्मयस्य सद्कारणम्
आसीत् । सः तां
केवलं तस्याः कठोर-निर्दयी-पैगन्-साम्राज्य-वेषेण
एव जानाति स्म
यत् तं पातमोस्-द्वीपे
निरोधं प्रेषितवान्
आसीत् । अतः " वेश्या
" धारितः " सुवर्णचषकः
" इत्यादयः धार्मिकप्रतीकाः
तं सम्यक् आश्चर्यचकितं
कर्तुं शक्नुवन्ति
स्म ।
श्लोकः ७:
“ तदा दूतः
मां अवदत्, किमर्थं
त्वं विस्मयसि,
अहं त्वां स्त्रियाः,
तां वहस्य पशुस्य
च रहस्यं वक्ष्यामि,
यस्याः सप्तशिरः
दशशृङ्गाः च सन्ति।
»
" रहस्यम्
" अनन्तकालं यावत्
स्थातुं न अभिप्रेतम्,
तथा च ७ श्लोकात्
आरभ्य आत्मा विवरणं
दास्यति ये योहनं
अस्मान् च " रहस्यं "
उत्थापयितुं अनुमतिं
दास्यति तथा च
रोमनगरं स्पष्टतया
च श्लोकस्य ३ प्रतिबिम्बे
तस्य भूमिकां च
चिन्तयिष्यति,
यस्य प्रतीकाः
पुनः उद्धृताः
सन्ति।
" महिला
" पोपस्य रोमस्य
धार्मिकस्वभावं
निर्दिशति, तस्य
दावान् " मेषस्य वधूः
," येशुमसीहः इति
। परन्तु ईश्वरः
तां “ वेश्या
” इति उक्त्वा एतत्
दावं नकारयति ।
" तत्
वहन् पशुः " तस्य
धार्मिकदावान्
स्वीकुर्वन्ति,
वैधतां च ददति,
तेषां शासनानाम्,
जनानां च प्रतिनिधित्वं
करोति । तेषां
ऐतिहासिकं उत्पत्तिः
यूरोपे निर्मितानाम्
राज्यानां " दशशृङ्गाः
" इति रूपेण अस्ति,
यदा तेषां साम्राज्यस्य
रोमस्य आधिपत्यात्
मुक्तिः अभवत्,
यथा तेषां प्रतिबिम्बस्य
अनुसारम् ७ - २४
। ते “ चतुर्थस्य
पशुस्य ” साम्राज्यस्य
रोमस्य उत्तराधिकारिणः
भवन्ति । एते च
सम्बन्धिताः प्रदेशाः
अन्त्यपर्यन्तं
समानाः एव तिष्ठन्ति।
सीमाः गच्छन्ति,
शासनाः परिवर्तन्ते,
राजतन्त्रात्
गणराज्यं प्रति
गच्छन्ति, परन्तु
मिथ्या रोमनपोप-ईसाईधर्मस्य
मानकः तान् दुर्गतेः
कृते एकीकरोति
। During the 20th century , रोमन आश्रये
अयं संघः 25 मार्च,
1957 तथा 2004 दिनाङ्के
"रोमस्य सन्धिभिः"
प्रवर्तितेन यूरोपीयसङ्घेन
ठोसरूपेण निर्मितः
श्लोकः ८:
“ यः पशवः
त्वया दृष्टः सः
आसीत्, न अस्ति,
सा अगाधात्
आरुह्य विनाशं
गन्तव्यः, ये पृथिव्यां
निवसन्ति, येषां
नामानि संसारस्य
निर्माणात् जीवनपुस्तके
न लिखितानि, ते
पशूं दृष्ट्वा
आश्चर्यचकिताः
भविष्यन्ति, यतः
सः आसीत्, नास्ति,
अद्यापि भविष्यति।
»
“ यः
पशुः त्वया दृष्टः
सः आसीत्, न च अस्ति
.” अनुवादः- ईसाई
धार्मिक असहिष्णुता
५३८ तः आसीत्, अधुना
नास्ति, १७९८ तः
आत्मा दानात् आरभ्य
असहिष्णु पोपशासनस्य
कृते भिन्नरूपेण
भविष्यवाणीं कृतं
अवधिं सूचयति।
७:२५: " एकः
समयः, समयः, अर्धकालः
च; ४२ मासाः; १२६०
दिवसाः । यद्यपि
तस्य असहिष्णुतायाः
समाप्तिः " अतलगर्तात्
आरोहति पशुः " इत्यस्य
क्रियायाः कारणेन
अभवत् , यत् प्रकाशितवाक्ये
११:७ मध्ये फ्रेंचक्रान्तिं
तस्य राष्ट्रिय
नास्तिकवादं च
निर्दिशति, अत्र
" अतलगर्तः
" इति पदं पिशाचेन सह सम्बद्धं
क्रियाकलापरूपेण
प्रस्तुतम् यः
जीवनं नाशयति पृथिवीग्रहं
च अमानवीय करोति,
यस्य च प्रकाशितवाक्यम्
९:११ " अथाहस्य
गर्तस्य दूतः
" इति कथयति
। " अगाध " इत्यत्र
तस्य उत्पत्तिं
आरोपयित्वा ईश्वरः
प्रकाशयति यत्
अस्य नगरस्य मूर्तिपूजकप्रभुत्वकाले
कदापि , यत् अतीव
तार्किकं भवति
, परन्तु तस्य सम्पूर्णे
पोपधर्मकार्य्ये
, तस्य विपरीतम्
यत् भ्रान्तानां
मानवसमूहानां
स्वहानिः
इति विश्वासः भवति
, यतः ते तया सह
भागं गृह्णन्ति
, तस्य अन्तिमः
" विनाशः
" अत्र प्रकाशितः
रोमस्य प्रलोभनानां
शिकाराः विस्मिताः
भविष्यन्ति यतोहि
धार्मिका असहिष्णुता
अस्मिन् अन्तिमे
सन्दर्भे " पुनः प्रकटिता
भविष्यति
" इति घोषितानां
प्रकटितानां
च बाइबिलस्य भविष्यद्वाणीः।
अगाध
"
इति शब्दस्य विषये
अस्य श्लोकस्य
द्वितीयं विश्लेषणं
प्रस्तावयामि
| अस्मिन् चिन्तने
अहं श्लोके ३ मध्ये
“ रक्तपशुस्य
” वर्णनानुसारं
आत्मायाः लक्ष्यं
कृत्वा अन्तिमसन्दर्भं
गृह्णामि यथा वयं
दृष्टवन्तः “ दशशृङ्गयोः
” “ मुकुटानां ” अभावः
“ सप्तशिरः
” च “ अन्त्यकाले
” स्थापयति अस्माकं
कालस्य तत्। मया
चिरकालात् विचारितं
यत् " मूर्खः
" इति धारणा केवलं
असहिष्णुस्य निरङ्कुशस्य
च कार्यस्य विषये
एव भवितुम् अर्हति,
फलतः सा सार्वत्रिकविश्वासस्य
अन्तिमपरीक्षायाः
चिह्नितस्य अन्तिमदिनस्य
असहिष्णुशासनस्य
एव कारणं भवितुम्
अर्हति परन्तु
वस्तुतः दिव्यसमये
२०२० तमस्य वर्षस्य
अस्य शिशिरस्य
अन्ते अन्यः विचारः
मयि प्रेरितः अस्ति।
" पशुः "
वस्तुतः मानवात्मान्
निरन्तरं मारयति,
तस्य तीव्रताम्
आक्रोशितानां
च मानवतावादीनां
शिक्षानां शिकाराः
तस्य असहिष्णुतायाः
कारणात् दूरतराः
सन्ति एषः नूतनः
मोहकः वञ्चकः च
मानवतावादी व्यवहारः
कुतः आगच्छति
? इदं स्वतन्त्रचिन्तनस्य
विरासतां फलं यत्
क्रान्तिकारीदार्शनिकानां
कृते बहिः आगतं
येषां लक्ष्यं
परमेश्वरः प्रकाशितवाक्यम्
११:७ मध्ये “ अतलगर्तात्
आरोहति पशुः ” इति
नाम्ना करोति।
अस्माकं कालस्य
" पशु " इत्यनेन
सह सम्बद्धः " रक्तवर्णः
" अस्य अध्यायस्य
३ श्लोके मनुष्येण
स्वयमेव प्रदत्तस्य
स्वातन्त्र्यस्य
अतिशयेन उत्पन्नस्य
पापस्य निन्दां
करोति सा कस्य
प्रतिनिधित्वं
करोति ? ईसाईमूलस्य
प्रबलाः पाश्चात्यदेशाः
येषां धार्मिकाधाराः
यूरोपीयकैथोलिकधर्मात्
उत्तराधिकाररूपेण
प्राप्ताः सन्ति:
अमेरिकादेशः यूरोपः
च, ये पूर्णतया
कैथोलिकधर्मेन
प्रलोभिताः सन्ति।
परमेश्वरः यः
“ पशुः ” अस्मान्
दर्शयति सः “ पञ्चम
तुरही ” सन्देशे
भविष्यद्वाणीकृतानां
कार्याणां अन्त्यफलम्
अस्ति । प्रोटेस्टन्ट
विश्वासः, शान्तिपूर्णं
कृत्वा कैथोलिकविश्वासेन
प्रलोभितः, प्रोटेस्टन्टधर्मं
कैथोलिकधर्मं
च एकीकृत्य ईश्वरेण
शापितं, १९९४ तमे
वर्षे आधिकारिकसंस्थागत
एडवेन्टिज्मेन
सह सम्मिलितः,
" प्रकाशितवाक्यस्य
९:७-९, " आर्मेगेडोनस्य
" युद्धस्य सज्जतायै
", प्रकाशितवाक्यस्य
१६:१६ इत्यस्य
अनुसारं, यस्य
ते एकत्र, " षष्ठतुरही "
इत्यस्य अनन्तरं,
अन्तिमस्य विरुद्धं
नेतृत्वं करिष्यन्ति
परमेश् वरस् य
निष्ठावान् सेवकाः,
ये तस्य विश्रामदिनम्
आचरन्ति, आचरणं
च कुर्वन्ति; तस्य
दश आज्ञा चतुर्थेन
सप्तमी विश्रामः।
शान्तिकाले तेषां
भाषणानि भ्रातृप्रेमस्य,
अन्तःकरणस्य स्वतन्त्रतायाः
च उन्नयनं कुर्वन्ति
। परन्तु मुक्तिवादी
कृता एषा आक्रोशपूर्णा
मिथ्यापूर्णा
च स्वतन्त्रता
पाश्चात्यजगत्
जनयन्तः जनसमूहाः
“ द्वितीयमृत्युं
” प्रति नेति; यस्य
लक्षणं नास्ति
नास्तिकत्वेन,
अंशतः उदासीनतायाः,
अल्पभागे च, ईश्वरेण
निन्दितत्वात्,
तेषां मिथ्याधर्मशिक्षायाः
कारणात्, निरर्थकप्रतिबद्धताभिः।
एवं प्रकारेण अयं
मानवतावादी " पशुः " खलु
" अगाध " इत्यत्र
एव स्वस्य उत्पत्तिं
गृहीतवान् यथा
आत्मा अस्मिन्
श्लोके प्रकाशयति,
अस्मिन् अर्थे
यत् ईसाईधर्मः
दार्शनिकानां,
ग्रीक-फ्रेञ्च-विदेशीय-क्रान्तिकारिणां
मानवतावादी-चिन्तनस्य
प्रतिबिम्बः, अनुप्रयोगः
च अभवत् यथा यहूदाः येशुं
प्रति चुम्बनं
कृतवान्, शान्तिकालस्य
मिथ्या, मोहकः
मानवतावादी प्रेम
खड्गात् अधिकं
हन्ति . अस्माकं
शान्तिकालस्य
" पशुः
" अपि " अन्धकारस्य
" चरित्रं उत्तराधिकारं
प्राप्नोति यत्
" अगाध " इति शब्दः
उत्पत्ति 1:2 मध्ये
ददाति स्म : " पृथिवी अरूपा
शून्या च आसीत्
, गभीरस्य
मुखस्य उपरि अन्धकारः
आसीत् , परमेश्वरस्य
आत्मा च जलस्य
उपरि भ्रमति स्म
| . तथा च ईसाईमूलस्य
समाजानां एतत्
" अन्धकारमयं
" चरित्रं स्वयं
विरोधाभासरूपेण
" बोधस्य
" इत्यस्मात्
उत्तराधिकाररूपेण
प्राप्तम् अस्ति,
यत् नाम फ्रांसीसीक्रान्तिकारीणां
स्वतन्त्रचिन्तकानां
कृते दत्तम् अस्ति
एतत् संश्लेषणं
प्रस्तावयित्वा
आत्मा स्वस्य लक्ष्यं
साधयति, यत् अस्माकं
पाश्चात्यजगति
स्वस्य न्यायं,
तस्मै सम्बोधितानि
निन्दनानि च स्वस्य
विश्वासपात्रेभ्यः
सेवकेभ्यः प्रकाशयितुं।
एवं सः स्वस्य
असंख्यानि पापानाम्,
येशुमसीहस्य प्रति
स्वस्य विश्वासघातस्य
च निन्दां करोति,
यः एकमात्रः त्रातारः
यस्य तेषां कर्मणा
अपमानं भवति।
श्लोकः ९:
“ अत्र प्रज्ञायुक्तं
मनः, सप्त शिराः
सप्त पर्वताः,
येषु स्त्री उपविशति।
»
अयं श्लोकः
तस्य व्यञ्जनस्य
पुष्टिं करोति
येन रोमः दीर्घकालं
यावत् निर्दिष्टः
आसीत् - " रोम, सप्तपर्वतनगरम्
" । मया एतत् नाम
१९५८ तमे वर्षे
पुरातनविद्यालयस्य
भौगोलिक-एट्लास्-मध्ये
उद्धृतं प्राप्तम्।किन्तु
वस्तु प्रतिस्पर्धायोग्या
नास्ति; " सप्त" इति । पर्वताः
" "पहाडाः" इति
उच्यन्ते अद्यत्वे
अपि नाम धारयन्ति:
कैपिटोलिन, प्यालेटिन,
केलियन, एवेन्टाइन,
विमिनाल्, एस्किलिन्,
क्विरिनाल् च।
तस्य मूर्तिपूजकचरणस्य,
एते पर्वताः "उच्चस्थानानि"
सर्वेषु ईश्वरेण
निन्दितानां देवीकृतमूर्तीनां
समर्पितानि मन्दिराणि
धारयन्ति स्म।
तथा च " दुर्गदेवस्य
," कैथोलिकविश्वासः
क्रमेण स्वस्य
बकासिलं स्थापितवान्,
तस्य उपरि Caelian पर्वत,
यस्य अर्थः रोमानुसारं
"स्वर्गः" इति,
न्यायपालिकायाः
नागरिकपक्षः टाउन
हॉलः तिष्ठति पृथिवी,
" तस्य सन्निधौ
" अपो.१३:१२ इत्यस्य
अनुसारम् ।
श्लोकः १०:
“ सप्त च राजानः
पञ्च पतिताः एकः
अस्ति, अन्यः अद्यापि
न आगतः, आगत्य सः
अल्पकालं तिष्ठति।
»
सप्तराजाः
" इति
व्यञ्जनेन आत्मा
रोमाय " सप्त
" शासनशासनानाम्
आरोपणं करोति ये
क्रमशः प्रथमषट्णां
कृते सन्ति : -७५३
तः -५१० पर्यन्तं
राजतन्त्रम् गणराज्यं,
वाणिज्यदूतावासः,
तानाशाही, त्रियम्विरेट्,
ऑक्टेवियन् इत्यस्मात्
आरभ्य साम्राज्यं,
सीजर अगस्टस् यस्य
अधीनं येशुः जातः,
तथा च चतुर्धातुक
(४ सम्बद्धाः सम्राट्)
२८४ तः ३२४ पर्यन्तं
सप्तमस्थाने, यत्
" अल्पकालं
यावत् स्थातव्यम्
" इति सटीकतायाः
पुष्टिं करोति
वस्तुतः ३० वर्षाणि।
नूतनः सम्राट्
प्रथमः कान्स्टन्टिन्
शीघ्रमेव रोमतः
त्यक्त्वा पूर्वदिशि
बाइजान्टियम्-नगरे
(कान्स्टन्टिनोपल्-नगरस्य
नाम तुर्कैः इस्तान्बुल-नगरं
परिवर्तितम्) निवसति
स्म । परन्तु ४७६
तमे वर्षात् रोमस्य
पश्चिमसाम्राज्यं
भग्नम् अभवत् तथा
च दानियलस्य प्रकाशितवाक्यस्य
च " दशशृङ्गाः
" पश्चिमयुरोपस्य
राज्यानि निर्माय
स्वतन्त्रतां
प्राप्तवन्तः
४७६ तमे वर्षात्
रोम-नगरं ओस्ट्रोगोथिक-बर्बर-जनानाम्
आक्रमणे एव अस्ति,
यस्मात् ५३८ तमे
वर्षे जनरल् बेलिसारियस्-इत्यनेन
मुक्तं कृतम्,
यः सम्राट् जस्टिनियन-इत्यनेन
स्वसैन्यैः सह
प्रेषितः, यः पूर्वदिशि
कान्स्टन्टिनोपल्-नगरे
निवसति स्म
श्लोकः ११:
“ यः पशवः
आसीत्, न अस्ति,
सः अपि अष्टमः
राजा सप्तानाम्
अस्ति, विनाशं
च गच्छति। »
"अष्टमः राजा"
सम्राट् जस्टिनियन
प्रथमस्य अनुकूलसाम्राज्यस्य
फरमानेन ५३८ तमे
वर्षे स्थापितं
पोपधर्मशासनम्
अस्ति ।एवं सः
स्वपत्न्याः थियोडोरा
इत्यस्याः अनुरोधस्य
प्रतिक्रियाम्
अददात्, या पूर्व
"वेश्या" आसीत्,
यया तस्य मित्रेषु
विजिलियस् इत्यस्य
पक्षतः हस्तक्षेपः
कृतः यथा श्लोकः
११ निर्दिशति,
पोपशासनं उद्धृतानां
"सप्त" सर्वकाराणां
समये दृश्यते,
यदा सः नूतनं, अपूर्वरूपं
निर्माति यत् दानियलः
" भिन्नः
" राजा इति सूचितवान्
पूर्ववर्तीनां
"सप्त"राजानाम्
समयात् पूर्वं
यत् अस्ति तत्
रोमनधर्मनेतुः
उपाधिः पूर्वमेव
तस्य सम्राटानां
कृते आरोपितः अस्ति
तथा च तस्य उत्पत्तितः
एव: "Pontifex Maximus", एकः लैटिनव्यञ्जनः
"परमपोपः" इति
अनुवादितः, यः
५३८ तमे वर्षात्
रोमनकैथोलिकपोपस्य
आधिकारिकः उपाधिः
अपि अस्ति यदा
योहनः दृष्टिं
प्राप्नोति तस्मिन्
समये यः रोमनशासनः
अस्ति सः साम्राज्यः
अर्थात् षष्ठः
रोमनशासनः; तस्य
काले च "सार्वभौमपोपः"
इति उपाधिः सम्राट्
एव वहति स्म ।
रोमस्य ऐतिहासिकदृश्ये
पुनरागमनस्य कारणं
फ्रेंकी-राज्ञः
क्लोविस् प्रथमः
, तत्कालीनस्य
मिथ्या-ईसाई-विश्वासस्य
"परिवर्तनं" कृतवान्,
४९६ तमे वर्षे;
अर्थात् रोमनकैथोलिकधर्मं
प्रति यः प्रथमस्य
कान्स्टन्टिनस्य
आज्ञां पालितवान्
आसीत् तथा च यः
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् पूर्वमेव
ईश्वरस्य शापेन
आहतः आसीत् साम्राज्यप्रभुत्वस्य
अनन्तरं रोमनगरे
आक्रमणं कृत्वा
विशालप्रवासैः
आगतानां विदेशीयजनानाम्
आधिपत्यं कृतम्
भिन्न-भिन्न-भाषा-संस्कृतीनां
दुर्बोधः एव रोमन-एकतां,
बलं च नष्टं कृत्वा
आन्तरिक-अशान्ति-सङ्घर्षस्य
आधारः अस्ति ।
एतत् कार्यं अस्माकं
यूरोपे दिनेषु
ईश्वरेण प्रयुक्तं
यत् तत् दुर्बलं
कृत्वा शत्रुभ्यः
प्रदातुं शक्यते।
एवं "बेबेलस्य
गोपुरस्य" अनुभवस्य
शापः शताब्दसहस्राणि
यावत् मानवतां
दुर्भाग्यं प्रति
नेतुम् स्वस्य
सर्वान् प्रभावान्
प्रभावशीलतां
च धारयति। रोमस्य
विषये तु अन्ततः
एरियान् ओस्ट्रोगोथ्-जनानाम्
आधिपत्यं प्राप्तम्,
ये बाइजान्टिन-सम्राट्-समर्थितस्य
रोमन-कैथोलिक-धर्मस्य
सिद्धान्ततः विरोधिनः
आसन् अस्मात् वर्चस्वात्
मुक्तं कर्तव्यम्
आसीत् येन ५३८
तमे वर्षे रोमनपोपशासनस्य
स्थापना तस्य मृत्तिकायां
सम्भवं कर्तुं
शक्यते स्म । एतत्
साधयितुं दान.७:८-२०
" त्रीणि
शृङ्गाणि " इति were brought low " before popery ( the little horn ); are concerned peoples
hostile to the Roman Catholicism of the Bishops of Rome, sequencely, in 476,
the Heruli, in 534, the Vandals, and on July 10, 538, "by a
snowstorm", freed from the ostrogoths of occupation by the general
Belisarius sent by Justinian I , Rome अस्य सम्राट्
द्वारा स्थापिते
स्वस्य अनन्यं,
प्रबलं, असहिष्णुं
च पोपशासनं प्रविष्टुं
शक्नोति स्म, उपाधितः
प्रथमस्य पोपस्य
षड्यंत्रकारस्य
विजिलियस् इत्यस्य
अनुरोधेन तस्मात्
क्षणात् आरभ्य
रोमः पुनः
" पृथिव्याः
राजानां उपरि राज्यं
कुर्वन् महान्
नगरः ," श्लोकस्य
१८, यः " विनाशं
, " गच्छति , यथा
आत्मा निर्दिशति,
अत्र, द्वितीयवारं,
ततः परं, अभवत्
श्लोक 8.
अतः पोपवादः
यथा दावान् करोति
तथा संतपीटरं प्रति
न गच्छति अपितु
जस्टिनियन प्रथमस्य
बाइजान्टिनसम्राट्
इत्यस्य फरमानं
प्रति गच्छति ,
यः तस्मै स्वस्य
उपाधिं धार्मिकाधिकारं
च दत्तवान् एवं
च रविवासरस्य आदेशः
रोमनसम्राट् प्रथमेन
कान्स्टन्टिन्
इत्यनेन ३२१ तमे
वर्षे मार्चमासस्य
७ दिनाङ्के कृतः,
तस्य न्याय्यतां
दर्शयति यत् पपिज्मं
तत् ५३८ तमे वर्षे
बाइजान्टिनसम्राट्
जस्टिनियन प्रथमेन
स्थापितं सर्वेषां
मानवजातेः कृते
घोरतमपरिणामयुक्तौ
तिथौ। ५३८ तमे
वर्षे एव रोम-नगरस्य
बिशपः प्रथमवारं
पोप-उपाधिं स्वीकृतवान्
।
श्लोकः १२:
“ ये दश शृङ्गाः
भवद्भिः दृष्टाः
ते दश राजानः सन्ति,
ये अद्यापि राज्यं
न प्राप्तवन्तः,
किन्तु पशुना सह
एकघण्टां यावत्
राजात्वेन अधिकारं
प्राप्नुवन्ति।
»
अत्र दान इव
न । ७:२४, सन्देशः
“ अन्त्यकालस्य
” अन्ते स्थितं
अत्यल्पकालं लक्ष्यं
करोति ।
यथा दानियलस्य
काले, योहनस्य
काले, रोमनसाम्राज्यस्य
" दशशृङ्गाः
" अद्यापि स्वतन्त्रतां
न प्राप्तवन्तः,
पुनः वा न प्राप्तवन्तः
। किन्तु, अस्मिन्
अध्याये १७ लक्षितः
सन्दर्भः जगतः
अन्त्यस्य इति
कारणतः, अस्मिन्
सटीकसन्दर्भे
" दशशृङ्गाः
" या भूमिकां निर्वहन्ति,
सा एव आत्माना
उद्दीप्यते, यथा
तदनन्तरं ये श्लोकाः
सन्ति ते पुष्टिं
करिष्यन्ति। भविष्यवाणी
कृता " घण्टा
" विश्वासस्य
अन्तिमपरीक्षायाः
समयं निर्दिशति
यत्, प्रकाशितवाक्यम्
३:१० मध्ये, १८७३
तमे वर्षे सेवेन्थ-डे
एडवेन्टिज्मस्य
विश्वासपात्रेभ्यः
अग्रगामिनः कृते
सन्देशः अस्माकं
कृते आसीत्, तेषां
उत्तराधिकारिणां
कृते, येशुमसीहेन
दत्तस्य एडवेन्टिस्ट्
प्रकाशस्य विश्वासिनां
कृते, २०२० तमे
वर्षे।
इजकिएल-भविष्यद्वादिना
दत्तस्य भविष्यद्वाणी-संहितानुसारं
(इजकि. ४:५-६), एकः भविष्यद्वाणी-
“ दिवसः ” एकस्य
वास्तविकस्य “वर्षस्य
” मूल्यं भवति, अतः,
एकस्य भविष्यद्वाणी-
“ घण्टा ”
१५ वास्तविकदिनानां
मूल्यं भवति आत्मायाः
सन्देशस्य महान्
आग्रहः, यः १८ अध्याये
" एकस्मिन्
घण्टे " इति व्यञ्जनस्य
त्रिगुणं उद्धरणं
करिष्यति, सः मां
निष्कर्षं कर्तुं
प्रेरयति यत् एषा
" घण्टा " " सप्त अन्तिमविपत्तिषु
" ६ दिनाङ्कस्य
आरम्भस्य अस्माकं
दिव्यस्य प्रभुस्य
येशुना महिमायां
पुनरागमनस्य च
मध्ये समयं लक्ष्यं
करोति यः प्रधानदूतस्य
" माइकेल
" इत्यस्य महिमायां
पुनः आगच्छति यत्
सः कार्यक्रमितमृत्युतः
स्वस्य चयनितान्
हर्तुं शक्नोति।
अतः एषा “ घण्टा ” एव “ आर्मेगेडोन्
युद्धम् ” यावत्
स्थास्यति ।
श्लोकः
१ ३: “ एते एकचित्ताः
सन्ति, तेषां शक्तिं
अधिकारं च पशुं
दास्यन्ति। »
अस्य
अन्तिमपरीक्षायाः
समयं लक्ष्यं कृत्वा
आत्मा " दशशृङ्गानाम्
" विषये वदति यत्
" एतेषां
एकं मनः अस्ति
, ते च स्वशक्तिं
अधिकारं च पशुं
ददति तृतीयपरमाणुविश्वयुद्धात्
सर्वैः जीवितैः
रविवासरस्य विश्रामस्य
सम्मानः भवतु इति
एतत् साझीकृतं
लक्ष्यम् अस्ति।
अस्य भग्नावशेषस्य
कारणेन प्राचीन-यूरोपीय-राष्ट्रानां
सैन्यशक्तिः बहु
न्यूनीभूता । परन्तु
संघर्षस्य विजयिनः
अमेरिकनप्रोटेस्टन्ट्-धर्मस्य
जनाः जीवितानां
कृते स्वस्य सार्वभौमत्वस्य
सर्वथा परित्यागं
प्राप्तवन्तः
। प्रेरणा पिशाचात्मका
अस्ति, परन्तु
पतिताः तस्मात्
अनभिज्ञाः सन्ति,
तेषां मनः शैताने
प्रदत्तं केवलं
तस्य इच्छां साधयितुं
शक्नोति।
अजगरस्य
"
" पशुस्य
" " मिथ्याभविष्यद्वादिना
" च गठबन्धनात्
एव " दशशृङ्गाः
" " पशुं " प्रति
स्वस्य अधिकारं
त्यजन्ति अयं च
त्यागः ईश्वरस्य
प्रकोपैः येषां
दुःखानां तीव्रता
भवति। मृत्यु-अधिनियमस्य
घोषणायाः तस्य
प्रयोगस्य च मध्ये
विश्रामदिवसस्य
पालनकर्ताभ्यः
" पशुस्य
चिह्नं ", मूर्तिपूजकसौरपूजाद्वारा
दूषितं तेषां रोमन
"रविवासरः" स्वीकुर्वितुं
१५ दिवसानां अवधिः
दीयते यतो हि येशुमसीहस्य
पुनरागमनं २०३०
तमस्य वर्षस्य
एप्रिल-मासस्य
३ दिनाङ्कात् पूर्वं
वसन्तऋतौ भविष्यति,
यावत् " घण्टा
" इति पदस्य व्याख्यायां
दोषः न भवति, तावत्
अस्माकं वर्तमानसामान्यपञ्चाङ्गे
तस्याः तिथ्याः
कृते अथवा तस्याः
२०३० तमस्य वर्षस्य
वसन्तदिवसस्य
च मध्ये एकस्याः
तिथ्याः कृते मृत्युविधानं
घोषितव्यम्
अन्तिमकालस्य
स्थितिः का भविष्यति
इति अवगन्तुं निम्नलिखिततथ्यानि
विचारयन्तु । अनुग्रहस्य
अवधिः केवलं निर्वाचितैः
अधिकारिभिः एव
परिचयः भवति ये
रविवासरस्य नियमस्य
प्रचारेन सह तत्
सम्बध्दयन्ति;
अधिकं सटीकं तस्याः
पश्चात्। अविश्वासिनः
विद्रोहीजनाः
अद्यापि जीवितानां
राग-समूहस्य कृते
रविवासरस्य नियमस्य
प्रचारः सामान्यहितस्य
मापात् अधिकं किमपि
न दृश्यते यस्य
तेषां कृते कोऽपि
परिणामः नास्ति
प्रथमपञ्चक्लेशान्
च प्राप्य एव तेषां
प्रतिशोधक्रोधः
तेषां स्वर्गदण्डस्य
उत्तरदायीत्वेन
प्रस्तुतानां
" वधस्य
" निर्णयस्य पूर्णतया
अनुमोदनं कर्तुं
प्रेरयति
श्लोकः १४:
“ एते मेषशावकेन
सह युद्धं करिष्यन्ति,
मेषशावकः तान्
जित्वा प्रभोः
राजानां च राजा
अस्ति, ये च तस्य
सह आहूताः, चयनिताः,
विश्वासिनः च तान्
जित्वा अपि तान्
जित्वा गमिष्यन्ति।
»
“ ते
मेषशावकेन सह युद्धं
करिष्यन्ति, मेषशावकः
तान् जित्वा ...”,
यतः सः एव सर्वशक्तिमान्
परमेश्वरः यस्य
प्रतिरोधं कर्तुं
कोऽपि शक्तिः न
शक्नोति। " नृपराजः
प्रभुनाथः " स्वं
दिव्यबलं भूमौ
परमशक्तिशालिषु
राजानेश्वरेषु
च आरोपयिष्यति।
ये च एतत् अवगता
चिताः तेन सह विजयं
प्राप्नुयुः।
अत्र आत्मा परमेश्वरेण
तान् त्रीन् मापदण्डान्
स्मरणं करोति येषां
मोक्षमार्गे प्रवृत्ताः
ये तेषां कृते
" आहूता
" इति आध्यात्मिकस्थित्या
आरभ्यते , ततः परं
यदा एतत् भवति
तदा " चयनित
" इति स्थितिं परिणमति,
सृष्टिकर्ता
परमेश्वरस्य प्रति
तस्य सर्वस्य बाइबिलप्रकाशस्य
च प्रति दर्शितेन
" निष्ठया
"। उल्लिखितं
युद्धं “ आर्मेगेडोन्
,” प्रकाशितवाक्यस्य
१६:१६; " यदा " चयनितस्य
" " आहूतस्य
" निष्ठा " परीक्षिता
भवति " इति घण्टा " । प्रकाशितवाक्यम्
९:७-९ मध्ये आत्मा
अस्य आध्यात्मिकस्य
“ युद्धस्य ” कृते
प्रोटेस्टन्ट-विश्वासस्य
सज्जतां प्रकाशितवान्
। विश्रामदिवसस्य
प्रति निष्ठायाः
कारणात् मृत्योः
दण्डिताः, निर्वाचिताः
परमेश्वरेण भविष्यवाणीकृतेषु
प्रतिज्ञासु स्थापितस्य
विश्वासस्य साक्ष्यं
ददति तथा च एतत्
साक्ष्यं यत् तस्मै
दत्तं, तत् तस्मै
" महिमा
" ददाति यत् सः
प्रकाशितवाक्यस्य
प्रथमदूतस्य सन्देशे
आग्रहं करोति।
अनिवार्यरविवासरस्य
रक्षकाः समर्थकाः
च, अस्मिन् अनुभवे,
तत् मृत्युं प्राप्नुयुः
यत् ते येशुमसीहस्य
निर्वाचितानाम्
कृते दातुं सज्जाः
भविष्यन्ति। अहम्
अत्र स्मारयामि,
ये संशयिनः सन्ति,
शङ्किताः च सन्ति
यत् ईश्वरः विश्रामदिनानां
एतावत् महत्त्वं
ददाति, यत् अस्माकं
मानवता पार्थिव-उद्यानस्य
"द्वयोः वृक्षयोः"
महत्त्वं दत्तवान्
इति कारणेन स्वस्य
अनन्तत्वं नष्टवती।
" आर्मेगेडोन्
" इत्यस्य आधारः
अपि अस्मिन् एव
सिद्धान्ते अस्ति;
"वृक्षद्वयस्य"
स्थाने अद्य अस्माकं
"शुभाशुभज्ञानदिवसः",
रविवासरः, "पवित्रजीवनस्य
दिवसः" च विश्रामदिवसः
शनिवासरः वा अस्ति।
श्लोकः १५:
“ सः मां अवदत्,
यत् जलं त्वया
दृष्टं यत्र वेश्या
उपविशति, तत् प्रजा,
जनसमूहः, राष्ट्राणि,
भाषाः च सन्ति।
»
वेश्या
यस्मिन्
" जलं उपविशति
" तेषु "ईसाई"
इति यूरोपीयजनानाम्
तादात्म्यं आरोपयितुं
शक्नोति , परन्तु
सर्वेभ्यः अपि
उपरि, मिथ्यारूपेण
वञ्चनापूर्वकं
च "ईसाई" इति यूरोपदेशस्य
लक्षणं अस्ति यत्
भिन्नाः " भाषाः " वदन्तः
जनाः एकत्र आनयन्ति;
यत् निर्मितसङ्घटनानाम्,
गठबन्धनानां च
दुर्बलीकरणं करोति।
परन्तु अद्यतनकाले
आङ्ग्लभाषा सेतुरूपेण
कार्यं करोति,
अन्तर्राष्ट्रीयविनिमयस्य
प्रवर्धनं च करोति;
मनुष्याणां व्यापकशिक्षा
दिव्यशापशस्त्रस्य
प्रभावशीलतां
न्यूनीकरोति, तस्य
सृष्टिकर्तुः
परिकल्पनायाः
विरोधं च करोति
। अतः तस्य उत्तरं
भयंकरं भविष्यति-
युद्धेन मृत्युः
अन्ते च तस्य गौरवपूर्णस्य
आगमनस्य वैभवेन।
श्लोकः १६:
“ ये दश शृङ्गाः
त्वया दृष्टाः
पशुः च वेश्याम्
द्वेष्टि, तां
नग्नं कृत्वा मांसं
खादिष्यन्ति, अग्निना
च तां भक्षयिष्यन्ति।
»
दशशृङ्गानाम्
” विपर्ययस्य
पुष्टिं करोति
। तथा पशुः
” यः तस्याः समर्थनं
कृत्वा अनुमोदनं
कृत्वा “ वेश्याम्
” इत्यस्य नाशं
करोति ।अहम् अत्र
स्मरामि यत् " पशुः " इति
नागरिकधर्मसङ्घस्य
शासनम् अस्ति तथा
च सः अस्मिन् सन्दर्भे
आधिकारिकरूपेण
प्रोटेस्टन्ट-अमेरिकन-जनानाम्,
कैथोलिक-प्रोटेस्टन्ट-यूरोपीय-जनानाम्
च शक्तिं निर्दिशति,
यदा तु " वेश्या
" पादरीं अर्थात्
शिक्षणं निर्दिशति
कैथोलिकधर्मस्य
अधिकारिणः: भिक्षवः,
याजकाः, बिशपाः,
कार्डिनलः, पोपः
च एवं विपर्यये,
कैथोलिक-यूरोपीयजनाः
प्रोटेस्टन्ट-अमेरिकन-जनाः
च, उभौ रोमन-कैथोलिक-धर्मस्य
पादरीणां विरुद्धं
तिष्ठन्ति, ते
च “ तां अग्निना
भक्षयिष्यन्ति
” यदा, येशुः तस्याः
वञ्चनं पातयिष्यति
। पिशाचात्मकं
मोहकं मुखौटं
" दशशृङ्गाः
" तां " विच्छिद्य
नग्नं करिष्यन्ति
" यतः सा विलासितायां
निवसति स्म, सा
च पवित्रतायाः
रूपं परिधाय " नग्नः "
अर्थात् आध्यात्मिकलज्जया,
तस्याः वस्त्रं
धारयितुं किमपि
स्वर्गीयं न्यायं
विना, " ते
तस्य मांसं खादिष्यन्ति
" इति तस्य रक्ताभस्य
उग्रतां प्रकटयति
दण्डः।अयं श्लोकः
प्रकाशितवाक्यस्य
“ विंटेज
” विषयस्य पुष्टिं
करोति: धिक् क्रोधस्य
द्राक्षाफलस्य!
श्लोकः १७:
“ यतः परमेश्
वरः तेषां हृदयेषु
स् व इच् छां पूर्णं
कर्तुं, सम्मतं
कर्तुं, पशूं प्रति
स्वराज्यं दातुं
च स्थापितवान्,
यावत् परमेश् वरस्
य वचनं न सिद्धं
भवति।” » २.
17 श्लोकः न्यायस्य
संख्यायाः अन्तर्गतं
अस्मान् स्वर्गीयेश्वरस्य
महत्त्वपूर्णं
विचारं प्रकाशयति
यत् मनुष्याणां
अवहेलना वा उदासीनतायाः
व्यवहारः वा गलतः
अस्ति। ईश्वरः
अत्र आग्रहं करोति,
येन तस्य चयनिताः
निश्चिन्ताः भवन्ति,
यत् सः एव "भयानकक्रीडायाः"
एकमात्रः स्वामी
अस्ति यत् नियतसमये
भविष्यति। कार्यक्रमः
पिशाचेन न, अपितु
ईश्वरेण एव परिकल्पितः।
दानियलस्य प्रकाशितवाक्यस्य
च विषये यत् किमपि
सः स्वस्य महान्
उदात्तप्रकाशनग्रन्थे
घोषितवान् तत्
सर्वं पूर्वमेव
सिद्धं वा सिद्धव्यं
वा अस्ति। यतो
च " वस्तुनः
अन्त्यः तस्य आरम्भात्
श्रेष्ठः " इति
उपदेशानुसारम्
। ७:८, परमेश्वरः
अस्माकं कृते निष्ठायाः
एतां अन्तिमपरीक्षां
लक्ष्यं करोति
यत् अस्मान् मिथ्यामसीहीभ्यः
पृथक् करिष्यति
तथा च तृतीयविश्वयुद्धस्य
परमाणुविनाशस्य
अनन्तरं स्वस्य
स्वर्गीय-अनन्तकालस्य
प्रवेशस्य योग्याः
करिष्यति। अतः
अस्माभिः केवलं
आत्मविश्वासेन
प्रतीक्षा कर्तव्या
यतः पृथिव्यां
यत् किमपि संगठितं
भविष्यति तत् सर्वं
ईश्वरेण एव कल्पितं
“ परिकल्पना
” अस्ति । यदि च
ईश्वरः अस्माकं
पक्षे अस्ति तर्हि
कोऽपि अस्माकं
विरुद्धः भविष्यति,
यदि न येषां घातक
“ योजनाः
” तेषां विरुद्धं
गमिष्यन्ति?
यावत्
ईश्वरस्य वचनं
न सिद्धं भवति
”
इति सटीकता किम्
? आत्मा पोपस्य
“ लघुशृङ्गस्य
” अन्तिमभाग्यं
निर्दिशति यथा
पूर्वमेव दान.
७:११: “ ततः
शृङ्गस्य महतीं
वचनं पश्यन् अहं पश्यन्
पशुः हतः, तस्य
शरीरं च नष्टं
कृत्वा दग्धार्थं
अग्नौ समर्पितं
"; in Dan.7:26: “ तदा
न्यायः आगमिष्यति,
ते तस्य
आधिपत्यं हरन्ति,
तत् च सदा नष्टं
विनाशं च भविष्यति
”; तथा दान.८:२५:
“ सः स्वस्य
समृद्धेः धूर्ततायाः
च कारणात् हृदये
अभिमानी भविष्यति,
शान्तिं प्राप्तानां
बहूनां नाशं करिष्यति,
राजपुत्रराजस्य
विरुद्धं च उन्नमयिष्यति,
किन्तु
तत् भग्नं भविष्यति,
कस्यचित् हस्तस्य
प्रयत्नेन विना
रोमस्य अन्त्यविषये
शेषं “ परमेश्वरस्य
वचनं ” प्रकाशितवाक्यम्
१८, १९, २० च प्रस्तुतं
भविष्यति।
श्लोकः
१८: “ या च त्वया
दृष्टा सा महती
नगरी, या पृथिव्याः
राजानां राज्यं
करोति। »
१८
श्लोकः अस्मान्
अत्यन्तं प्रत्ययप्रदं
प्रमाणं प्रददाति
यत् “ महान्
नगरः ” खलु रोमः
अस्ति । अस्तु,
स्वर्गदूतः योहनेन
सह व्यक्तिगतरूपेण
वदति। अपि च, तस्मै
वदन् यत् " त्वया
च या महिला
दृष्टा सा महती
नगरी या पृथिव्याः
राजानां उपरि राज्यं
करोति ," योहनः
एतत् अवगन्तुं
नेयते यत् दूतः
रोमस्य विषये वदति,
"सप्तपर्वतनगरम्,"
यत् स्वसमये साम्राज्यरूपेण
स्वस्य सम्पूर्णस्य
विशालस्य औपनिवेशिकसाम्राज्यस्य
विभिन्नराज्येषु
आधिपत्यं कृतवान्
साम्राज्यपक्षे
अस्य " पृथिव्याः
राजानां उपरि राज्यत्वं
" पूर्वमेव अस्ति,
तस्य पोपस्य आधिपत्यं
च धारयिष्यति ।
अस्मिन्
अध्याये १७, भवान्
द्रष्टुं शक्नोति
यत् परमेश्वरः
स्वस्य प्रकाशनानि
केन्द्रीकृतवान्
यत् अस्मान् " वेश्याम्
", ख्रीष्टीयस्य
"महादुःखदघटनायाः"
तस्य शत्रुः निश्चयेन
परिचययितुं शक्नोति।
एवं १७ संख्यां
स्वस्य न्यायस्य
प्रामाणिकं भावं
ददाति। इदमेव अवलोकनं
मया पापस्य स्थापनायाः
१७ शताब्द्याः
वार्षिकोत्सवस्य
प्रकाशनं कर्तुं
प्रेरितवान् ,
यत् ७ मार्च ३२१
(आधिकारिकतिथिः
किन्तु ईश्वरस्य
कृते ३२०) सूर्यस्य
दिवसस्य स्वीकरणस्य
गठनं करोति यत्
अस्माभिः अस्मिन्
वर्षे २०२० तमे
वर्षे अनुभवितम्,
यत् अधुना अतीतम्।
वयं पश्यामः यत्
ईश्वरः खलु तत्
ख्रीष्टीययुगस्य
(Covid-19) इतिहासे अपूर्वेन
शापेन चिह्नितवान्
यत् द्वितीयविश्वयुद्धात्
अधिकं विनाशकारीं
वैश्विकं आर्थिकपतनं
जनयति। दिव्यधर्मन्यायस्य
अन्ये शापाः तदनन्तरं
आगच्छन्ति, तान्
वयं दिने दिने
आविष्करिष्यामः।
प्रकाशितवाक्यम्
१८: वेश्या स्वस्य
दण्डं प्राप्नोति
आर्मेगेडोन्
युद्धस्य " अन्त्यस्य
अत्यन्तं विशेषसन्दर्भे
नेष्यति शब्दाः
तस्य विषयवस्तुं
प्रकाशयन्ति -
" पृथिव्याः
वेश्यानां माता
महान् बेबिलोनस्य
दण्डस्य समयः ";
रक्ताभस्य “ फलानां ”
समयः ।
श्लोकः
१: “ अनन्तरम्
अन्यं दूतं स्वर्गात्
अवतरन्तं दृष्टवान्,
यस्य महता अधिकारः
आसीत्, तस्य महिमानेन
पृथिवी प्रकाशिता
अभवत्। »
महत्
अधिकारं वहन् दूतः
ईश्वरस्य पक्षे
अस्ति, वस्तुतः
ईश्वरस्य एव। स्वर्गदूतानां
प्रमुखः माइकलः
अन्यत् नाम अस्ति
यत् येशुमसीहः
स्वस्य पार्थिवसेवायाः
पूर्वं स्वर्गे
वहति स्म। अस्मिन्
एव नाम्ना पवित्रदूतैः
प्रदत्तेन अधिकारेण
च सः क्रूसे विजयानन्तरं
पिशाचं तस्य राक्षसान्
च स्वर्गात् निष्कासितवान्।
अतः एतयोः नाम्ना
एव सः पितुः महिम्ना
पृथिव्यां पुनः
आगच्छति, तस्मात्
स्वस्य बहुमूल्यं
निर्वाचितं ग्रहीतुं;
बहुमूल्यं यतः
ते विश्वासिणः
सन्ति तथा च एषा
निष्ठा परीक्षायां
प्रदर्शिता अस्ति।
अस्मिन् एव सन्दर्भे
सः स्वस्य निष्ठया
तेषां सम्मानं
कर्तुं आगच्छति
ये बुद्धिपूर्वकं
आज्ञापालितवन्तः,
यत् “ महिमा
” तस्मै दत्तवान्
यत् सः १८४४ तः
प्रकाशितवान्
१४:७ अनुसारं याचितवान्
विश्रामदिवसस्य
पालनेन तस्य चयनिताः
तस्य महिमाम् अकरोत्
यत् सः एव सृष्टिकर्तृदेवः
अस्ति, यत् स्वर्गीयपार्थिवजीवनस्य
सृष्टेः आरभ्य
सः एव वैधरूपेण
धारयति।
श्लोकः
२: “ सः उच्चैः
स्वरेण आक्रोशितवान्
यत्, “महाबाबिलोनः
पतितः, पतितः! सा
राक्षसानां निवासस्थानं,
सर्वेषां अशुद्धात्मनः
आश्रयः, प्रत्येकस्य
अशुद्धस्य द्वेष्यस्य
च पक्षिणः आश्रयः
अभवत् ,
"
सा बाबिलोनः महान्
पतितः, पतितः! ".
अस्मिन् श्लोके
२ प्रकाशितवाक्यस्य
१४:८ तः उद्धरणं
वयं प्राप्नुमः,
परन्तु अस्मिन्
समये भविष्यद्वाणीरूपेण
न उक्तं, तस्य पतनस्य
प्रमाणानि तस्य
वञ्चकप्रलोभनक्रियायाः
अस्य अन्तिमक्षणस्य
मानवजीवितानां
कृते दत्तानि इति
कारणतः। रोमनपोपस्य
बेबिलोनस्य पवित्रतायाः
मुखौटम् अपि पतति।
वस्तुतः एतत्
“ राक्षसानां
निवासस्थानं, प्रत्येकस्य
अशुद्धस्य आत्मायाः
आश्रयः, आवासः
प्रत्येकस्य अशुद्धस्य
द्वेष्यस्य च पक्षिणः।
” " पक्षिणः " उल्लेखः
अस्मान् स्मारयति
यत् पार्थिवकर्मणां
पृष्ठतः शैतानस्य
शिबिरस्य दुष्टदूतानां
स्वर्गीयप्रेरणाः
सन्ति, तेषां नेता,
दिव्यसृष्टेः
प्रथमविद्रोही
च।
श्लोकः
३: “ यतः सर्वाणि
राष्ट्राणि तस्याः
व्यभिचारस्य क्रोधस्य
मद्यं पिबन्ति,
पृथिव्याः राजानः
च तया सह व्यभिचारं
कृतवन्तः, पृथिव्याः
वणिक् च तस्याः
स्वादिष्टभोजनस्य
प्रचुरतायां धनिनः
अभवन् । »
"...
यतः सर्वाणि
राष्ट्राणि तस्याः
व्यभिचारस्य क्रोधस्य
मद्यं पिबन्ति...
" रोमनकैथोलिकस्य
पोपशक्तिः प्रेरणया
धार्मिकाक्रान्तिः
उत्पन्ना, या येशुमसीहस्य
सेवायां इति दावान्
कृत्वा पृथिव्यां
सः स्वशिष्यान्
प्रेरितान् च उपदिष्टानां
व्यवहारपाठानां
विषये सर्वथा अवमाननं
प्रदर्शयति स्म
येशुः सौम्यतापूर्णः,
पोपाः क्रोधपूर्णाः;
येशुः, विनयस्य
आदर्शः, पोपाः,
आडम्बरस्य अभिमानस्य
च आदर्शाः, येशुः
भौतिकदारिद्र्ये,
विलासितायां धने
च निवसन्तः पोपाः।
येशुः प्राणान्
रक्षितवान्, पोपाः
अन्यायपूर्वकं
अनावश्यकरूपेण
च असंख्यमानवानां
प्राणानां मृत्योः
कारणं कृतवन्तः।
अतः अस्य पोपस्य
रोमनकैथोलिक-ईसाईधर्मस्य
येशुना प्रतिरूपितस्य
विश्वासस्य सादृश्यं
नासीत् । दानियलग्रन्थे
परमेश्वरः “ स्वस्य युक्तीनां
सफलतां ” इति भविष्यवाणीं
कृतवान्, परन्तु
एषा सफलता किमर्थम्
अभवत्? उत्तरं
सरलम् अस्ति यत्
ईश्वरः तस्मै दत्तवान्।
यतः अस्माभिः स्मर्तव्यं
यत् प्रकाशितवाक्यस्य
८:८ मध्ये " द्वितीयस्य तुरही
" इति दण्डस्य
शीर्षकेण एव सः
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् परित्यक्तस्य
विश्रामदिवसस्य
उल्लङ्घनस्य दण्डार्थं
एतत् क्रूरं कठोरं
च शासनं उत्थापितवान्
२६:१९, ईश्वरः अवदत्-
" अहं भवतः सामर्थ्यस्य
अभिमानं भङ्गयिष्यामि,
भवतः स्वर्गं
करिष्यामि ।"
लोह इव ,
तव भूमिः च like brass ." नवीनसन्धिषु
एतान् एव शापान्
पूरयितुं पोपशासनं
उत्थापितम्। तस्य
योजनायां ईश्वरः
सद्यः एव स्वस्य
प्रेमनियमस्य,
स्वस्य सम्यक्
न्यायस्य च आग्रहान्
पूरयितुं शिकारः,
न्यायाधीशः, जल्लादः
च अस्ति। ३२१ तमे
वर्षात् आरभ्य
सब्बाथस्य उल्लङ्घनेन
मानवतायाः महती
व्ययः अभवत्, अनावश्यकयुद्धेषु
नरसंहारेषु च मूल्यं
दत्तवान्, तथा
च सृष्टिकर्ता
ईश्वरेण निर्मिताः
घातकाः महामारीः
अस्मिन् श्लोके
" व्यभिचारः
" (अथवा " व्यभिचारः ")
आध्यात्मिकः अस्ति,
तथा च " मद्यः
" तस्य शिक्षायाः
प्रतीकं भवति यत्
ख्रीष्टस्य नामधेयेन
सर्वेषां जनानां
मध्ये पिशाचात्मकं
" क्रोधं
" द्वेषं च आकर्षयति।
कैथोलिकशिक्षणस्य
अपराधबोधेन सर्वेषां
मानवजातेः अपराधबोधः
न गोपनीयः, यः प्रायः
समग्ररूपेण येशुमसीहेन
उन्नतमूल्यानां
भागं न करोति।
यदि पृथिव्याः
राजानः " बेबिलोनस्य
" व्यभिचारस्य
मद्यं " ( व्यभिचारं ) पिबन्ति
स्म तर्हि " वेश्या
" इति रूपेण तस्याः
एकमात्रं चिन्ता
ग्राहकानाम् आनन्दाय
एव आसीत् नियमः
एव, ग्राहकः अवश्यमेव
सन्तुष्टः भवेत्
अन्यथा सः पुनः
न आगच्छति। तथा
च कैथोलिकधर्मः
अपराधपर्यन्तं
लोभं, धनस्य विलासपूर्णजीवनस्य
च प्रेम्णः उच्चतमस्तरं
यावत् उन्नतवान्।
यथा येशुः उपदिष्टवान्,
पंखपक्षिणः एकत्र
समुपस्थिताः भवन्ति।
तया सह तया विना
वा दुष्टाः गर्विताश्च
तथापि नष्टाः स्युः।
स्मरणम् : पार्थिव-इतिहासस्य
आरम्भे एव भ्रातुः
हाबिलस्य वधकस्य
कैनस्य माध्यमेन
दुष्टता मानवजीवने
प्रविष्टा । " पृथिव्याः
वणिजाः तस्याः
विलासस्य सामर्थ्येन
धनिनः अभवन् |"
एतेन रोमनकैथोलिकपोपशासनस्य
सफलता व्याख्यायते
। पृथिव्याः वणिजाः
केवलं धनं विश्वसन्ति,
ते धार्मिककट्टरपंथिनः
न सन्ति किन्तु
यदि धर्मः तान्
समृद्धयति तर्हि
सः स्वीकार्यः,
प्रशंसनीयः अपि
भागीदारः भवति।
विषयस्य अन्तिमसन्दर्भः
मां मुख्यतया अमेरिकनप्रोटेस्टन्टव्यापारिणां
परिचयं कर्तुं
प्रेरयति यतः भूमिः
आध्यात्मिकरूपेण
प्रोटेस्टन्टधर्मं
निर्दिशति। 16th century
तः , उत्तर-अमेरिका,
यत् मूलतः प्रोटेस्टन्ट-धर्मस्य
मूलतः आसीत्, हिस्पैनिक-कैथोलिक-धर्मस्य
स्वागतं कृतवान्
ततः परं, कैथोलिक-धर्मस्य
प्रतिनिधित्वं
प्रोटेस्टन्ट-धर्मस्य
इव अभवत् अस्य
देशस्य कृते यत्र
केवलं "व्यापारः"
एव महत्त्वपूर्णः
अस्ति, तत्र धर्मभेदाः
न महत्त्वपूर्णाः
। जेनेवासुधारकर्ता
जॉन् केल्विन्
इत्यनेन प्रोत्साहितेन
स्वस्य समृद्धीकरणस्य
सुखेन जिताः प्रोटेस्टन्टव्यापारिणः
कैथोलिकधर्मे
आत्मसमृद्धीकरणस्य
एकं साधनं प्राप्नुवन्
यत् मूलप्रोटेस्टन्ट-मान्यता
न अर्पयति स्म
प्रोटेस्टन्टचर्चाः
नग्नभित्तिभिः
शून्याः सन्ति,
यदा तु कैथोलिकचर्चाः
बहुमूल्यसामग्रीभिः
निर्मितैः अवशेषैः
अतिभारिताः सन्ति,
सुवर्णरजतं, हस्तिदन्तं,
सर्वाणि सामग्रीनि
येषां सूची अयं
विषयः श्लोके १२
मध्ये सूचीबद्धः
अस्ति अतः कैथोलिकपूजायाः
धनं भगवतः परमेश्वरस्य
कृते अमेरिकनप्रोटेस्टन्टधर्मस्य
दुर्बलीकरणस्य
व्याख्या अस्ति।
डॉलरः, नूतनः मम्मनः,
हृदयेषु ईश्वरस्य
स्थाने आगतः, सिद्धान्तानां
विषये च सर्वा
रुचिः नष्टा अस्ति।
विरोधः अस्ति,
परन्तु केवलं राजनैतिकरूपेण
एव।
श्लोकः
४: “ ततः परं
स्वर्गात् अन्यत्
वाणीं श्रुतवान्
यत्, हे मम प्रजाः,
तस्याः पापभागिनः
न भवेयुः, तस्याः
व्याधिः न प्राप्नुथ,
तस्मात् बहिः गच्छन्तु।
»
श्लोकः
४ अन्तिमवियोगस्य
क्षणस्य विषये
वदति यत् “ मम जनाः तस्याः
बहिः आगच्छन्तु
”; एषा एव घण्टा
यदा निर्वाचिताः
येशुं मिलितुं
स्वर्गं नीता भविष्यन्ति।
अयं श्लोकः यत्
द्योतयति तत्
" फलानां
कालः " इति प्रकाशितवाक्यस्य
१४:१४-१६ विषयः
। ते निष्कासिताः
यतः, यथा श्लोकः
निर्दिशति, तेषां
"भागः" न भवितुमर्हति
ये "प्लेगाः" ये
पोप-रोम-नगरं तस्य
पादरीणां च प्रहारं
करिष्यन्ति । किन्तु
ग्रन्थः निर्दिशति
यत् हृतानां निर्वाचितानाम्
संख्यायां भवितुं
“ पापेषु
भागं न गृहीतवान्
” इति । तथा च यतः
मुख्यं पापं रविवासरस्य
विश्रामः, विश्वासस्य
अन्तिमपरीक्षायां
कैथोलिकैः प्रोटेस्टन्टैः
च सम्मानितः " पशुस्य चिह्नः
" अस्ति, अतः एतयोः
मुख्यधर्मसमूहयोः
विश्वासिनः निर्वाचितानाम्
आकर्षणे भागं ग्रहीतुं
न शक्नुवन्ति।
"बेबिलोनतः
बहिः आगच्छन्तु"
इति आवश्यकता नित्यं
वर्तते , तथापि
अस्मिन् श्लोके
आत्मा तस्य समयस्य
लक्ष्यं करोति
यदा परमेश्वरात्
एतस्य आज्ञापालनस्य
अन्तिमः अवसरः
उत्पद्यते यतोहि
रविवासरस्य नियमस्य
घोषणा परिवीक्षायाः
समाप्तिम् चिह्नयति।
एषा घोषणा " षष्ठस्य
तुरही " (तृतीयविश्वयुद्धस्य)
जीवितानां सर्वेषां
मध्ये जागरूकतां
प्रवर्धयति , यत्
तेषां विकल्पान्
सृष्टिकर्तृदेवस्य
प्रहरणदृष्टौ
उत्तरदायी करोति
श्लोकः
५: “ यतः तस्याः
पापाः स्वर्गपर्यन्तं
प्राप्ताः, ईश्वरः
तस्याः अधर्मान्
स्मरति स्म।” » २.
तस्य
वचनेषु आत्मा
"बाबेलस्य गोपुरस्य"
प्रतिबिम्बं सूचयति
यस्य नाम "बेबिलोनस्य"
मूलं वर्तते। ३२१
तमे ५३८ तमे वर्षे
च रोम, " महान्
नगरं " यत्र " वेश्या "
तस्याः " सिंहासनं " अस्ति,
५३८ तः तस्याः
"पवित्रं" पोपपीठं,
ईश्वरविरुद्धं
स्वस्य दोषान्
बहुगुणितवान्
स्वर्गात् सः गणनां
कृत्वा १७०९ वर्षाणि
यावत् (३२१ तः) स्वस्य
सञ्चितपापानां
अभिलेखनं कृतवान्
। येशुना स्वस्य
गौरवपूर्णपुनरागमनेन
पोपशासनस्य मुखौटं
विमोचितम् अस्ति
तथा च रोमस्य तस्य
मिथ्यापवित्रतायाः
च कृते तेषां अपराधानां
दानाय समयः अस्ति।
श्लोकः
६: “ यथा दत्तवती
तथा ददातु, तस्याः
कार्यानुसारं
द्विगुणं प्रतिदातु,
यत्र सा पातितवती
तस्मिन् चषके द्विगुणं
पातयतु। »
प्रकाशितवाक्यस्य
१४ विषयाणां प्रगतिम्
अनुसृत्य, फसलस्य कटनानन्तरं
विन्टेज् आगच्छति
. तथा च कैथोलिकधर्मस्य
असत्यस्य पीडितानां
कैथोलिक-प्रोटेस्टन्ट-पीडितानां
दुष्टतमानां कृते
एव ईश्वरः स्ववचनं
सम्बोधयति यत्
" यथा सा
दत्तवती तथा तां
प्रतिदातु, तस्याः
कार्यानुसारं
च द्विगुणं प्रतिदातु
इतिहासः स्मर्यते
यत् तस्य कृतयः
तस्य जिज्ञासा
न्यायालयस्य चिता,
यातनाः च आसन्
। अतः एतादृशं
भाग्यं यत् कैथोलिकधर्मगुरुणां
द्विगुणं दुःखं
भविष्यति, यदि
तत् सम्भवति। स
एव सन्देशः पुनः
पुनः उक्तः यत्
" यत्र सा
पातितवती तस्मिन्
चषके तस्याः कृते
द्विगुणं पातयतु
" इति । पेयचषकस्य
प्रतिबिम्बं येशुना
तस्य शरीरस्य यातनायाः
निर्दिष्टीकरणार्थं
प्रयुक्तम्, यावत्
रोमेन पूर्वमेव
गोल्गोथापर्वतस्य
पादे स्थिते क्रूसे
अन्तिमवेदना न
भवति स्म। एवं
प्रकारेण येशुः
अस्मान् स्मारयति
यत् कैथोलिक-विश्वासेन
तेषां दुःखानां
प्रति घृणित-अवमानना
दर्शिता यत् सः
सहितुं सहमतः अस्ति,
अतः इदानीं तस्य
वारः अस्ति यत्
सः तान् अनुभवति।
पुरातनं सुभाषितं
अस्मिन् क्षणे
स्वस्य पूर्णं
मूल्यं गृह्णीयात्
यत् यत् भवन्तः
न इच्छन्ति तत्
कदापि अन्येषां
प्रति न कुर्वन्तु।
अस्मिन् कर्मणि
ईश्वरः प्रतिकारस्य
नियमं पूरयति-
नेत्रस्य प्रति
नेत्रः, दन्तस्य
प्रति दन्तः; सम्यक्
न्याय्यः नियमः
यः सः व्यक्तिगतप्रयोगाय
आरक्षितवान्।
परन्तु सामूहिकस्तरस्य
तस्य प्रयोगः मानवानाम्
कृते अधिकृतः आसीत्,
तथापि ते ईश्वरापेक्षया
अधिकं न्यायपूर्णाः
सद्भावाः च भवितुम्
अर्हन्ति इति चिन्तयित्वा
तस्य निन्दां कृतवन्तः
। परिणामः विनाशकारी,
दुष्टता तस्य विद्रोहीभावना
च ईसाईमूलस्य पाश्चात्यजनानाम्
दुर्गतिम् अकुर्वत्,
आधिपत्यं च कृतवती
अस्ति ।
प्रकाशितवाक्यम्
१७:५ मध्ये “ महान् बेबिलोनः
,” “ वेश्या
,” “ तस्याः
घृणितकार्यैः
पूर्णः सुवर्णस्य
चषकः आसीत् ।” एषा
सटीकता तस्य धार्मिकक्रियाकलापं,
यूकारिस्ट्-चषकस्य
विशेषप्रयोगं
च लक्ष्यं करोति
। येशुमसीहेन उपदिष्टस्य
पवित्रस्य च अस्य
पवित्रस्य संस्कारस्य
विषये तस्य अनादरः
तस्मात् विशेषं
दण्डं प्राप्तवान्
। प्रेमस्य ईश्वरः
न्यायस्य ईश्वरं
मार्गं ददाति तस्य
न्यायस्य विचारः
च मनुष्याणां कृते
स्पष्टतया प्रकाशितः
भवति।
श्लोकः
७: “ यावत्
सा महिमाम् अकरोत्,
विलासतया च जीवति,
तावत् यातनाः शोकं
च ददातु, यतः सा
हृदये वदति, अहं
राज्ञी उपविशामि,
अहं विधवा नास्मि,
न च शोकं पश्यामि।
»
७
श्लोके आत्मा जीवनमरणयोः
विरोधं प्रकाशयति।
मृत्योः दुर्भाग्येन
अस्पृष्टं जीवनं
प्रसन्नं, निश्चिन्तं,
तुच्छं, नवसुखानां
अन्वेषणं कुर्वन्
अस्ति। रोमन पोपस्य
"बेबिलोन्" विलासितायाः
जीवनं क्रीणाति
इति धनं अन्विषत्
। तथा च शक्तिशालिभ्यः
राजाभ्यः च तत्
प्राप्तुं सा पापक्षमाम्
"अनुग्रह" इति
विक्रेतुं येशुमसीहस्य
नाम प्रयुक्तवती
अद्यापि च प्रयुङ्क्ते।
एषः विवरणः यः
ईश्वरस्य न्यायस्य
तुलायां अतीव भारं
धारयति, यस्य प्रायश्चित्तं
सा इदानीं मनोवैज्ञानिकतया
शारीरिकतया च कर्तव्या।
अस्य धनस्य विलासस्य
च आलोचना अस्मिन्
तथ्ये आधारितं
यत् येशुः तस्य
प्रेरिताः च नग्न-आवश्यकताभिः
सन्तुष्टाः दुर्बलतया
जीवनं यापयन्ति
स्म । एवं " यातना " " शोक " च रोमन
कैथोलिक पोप-पादरीणां
"धनस्य
विलासस्य च " स्थाने
भवन्ति ।
वञ्चनकार्यकाले
बेबिलोनः हृदये
वदति, “ अहं
राज्ञी इव उपविशामि
”; यत् प्रकाशितवाक्यस्य
१७:१८ मध्ये “ पृथिव्याः
राजानां उपरि तस्य
राज्यत्वं ” इति
पुष्टयति । तथा
च प्रकाशितवाक्यम्
२:७, २० च अनुसारं
तस्य “ सिंहासनं
” वैटिकन-नगरे
(vaticiner = भविष्यवाणीं
कर्तुं), रोम-नगरे
अस्ति । " अहं विधवा नास्मि
"; तस्याः पतिः
ख्रीष्टः यस्य
पत्नी इति सा वदति
सः जीवति। “ अहं च शोकं
न पश्यामि .” चर्चस्य
बहिः मोक्षः नास्ति
इति सा सर्वेभ्यः
विरोधिभ्यः अवदत्।
सा एतावत्वारं
पुनः पुनः उक्तवती
यत् अन्ते सा तत्
विश्वासं कृतवती
। तस्याः च शासनं
सदा स्थास्यति
इति सा यथार्थतया
निश्चयं कृतवती
अस्ति। यतः सा
तत्र निवसति स्म,
तस्मात् किं रोम-नगरं
"शाश्वतं नगरम्"
इति नाम न दत्तम्
? अपि च, पृथिव्याः
पाश्चात्यशक्तयः
समर्थिता भूत्वा
तस्याः स्वं मानवीयरूपेण
अस्पृश्यत्वं,
अभेद्यत्वं च मन्यते
इति सद्कारणम्
आसीत् । न च सा ईश्वरस्य
सामर्थ्यात् भयभीता
आसीत् यतः सा पृथिव्यां
तस्य सेवां प्रतिनिधित्वं
च करोमि इति दावान्
करोति स्म ।
श्लोकः
८: “ अतः तस्याः
विपत्तयः एकस्मिन्
दिने आगमिष्यन्ति,
मृत्युः, शोकः,
दुर्भिक्षः च,
सा च अग्निना नष्टा
भविष्यति, यतः
प्रभुः परमेश्वरः
पराक्रमी अस्ति,
यः तस्याः न्यायं
करोति। »
अयं
श्लोकः तस्य सर्वान्
भ्रमान् अन्तयति-
“ अतः एकस्मिन्
दिने ”; यत्र येशुः
महिमापूर्वकं
प्रत्यागच्छति,
“ तस्य व्याधिः
आगमिष्यति ” अर्थात्
परमेश्वरेण दण्डः
आगमिष्यति; " मृत्युः
शोकः दुर्भिक्षं
च " वस्तुतः विपरीतक्रमेण
एव कार्याणि सिद्धानि
भवन्ति । एकस्मिन्
दिने क्षुधायाः
कारणेन न म्रियते,
अतः प्रथमं आध्यात्मिकं
" दुर्भिक्षम्
" इति जीवनस्य
रोटिकायाः हानिः
या क्रिश्चियनधर्मस्य
आधारः अस्ति ततः
अस्माकं समीपस्थानां
जनानां मृत्युचिह्नार्थं
“ शोक ” धार्यते,
येषां सह वयं पारिवारिकभावनाः
साझां कुर्मः ।
अन्ते च “ मृत्युः ” अपराधिनं
पापं प्रहरति,
यतः “ पापस्य
वेतनं मृत्युः
एव ,” रोम. ६ - २३ । “
अग्निना
च भक्ष्यते ,” इति
दानियल-प्रकाशितवाक्ययोः
पुनः पुनः उक्ताः
भविष्यद्वाणी-घोषणानुसारम्।
सा एव एतावन्तः
प्राणिनः स्तम्भे
दग्धाः, अन्यायपूर्वकं,
यत् सम्यक् दिव्यन्यायेन
एव सा स्वयमेव
अग्नौ विनश्यति।
“ यतः प्रभुः
पराक्रमी अस्ति
यः तस्याः न्यायं
करोति ”; मोहककार्यकाले
कैथोलिकधर्मः
येशुमातुः मरियमं
पूजयति स्म, सा
केवलं बाहुयुग्मे
धारितस्य लघुबालकस्य
रूपेण एव प्रादुर्भूतवती
एषः पक्षः भावुकताप्रवणमनसः
आकर्षितवान् ।
स्त्री, श्रेष्ठा,
माता, कथं आश्वासनप्रदः
धर्मः अभवत्! किन्तु
एषा सत्यस्य घण्टा,
तस्य न्यायं कुर्वन्
ख्रीष्टः सर्वशक्तिमान्
परमेश्वरस्य महिमायां
अधुना एव प्रकटितः;
तथा च येशुमसीहस्य
एषा दिव्यशक्तिः,
या तस्य मुखौटं
विमोचयति, सा तस्य
वञ्चितपीडितानां
प्रतिशोधकोपाय
प्रदातुं तां नाशयति।
श्लोकः
९: “ ये पृथिव्याः
राजानः व्यभिचारं
कृत्वा तया सह
विलासं कृतवन्तः,
तस्याः दहनधूमं
दृष्ट्वा तस्याः
उपरि रोदिष्यन्ति,
विलपन्ति च। »
तया
सह व्यभिचारं विलासं
च कृतवन्तः पृथिव्याः
राजानः " व्यवहारः
प्रकाशितः अस्ति
| अस्मिन् राजानः,
राष्ट्रपतिः, तानाशाहः,
सर्वे राष्ट्रनेतारः
सन्ति ये कैथोलिकधर्मस्य
सफलतां क्रियाकलापं
च प्रवर्धितवन्तः,
ये च अन्तिमे परीक्षणे
सब्बाथ-पालकानां
वधस्य निर्णयं
अनुमोदितवन्तः
ते “ तस्याः
ज्वलनस्य धूमं
दृष्ट्वा तस्याः
उपरि रोदिष्यन्ति
विलपिष्यन्ति
च ” इति । स्पष्टतया
पृथिव्याः राजानः
स्खलन्तीं स्थितिं
पश्यन्ति । ते
पुनः कस्यचित्
शासनं न कुर्वन्ति,
केवलं रोमनगरे
वञ्चितैः पीडितैः
प्रज्वलितं अग्निम्,
दिव्यप्रतिशोधस्य
निष्पादनयन्त्राणि,
अवलोकयन्ति तेषां
रोदनं विलापं च
न्याय्यं यत् तेषां
उच्चतमशक्तिं
प्राप्तवन्तः
लौकिकमूल्यानि
सहसा पतन्ति।
श्लोकः
१०: “ दूरं
स्थित्वा तस्याः
पीडाभयात् वक्ष्यन्ति,
धिक्, महानगरं,
बाबिलोन, महानगरम्,
एकघण्टे तव न्यायः
आगतः! »
"शाश्वतं
नगरं" म्रियते,
दहति, पृथिव्याः
राजानः रोमतः
दूरं धारयन्ति।
ते इदानीं तस्य
भाग्यं भागं गृह्णीयुः
इति भयम् अनुभवन्ति।
किं भवति, तेषां कृते , महत्
दुर्भाग्यम्
: “ धिक्
! धिक् ! महानगरं
बेबिलोन् , धिक् द्विवारं
पुनः पुनः उक्तं
यत् " सा
पतिता , सा पतिता
, महान् बेबिलोन
." “ महानगरम्
! » आगच्छ!"
» ;येशुना पुनरागमनं
जगतः अन्त्यस्य
समयं चिह्नयति
।
श्लोकः
११: “ पृथिव्याः
वणिजाः तस्याः
विषये रोदन्ति
शोचन्ति च, यतः
तेषां मालम् इतः
परं कोऽपि न क्रीणाति,
”
आत्मा
अस्मिन् समये
" पृथिव्याः
व्यापारिणः "
लक्ष्यं करोति
, विशेषतः उपरिष्टात्
१७ अध्यायस्य अध्ययने
चर्चा कृता यथा
सम्पूर्णे पृथिव्यां
जीवितैः अमेरिकनव्यापारिभावनाम्
अङ्गीकृता ते अपि
“ तस्याः
उपरि रोदन्ति शोकं
च कुर्वन्ति, यतः
इतः परं कोऽपि
तेषां मालम् न
क्रीणाति ; ...».अयं
श्लोकः कैथोलिक-धर्मस्य
प्रति प्रोटेस्टन्ट-धर्मस्य
स्नेहस्य अपराधबोधं
रेखांकयति, यत्
ते शोचन्ति
, एवं आर्थिकहितात्
तस्मिन् प्रति
तेषां व्यक्तिगत-आसक्तिस्य
साक्ष्यं ददाति।यत्र
, सर्वथा विपरीतरूपेण,
सुधारस्य कार्यं
रोमन-कैथोलिक-पोप-अपराधस्य
निन्दां कर्तुं,
प्रतिस्थापनार्थं
च ईश्वरेण उत्थापितम्
सत्यं अवगच्छति
स्म
श्लोकः
१२: “ मालः
सुवर्णस्य, रजतस्य,
बहुमूल्यं, मौक्तिकं,
सूक्ष्मं लिनेन,
बैंगनी, क्षौमं,
रक्तं, सर्वविधं
मधुरं काष्ठं,
सर्वविधं हस्तिदन्तं,
सर्वविधं अतिमहत्त्वपूर्णं
काष्ठं, पीतलं,
लोहं, संगमरवरं
च, ”
रोमन
कैथोलिक मूर्तिपूजकधर्मस्य
आधारभूतानाम्
विभिन्नसामग्रीणां
सूचीकरणात् पूर्वं
अहम् अत्र येशुमसीहेन
उपदिष्टस्य सच्चिदानन्दविश्वासस्य
एतत् विशेषं बिन्दुं
स्मरामि। सः सामरीयाम्
उक्तवान् आसीत्
यत् “ स्त्रियाः
” येशुः तां अवदत्
, “विश्वासं कुरु,
एषः समयः आगच्छति
यदा त्वं न अस्मिन्
पर्वते न यरुशलेमनगरे
पितरं भजिष्यसि,
त्वं यत् न जानासि
तत् भजसे, वयं यत्
जानीमः तत् उपासयामः,
यतः मोक्षः
यहूदिनः अस्ति
।किन्तु समयः
आगच्छति, अधुना
च अस्ति, यदा सत्
उपासकाः पितरं
आत्मानेन सत्येन
च आराधयिष्यन्ति,
यतः एते सन्ति
ये उपासकाः पिता
अन्विषन्ति ते
आत्मा एव, ये च तं
भजन्ति ते आत्मानं
सत्यं च
पूजयन्ति » अतः,
सच्चा विश्वासः
केवलं मनसः अवस्थायाः
आधारेण भवति, यतः
सः कस्यचित् समृद्धिं
न करोति ।
व्यतिरिक्त, आध्यात्मिकरूपेण,
निर्वाचिताः ईश्वरं
पूजयन्ति, अतः
स्वविचारेषु अपि
, यस्य अर्थः अस्ति
यत् तेषां विचाराः
ईश्वरेण सूचितस्य
मानकस्य उपरि निर्मिताः
भवेयुः यत्र सच्चिदानन्दः
मूर्तिपूजकत्वस्य
रूपं भवति यत्र
सच्चिदानन्दः
मूर्तिरूपेण सेव्यते
तस्य विजयानां
समये गणतन्त्रीयरोमः
तस्य धर्मस्य बहुभागं
स्वीकृतवान् वादः
ग्रीकमूलस्य आसीत्,
प्राचीनकालस्य
प्रथमा महान् सभ्यता
अस्माकं युगे,
पोपरूपेण, वयं
भगवतः १२ प्रेरितैः
आरभ्य नूतनैः
“ईसाई” “सन्तैः” सह
सम्मिलिताः एतां
सर्वां पश्यामः
परन्तु, एतावत्
दूरं गत्वा ईश्वरस्य
द्वितीयाज्ञां
दमनं कृत्वा यत्
एतस्य मूर्तिपूजकप्रथायाः
निन्दां करोति,
कैथोलिकविश्वासः
उत्कीर्णानां
उपासनां स्थायित्वं
करोति। चित्रितं,
अथवा आसुरीदृष्टिषु
प्रकटितं अतः एतेषां
पंथानां संस्कारेषु
एव वयं एताः उत्कीर्णमूर्तयः
प्राप्नुमः येषां
आकारं ग्रहीतुं
सामग्रीनां आवश्यकता
भवति, येषां सूचीं
परमेश्वरः स्वयमेव
प्रस्तुतं करोति:
“... ... सुवर्णस्य,
रजतस्य, बहुमूल्यं
पाषाणस्य, मोतीनां,
सूक्ष्मलिननस्य,
बैंगनी, क्षौमस्य,
रक्तस्य, सर्वविधं
मधुरं काष्ठं,
सर्वविधं हस्तिदन्तं,
सर्वविधं अत्यन्तं
बहुमूल्यं काष्ठं,
कांस्यं, लोहं,
संगमरवरं च मालम्,
... » “ सुवर्णं,
रजतं, बहुमूल्यं,
महतीं च वस्तूनि
” “ दुर्गदेवं
नमनं कुर्वन्तु
” दानस्य पोपराजस्य
। ११ - ३८ । ततः, “ बैंगनीवर्णीयं
रक्तवर्णीयं च
” वेश्याम् महाबेबिलोनं
प्रकाशितवाक्यम्
१७:४; " सुवर्णं
बहुमूल्यं मौक्तिकं
च " तस्याः अलङ्काराः
; “ सुन्दरं
लिनेन ” तस्य पवित्रतायाः
दावान् निर्दिशति,
प्रकाशितवाक्यम्
१९:८ इत्यस्य अनुसारं
यत् “ यतः
उत्तमः सनीः सन्तानाम्
धार्मिककर्माणि
सन्ति .” अन्ये उद्धृताः
पदार्थाः यस्मात्
सा स्वस्य उत्कीर्णमूर्तयः
करोति । एतानि
विलासपूर्णानि
सामग्रीनि मूर्तिपूजकस्य
कैथोलिक-उपासकस्य
उच्चस्तरीयं भक्तिं
प्रकटयन्ति ।
श्लोकः
१३: “ दालचीनीमसाललेपस्य
गन्धस्य, गन्धस्य,
मद्यस्य, तैलस्य,
सूक्ष्मपिष्टस्य,
गोधूमस्य, गोषस्य,
मेषस्य, अश्वस्य,
रथस्य, मनुष्याणां
शरीरात्मनाम्
। »
“
गन्धाः,
. of myrrh, frankincense, wine,
oil, ” quoted suggest his religious rites.अन्यवस्तूनि
सन्ति पोषकाः मालाः
च सन्ति ये १ राजा
४:२०-२८ इत्यस्य
अनुसारं ईश्वरस्य
कृते निर्मितस्य
प्रथमस्य मन्दिरस्य
निर्माता दाऊदस्य
पुत्रस्य सोलोमनस्य
शासनकालस्य संकेतं
कुर्वन्ति।एवं
प्रकारेण आत्मा
तस्य " temple
of God " which he " blasphemes
" in Rev. 13:6 and " overturns
" in Dan. 8:11. " मनुष्याणां
शरीराणां आत्मानां
च " विषये श्लोकस्य
अन्तिमसटीकता,
येषां राजानां
सह सा अवैधरूपेण
लौकिकशक्तिं साझां
करोति, तेषां सह
तस्याः सहकार्यस्य
निन्दां करोति।
ख्रीष्टस्य नामधेयेन
सा धार्मिकरूपेण
घृणितकर्माणि,
यथा दासता, यातना,
तथा ईश्वरस्य प्राणिनां
वधः, यत् ईश्वरः
धार्मिकक्षेत्रे
स्वस्य कृते आरक्षयति
यत् सः स्वकर्मणां
सारांशं एतैः पदैः
करोति: " पृथिव्यां
हतानां सर्वेषां
रक्तं तस्याः मध्ये
प्राप्तम् , " अस्य
अध्यायस्य १८ श्लोके
१८ तस्य मिथ्याधर्मस्य
च आडम्बराः।
स्मरणम्
:
बाइबिले दिव्यचिन्तने
च “ आत्मा
” इति शब्दः व्यक्तिं
तस्य सर्वेषु पक्षेषु,
तस्य भौतिकशरीरेण
च तस्य मानसिकं
वा मानसिकं वा
विचारं, तस्य बुद्धिं
तस्य भावनां च
निर्दिशति। "आत्मा "
इति जीवनस्य तत्त्वरूपेण
प्रस्तुतः यः सिद्धान्तः
अस्ति , यः मृत्योः
समये शरीरात् विरक्तः
भवति, तस्मात्
जीवति, सः केवलं
ग्रीक-पैगन्-मूलस्य
अस्ति पुरातननियमे
परमेश्वरः स्वस्य
मानवीयानाम् अथवा
पशुजीवानां " रक्तेन
सह आत्मानं" परिचययति:
लेवी. १७:१४: " यतः
सर्वेषां मांसानां
जीवनं तस्य रक्तं
यत् तस्मिन् अस्ति।
अतः अहं
इस्राएलस्य सन्तानं
अवदम्, यूयं कस्यचित्
मांसस्य रक्तं
न खादितुम्, यतः सर्वेषां
मांसानां जीवनं
तस्य रक्तम् अस्ति
; यः कश्चित् तत्
खादति सः च्छिन्नः
भविष्यति । एवं
सः भविष्यस्य ग्रीकसिद्धान्तानां
विपरीतदृष्टिकोणं
स्वीकृत्य मूर्तिपूजकजनानाम्
मध्ये जायमानानां
दार्शनिकविचारानाम्
विरुद्धं बाइबिलस्य
परेडं सज्जीकरोति।
मानवस्य पशुस्य
च जीवनं रक्तस्य
कार्यानुष्ठानस्य
उपरि निर्भरं भवति
। प्रक्षिप्तं,
अथवा दमघोषेण मलिनं
रक्तं मस्तिष्कसहितं
भौतिकशरीरस्य
तत्त्वेभ्यः प्राणवायुः
न प्रदाति, विचारस्य
आश्रयः यदि च उत्तरं
प्राणवायुयुक्तं
न भवति तर्हि विचारस्य
सिद्धान्तः निवर्तते,
अस्य परमपदस्य
अनन्तरं किमपि
जीवितं न तिष्ठति;
यदि न मृतस्य "
आत्मायाः
" रचनायाः स्मृतिः
ईश्वरस्य शाश्वतचिन्तने
तस्य भविष्यस्य
"पुनरुत्थानम्"
दृष्ट्या, कदा
सः तम् "पुनरुत्थानं"
करिष्यति अथवा,
यदा सः "पुनः उत्थापयिष्यति"
इति, यथाप्रसङ्गः,
अनन्तजीवनाय अथवा
" द्वितीयमृत्युः
" इत्यस्य
निश्चितविनाशाय।
श्लोकः
१४: “ यत् फलं
तव आत्मनः इष्टं
तत् त्वां गता,
सर्वं सुकुमारं
सुन्दरं च नष्टं
भवति, पुनः कदापि
न प्राप्स्यसि
। »
पूर्वश्लोके
यत् व्याख्यातं
तस्य पुष्ट्यर्थं
आत्मा पोपस्य रोमस्य
“ इच्छाः
” तस्य “ आत्मा ” इति
तस्य मोहकं वञ्चकं
च व्यक्तित्वं
प्रति आरोपयति
ग्रीकदर्शनानां
उत्तराधिकारी
कैथोलिकधर्मः
प्रथमतया नूतनभूमिषु
आविष्कृतानां
पशूनां मनुष्याणां
च आत्मनः आरोपणस्य
प्रश्नं पृष्टवान्
वस्तुतः प्रश्नस्य
उत्तरम् अस्ति;
समीचीनसहायकक्रियाविकल्पाधारिता-
मनुष्यस्य आत्मा
नास्ति
, आत्मात्वात्
।
आत्मा
सत्यमृत्युस्य
परिणामान् सारांशतः
ददाति यत् सः उपदेशकेषु
स्थापितवान् प्रकाशितवान्
च। ९ - ५-६-१० । नवसन्धिलेखेषु
एते विवरणाः पुनः
पुनः न भविष्यन्ति।
अतः वयं सम्पूर्णस्य
बाइबिलस्य अध्ययनस्य
महत्त्वं पश्यामः।
नष्टा “ बेबिलोन
” “ तस्याः
आत्मा इष्टानि
फलानि ” “ सर्वाणि
सुकुमाराणि भव्यवस्तूनि
” च “ नष्टं ” करिष्यति
यत् सा प्रशंसति
स्म, अन्विषति
स्म च परन्तु आत्मा
इदमपि निर्दिशति
यत् “ भवतः
कृते ”; यतः निर्वाचिताः
तस्याः विपरीतम्,
अनन्तकालं यावत्,
तेषां आश्चर्यस्य
प्रशंसाम् दीर्घं
कर्तुं समर्थाः
भविष्यन्ति, येषां
भागं परमेश्वरः
तेभ्यः अर्पयिष्यति।
श्लोकः
१५: “ तया धनिनो
ये वणिजाः तस्याः
यातनाभयात् दूरं
तिष्ठन्ति, रोदिष्यन्ति
शोचन्ति च ,
१५-१९
श्लोके आत्मा
“ तस्याः
माध्यमेन धनिनः
अभवन् ” इति वणिक्
लक्ष्यं करोति
। पुनरावृत्तयः
" एकस्मिन्
घण्टे " इति व्यञ्जनस्य
उपरि बलं प्रकाशयन्ति
, अस्मिन् अध्याये
त्रिवारं पुनरावृत्तिः,
तथैव " धिक्!
धिक्! " इति आक्रोशः
अपि प्रकाशयति
। ३ संख्या सिद्धेः
प्रतीकं भवति ।
अतः ईश्वरः भविष्यद्वाणी-घोषणायाः
अनिवृत्त-चरित्रस्य
पुष्ट्यर्थं आग्रहं
करोति; एषः दण्डः
सर्वेषु दिव्यसिद्धौ
सिद्धः भविष्यति।
“ धिक्! धिक्!
" इति आक्रोशः
, वणिक्भिः प्रक्षेपितः,
प्रकाशितवाक्यम्
१४:८ मध्ये तस्य
चयनितैः प्रक्षेपितस्य
चेतावनी-आक्रोशस्य
प्रतिध्वनिं करोति
यत् " सा
पतिता! सा पतिता!
महान् बेबिलोनः
. एते वणिक् दूरतः
तस्य विनाशस्य
साक्षिणः भवन्ति,
“ तस्य यातनायाः
भयात् ते च जीवितस्य
ईश्वरस्य न्याय्यक्रोधस्य
एतस्य फलस्य भयं
कर्तुं सम्यक्
सन्ति, यतः तस्य
विनाशस्य पश्चात्तापं
कृत्वा ते तस्य
शिबिरे स्वं स्थापयन्ति,
तथा च धार्मिकवञ्चनस्य
असान्त्वनीयानां
पीडितानां घातकमानवक्रोधेन
नष्टाः भविष्यन्ति
अयं श्लोकः
अस्मान् रोमन कैथोलिकचर्चेन
प्राप्ते सफलतायां
वाणिज्यिकहितानाम्
महतीं दायित्वं
प्रति अवगतं करोति
दुष्टतमाः क्रूराः
निरङ्कुशाः च निर्णयाः,
केवलं आर्थिक-भौतिक-समृद्धि-भूखात्
ते तस्य सर्वान्
अत्यन्तं घृणित-अत्याचारान्
प्रति नेत्रे अन्धं
कृतवन्तः, तस्य
अन्तिम-भाग्यस्य
भागं ग्रहीतुं
अर्हन्ति च ऐतिहासिकं
उदाहरणं तेषां
विषये अस्ति , ये
राजा फ्रांसिस्
प्रथमस्य समये
सुधारात्मक-आस्थायाः
विरुद्धं कैथोलिक-विश्वासस्य
पक्षं गृहीतवन्तः
श्लोकः
१६: “ वदिष्यति
च: धिक्!धिक्!, या
महानगरं, सुवर्णैः,
बैंगनी, रक्तवर्णैः,
सुवर्णैः, बहुमूल्यैः,
मौक्तिकैः च अलङ्कृतम्
आसीत्, केवलं एकस्मिन्
घण्टे एव एतावत्
धनं नष्टम् अभवत्!
»
अयं
श्लोकः लक्ष्यस्य
पुष्टिं करोति;
“ महान् बेबिलोनः,
सुन्दरं लिनेन,
बैंगनी, रक्तवर्णं
च परिधाय ”; राजानां
वस्त्राणां वर्णाः,
यतः अत एव उपहासकाः
रोमनसैनिकाः येशुना
स्कन्धान् " बैंगनी "
वस्त्रेण आच्छादितवन्तः
। ते कल्पयितुं
न शक्तवन्तः यत्
परमेश्वरः तेषां
कर्मणा यत् अर्थं
दत्तवान्: एकः
प्रायश्चित्तापीडितः
इति नाम्ना येशुः
एतैः वर्णैः, किरमिजी,
बैंगनी वा निर्दिष्टैः
स्वचयनितानां
पापवाहकः अभवत्
, यशा.१:१८
इत्यस्य अनुसारम्
। “ एकघण्टा
” रोमस्य, तस्य पोपस्य,
तस्य पादरीणां
च नाशाय पर्याप्तं
भविष्यति, येशुमसीहस्य
गौरवपूर्णपुनरागमनानन्तरं
यः स्वचयनितानां
मृत्युं निवारयितुं
आगच्छति। अस्मिन्
अन्तिमपरीक्षायां
तेषां निष्ठा सर्वान्
भेदं करिष्यति,
अतः वयं अवगन्तुं
शक्नुमः यत् ईश्वरः
तेषां विश्वासं
सुदृढं कर्तुं
विशेषतया किमर्थं
आग्रहं करोति तथा
च तेषां तस्मिन्
स्थापयितुं अभ्यस्तं
करणीयः इति निरपेक्षविश्वासः।
दीर्घकालं यावत्
मनुष्यः केवलं
निश्चयं कर्तुं
शक्नोति स्म यत्
एतादृशः विनाशः
" एकस्मिन्
घण्टे " चमत्कारः
अस्ति अतः ईश्वरस्य
प्रत्यक्षः हस्तक्षेपः
अस्ति, यथा सदोम-गमोरा-देशयोः।
अस्माकं काले यदा
मनुष्यः परमाणुअग्नौ
निपुणः अभवत् तदा
एतत् न्यूनं आश्चर्यं
भवति ।
श्लोकः
१७: “ सर्वे
विमानचालकाः, सर्वे
तत्स्थानं गच्छन्ति,
नाविकाः, समुद्रव्यापारिणः
च सर्वे दूरं स्थितवन्तः,
”
अयं
श्लोकः विशेषतया
लक्ष्यं करोति
“ ये समुद्रस्य
शोषणं कुर्वन्ति,
विमानचालकाः, नाविकाः
ये अत्र गच्छन्ति,
ते सर्वे दूरं
स्थितवन्तः । ”
राजानां समृद्धीकरणस्य
इच्छायाः लाभं
गृहीत्वा एव पोपचर्चः
एव धनिकः अभवत्
। मनुष्याणां कृते
अज्ञातभूमिविजयस्य
समर्थनं न्याय्यं
च कृतवान्, यदा
तस्य कैथोलिकसेवकाः
येशुमसीहस्य नामधेयेन
जनसङ्ख्यानां
घोरान् नरसंहारं
कृतवन्तः मुख्यतया
दक्षिण-अमेरिकायां
जनरल्-कोर्टेस्-नेतृत्वेन
रक्तरंजित-अभियानेषु
च एतत् आसीत् ।
एतेभ्यः प्रदेशेभ्यः
गृहीतं सुवर्णं
कैथोलिकराजानाम्,
सहभागिनां पोपत्वस्य
च समृद्ध्यर्थं
यूरोपदेशं प्रत्यागतम्
। अपि च, समुद्रीपक्षे
बलं दत्तं स्मरणं
करोति यत् " समुद्रात्
उत्तिष्ठति पशुस्य
" शासनरूपेण एव
" नाविकैः
" सह तस्य सम्बन्धः
तेषां साधारणसमृद्ध्यर्थं
सुदृढः अभवत्
श्लोकः
१८: “ तस्याः
प्रज्वलितधूमं
दृष्ट्वा क्रन्दन्ति
स्म, किं नगरं अस्य
महानगरस्य सदृशम्
आसीत्? »
“
किं नगरं
महानगरं इव आसीत्
? " " तस्य ज्वालाद्
धूमम् " दृष्ट्वा
नाविकाः उद्घोषयन्ति
। उत्तरं सरलं
द्रुतं च अस्ति
यत् कोऽपि नास्ति।
यतः कस्यापि नगरे
एतावता शक्तिः
केन्द्रीकृता
नास्ति, साम्राज्यनगरवत्
नागरिकः , ततः धार्मिकः
५३८ तमे वर्षात्
आरभ्य रूसदेशं
विहाय ग्रहस्य
सर्वेषु भूमिषु
कैथोलिकधर्मस्य
निर्यातः कृतः
यत्र पूर्वीयरूढिवादीधर्मः
तत् अङ्गीकृतवान्।
तस्य स्वागतं कृत्वा
चीनदेशः अपि तस्य
युद्धं कृत्वा
उत्पीडनं कृतवान्
। परन्तु अद्यत्वे
अपि सम्पूर्णे
पश्चिमे तस्य शाखासु
च अमेरिका, आफ्रिका,
आस्ट्रेलियादेशेषु
च अस्य आधिपत्यं
वर्तते । विश्वस्य
प्रमुखं पर्यटनधर्मस्थलम्
अस्ति यत् विश्वस्य
सर्वेभ्यः आगन्तुकान्
आकर्षयति । केचन
"प्राचीनखण्डहरं"
द्रष्टुं आगच्छन्ति,
अन्ये तत्र गच्छन्ति
यत्र पोपः तस्य
कार्डिनलः च निवसन्ति
तत् स्थानं द्रष्टुं
।
श्लोकः
१९: “ ते शिरसि
रजः क्षिप्य रोदितवन्तः
शोचन्तः च क्रन्दन्ति
स्म, ‘हा, धिक्!, यस्मिन्
महानगरे समुद्रे
ये सर्वे नावः
आसन्, ते तस्याः
ऐश्वर्येन धनिनः
अभवन्, तत् एकस्मिन्
एव घण्टे नष्टम्
अभवत्! »
एषा
तृतीया पुनरावृत्तिः
यत्र पूर्वव्यञ्जनाः
सर्वे सङ्गृहीताः
सन्ति, तथैव " एकस्मिन्
घण्टे, तत् नष्टम्
अभवत् " इति सटीकता
च । " महानगरं
यत्र समुद्रे ये
सर्वे पोताः सन्ति
ते तस्याः ऐश्वर्येन
धनिनः अभवन् |"
आरोपः अतीव स्पष्टः
भवति यत् पोपशासनस्य
ऐश्वर्येन एव जहाजस्वामिनः
जगतः धनं रोमनगरं
आनयन् धनिनः अभवन्
रोमस्य समृद्धिः
तस्य नित्यसहयोगिना,
नागरिकराजतन्त्रशक्त्या,
सशस्त्रपक्षेण
च मारितानां प्रतिद्वन्द्वीनां
सम्पत्तिं साझां
कृत्वा भवति ऐतिहासिकं
उदाहरणरूपेण अस्माकं
समीपे "टेम्पलर्स्"
इत्यस्य मृत्युः
अस्ति, येषां सम्पत्तिः
फिलिप् द फेयर
इत्यस्य मुकुटस्य
रोमन कैथोलिक पादरीणां
च मध्ये विभक्तवती
आसीत् । पश्चात्
“प्रोटेस्टन्ट-धर्मस्य”
कृते एतत् एव भविष्यति
।
श्लोकः
२०: “ हे स्वर्गाः
तस्याः विषये आनन्दं
कुर्वन्तु, यूयं
च सन्ताः, प्रेरिताः,
भविष्यद्वादिः
च, आनन्दयन्तु,
यतः परमेश्वरः
तस्याः न्यायं
कृत्वा युष्माकं
न्याय्यं कृतवान्।
»
आत्मा
स्वर्गनिवासिनः
पृथिव्याः सत्यान्
सन्तानपि प्रेरितान्
भविष्यद्वादिनाश्च
रोमनबेबिलोनस्य
विनाशे आनन्दं
प्राप्तुं आमन्त्रयति।
अतः आनन्दः तेषां
दुःखानां दुःखानां
च अनुरूपः भविष्यति
यत् सा सत्यस्य
ईश्वरस्य सेवकान्
सहितुं कृतवती
वा सहितुं इच्छति
स्म, पवित्रविश्रामदिवसस्य
विश्वासपात्राणां
अन्तिमचयनितानां
विषये।
श्लोकः
२१: “ ततः एकः
पराक्रमी दूतः
महान् चक्कीशिला
इव शिलाम् आदाय
समुद्रे क्षिप्तवान्,
‘एवं तत् महान्
नगरं बेबिलोनः
हिंसापूर्वकं
पातितः भविष्यति,
पुनः न लभ्यते।
»
रोमस्य
“ शिला ” इत्यनेन
सह तुलना त्रीणि
विचाराणि सूचयति
। प्रथमं पोपरी
येशुमसीहेन सह
स्पर्धां करोति
यः स्वयमेव दान-ग्रन्थे
" शिला
" इत्यनेन प्रतीकितः
अस्ति । २:३४: " त्वं यावत्
हस्तरहितः शिलाः
छिन्नाः, तस्याः
प्रतिमां लोहमृत्तिकायोः
पादयोः प्रहारं
कृत्वा तान् खण्डितवान्।"
» बाइबिलस्य अन्ये
श्लोकाः अपि “ शिला ” इत्यस्य
एतत् प्रतीकं तस्यैव
आरोपयन्ति जकर्याम्.४:७;
“ कोणस्य
प्रमुखः ” स्तोत्रे
११८:२२; मत्ती २१:४२;
तथा प्रेरितयोः
कृत्यम् ४:११: “ येशुः
सः शिलाखण्डः यः
युष्माभिः निर्मातारः
तिरस्कृतः , यः कोणस्य
शिरः अभवत् .” द्वितीयः
विचारः प्रेरितस्य
" पीटर "
इत्यस्य उत्तराधिकारी
भवितुं पोपस्य
दावस्य संकेतः
अस्ति ; “ तस्य
उपक्रमस्य सफलतायाः
तस्य युक्तीनां
च सफलतायाः ” मुख्यकारणं
, ईश्वरेण दान. ८
- २५ । एतत् अधिकं
यतः प्रेरितः पत्रुसः
कदापि ख्रीष्टीयमण्डलीयानां
प्रमुखः नासीत्,
यतः एषा उपाधिः
स्वयं येशुमसीहस्य
एव अस्ति। अतः
पोपस्य “ युक्तिः ” अपि
“ असत्यम्
” । तृतीयः सुझावः
पोपस्य धार्मिकदुर्गस्य
नामसम्बद्धः अस्ति,
तस्य प्रतिष्ठितस्य
बेसिलिका "रोमस्य
सेण्ट् पीटर्"
इति, यस्य अत्यन्तं
महत् निर्माणं
"अनुग्रहस्य"
विक्रयस्य स्वीकारं
कृतवान् यत् सुधारकस्य
भिक्षुस्य मार्टिन्
लूथरस्य दृष्टौ
तस्य मुखौटां विमोचितवान्
एषा व्याख्या द्वितीयविचारेन
सह निकटतया सम्बद्धा
एव तिष्ठति । The
Vatican site served as a cemetery , परन्तु भगवतः
प्रेरितस्य पीटरस्य
कथितः समाधिः वस्तुतः
"सिमोन पीटर जादूगरस्य"
आसीत्, यः एस्कुलापियस
नामकस्य सर्पदेवस्य
उपासकः पुरोहितः
च आसीत्
अस्माकं
समयं प्रति आगत्य
आत्मा रोमन “ बेबिलोन
” विरुद्धं भविष्यद्वाणीं
करोति। सः तस्य
भविष्यस्य विनाशस्य
तुलनां " शिला " इत्यस्य
" महान्
चक्कीशिला " इत्यस्य
प्रतिबिम्बेन
सह करोति यत् "
दूतः समुद्रे
क्षिपति | एतेन
दृष्टान्तेन सः
रोमविरुद्धं मत्ती
11:10 इत्यस्मिन् चिह्नितं
आरोपं आनयति। १८:६:
" किन्तु यः कश्चित्
एतेषु मयि विश्वासं
कुर्वतां लघुजनानाम्
एकं ठोकरं जनयति,
तस्य कण्ठे चक्कीपाषाणः
लम्बितः स्यात्
, सः समुद्रस्य
गहने मग्नः भवति
चेत् तस्य कृते श्रेयस्करम्
तस्याः सन्दर्भे
च सा एतेषु अल्पेषु
कस्मिंश्चित्
अपि न निन्दितवती
ये तस्मिन् विश्वासं
कुर्वन्ति, अपितु
जनसमूहान्। एकं
वस्तु निश्चितम्
- एकदा " नष्टं
जातं चेत् पुनः
कदापि न लभ्यते
" । सा पुनः कदापि
कस्यचित् क्षतिं
न करिष्यति।
श्लोकः
२२: “ वीणावादकानां,
वाद्यवादकानां,
वेणुवादकानां,
तुरहीवादकानां
च शब्दः युष्मासु
न पुनः श्रूयते,
यः कोऽपि शिल्पं
करोति सः युष्मासु
न लभ्यते, चक्कीनादः
युष्मासु न पुनः
श्रूयते। ”
ततः
आत्मा तान् सङ्गीतध्वनयः
उद्दीपयति ये रोमनिवासिनां
निश्चिन्ततां
आनन्दं च व्यक्तवन्तः।
एकदा नष्टास्तत्र
न श्रूयते पुनः
। आध्यात्मिक अर्थे
ईश्वरस्य दूतान्
निर्दिशति येषां
वचनं " वेणुवादकानां
वा तुरहीवादकानां
" सङ्गीतध्वनयः
इव प्रभावेण श्रूयते
स्म ; मत्ती ११:१७
मध्ये दृष्टान्तरूपेण
दत्ता प्रतिमा।
सः कार्यादेशैः
अतिभारितैः शिल्पिभिः
कृतानां " कोलाहलानाम्
अपि उल्लेखं करोति
, यतः प्राचीननगरात्
केवलं व्यावसायिकक्रियाकलापानाम्
" कोलाहलाः
" एव बहिः आगच्छन्ति
स्म, येषु, " चक्कीपाषाणस्य
कोलाहलः " यः अनाजधान्यस्य
पिष्टुं, अथवा
हसनी-छिद्र-छूर-खड्ग-इत्यादीनां
छेदनयन्त्राणां
तीक्ष्णीकरणाय
परिणमति स्म एतत्,
पूर्वमेव प्राचीनकल्दीयबेबिलोने,
यिर्मयाह.२५:१०
इत्यस्य अनुसारम्।
श्लोकः
२३: “ दीपप्रकाशः
युष्मेषु न प्रकाशयिष्यति,
वरवधूयोः वाणी
न श्रूयते, यतः
तव वणिजाः पृथिव्याः
महापुरुषाः आसन्,
सर्वाणि राष्ट्राणि
भवतः मोहेन वञ्चितानि
आसन्। ”
“
दीपस्य
प्रकाशः भवतः अन्तः
न प्रकाशयिष्यति।
"आध्यात्मिकभाषायां
आत्मा रोमं चेतयति
यत् बाइबिलस्य
प्रकाशः ईश्वरस्य
अनुसारं सत्यं
ज्ञातुं तस्मै
प्रबुद्धतायाः
अवसरं दातुं न
आगमिष्यति। जेरस्य
प्रतिमाः। २५:१०
पुनः पुनः उक्ताः,
अत्र तु " वरवधूयोः गीतानि
" " वरवधूयोः वाणी
भवन्ति, या त्वयि
न पुनः श्रूयते
आध्यात्मिकरूपेण
ते ख्रीष्टेन तस्य
चयनितसभायाः च
नष्टात्मनां कृते
कृतानां आह्वानानाम्
स्वराः सन्ति येन
ते परिवर्तनं कृत्वा
उद्धारं प्राप्नुयुः।
एषा सम्भावना शाश्वतं
गमिष्यति, तस्य
विनाशानन्तरं।
“ तव वणिजाः
पृथिव्याः महापुरुषाः
आसन् |” पृथिव्याः
महान् जनानां प्रलोभनेन
एव रोमः स्वस्य
कैथोलिकधर्मस्य
विस्तारं पृथिव्याः
अनेकजनानाम् कृते
कर्तुं समर्थः
अभवत् । सा तान्
स्वस्य धार्मिकव्यापारस्य
प्रतिनिधिरूपेण
उपयुज्यते स्म
। परिणामश्च यत्
“ तव मोहैः
सर्वाणि राष्ट्राणि
वञ्चितानि ” इति
। अत्र ईश्वरः
कैथोलिकजनसमूहस्य
वर्णनं " मंत्रमुग्धम्
" इति करोति यत्
दुष्टजादूगरानाम्,
डायनानां च मूर्तिपूजकपन्थानां
लक्षणं भवति ।
सत्यमेव यत् पुनरावर्तनीयानां
औपचारिकसूत्राणां
व्यर्थपुनरावृत्तीनां
च उपयोगेन कैथोलिकधर्मः
सृष्टिकर्तृदेवस्य
कृते स्वस्य अभिव्यक्तिं
कर्तुं अल्पं स्थानं
त्यजति। सः तत्
कर्तुं अपि न प्रयतते,
यतः सः तस्याः
कृते दान.११:३९
मध्ये " परदेशीयं
देवं " आरोपयति,
कदापि तां सेवकत्वेन
न परिचितवान्;
"ईश्वरस्य पुत्रस्य
विकारः", पोपस्य
उपाधिः, अतः तस्य
विकारः नास्ति
। अधोलिखितः श्लोकः
कारणं दास्यति।
श्लोकः
२४: " यतो
हि तस्याः मध्ये
भविष्यद्वादिनां,
सन्तानाञ्च, पृथिव्यां
हतानां सर्वेषां
रक्तं प्राप्तम्।
»
"...
तथा च यतः
तस्याः मध्ये भविष्यद्वादिनां
सन्तानाञ्च रक्तं
प्राप्तम् :" कठोरः,
अनिर्विकल्पः,
असंवेदनशीलः, क्रूरः
च स्वस्य इतिहासे
रोमनगरेण स्वस्य
पीडितानां रक्तेन
मार्गः उत्कीर्णः
अस्ति। एतत् मूर्तिपूजकरोमस्य
कृते सत्यम् आसीत्
किन्तु पोपस्य
रोमस्य कृते अपि
यस्य प्रतिद्वन्द्विनः
राजाभिः मारिताः
आसन्, ईश्वरस्य
प्रबुद्धाः सेवकाः
ये तस्य पिशाचस्वभावस्य
निन्दां कर्तुं
साहसं कृतवन्तः।
केचन ईश्वरेण रक्षिताः
आसन्, यथा वाल्डो,
विक्लिफ्, लूथरः
च; अन्ये न आसन्,
ते च श्रद्धायाः
शहीदरूपेण, चिता-खण्ड-स्तम्भ-फाँसी-उपरि,
स्वजीवनस्य समाप्तिम्
अकरोत् । तस्य
कार्यं निश्चितरूपेण
निवृत्तं द्रष्टुं
भविष्यद्वाणी
आशा केवलं स्वर्गनिवासिनः
पृथिव्याः सच्चिदानन्दं
च आनन्दयितुं शक्नोति।
“... पृथिव्यां
हतानां सर्वेषां
च ”: यः कोऽपि एतत्
न्यायं करोति सः
जानाति यत् सः
किं वदति, यतः सः
रोम-नगरस्य स्थापनायाः
आरम्भात् ७४७ ई.पू.
अन्तिमदिनानां
विश्वस्य स्थितिः
पृथिव्याः अन्येषां
जनानां पश्चिमस्य
विजयी आधिपत्यप्रधानस्य
च नवीनतमं फलम्
अस्ति । राजतन्त्रीयः
ततः गणतन्त्रीयः
रोमः पृथिव्याः
जनान् भक्षयति
स्म येषां वशं
कृतवान् । अस्य
समाजस्य आदर्शः
२००० वर्षाणां
सच्चिदानन्दस्य
मिथ्या च ईसाईधर्मस्य
आदर्शः एव अस्ति
। तदनन्तरं मूर्तिपूजकरोम,
पोपरोम, ख्रीष्टस्य
शान्तिप्रतिमां
नाशयित्वा मानवतायाः
कृते तत् आदर्शं
हरितवान् यत् जनानां
कृते सुखं जनयिष्यति
स्म। येशुमसीहस्य
शिष्याणां सच्चिदानन्दमेषाणां
वधं न्याय्यं कृत्वा
धार्मिकसङ्घर्षाणां
मार्गं उद्घाटितवान्
ये मानवतां भयानकं,
नरसंहारात्मकं
तृतीयविश्वयुद्धं
प्रति नेष्यन्ति।
इस्लामिकसशस्त्रसमूहैः
कण्ठच्छेदनस्य
आदर्शः सार्वजनिकरूपेण
प्रदर्शितः इति
न अकारणम्। इस्लामधर्मस्य
एषः द्वेषः १०९५
तमे वर्षे नवम्बर्-मासस्य
२७ दिनाङ्के क्लेर्मोण्ट्-फेराण्ड्-नगरात्
अर्बन्-द्वितीयेन
आरब्धानां धर्मयुद्धयुद्धानां
विलम्बेन प्रतिक्रिया
आसीत् ।
प्रकाशितवाक्यम्
१९: युद्धम्
येशुमसीहस्य आर्मेगेडोन्
श्लोकः
१: “ तदनन्तरं
स्वर्गे बहुजनस्य
उच्चैः वाणीं श्रुतवान्,
हलेलुया!मोक्षः,
महिमा, सामर्थ्यं
च अस्माकं परमेश्वरस्य
,
पूर्वाध्याय
१८ तः अग्रे गत्वा
मोचिताः उद्धारिताः
च निर्वाचिताः
स्वर्गे स्वं प्राप्नुवन्ति,
तेषां नूतनस्वर्गस्वभावं
निर्दिशति “ नूतननाम
” धारकाः आनन्दः
आनन्दः च राज्यं
कुर्वन्ति, विश्वासपात्राः
स्वर्गदूताः च
उद्धारकर्तारं
परमेश्वरं उच्चारयन्ति।
एषः " जनसमूहः
" “असंख्याकाः
” इति प्रकाशितवाक्यम्
७:९ मध्ये उल्लिखितात्
“ जनसमूहात् भिन्नः
यस्य संख्यां
कोऽपि न गणयितुं
शक्नोति स्म ।
इदं परमेश्वरस्य
पवित्रस्वर्गदूतानां
समागमं प्रतिनिधियति
ये तस्य " महिमा " उन्नयन्ति
यतोहि श्लोके ४
" २४ प्राचीनैः
" प्रतीकाः पार्थिवनिर्वाचिताः
प्रतिक्रियां
दद्युः, उक्तवचनेषु
स्वस्य आश्रयस्य
पुष्टिं च करिष्यन्ति,
यथा वदिष्यन्ति:
" आमेन्!
» यस्य अर्थः अस्ति:
सत्यम्!
मोक्षः,
महिमा, शक्तिः
"
इति पदानाम् क्रमः
स्वस्य तर्कः अस्ति
। “ मोक्षः
” पार्थिवनिर्वाचितानाम्
पवित्रदूतानां
च दत्तः ये सृष्टिकर्ता
ईश्वरं “ महिमा ” दत्तवन्तः
यः तान् उद्धारयितुं
सामान्यशत्रून्
नाशयितुं स्वस्य
दिव्य “ शक्तिं
” आह्वयति स्म
श्लोकः
२: “ यतः तस्य
न्यायाः सत्याः
धार्मिकाः च सन्ति,
यतः सः तस्याः
व्यभिचारेण पृथिवीं
दूषयन्त्याः महान्
वेश्यायाः न्यायं
कृतवान्, तस्याः
हस्ते स्वभृत्यानां
रक्तस्य प्रतिशोधं
च कृतवान्। »
येषां
निर्वाचितानाम्
सत्यस्य सत्यस्य
च तृष्णा सामान्या
आसीत् ते अधुना
पूर्णतया तृप्ताः
पूर्णाः च सन्ति।
अन्ध उन्मादे ईश्वरात्
विच्छिन्ना मानवता
स्वस्य न्यायस्य
मानकं मृदु कृत्वा
अन्तिमान् जनान्
सुखी कर्तुं शक्नोति
इति चिन्तितवती;
अस्य विकल्पस्य
लाभः केवलं दुष्टः
एव अभवत्, गैंग्रीन
इव मानवतायाः सम्पूर्णं
शरीरं आक्रमितवान्
। सत् दयालुः परमेश्वरः
“ महान् बेबिलोन
” इत्यस्य न्याये
दर्शयति यत् यः
मृत्युं ददाति
सः मृत्युं भोक्तुं
अर्हति। इदं न
दुष्टकर्म, किन्तु
न्यायस्य कर्म।
एवं यदा दोषिणः
दण्डं न जानाति
तदा न्यायः अन्यायः
भवति ।
श्लोकः
३: “ ते द्वितीयवारं
अवदन् - अलेलुया!
...तस्य धूमः नित्यं
नित्यं आरोहति।
»
बिम्बं
भ्रामकं भवति,
यतः रोमं नाशयति
अग्निः तस्य "धूमः "
तस्य विनाशानन्तरं
अन्तर्धानं भविष्यति
। " युगयुगाः
" अनन्तकालस्य
सिद्धान्तं निर्दिशति
यत् केवलं सार्वभौमिक-आकाशीय-पृथिवी-परीक्षाणां
विजयिनां विषये
वर्तते । अस्मिन्
व्यञ्जने " धूम " इति
शब्देन विनाशः
सूचयति तथा च "
नित्यं
नित्यं " इति व्यञ्जनेन
तस्य शाश्वतप्रभावः
भवति अर्थात् निश्चितविनाशः;
सा कदापि पुनः
न उत्तिष्ठति।
वस्तुतः, दुर्गते,
" धूमः "
जीवितानां मनसि
रक्तरंजितशत्रुस्य
रोमस्य विरुद्धं
ईश्वरेण कृतस्य
गौरवपूर्णस्य
दिव्यस्य कार्यस्य
स्मृतिरूपेण उत्पद्यते।
श्लोकः
४: “ चतुर्विंशतिवृद्धाः
चत्वारः जीवाः
च पतित्वा सिंहासने
उपविष्टस्य परमेश्वरस्य
पूजां कृतवन्तः,
“आमेन्!हल्लेलुयाह!
”
सत्यमेव
! याह्वेः स्तुतिः
भवतु! ... पृथिव्याः
लोकानां च मोचिताः
शुद्धाः स्थिताः
एकत्र वदन्तु।
ईश्वरस्य पूजा
प्रणामेन चिह्निता
भवति; तस्य अनन्यतया
आरक्षितं वैधरूपम्
।
श्लोकः
५: “ तदा सिंहासनात्
एकः वाणी निर्गतवती
यत्, हे सर्वे तस्य
सेवकाः, ये तस्मात्
भयभीताः, लघु-महानौ,
अस्माकं परमेश्वरस्य
स्तुतिं कुरुत!
»
माइकेल
” इत्यस्य
अस्ति , येशुमसीहस्य,
आकाशीय-पृथ्वी-व्यञ्जनद्वयं
यस्य अन्तर्गतं
परमेश्वरः स्वसृष्टिभ्यः
स्वं प्रकटयति।
येशुः वदति, " यूयं ये तस्मात्
भयभीताः आसन् ,"
एवं प्रकाशितवाक्य
१४:७ मध्ये प्रथमदूतस्य
सन्देशे अपेक्षितं
परमेश्वरस्य
" भयम् " स्मरणं
करोति। " ईश्वरभयम् "
केवलं प्राणिनः
स्वस्य सृष्टिकर्तुः
प्रति बुद्धिमान्
मनोवृत्तिं सारांशयति
यस्य उपरि जीवनमरणशक्तिः
अस्ति । यथा बाइबिलम्
१ योहनः ४:१७-१८
मध्ये उपदिशति,
“ सिद्धः
प्रेम भयं निष्कासयति
”: “ यतः सः
यथा अस्ति, तथैव
वयं अस्मिन् जगति
स्मः, अत्र अस्माकं
प्रेम सिद्धः अभवत्,
यथा न्यायदिने
वयं साहसं प्राप्नुमः।”
प्रेम्णि भयं नास्ति,
किन्तु सिद्धः
प्रेम भयं निष्कासयति;
भयं हि दण्डं भवति,
यः भयं करोति सः
प्रेम्णा न सिद्धः
” इति । अतः, चयनितः
यथा यथा परमेश्वरं
प्रेम करोति तथा
तथा तस्य भयस्य
कारणं न्यूनं भवति,
चयनितजनाः परमेश्वरेण
लघुभ्यः चयनिताः
भवन्ति, यथा प्रेरिताः
विनयशीलाः च शिष्याः,
परन्तु महान् राजा
नबूकदनेस्सर इव
महान्तः अपि अयं
स्वसमयस्य राजानः
कथं, मनुष्येषु
कियत् अपि महान्
भवेत्, तस्य सम्यक्
उदाहरणम् अस्ति
सर्वशक्तिमान्
सृष्टिकर्ता ईश्वरस्य
समक्षं प्राणी।
श्लोकः
६: “ अहं बहुजनस्य
वाणी इव, बहुजलस्य
वाणी इव, प्रचण्डगर्जनस्य
वाणी इव च श्रुतवान्,
हलेलुया, यतः अस्माकं
सर्वशक्तिमान्
परमेश्वरः प्रभुः
राज्यं करोति।
»
अयं
श्लोकः पूर्वमेव
दृष्टान् व्यञ्जनान्
एकत्र आनयति ।
“ बहुजलस्य
कोलाहलस्य ” तुलने
“ महती जनसमूहः
” प्रकाशितवाक्यम्
१:१५ मध्ये तस्य
सृष्टिकर्तृणा
प्रतिनिधित्वं
कृतम् अस्ति ।
अभिव्यञ्जकाः
" स्वराः
" एतावन्तः " असंख्याकाः
" सन्ति यत् तेषां
तुलना केवलं गुञ्जनैः,
" कोलाहलेन
" एव कर्तुं शक्यते
thunder ". “ हलेलुयाहः!”
यतः अस्माकं सर्वशक्तिमानः
प्रभुः प्रभुः
राज्यं करोति।
» एषः सन्देशः प्रकाशितवाक्यस्य
११:१७ मध्ये “ सप्तमस्य
तुरहस्य ” क्रियायाः
चिह्नं कृतवान्
यत् “ हे सर्वशक्तिमान्
परमेश्वरः, यः
अस्ति, यः च आसीत्,
वयं त्वां धन्यवादं
दद्मः, यतः त्वं
स्वस्य महतीं सामर्थ्यं
गृहीत्वा राज्यं
कृतवान्
श्लोकः
७: “ वयं प्रसन्नाः
भूत्वा हर्षयामः,
तस्य आदरं कुर्मः,
यतः मेषस्य विवाहः
आगतः, तस्य भार्या
च स्वं सज्जीकृतवती
,
"
हर्षः "
" आनन्दः
" च पूर्णतया न्याय्यः,
यतः " युद्धस्य
" कालः अतीतः ।
स्वर्गीय " महिमा ",
"वधू ", पृथिव्याः
मोचिताः निर्वाचितानाम्
सभा स्वस्य " वर ", ख्रीष्ट,
जीवित ईश्वर " माइकल ",
YaHWéH, सम्मिलितवती।
तेषां सर्वेषां
स्वर्गीयमित्राणां
सान्निध्ये मोचिताः
येशुमसीहः च तान्
एकीकृत्य “ विवाह ” भोजम्
आयोजयिष्यन्ति।
" वधूः स्वयमेव
सज्जीकृतवती "
कैथोलिक-धर्मेन
ये सर्वे दिव्य-सत्याः
क्रिश्चियन-धर्मस्य
स्वस्य संस्करणे
अन्तर्धानं कृतवन्तः,
तान् पुनः स्थापयित्वा
" सज्जता
" दीर्घा आसीत्,
१७ शताब्द्याः
धार्मिक-इतिहासस्य
आधारेण निर्मितवती,
परन्तु विशेषतः
१८४३ तमे वर्षात्,
अपरिहार्यतां
प्राप्तानां विविधानां
पुनर्स्थापनानाम्
ईश्वरीय-आवश्यकतायाः
आरम्भस्य तिथिः,
अर्थात् सर्वाणि
सत्यानि उत्पीडितैः
प्रोटेस्टन्ट-सुधारकैः
पुनः न स्थापितानि
अस्य सज्जतायाः
समाप्तिः अन्तिमविरोधिनः
सप्तमदिवसस्य
एडवेन्टिस्ट्-धर्मस्य
जनाः कृतवन्तः
ये परमेश्वरस्य
अनुमोदने एव आसन्
तथा च येशुना तेभ्यः
दत्तस्य प्रकाशस्य
अन्त्यपर्यन्तं
तथा च २०२१ तमस्य
वर्षस्य आरम्भपर्यन्तं
पूर्वमेव यदा अहं
तस्य प्रकाशानां
एतत् संस्करणं
लिखामि।
श्लोकः
८: “ तस्याः
कृते च सुमलवस्त्रेण
शुद्धशुक्लवस्त्रेण
परिधानं कृतम्,
यतः साधुनां धर्म्यं
सुलिनं भवति। »
"
सूक्ष्मः
सनी " " सत्यानां
अन्तिमानां
" सन्तानाम्
" धर्मकार्यं
निर्दिशति | एतानि
" कार्याणि
" यानि ईश्वरः
" धर्मात्मा
" इति कथयति ते
१८४३ तमे वर्षे
१९९४ तमे वर्षे
च क्रमेण आनितानां
दिव्यप्रकाशनानां
फलम् अस्ति ।एतत्
कृतिः नवीनतमं
फलं यत् २०१८ तः
दत्तानां दिव्यप्रेरणानां
प्रकाशनं करोति
येषां प्रेम्णा
आशीर्वादं च ददाति
तथा च अस्मिन्
श्लोके उल्लिखितस्य
" विवाहस्य
" कृते " सज्जीकरोति
" । यदि परमेश्वरः
स्वस्य सत्यानां
" सन्तानाम्
" " धर्मकार्यं
" आशीर्वादयति
तर्हि सः शपितवान्
युद्धं च कृतवान्,
यावत् सः तत् न
नष्टवान्, मिथ्यासन्तानाम्
शिबिरं येषां
" कार्याणि
" "अधर्मी" आसन्।
श्लोकः
९: “ ततः स्वर्गदूतः
मां अवदत्, लिखतु,
ये मेषस्य विवाहभोजनाय
आहूताः सन्ति,
ते धन्याः सन्ति!”
सः च मां अवदत्
- एतानि वचनानि
ईश्वरस्य सत्यानि
वचनानि सन्ति .
इदं
धन्यं येशुमसीहस्य
रक्तेन मोचितानाम्
सन्तानाम् कृते
प्रदत्तं भवति
येषां अग्रगामिनः
दान.१२:१२ ( धन्याः ये १३३५
दिवसपर्यन्तं
प्रतीक्षन्ते
) तेषां अग्रगामिनः
ये अपो.७ इत्यस्य
“ १४४,०००
” अथवा १२ X १२ X १०००
इत्यनेन सटीकरूपेण
प्रतीकाः भविष्यन्ति।
अनन्तकालं यावत्
स्वर्गप्रवेशः
खलु महता सुखस्य
कारणं यत् येषां
एषः अवसरः अस्ति
तेषां दिव्यतया
“ सुखिनः
” भविष्यति । अस्य
विशेषाधिकारस्य
लाभं प्राप्तुं
केवलं भाग्यमेव
कारकं न भवति, परन्तु
मूलपापस्य उत्तराधिकारस्य
निन्दायाः च अनन्तरं
"द्वितीयः अवसरः"
इति रूपेण ईश्वरेण
अस्मान् मोक्षस्य
प्रस्तावः दत्तः।
मोक्षस्य भविष्यस्य
स्वर्गीयानन्दस्य
च प्रतिज्ञा अस्माकं
विश्वासस्य योग्या
परमेश्वरस्य मौखिकप्रतिबद्धता
इति प्रमाणीकृता
अस्ति यतोहि सः
स्थायिरूपेण स्वप्रतिबद्धतां
पालयति। अन्तिमदिनानां
परीक्षासु निश्चयाः
आवश्यकाः भविष्यन्ति
येषु संशयस्य
स्थानं न भविष्यति
। निर्वाचितानाम्
ईश्वरस्य प्रकाशितप्रतिज्ञासु
निर्मितविश्वासस्य
उपरि अवलम्बनं
कर्तव्यं भविष्यति
यतोहि यत् लिखितं
तत् पूर्वं उक्तम्
अस्ति। अत एव बाइबिलम्,
पवित्रशास्त्रम्,
उच्यते: परमेश्वरस्य
वचनम् ।
श्लोकः
१०: “ अहं तस्य
पादयोः पूजनार्थं
पतितः, किन्तु
सः मां अवदत्, सावधानः
भवतु, अहं भवतः
सहसेवकः, भवतः
भ्रातृणां च ये
येशुना साक्ष्यं
धारयन्ति, ईश्वरं
भजस्व, यतः येशुना
साक्ष्यं भविष्यद्वाणीयाः
आत्मा अस्ति। »
ईश्वरः
योहनस्य त्रुटिस्य
शोषणं कृत्वा अस्मान्
कैथोलिकविश्वासस्य
निन्दां प्रकाशयति
यत् तस्य सदस्यान्
एतादृशं प्राणीपूजां
शिक्षयति। परन्तु
एतत् प्रोटेस्टन्ट-धर्मस्य
अपि लक्ष्यं करोति,
यत् रोम-नगरात्
उत्तराधिकाररूपेण
प्राप्तस्य मूर्तिपूजकस्य
"सूर्यस्य दिवसस्य"
सम्मानं कृत्वा
अपि एतत् दोषं
करोति । यः दूतः
तस्य समीपे वदति
सः निःसंदेहं
"गैब्रिएलः" अस्ति,
यः परमेश्वरस्य
समीपस्थः दिव्यः
मिशनरी अस्ति यः
पूर्वमेव येशुना
"प्रतिनिधि" मातुः
दानियलस्य मरियमस्य
च कृते प्रकटितः
आसीत्। सः कियत्
अपि उच्चः भवेत्,
"गब्रिएलः" येशुना
इव विनयं दर्शयति।
सः केवलं योहनस्य
" सहसेवकः
" इति उपाधिं दावान्
करोति यावत् अन्त्यकालस्य
अन्तिमविरोधी
एडवेन्टिस्ट्
निर्वाचितः । १८४३
तमे वर्षात् निर्वाचितानाम्
समीपे " येशुना
साक्ष्यं " अस्ति
यत् अस्य श्लोकस्य
अनुसारं "भविष्यवाणीयाः
आत्मा" इति निर्दिशति
। केचन एडवेन्टिस्ट्
, स्वस्य हानिकारकरूपेण,
एतत् " भविष्यद्वाणीभावना
" भगवतः दूतया
एलेन जी व्हाइट्
इत्यनेन १८४३ तमे
वर्षे १९१५ तमे
वर्षे च सम्पादितकार्यं
यावत् सीमितं कृतवन्तः।एवं
ते स्वयमेव येशुना
दत्तस्य प्रकाशस्य
सीमां निर्धारितवन्तः।
इदानीं " भविष्यद्वाणीयाः
आत्मा " एकः स्थायी
दानः अस्ति यः
येशुना तस्य शिष्याणां
च प्रामाणिकसम्बन्धस्य
परिणामः अस्ति
तथा च यः सर्वेभ्यः
अपि अधिकं तस्य
निर्णये अवलम्बते
यत् सः एकं सेवकं
प्रति मिशनं न्यस्तं
करोति यस्य सः
स्वस्य ईश्वरत्वस्य
सर्वैः अधिकारैः
सह चयनं करोति।
एतत् कार्यं साक्ष्यं
ददाति यत् "भविष्यवाणी-आत्मा
" अद्यापि अतीव
सक्रियः अस्ति,
जगतः अन्त्यपर्यन्तं
च निरन्तरं भवितुं
शक्नोति ।
श्लोकः
११: “ ततः स्वर्गः
उद्घाटितः दृष्टः,
पश्य च श्वेतवर्णीयः
अश्वः, यः तस्मिन्
उपविष्टः सः विश्वास्यः
सत्यः च उच्यते,
सः धर्मे न्यायं
करोति, युद्धं
च करोति। »
महान्
बेबिलोन ” इत्यस्य
अन्तिमविजयस्य
विनाशस्य च पूर्वम्
। आत्मा तस्य क्षणस्य
दृष्टान्तं ददाति
यदा स्वस्य पुनरागमने
महिमामयी ख्रीष्टः
पार्थिवविद्रोहिणः
सम्मुखीभवति।
महिमाकृते येशुमसीहे
परमेश्वरः स्वस्य
अदृश्यतायाः बहिः
आगच्छति: “ स्वर्गः उद्घाटितः
अस्ति .” सः प्रकाशितवाक्यस्य
" प्रथममुद्रायाः
" प्रतिबिम्बे
एकः सवारः अर्थात्
एकः नेता, यः " विजयी इति
रूपेण विजयाय च
" " श्वेतअश्वे
" आरुह्य गतः, शुद्धतायाः
पवित्रतायाः च
चिह्नितस्य स्वस्य
शिबिरस्य प्रतिबिम्बस्य।
अस्मिन् दृश्ये
सः यत् " विश्वासपात्रं
सत्यं च " इति नाम
स्वयमेव ददाति
तत् क्रियां प्रकाशितवाक्यम्
३:१४ मध्ये " लौदीकिया
" इति नाम्ना भविष्यद्वाणीकृतस्य
अन्तिमसमयस्य
विस्तारे स्थापयति।
अस्य नामस्य अर्थः
“विचारिताः जनाः”
इति यत् अत्र स्पष्टीकरणेन
पुष्टिः भवति यत्
“ सः न्याययति
” इति । सः " न्यायेन सह युद्धं
करोति " इति निर्दिश्य
आत्मा प्रकाशितवाक्यस्य
१६:१६ मध्ये " आर्मेगेडोन्
युद्धस्य " क्षणं
उद्दीपयति , यस्मिन्
सः पिशाचस्य नेतृत्वे
अन्यायशिबिरस्य
विरुद्धं युद्धं
करोति तथा च कान्स्टन्टिन
प्रथमतः रोमनकैथोलिकपोपानां
च उत्तराधिकारं
प्राप्तेन "सूर्यस्य
दिवसाय" दत्तेन
सम्मानेन एकीकृतः।
श्लोकः
१२: “ तस्य
नेत्राणि अग्निज्वाला
इव, तस्य शिरसि
अनेकाः मुकुटाः,
तस्य नाम लिखितं,
यत् स्वतः परं
कोऽपि न जानाति,
»
दृश्यस्य
सन्दर्भं ज्ञात्वा
वयं अवगन्तुं शक्नुमः
यत् " तस्य
नेत्राणि " " अग्निज्वाला
" इत्यस्य तुलने
तस्य क्रोधस्य
लक्ष्याणि पश्यन्ति,
एकीकृताः विद्रोहिणः
" युद्धाय
सज्जाः " यतः प्रकाशितवाक्यम्
९:७-९ अर्थात् १८४३
तः " तस्य शिरसि
" धारितानां
" अनेकानाम्
मुकुटानां " अर्थः
अस्य अध्यायस्य
१६ श्लोके दीयते
: सः " राजानां
राजा तथा च प्रभुः
." तस्य “ लिखितं
नाम यत् स्वतः
परं कोऽपि न जानाति
” तस्य नित्यं दिव्यस्वभावं
निर्दिशति ।
श्लोकः
१३: “ सः रक्ते
निमज्जितवस्त्रं
धारितवान्, तस्य
नाम परमेश्वरस्य
वचनम् अस्ति। »
एतत्
“ रक्ताभं
वस्त्रं ” द्वौ
पदार्थौ निर्दिशति
। प्रथमं तस्य
धर्मः यः सः स्वस्य
“ रक्तं ”
पातयित्वा स्वस्य
चयनितानाम् मोक्षाय
प्राप्तवान् ।
परन्तु स्वेच्छया
तस्य चयनितानाम्
उद्धाराय कृतः
एषः बलिदानः तेषां
आक्रमणकारिणां,
उत्पीडकानां च
मृत्युः आवश्यकः
अस्ति । तस्य "
वस्त्रं
" पुनः " रक्तेन
" आच्छादितं भविष्यति
, परन्तु अस्मिन्
समये तस्य शत्रुणां
" ईश्वरस्य
क्रोधस्य द्राक्षाकुण्डे
" यशायाह 63 तथा प्रकाशितवाक्य
14:17 तः 20 यावत् पदाति
" इति भविष्यति।एतत्
नाम " परमेश्वरस्य
वचनम् " येशुना
पार्थिवसेवायाः
महत्त्वपूर्णं
महत्त्वं प्रकाशयति
तथा च पृथिव्यां
स्वर्गात् च क्रमशः
दत्तानां प्रकाशनानां
तस्य पुनरुत्थानस्य
अनन्तरम्। अस्माकं
त्राता पार्थिवरूपेण
निगूढः परमेश्वरः
एव आसीत्। तस्य
निर्वाचितैः अधिकारिभिः
प्राप्तः तस्य
स्थायीशिक्षणः
उद्धारितशिबिरस्य
नष्टशिबिरस्य
च सर्वान् भेदं
करिष्यति।
श्लोकः
१४: “ स्वर्गे
सेनाः श्वेताश्वैः
तं अनुसृत्य गच्छन्ति
स्म, शुक्लशुक्लवस्त्रधारिणः
। »
प्रतिमा
गौरवपूर्णा अस्ति,
शुद्धतायाः " श्वेतवर्णीयः
" ईश्वरस्य शिबिरस्य
पवित्रतायाः लक्षणं
भवति, तस्य स्वर्गदूतसमूहस्य
च ये विश्वासिणः
एव आसन्। “ सुन्दरं लिनेन
” तेषां “ धार्मिकाणि
” शुद्धानि च कार्याणि
प्रकाशयति |
श्लोकः
१५: “ तस्य
मुखात् तीक्ष्णः
खड्गः निर्गतः,
येन राष्ट्रान्
प्रहरति, सः तान्
लोहदण्डेन शासयिष्यति,
सः सर्वशक्तिमान्
ईश्वरस्य उग्रतायाः,
क्रोधस्य च द्राक्षाकुण्डं
पदाति .”
"
परमेश्वरस्य
वचनं " बाइबिलस्य,
तस्य पवित्रं
" वचनं " निर्दिशति
स्म यत् तस्य शिक्षां
एकत्र सङ्गृहीतवान्
यत् निर्वाचितानाम्
तस्य दिव्यसत्यस्य
मार्गदर्शनं करोति
स्म। तस्य पुनरागमनदिने
“ ईश्वरस्य
वचनं ” “ तीक्ष्णखड्गः
” इव आगच्छति यत्
स्वस्य विद्रोहिणां,
विवादितानां, तर्कशीलानाम्
शत्रुणां मृत्युं
आनेतुं शक्नोति,
ये स्वस्य अन्तिमचयनितानां
रक्तं पातुं सज्जाः
सन्ति तस्य शत्रून्
विनाशः " सः तान् लोहदण्डेन
शासयिष्यति "
इति अभिव्यक्तिं
प्रकाशयति यत्
प्रकाशितवाक्यम्
२:२७ अनुसारं विजयं
प्राप्नुयुः निर्वाचितैः
कृतं न्यायकार्यम्
अपि निर्दिशति।
प्रकाशितवाक्य
१४:१७-२० मध्ये
" विंटेज
" इति दिव्यप्रतिशोधस्य
योजना पुनः अत्र
पुष्टा अस्ति।
एषः विषयः Isa.63 मध्ये
विकसितः अस्ति
यत्र आत्मा निर्दिशति
यत् परमेश्वरः
एकः एव कार्यं
करोति यस्य सह
कोऽपि पुरुषः नास्ति।
कारणं यत् पूर्वमेव
स्वर्गं नीताः
निर्वाचिताः विद्रोहिणः
प्रहारं कुर्वन्तं
नाटकं न पश्यन्ति।
श्लोकः
१६: “ तस्य
वेषे ऊरुयोः च
नाम लिखितम् आसीत्
यत् राजराजः प्रभुनाथः
च । »
"
वस्त्रम्
" जीवस्य कार्याणि
निर्दिशति " तस्य ऊरु
" तस्य बलं शक्तिं
च सूचयति, यतः महत्त्वपूर्णः
विवरणः अस्ति यत्
सः सवाररूपेण दृश्यते,
अश्वस्य उपरि स्थितुं
च मनुष्ये बृहत्तमानां
" ऊरुणां
" मांसपेशिनां
परीक्षणं कृत्वा
क्रिया सम्भवं
वा न वा भवति अश्ववाहकत्वेन
तस्य प्रतिबिम्बं
पूर्वं महत्त्वपूर्णम्
आसीत् यतः एतत्
एव रूपं योद्धानां
योद्धानां ग्रहणं
भवति स्म । अद्य
वयं अस्याः बिम्बस्य
प्रतीकात्मकतायाः
सह अवशिष्टाः स्मः
यत् अस्मान् वदति
यत् सवारः एकः
शिक्षकः अस्ति
यः आरुह्य " अश्व " इत्यनेन
प्रतीकितस्य मानवसमूहस्य
आधिपत्यं करोति
येशुः यस्य सवारः
भवति सः तस्य चयनितानाम्
विषये वर्तते ये
सम्प्रति पृथिव्यां
विकीर्णाः सन्ति।
तस्य नाम " राजराजः प्रभुनाथः
च " इति तस्य प्रियनिर्वाचितानाम्
कृते सच्चिदानन्दं
भवति अयं विषयः
स्पष्टीकरणस्य
योग्यः अस्ति।
पार्थिवराजत्वस्य
आदर्शः ईश्वरस्य
अनुमोदितसिद्धान्तेषु
न निर्मितः आसीत्
। ननु, परमेश्वरः
इस्राएलं, तस्य आग्रहानुसारं
, पृथिव्यां राजान
शासितुं अनुमन्यते,
अहं उद्धृतवान्,
"अन्यराष्ट्रानां
इव" मूर्तिपूजकाः
ये तस्मिन् समये
विद्यमानाः आसन्।
ईश्वरः केवलं तेषां
दुष्टहृदयस्य
आग्रहस्य उत्तरं
दत्तवान्। पृथिव्यां
हि राजाश्रेष्ठः
केवलं "घृणित"
जीवः एव यः " यत्र न रोपितः
तत्र लभते " यः
ईश्वरं जानाति
सः स्वजनेन स्वस्य
सुधारार्थं निपातनं
न प्रतीक्षते।
येशुना प्रस्तुतं
आदर्शं मूर्खैः,
अज्ञानैः, दुष्टैः
च जनानां कृते
पृथिव्यां पुस्तिकातः
पीढीं यावत् प्रसारितस्य
आदर्शस्य निन्दां
करोति। ईश्वरस्य
स्वर्गलोके नेता
स्वजनस्य सेवकः
अस्ति, अतः सः स्वस्य
सर्वान् महिमाम्
आप्नोति। सम्यक्
सुखस्य कुञ्जी
तत्रैव अस्ति,
यतः कोऽपि जीवः
सहपुरुषस्य कारणेन
दुःखं न प्राप्नोति।
येशुः स्वस्य गौरवपूर्णपुनरागमने
दुष्टराजानाम्,
प्रभुणां च, तेषां
दुष्टतां च नाशयितुं
आगच्छति, यत् ते
तस्मै आरोपयन्ति,
तेषां शासनं दिव्यः
अधिकारः इति। येशुः
तान् उपदिशति यत्
एतत् न भवति; तेभ्यः,
परन्तु मानवजनसमूहेभ्यः
अपि ये तेषां अन्यायं
न्याय्यं कुर्वन्ति।
इति “प्रतिभादृष्टान्तः”
इति व्याख्यानं
ततः पूर्णं प्रयुज्यते
च ।
सम्मुखीकरणानन्तरं
श्लोकः
१७: “ अहं सूर्ये
स्थितं दूतं दृष्टवान्।सः
स्वर्गमध्ये उड्डीयमानान्
सर्वान् पक्षिणः
उच्चैः स्वरेण
आक्रोशितवान्,
“आगच्छतु, परमेश्वरस्य
महतीं भोजार्थं
समागत्य ,
येशुमसीहः
" माइकल
" सूर्यस्य प्रतिरूपेण
आगच्छति, दिव्यप्रकाशस्य
प्रतीकं, सम्राट्
कान्स्टन्टिन
प्रथमेन कृतस्य
विश्रामदिवसस्य
परिवर्तनं न्याय्यं
करोति इति सूर्यदेवस्य
पूजां कुर्वतां
मिथ्या ख्रीष्टियानानां
विरुद्धं युद्धं
कर्तुं।मसीहेश्वरेण
सह तेषां सम्मुखीकरणे
ते आविष्करिष्यन्ति
यत् जीवितः परमेश्वरः
तेषां सूर्यदेवस्य
अपेक्षया अधिकं
भयंकरः अस्ति।
उच्चैः स्वरेण
येशुमसीहः मांसाहारीपक्षिणां
समागमं आह्वयति।
नोट
: मया
पुनः अत्र अवश्यं
सूचयितव्यं यत्
विद्रोहिणः सचेतनतया
स्वेच्छया च सौरदेवतायाः
पूजां कर्तुम्
इच्छन्ति न, परन्तु
ते एतत् तथ्यं
न्यूनीकरोति यत्
ईश्वरस्य कृते
प्रथमदिनस्य साप्ताहिकविश्रामरूपेण
सम्मानं कुर्वन्ति,
तस्य अतीतस्य मूर्तिपूजकप्रयोगस्य
दागं धारयति। तथैव
तेषां चयनेन पृथिव्याः
सृष्टेः आरम्भादेव
यः कालक्रमः स्थापितः
तस्य महतीं अवमाननं
प्रकाशयति । ईश्वरः
पृथिव्याः अक्षे
परिभ्रमणेन चिह्नितान्
दिवसान् गणयति।
स्वजनस्य इस्राएलस्य
कृते हस्तक्षेपेषु
सः सप्ताहस्य क्रमं
स्मरणं कृत्वा
तस्य नामकरणेन
"विश्रामदिवसः"
इति सप्तमदिनम्
इति सूचयति स्म
। बहवः मन्यन्ते
यत् तेषां निष्कपटतायाः
कारणात् ते ईश्वरेण
न्याय्यतां प्राप्तुं
शक्नुवन्ति। ये
ईश्वरेण स्पष्टतया
व्यक्तं सत्यं
विवादयन्ति तेषां
कृते निष्कपटतायाः,
प्रत्ययस्य वा
किमपि मूल्यं नास्ति
। तस्य सत्यमेव
एकमात्रं मानकं
यत् येशुमसीहस्य
स्वैच्छिकबलिदानस्य
विश्वासद्वारा
मेलनं सक्षमं करोति।
व्यक्तिगतमताः
सृष्टिकर्ता परमेश्वरेण
न श्रूयते वा न
ज्ञायन्ते, बाइबिलम्
एतस्य सिद्धान्तस्य
पुष्टिं यशायाह
८:२० तः एतेन श्लोकेन
करोति यत् “ व्यवस्थायाः
साक्ष्यस्य च कृते!
यदि कश्चित् एवं
न वदति तर्हि जनानां
कृते प्रदोषः न
भविष्यति
द्वे
" भोजौ "
ईश्वरेण सज्जीकृतौ
भवतः : " मेषस्य
विवाहभोजनम् "
यस्य अतिथयः स्वयमेव
व्यक्तिगतरूपेण
चयनिताः सन्ति,
यतः, सामूहिकरूपेण,
ते " वधूम्
" प्रतिनिधियन्ति
द्वितीयः " भोजः " भयङ्करः
प्रकारः अस्ति
तस्य लाभार्थिनः
केवलं जातिस्य
शिकारी-गृध्र-कण्डोर-पतङ्ग-आदिजातीनां
"पक्षिणः
" एव सन्ति
श्लोकः
१८: “ यथा अहं
राजानां मांसं,
सेनापतिनां मांसं,
वीर्याणां मांसं,
अश्वानाम्, तेषु
उपविष्टानां मांसं,
सर्वेषां मनुष्याणां
मांसं, स्वतन्त्राणां,
बन्धानां, लघु-महानानां
च मांसं खादिष्यामि।
»
सर्वेषां
मानवजातेः विनाशानन्तरं
शरीराणि भूमिगतरूपेण
स्थापयितुं कोऽपि
न अवशिष्यते तथा
च जेर. १६:४, " ते पृथिव्यां
गोबरवत् प्रसारिताः
भविष्यन्ति ।"
ईश्वरः येषां शापं
ददाति तेषां कृते
यत् दैवम् आरक्षति
तत् सम्पूर्णं
श्लोकं प्राप्नुमः
यत् “ ते रोगेन
भक्षिताः म्रियन्ते,
न च अश्रुपातः
न च दफनः भविष्यति,
ते पृथिव्यां गोबरवत्
भविष्यन्ति, ते
खड्गेन दुर्भिक्षेण
च नश्यन्ति, तेषां
शवः वायुपक्षिणां
पृथिव्याः पशूनां
च भोजनं भविष्यति
अस्मिन् १८ श्लोके
आत्माना प्रस्तुतगणनानुसारं
कोऽपि मनुष्यः
मृत्युतः न पलायते।
अहं भवन्तं स्मारयामि
यत् " अश्वाः
" जैक् इत्यस्य
मते स्वनागरिकधर्मनेतृभिः
नेतृत्वे जनानां
प्रतीकाः सन्ति।
३ :३: " यदि
वयं अश्वानाम्
मुखेषु बिट् स्थापयामः
येन ते अस्माकं
आज्ञापालनं कुर्वन्ति
तर्हि वयं तेषां
समग्रशरीरम् अपि
शासयामः। »
श्लोकः
१९: “ अहं पशूं
पृथिव्याः राजानः
तेषां सेनाः च
अश्वस्थितस्य
तस्य सेनायाः च
विरुद्धं युद्धं
कर्तुं समागताः
दृष्टवान्। »
वयं
दृष्टवन्तः यत्
" आर्मेगेडोन्-युद्धम्
" आध्यात्मिकम्
आसीत् तथा च पृथिव्यां
तस्य पक्षः येशुमसीहस्य
सर्वेषां अन्तिमसत्यदासानाम्
मृत्युनिर्णयः
इति आसीत् एषः
निर्णयः येशुमसीहस्य
पुनरागमनात् पूर्वं
कृतः आसीत् तथा
च विद्रोहिणः स्वपरिचयस्य
विषये निश्चिताः
आसन्। परन्तु तस्य
प्रवर्तनसमये
स्वर्गः उद्घाटितः,
येन दिव्यः प्रतिशोधकः
ख्रीष्टः तस्य
स्वर्गदूतसैनिकाः
च प्रकाशिताः।
न पुनः युद्धं
सम्भवति । न कश्चित्
परमेश्वरेण सह
युद्धं कर्तुं
शक्नोति यदा सः
प्रकटितः भवति
तथा च परिणामः
अस्ति यत् प्रकाशितवाक्यम्
६:१५-१७ अस्मान्
प्रकाशितवान्
यत् “ पृथिव्याः
राजानः, आर्याः,
कप्तानाः, धनिनः,
पराक्रमिणः, सर्वे
दासाः, प्रत्येकं
स्वतन्त्राः च
गुहासु पर्वतशिलासु
च निगूढाः अभवन्,
ते च पर्वतशिलाभ्यः
अवदन्, अस्मान्
उपरि पतन्तु, अस्मान्
उपरि उपविष्टस्य
मुखात् निगूहन्तु
सिंहासनं, मेषस्य
च क्रोधात्, यतः
तस्य क्रोधस्य
महान् दिवसः आगतः,
को च स्थातुं शक्नोति,
"अन्तिमप्रश्नस्य
उत्तरम् अस्ति
यत्: ये चयनिताः
विद्रोहिभिः हन्तुं
गच्छन्ति स्म पवित्रविश्रामदिवसस्य
प्रति निष्ठया
पवित्राः निर्वाचिताः
यत् येशुना तस्य
सर्वेषां शत्रून्
तस्य मोचितानां
च उपरि विजयस्य
भविष्यवाणीं करोति
स्म।
श्लोकः
२० - “ ततः सः
पशुः गृहीतः, तस्य
पुरतः चिह्नानि
कृत्वा मिथ्याभविष्यद्वादिः
च गृहीतः, येन सः
पशुचिह्नं प्राप्य
तस्य प्रतिमां
पूजितान् च वञ्चितवान्,
तौ जीवितौ गन्धकेन
प्रज्वलितस्य
अग्निसरोवरे क्षिप्तौ।
»
अवधानम्
! आत्मा अस्मान्
अन्तिमन्यायस्य
अन्तिमभाग्यं
प्रकाशयति यथा
परमेश्वरः तत्
" पशुस्य
मिथ्याभविष्यद्वादिना
च " कृते सज्जीकरोति
, अर्थात् कैथोलिकविश्वासः
प्रोटेस्टन्टविश्वासश्च
१९९४ तः मिथ्या
एडवेन्टिस्टैः
सह सम्मिलितः पापिनः,
निश्चितरूपेण,
अन्तिमन्यायस्य
अनन्तरं। अयं श्लोकः
अस्माकं कृते अस्माकं
सृष्टिकर्ता परमेश्वरस्य
सम्यक् न्यायस्य
अद्भुतं अर्थं
प्रकाशयति। यथार्थतया
उत्तरदायीणां
पीडितानां च मध्ये
भेदं स्थापयति
ये वञ्चिताः परन्तु
अपराधिनः सन्ति
यतोहि तेषां विकल्पानां
उत्तरदायित्वं
भवति धार्मिकशासकाः
" अग्निसरोवरे
जीविताः क्षिप्ताः
" यतः प्रकाशितवाक्यम्
१४:९ अनुसारं ते
पृथिव्याः स्त्रीपुरुषान्
" पशुस्य
चिह्नस्य " सम्मानार्थं
प्रेरितवन्तः
यस्य दण्डः घोषितः
आसीत्
श्लोकः
२१: “ शेषाः तस्य
मुखात् निर्गतस्य
अश्वस्य उपविष्टस्य
खड्गेन हताः, सर्वे
पक्षिणः मांसेन
पूरिताः
अभवन्।
एते
" अन्ये
" अ-ईसाई अथवा अविश्वासिनः
मानवाः सन्ति ये
अन्तर्राष्ट्रीय-आन्दोलनस्य
अनुसरणं कृतवन्तः,
ईसाई-धर्म-विद्रोहिभिः
कृतेषु कार्येषु
व्यक्तिगत-संलग्नतां
विना सामान्य-व्यवस्थायाः
पालनम् अकरोत्
येशुमसीहेन प्रक्षिप्तस्य
रक्तस्य धर्मेण
न आच्छादिताः सन्तः
ते ख्रीष्टस्य
पुनरागमने न जीवन्ति
किन्तु तथापि
" तस्य मुखात्
निर्गतेन खड्गेन
" प्रतीकेन तस्य
वचनेन मारिताः
भवन्ति। एते पतिताः
सत्त्वानां सच्चिदानन्दस्य
प्रादुर्भावस्य
प्रत्यक्षदर्शिनः
अन्तिमन्यायं
आगमिष्यन्ति, परन्तु
ते विद्रोहे सक्रियमहाधर्मदोषीणां
कृते आरक्षिते
"अग्निसरोवरे
" दीर्घकालं यावत्
मृत्युदुःखं न
प्राप्नुयुः।
महान् प्रजापतिः
ईश्वरस्य महान्
न्यायाधीशस्य
महिम्नः सम्मुखीभूय
ते सहसा विनाशं
प्राप्नुयुः।
प्रकाशितवाक्यम्
२०: १.
सप्तमसहस्रस्य
वर्षसहस्राणि
अन्तिमः
न्यायः च
पिशाचस्य
दण्डः
श्लोकः
१: “ तदा अहं
स्वर्गात् अवतरन्तं
दूतं दृष्टवान्,
यस्य हस्ते अतलगर्तस्य
कुञ्जी, महती शृङ्खला
च आसीत् । »
“
एकः दूतः
” अथवा परमेश्वरस्य
दूतः “ स्वर्गात्
” पृथिव्यां अवतरति
यः सर्वेभ्यः स्थलीयजीवनेभ्यः,
मानवीय-पशुभ्यः
वंचितः, अत्र स्वस्य
नाम “ अगाधः
” गृह्णाति यत्
उत्पत्ति-१:२ मध्ये
तत् निर्दिशति
" कुञ्जी
" अस्याः निर्जनभूमिं
प्रति प्रवेशं
उद्घाटयति वा पिधायति
वा । तथा च " तस्य हस्ते
धारिता " महाशृङ्खला "
जीवः तस्य कारागारः
भविष्यति इति निर्जनभूमिं
प्रति शृङ्खलाबद्धः
भविष्यति इति सूचयति।
श्लोकः
२: “ सः अजगरं
तं वृद्धं सर्पं
पिशाचं शैतानं
च गृहीत्वा वर्षसहस्रं
यावत् बद्धवान्
। »
ये
व्यञ्जनाः " शैतानः "
विद्रोही दूतं
निर्दिशन्ति, प्रकाशितवाक्यम्
१२:९ मध्ये पुनः
अत्र उद्धृताः
सन्ति। तस्य विद्रोहीचरित्रेण
उत्पन्नदुःखेषु
तस्य अत्यन्तं
उच्चदायित्वं
स्मारयन्ति; तस्य
प्रेरणानां प्रभावानां
च अधीनाः प्रबलैः
मानवानाम् उपरि
शारीरिकनैतिकदुःखानि,
दुःखानि च आसन्
यतः ते तस्य इव
दुष्टाः आसन्।
" अजगर "
इति नाम्ना सः
मूर्तिपूजकसाम्राज्यीयरोमस्य
शासनं कृतवान्,
" सर्प "
इति नाम्ना च सः
ईसाईपोपरोमस्य
शासनं कृतवान्,
परन्तु सुधारस्य
समये अनावरणं कृत्वा
पुनः सः " अजगरः " इव व्यवहारं
कृतवान् यस्य सेवा
सशस्त्रकैथोलिक-प्रोटेस्टन्ट-लीगैः,
लुई चतुर्दशस्य
"अजगरैः" च कृता
आसुरीदूतानां
शिबिरात् " शैतानः "
एकमात्रः जीवितः
अस्ति, अन्तिमन्याये
स्वस्य प्रायश्चित्तमृत्युं
प्रतीक्षमाणः,
सः अन्यं " वर्षसहस्रं "
यावत् एकान्तवासं,
कस्यापि प्राणिना
सह किमपि सम्पर्कं
विना, पृथिव्यां
जीविष्यति यत्
निराकारं शून्यं
च मरुभूमिकारागारं
जातम्, यत्र केवलं
जीर्णशवैः मनुष्यपशूनां
च अस्थीभिः निवासः
कृतः अस्ति
निर्जनपृथिव्याः
अगाधस्य दूतः:
प्रकाशितवाक्यस्य
विनाशकः ९:११ .
श्लोकः
३: “ स तं अतलगर्ते
निक्षिप्य निरुद्धं
कृत्वा मुद्रां
स्थापयति यत् सः
राष्ट्रान् न पुनः
वञ्चयेत्, यावत्
वर्षसहस्राणि
समाप्ताः न भवन्ति।”
तदनन्तरं किञ्चित्कालं
यावत् सः मुक्तः
भवितुमर्हति ।
» २.
दत्ता
प्रतिमा सटीका
अस्ति, शैतानः
निर्जनपृथिव्यां
एकस्य आवरणस्य
अधः स्थापितः यत्
सः स्वर्गं प्राप्तुं
न शक्नोति; यथा
सः यस्य मानवीयस्य
मानदण्डस्य सीमायाः
अधीनः भवति यस्य
हानिः सः कृतवान्
वा चोदितः वा।
अन्ये जीवाः, आकाशदूताः,
मनुष्याः च ये
क्रमेण स्वर्गदूताः
अभवन्, ते तस्य
उपरि अर्थात् स्वर्गे
सन्ति, यस्मै येशुमसीहस्य
पापमृत्युविजयात्
परं तस्य प्रवेशः
नास्ति। परन्तु
तस्य स्थितिः अधिका
अभवत् यतः तस्य
कोऽपि सङ्गतिः
नासीत्, न दूतः
न मनुष्यः । स्वर्गे
" राष्ट्राणि
" सन्ति येषां
उल्लेखः अयं श्लोकः
"पृथिव्याः" इति
विना उद्धृतवान्
। यतो हि एतेषां
राष्ट्राणां मोचिताः
सर्वे परमेश्वरस्य
राज्ये स्वर्गे
सन्ति। “ श्रृङ्खलायाः
” भूमिका एवं प्रकाशिता
भवति; सा तं पृथिव्यां
एकान्ते एकान्तवासं
कर्तुं बाध्यते।
दिव्यकार्यक्रमे
पिशाचः " वर्षसहस्राणि
" यावत् बन्दी
एव तिष्ठति यस्य
अन्ते सः मुक्तः
भविष्यति, द्वितीयपुनरुत्थाने
पुनरुत्थापितदुष्टमृतानां
प्रवेशः सम्पर्कः
च भविष्यति, अन्तिमन्यायस्य
" द्वितीयमृत्युः
" कृते, पृथिव्यां
यत् ततः, क्षणिकरूपेण,
पुनः जनसङ्ख्यायुक्तं
भविष्यति। सः पुनः
पवित्रविमोचितदूतानां
विरुद्धं येशुमसीहस्य
महान् न्यायाधीशस्य
च विरुद्धं युद्धं
कर्तुं व्यर्थतया
प्रयतमानानां
निन्दितानां विद्रोहीराष्ट्राणां
वशीकरणं करिष्यति।
मोचिताः
दुष्टानां न्यायं
कुर्वन्ति
श्लोकः
४: “ अहं सिंहासनानि
दृष्टवान्, तेषु
उपविष्टानां कृते
न्यायस्य अधिकारः
दत्तः, ये येशुना
साक्ष्येण परमेश्वरस्य
वचनेन च शिरः च्छिन्नाः,
ये पशूं तस्य प्रतिमां
वा न भजितवन्तः,
ये च ललाटेषु हस्तेषु
वा तस्य चिह्नं
न प्राप्तवन्तः,
तेषां प्राणान्
दृष्टवान्, ते
पुनः जीविताः भूत्वा
ख्रीष्टेन सह सहस्रवर्षपर्यन्तं
राज्यं कृतवन्तः
“
ये सिंहासनेषु
उपविष्टाः ” तेषां “ न्यायस्य
” राजकीयः “ शक्तिः ” अस्ति
। “ राजा ” इति शब्दस्य
परमेश्वरः यत्
अर्थं ददाति तत्
अवगन्तुं एषा महत्त्वपूर्णा
कुञ्जी अस्ति ।
इदानीं स्वराज्ये
येशुमसीहे “ माइकेल ”
इत्यत्र परमेश्वरः
पृथिव्याः मोचिताः
स्वस्य सर्वैः
मानवजीवैः सह स्वस्य
न्यायं साझां करोति।
पृथिव्यां स्वर्गे
च दुष्टानां न्यायः
सामूहिकः भविष्यति,
परमेश्वरेण सह
साझाः च भविष्यति।
एषः एव पक्षः मोचितानां
निर्वाचितानाम्
राजत्वस्य। आधिपत्यं
निर्वाचितानाम्
एकस्य वर्गस्य
कृते न आरक्षितम्,
अपितु सर्वेषां
कृते, आत्मा च स्मरणं
करोति यत् पृथिव्यां
गतकाले प्रथमं
भयानकाः हत्याकाण्डाः
उत्पीडनाः अभवन्
येषां उद्धृत्य
सः उद्दीपयति:
" येशुना साक्ष्यकारणात्
परमेश्वरस्य वचनस्य
कारणात् च शिरःच्छेदितानां
प्राणानां पौलुसः
तेषु अन्यतमः आसीत्
। एवं आत्मा रोमन-पैगन्-धर्मस्य
ख्रीष्टीय-पीडितान्
३० तः १८४३ पर्यन्तं
सक्रियं असहिष्णु-रोमन-पोप-विश्वासं
च उद्दीपयति ततः
सः प्रकाशितवाक्यस्य
१३:११-१५ मध्ये
" पृथिव्याः
उत्तिष्ठति पशुना
" मृत्युधमकीं
प्राप्य अन्तिम-चयनितान्
लक्ष्यं करोति,
पार्थिवसमयस्य
अन्तिमे घण्टे
२०२९ तमे वर्षे
२०३० तमे वर्षे
फसह-पर्वतः पूर्वं
वसन्तस्य प्रथमदिनपर्यन्तं
।
प्रकाशितवाक्य
११:१८ मध्ये " मृतानां
न्यायस्य समयः
आगतः " इति " सप्तमतुरही
" इति घोषणानुसारम्
अस्मिन् श्लोके
उल्लिखितानां
" वर्षसहस्रस्य
" समयस्य एषः उद्देश्यः
४. एषः एव मोचितानाम्
व्यवसायः भविष्यति
ये परमेश्वरस्य
आकाशीय-अनन्तकालं
प्रविष्टाः सन्ति।
तेषां दुष्टानां
पतितानां स्वर्गदूतानां
च “ न्यायः
” कर्तव्यः भविष्यति
। पौलुसः १ कोरिन्थ.
६:३: “ किं यूयं
न जानथ यत् वयं
स्वर्गदूतानां
न्यायं करिष्यामः?,
अतः वयं अस्य जीवनस्य
विषयेषु अधिकतया
तर्केन न्यायं
न करिष्यामः? »
पतितानां
विद्रोहिणां कृते
द्वितीयः पुनरुत्थानम्
श्लोकः
५ : “ शेषाः
मृताः यावत् वर्षसहस्राणि
न समाप्ताः तावत्
जीविताः न अभवन्
।” एतत् प्रथमं
पुनरुत्थानम्।
» २.
जालतः
सावधानाः भवन्तु
! " शेषाः
मृताः यावत् वर्षसहस्राणि
न समाप्ताः तावत्
पुनः जीविताः न
अभवन् " इति वाक्यं
कोष्ठकं भवति तथा
च " एषः प्रथमः
पुनरुत्थानम्
" यः व्यञ्जनः
" एषः प्रथमः
पुनरुत्थानम्
" सः ख्रीष्टे
प्रथममृतानां
विषये वर्तते ये
उल्लिखितानां
" सहस्रवर्षस्य
" आरम्भे पुनरुत्थापिताः
आसन् कोष्ठकं नामकरणं
विना द्वितीयस्य
" पुनरुत्थानस्य
" घोषणां उद्दीपयति
यत् दुष्टमृतानां
कृते आरक्षितम्
अस्ति ये " सहस्रवर्षस्य
" अन्ते अन्तिमन्यायाय
" अग्निगन्धसरोवरस्य
" नश्वरदण्डाय
च पुनरुत्थानं
प्राप्नुयुः यत्
“ द्वितीयमृत्युम्
” साधयति ।
श्लोकः
६: “ धन्यः
पवित्रश्च यः प्रथमपुनरुत्थाने
भागं धारयति, द्वितीयमृत्युः
तेषु शक्तिं न
धारयति, किन्तु
ते परमेश्वरस्य
ख्रीष्टस्य च याजकाः
भविष्यन्ति, तेन
सह सहस्रवर्षं
राज्यं करिष्यन्ति।
»
अयं
श्लोकः अतीव सरलतया
परमेश्वरस्य प्रकाशितस्य
धार्मिकन्यायस्य
सारांशं ददाति।
धन्यवादः सच्चिदानन्दनिर्वाचितानाम्
कृते सम्बोधितः
भवति ये “ सहस्रवर्षस्य
” आरम्भे “ मसीहे मृतानां
पुनरुत्थाने ”
भागं गृह्णन्ति
| ते न्याये न आगमिष्यन्ति
अपितु परमेश्वरेण,
स्वर्गे, “ सहस्रवर्षपर्यन्तं
” आयोजिते न्याये
स्वयं न्यायाधीशाः
भविष्यन्ति। घोषितः
" सहस्रवर्षीयः
शासनः
" केवलं न्यायक्रियायाः
" शासनकालः
" एव अस्ति , एतेषु
" सहस्रवर्षेषु
" सीमितः अस्ति
| अनन्तकालं
प्रविश्य निर्वाचितानाम्
" द्वितीयमृत्युः
" भयं वा दुःखं
वा न भवितुमर्हति,
यतः प्रत्युत ते
एव न्यायाधीशान्
दुष्टान् मृतान्
तत् दुःखं प्राप्नुयुः
वयं च जानीमः यत्
एते बृहत्तमाः
दुष्टतमाः, क्रूराः,
घातकाः च धार्मिकदोषिणः
सन्ति। निर्वाचितन्यायाधीशानां
निर्णयः करणीयः
भविष्यति यत् न्यायाधीशानां
प्रत्येकस्य जीवस्य
व्यक्तिगतरूपेण
यत् दुःखसमयः अनुभवितव्यः,
" द्वितीयमृत्युः
" इत्यनेन तेषां
विनाशप्रक्रियायां,
यस्य वर्तमानप्रथमपार्थिवमृत्युना
सह किमपि साम्यं
नास्ति प्रजापतिः
हि देवः अग्निं
तस्य विनाशकारी
कर्मरूपं ददाति।
ईश्वरेण रक्षितानां
आकाशीयपिण्डानां
पार्थिवपिण्डानां
च विरुद्धं अग्निः
कोऽपि प्रभावः
नास्ति, यथा दानियल
३ मध्ये दानियलस्य
त्रयाणां सहचरानाम्
अनुभवः सिद्धयति।
अन्तिमन्यायार्थं
पुनरुत्थानस्य
शरीरं वर्तमानपार्थिवशरीरात्
भिन्नं प्रतिक्रियां
करिष्यति। मरकुस
९:४८ मध्ये येशुः
अस्मान् स्वविशेषतां
प्रकाशयति यत्,
“ यत्र तेषां
कृमिः न म्रियते,
अग्निः च न शाम्यति
.” यथा कृमिशरीरस्य
कुण्डलाः व्यक्तिगतरूपेण
सजीवाः तिष्ठन्ति
तथा शापितस्य शरीरस्य
अन्तिमपरमाणुपर्यन्तं
जीवनं भविष्यति
। अतः तेषां सेवनस्य
वेगः पवित्रन्यायाधीशैः
येशुमसीहेन च निर्धारितस्य
दुःखसमयस्य दीर्घतायाः
उपरि निर्भरं भविष्यति।
अन्तिमः
सम्मुखीकरणः
श्लोकः
७: “ यदा च वर्षसहस्राणि
समाप्ताः भविष्यन्ति
तदा शैतानः स्वकारागारात्
मुक्तः भविष्यति।
»
"वर्षसहस्रस्य"
अन्ते, अल्पकालं
यावत्, सः पुनः
सङ्गतिं प्राप्स्यति
। पार्थिवविद्रोहिणां
कृते आरक्षितस्य
द्वितीयस्य “ पुनरुत्थानस्य
” समयः एषः ।
श्लोकः
८: “ सः पृथिव्याः
चतुर्भागेषु
स्थितान्
राष्ट्रान् गोगं
मागोगं च वञ्चयितुं
निर्गमिष्यति
, तेषां संख्या
समुद्रवालुका
इव अस्ति
अयं
सङ्घः " चतुःकोण"
सूत्रेण सूचितः
समस्तपृथिव्याः
पुनरुत्थितानां
" राष्ट्राणां
" । of the earth ”
अथवा चत्वारः कार्डिनल्
बिन्दवः ये क्रियायाः
सार्वत्रिकं चरित्रं
ददति।एतादृशस्य
समागमस्य किमपि
तुलनीयं नास्ति,
केवलं युद्धरणनीत्याः
स्तरे प्रकाशितवाक्यस्य
" षष्ठतुरही
" इत्यस्य तृतीयविश्वयुद्धस्य
द्वन्द्वस्य सादृश्यं
व्यतिरिक्तम्।एषा
तुलना एव ईश्वरः
अन्तिमे न्याये
समागतानाम् कृते
"गोगः मगगः च" इति
नामानि दातुं प्रेरयति
इजकिएल ३८:२, ततः
पूर्वं च उत्पत्तिः
१०:२ यत्र "मागोगः"
याफेतस्य द्वितीयः
पुत्रः अस्ति,
परन्तु इजकिएलस्य
मध्ये मागोगः गोगस्य
देशः अस्ति, तथा
च सः रूसं निर्दिशति
यः तृतीयविश्वयुद्धस्य
समये, मानवयुद्धस्य
सर्वेषु इतिहासेषु
सर्वाधिकं सैनिकानाम्
आचरणं करिष्यति;
तथा पश्चिम-यूरोपीय-महाद्वीपस्य
भूमिषु द्रुतगत्या
विजयः ।
आत्मा
तान् “ समुद्रस्य
वालुका ” इत्यनेन
सह तुलनां करोति,
एवं अन्तिमन्यायस्य
पीडितानां संख्यायाः
महत्त्वं बोधयति
। एतत् तेषां पिशाचस्य
तस्य मानवीयकार्यकर्तृणां
च अधीनतायाः संकेतः
अपि अस्ति यत्
प्रकाशितवाक्यम्
१२:१८ अथवा १३:१
(बाइबिलसंस्करणस्य
आधारेण): " अजगरस्य " विषये
वदन् वयं पठामः:
" सः च समुद्रस्य
वालुकायाः उपरि
स्थितवान्।
एकः
अशुद्धः विद्रोही
शैतानः आशां कर्तुं
आरभते यत् सः परमेश्वरस्य
सेनायाः पराजयं
कर्तुं शक्नोति
तथा च सः अन्येषां
निन्दितपुरुषान्
परमेश्वरस्य तस्य
चयनितानां च विरुद्धं
युद्धं कर्तुं
प्रलोभयति।
श्लोकः
९: “ ते च पृथिव्यां
गत्वा सन्तशिबिरं
प्रियनगरं च परिवेष्टवन्तः।किन्तु
स्वर्गात् अग्निः
अवतीर्य तान् भक्षयति
स्म। "किन्तु
प्रदेशविजयस्य
किमपि अर्थः नास्ति
यदा प्रतिद्वन्द्विनं
अस्पृश्यत्वात्
ग्रहीतुं न शक्यते
दानियलस्य सहचराः
इव अग्निः अन्यत्
किमपि वा तेषां
हानिं न कर्तुं
शक्नोति। प्रत्युत
च " स्वर्गाग्निः
" तान् " सन्तशिबिरे
" अपि प्रहरति
यस्मिन् तस्य प्रभावः
नास्ति। परन्तु
अयं अग्निः ईश्वरस्य
तस्य चयनितानां
च शत्रून् “ भक्षयति
” । जकर्याह १४ मध्ये
आत्मा “ सहस्रवर्षेण
” विभक्तयोः युद्धयोः
भविष्यवाणीं करोति
। "षष्ठतुरहीना"
पूर्वं यः सिद्धः
च भवति सः १ तः ३
पर्यन्तं श्लोकेषु
प्रस्तुतः, शेषः
अन्तिमन्यायस्य
घण्टे कृतस्य द्वितीययुद्धस्य
विषये, तदनन्तरं
च नूतनपृथिव्यां
स्थापितस्य सार्वत्रिकक्रमस्य
विषये। ४ श्लोके
भविष्यद्वाणी
ख्रीष्टस्य तस्य
निर्वाचितस्य
च पृथिव्यां अवरोहणस्य
विषये एतैः पदैः
वदति यत् “ तस्मिन् दिने
तस्य पादाः पूर्वदिशि
यरुशलेमस्य विपरीतभागे
जैतुनपर्वते तिष्ठन्ति,
जैतुनपर्वतः पूर्वपश्चिमयोः
द्विधा विभज्यते,
तत्र च अतीव विशाला
द्रोणी भविष्यति।
पर्वतस्य अर्धभागः
उत्तरदिशि गमिष्यति,
तस्य अर्धभागः
दक्षिणदिशि गमिष्यति।
» शिबिरस्य अन्तिमन्यायस्य
सन्ताः
एवं चिह्निताः
स्थिताः च “सहस्राब्दी।”
श्लोकः
१०: “ यः पिशाचः
तान् वञ्चितवान्
सः अग्निगन्धकसरोवरे
क्षिप्तः यत्र
पशवः मिथ्याभविष्यद्वादिः
च सन्ति, ते च अहोरात्रौ
सदा नित्यं पीडिताः
भविष्यन्ति। »
प्रकाशितवाक्य
१९:२० मध्ये प्रकाशितस्य
धार्मिकविद्रोहिणः
न्यायस्य कार्यान्वयनस्य
समयः आगतः। अस्य
श्लोकस्य घोषणानुसारं
" पिशाचः,
पशुः, मिथ्याभविष्यद्वादिः
च " मिलित्वा
" अग्निगन्धकस्य
सरोवरे जीविताः
क्षिप्ताः " यत्
" स्वर्गात् अग्निः
" इत्यस्य क्रियायाः
परिणामः भवति यस्मिन्
ग्रहस्य सम्पूर्णपृष्ठे
पृथिव्याः पृष्ठभागस्य
क्रस्टस्य भङ्गैः
मुक्तः गलितः भूमिगतः
मैग्मा योजितः
भवति ततः पृथिवी
"सूर्यस्य" रूपं
गृह्णाति यस्य
"अग्निः" विद्रोहिणां
मांसं भक्षयति,
स्वयं ईश्वरेण
निर्मितस्य सूर्यस्य
उपासकाः (अचेतनाः
किन्तु अपराधिनः)
भवन्ति। अस्मिन्
एव कर्मणि पार्थिवाः
स्वर्गाः च अपराधिनः
प्रकाशितवाक्यम्
९:५-६ तः भविष्यवाणीकृतस्य
“ द्वितीयमृत्युस्य
” “ यातनाः
” प्राप्नुवन्ति
। मिथ्याविश्रामदिनस्य
अन्यायपूर्णसमर्थनेन
एषः घोरः अन्त्यः
अभवत् । यतः निन्दितानां
दिष्ट्या कियत्
अपि दीर्घं भवतु,
“ द्वितीयमृत्युः
” इत्यस्य अपि अन्तः
भवति । " सदा
नित्यम् " इति
च व्यञ्जनं " यातनानां
" एव न प्रवर्तते
किन्तु तेषां कारणभूतस्य
" अग्नेः
" विनाशकारीपरिणामेषु
, एते हि विपाकाः
निश्चयात्मकाः
शाश्वताः च भविष्यन्ति।
अन्तिमन्यायस्य
सिद्धान्ताः
श्लोकः
११: “ तदा अहं
महत् श्वेतसिंहासनं
तस्मिन् उपविष्टं
च दृष्टवान्, पृथिवी
स्वर्गश्च तस्य
समक्षं पलायितवन्तौ,
तेषां कृते स्थानं
न लब्धम्
“
श्वेत ”
सम्यक् शुद्धतायाः
सह तस्य “ महान् सिंहासनं
” सर्वेषां जीवनानां
वस्तूनाञ्च सृष्टिकर्ता
ईश्वरस्य सम्यक्
शुद्धस्य पवित्रस्य
च चरित्रस्य प्रतिबिम्बम्
अस्ति । तस्य सिद्धिः
अन्तिमन्यायेन
दत्तस्य विध्वस्तस्य
भक्षितस्य च पक्षस्य
“ पृथिवी
” इत्यस्य उपस्थितिं
न सहते । अपि च, सर्वमूलानां
खलनायकानां विनाशेन
प्रतीककालः समाप्तः,
आकाशीयब्रह्माण्डस्य
तस्य कोटिकोटितारकाणां
च अस्तित्वस्य
कारणं नास्ति अस्माकं
पार्थिवपरिमाणस्य
" आकाशः
" तस्मिन् च यत्
किमपि अस्ति तत्
सर्वं अतः निराकृतं
भवति, शून्यतायां
अन्तर्धानं भवति।
अनन्तदिने अनन्तजीवनस्य
समयः आगता।
श्लोकः
१२: “ अहं मृतान्
लघु-महानान् सिंहासनस्य
पुरतः स्थितान्
दृष्टवान्।पुस्तकानि
उद्घाटितानि, अन्यत्
पुस्तकं उद्घाटितम्,
यत् जीवनस्य पुस्तकम्
अस्ति।तथा मृतानां
कर्मणानुसारं
पुस्तकेषु लिखितानां
वस्तूनाम् न्यायः
कृतः। »
एते
" मृताः
" जनाः, दोषी इति
निर्णीताः, अन्तिमन्यायार्थं
पुनरुत्थापिताः
। यतो हि ईश्वरः
कस्यचित् अपवादं
न करोति, तस्य न्याय्यः
न्यायः " महान् " " लघु " च, धनिकान्
निर्धनान् च प्रभावितं
करोति, तेषां जीवने
प्रथमवारं समानं
दैवं मृत्युं,
समानं च आरोपयति।
एते
निम्नलिखितश्लोकाः
अन्तिमन्यायस्य
क्रियायाः विवरणं
ददति। दान.७:१०
मध्ये पूर्वमेव
भविष्यद्वाणी
कृता, स्वर्गदूतानां
साक्ष्याणां
" पुस्तकानि
" " उद्घाटितानि
" सन्ति तथा च एतेषां
अदृश्यसाक्षिणां
निन्दितानां दोषान्
अपराधान् च लक्षितम्
अस्ति तथा च निर्वाचितैः
येशुमसीहेन च प्रत्येकस्य
प्रकरणस्य निर्णयानन्तरं
अन्तिमः, निश्चितः,
अनिवृत्तः च निर्णयः
सर्वसम्मत्या
स्वीकृतः अस्ति।
अन्तिमनिर्णयसमये
उच्चारितः निर्णयः
निष्पादितः भविष्यति।
श्लोकः
१३: “ समुद्रः
तस्मिन् मृतान्,
मृत्युः पातालः
च तेषु मृतान्
त्यक्तवान्, प्रत्येकस्य
कर्मणानुसारं
न्यायः कृतः। »
अस्मिन्
श्लोके परिभाषितः
सिद्धान्तः पुनरुत्थानयोः
अपि प्रवर्तते
। “ मृताः
” “ समुद्रे
” अथवा “स्थले ” अन्तर्धानं
कुर्वन्ति; एतौ
सम्भवौ अस्मिन्
श्लोके निर्दिष्टौ
। “ मृतानां
निवासस्थानम्
” इति रूपं लक्षयामः
येन “पृथिवी” सत्ता
उद्दीप्यते । ननु
हि एतत् नाम न्याय्यम्,
ईश्वरः पापमनुषं
प्रति उक्तवान्
यत् “ त्वं
रजः असि, रजः प्रति
पुनः आगमिष्यसि
” इति उत्पत्तिः
३:१९। “ मृतानां
निवासः ” अतः “पृथिवी”
इत्यस्य “ रजः ” । मृत्युः
कदाचित् अग्निना
मनुष्यान् भक्षितवान्
ये अतः सामान्य
अन्त्येष्टिविधिना
" रजः " न
प्रत्यागताः ।
अत एव, एतत् प्रकरणं
न बहिष्कृत्य,
आत्मा निर्दिशति
यत् " मृत्युः
" एव तान् यत्किमपि
रूपेण प्रहृतवन्तः
तान् प्रत्यागमिष्यति;
परमाणुवह्निजन्यविघटनं
अवगत्य यत् पूर्णतया
विघटितमानवशरीरस्य
लेशं न त्यजति।
श्लोकः
१४: “ मृत्युः
पातालः च अग्निसरोदे
क्षिप्तौ, एतत्
द्वितीयं मृत्युः,
अग्निसरोवरः।
»
"
मृत्युः
" जीवनस्य निरपेक्षरूपेण
विरुद्धः सिद्धान्तः
आसीत् तस्य उद्देश्यं
च येषां प्राणिनः
जीवनस्य अनुभवः
ईश्वरेण न्यायितः
निन्दितः च आसीत्
तेषां निराकरणम्
आसीत् जीवनस्य
एकमात्रं उद्देश्यं
ईश्वरस्य अनन्तमित्रचयनार्थं
नूतनं अभ्यर्थिनं
प्रस्तुतं कर्तुं
भवति। अयं चयनः
कृतः, दुष्टानां
च विनाशः, " मृत्युः " "पृथिवी"
" मृतानां
निवासः " च न पुनः
अस्तित्वस्य कारणं
भवति । एतयोः विनाशकारी
सिद्धान्ताः स्वयं
ईश्वरेण नश्यन्ति।
“अग्निसरोवरस्य
” अनन्तरं जीवनाय
स्थानं निर्मितं
भवति, तस्य प्राणिनः
प्रकाशयति दिव्यप्रकाशः
च ।
श्लोकः
१५: “ यः कश्चित्
जीवनग्रन्थे लिखितः
न लब्धः सः अग्निसरोवरे
क्षिप्तः।” » २.
एषः
श्लोकः पुष्टिं
करोति यत् ईश्वरः
यथार्थतया मनुष्यस्य
समक्षं केवलं द्वौ
मार्गौ, द्वौ विकल्पौ,
द्वौ भागौ, द्वौ
दैवौ स्थापितवान्
(द्वितीय.३०:१९)।
निर्वाचितानाम्
नामानि ईश्वरेण
जगतः आधारात् अथवा
ततः परं अपि ज्ञायते,
स्वस्य परियोजनायाः
योजनायाः उद्देश्यं
यत् सः स्वयमेव
स्वतन्त्रान्
स्वतन्त्रान्
च प्राणिनः सङ्गतिं
दातुं प्रवृत्ताः
सन्ति। एतत् विकल्पं
मांसशरीरे तस्य
भयंकरं दुःखं दातुं
गच्छति स्म, परन्तु
तस्य प्रेमकामना
भयात् अधिका इति
कारणतः सः स्वस्य
परियोजनां प्रारब्धवान्,
अस्माकं स्वर्गजीवनस्य
पार्थिवजीवनस्य
च कथायाः विस्तृतपूर्तिं
पूर्वमेव जानाति
स्म सः जानाति
स्म यत् तस्य प्रथमः
प्राणी एकस्मिन्
दिने तस्य मर्त्यशत्रुः
भविष्यति । परन्तु
एतत् ज्ञानम् अस्ति
चेदपि सः तस्मै
स्वस्य परियोजनायाः
परित्यागस्य सर्वान्
अवसरान् दत्तवान्
। सः जानाति स्म
यत् एतत् असम्भवम्
अस्ति, परन्तु
सः तत् भवितुं
दत्तवान्। सः एवं
चयनितानाम् नामानि,
तेषां कर्माणि,
तेषां सम्पूर्णजीवनस्य
साक्ष्यं ज्ञात्वा
प्रत्येकं स्वसमये
युगे च स्वस्य
समीपं मार्गदर्शनं
कृतवान्, नेतवान्
च। ईश्वरस्य कृते
केवलमेकं वस्तु
असम्भवम् अस्ति
आश्चर्यम्।
सः
मानवप्रजननप्रक्रियायाः
कृते ये उदासीनाः,
विद्रोही, मूर्तिपूजकाः,
तेषां बहुलानां
नामानि अपि जानाति
स्म । प्रकाशितवाक्य
१९:१९-२० मध्ये
प्रकाशितः परमेश्वरस्य
न्यायस्य भेदः
तस्य सर्वेषु सृष्टिषु
प्रवर्तते। तेषु
केचन न्यूनदोषिणः
" द्वितीयमृत्युस्य
अग्निना यातनाः
" न ज्ञात्वा
" ईश्वरस्य
वचनेन " मारिताः
भविष्यन्ति ये
केवलं दोषिणः ख्रीष्टीय-यहूदी-धार्मिकजनानाम्
कृते अभिप्रेताः
सन्ति परन्तु द्वितीयः
“ पुनरुत्थानम्
” पृथिव्यां जातः
तस्य सर्वेषां
मानवजीवानां स्वर्गे
सृष्टानां स्वर्गदूतानां
च विषये वर्तते,
यतः परमेश्वरः
रोम. १४:११: “ यतः लिखितम्
अस्ति, ‘यथा अहं
जीवामि,’ भगवता
वदति, ‘प्रत्येकाः
जानुः मां प्रणमिष्यन्ति,
सर्वा जिह्वा ईश्वरं
स्वीकुर्वन्ति
।’”
प्रकाशितवाक्यम्
२१: महिमामंडितं
नवीनं यरुशलेमस्य
प्रतीकम्
श्लोकः
१: “ तदा अहं
नूतनं स्वर्गं
नूतनां पृथिवीं
च दृष्टवान् यतः
प्रथमः स्वर्गः
प्रथमः पृथिवी
च गता, समुद्रः
अपि नासीत् । »
सहस्राब्दस्य
समाप्तेः
अनन्तरं नूतनबहुआयामी
क्रमस्य स्थापनायाः
प्रेरिताः भावनाः
आत्मा अस्माभिः
सह साझां करोति
| ततः परं कालः न
पुनः गण्यते, यत्
किमपि जीवति तत्
सर्वं अनन्तं नित्यं
प्रविशति। सर्वं
नवीनं वा अधिकतया
नवीनं वा अस्ति।
पापयुगस्य " स्वर्गः
पृथिवी च " अन्तर्धानं
जातम्, " मृत्युः
" इत्यस्य प्रतीकं
" समुद्रः
" नास्ति । सृष्टिकर्ता
इति नाम्ना ईश्वरः
पृथिवीग्रहस्य
स्वरूपं परिवर्तयति
स्म, यत् किमपि
तस्य निवासिनः
कृते जोखिमं वा
संकटं वा प्रतिनिधियति
स्म तत् सर्वं
अन्तर्धानं कृतवान्;
अतः न पुनः समुद्राः,
न पुनः तीक्ष्णशिलाशिखरयुक्ताः
पर्वताः। प्रथमस्य
“ अदन ” इव
महत् उद्यानं जातम्
यत्र सर्वं महिमा
शान्तिः च अस्ति;
यस्य पुष्टिः प्रकाशितवाक्येन
२२ मध्ये भविष्यति।
श्लोकः
२: “ अहं पवित्रनगरं
नवीनं यरुशलेमं
स्वर्गात् अवतरन्तं
दृष्टवान्, यत्
भर्तुः कृते अलङ्कृता
वधूवत् सज्जीकृता
आसीत्। »
इदं
नूतनं मनोरञ्जनं
पृथिव्याः मोचिताः
निर्वाचितसन्तानाम्
सभायाः स्वागतं
करिष्यति यत् अस्मिन्
श्लोके " पवित्रनगरं "
इति उच्यते, यथा
प्रकाशितवाक्यम्
११:२, " नवीनं
यरुशलेमम् ", " येशुमसीहस्य
" वधूः
", तस्याः " पतिः सा
“ स्वर्गात्
अवतरति ,” ईश्वरस्य
राज्यात् यस्मिन्
सा स्वस्य त्रातुः
गौरवपूर्णपुनरागमने
प्रविष्टवती।
ततः सा प्रथमवारं
स्वर्गीयन्यायस्य
“ सहस्रवर्षस्य
” अन्ते अन्तिमन्यायार्थं
पृथिव्यां अवतरत्
। तदनन्तरं स्वर्गं
प्रत्यागत्य सा
तावत् प्रतीक्षते
स्म यावत् “ नूतनः स्वर्गः
नवपृथिवी च ” तां
ग्रहीतुं सज्जाः
न भवन्ति स्म ।
ध्यानं कुर्वन्तु
यत् " स्वर्गः
" इति शब्दः एकवचनम्
अस्ति, यतः सः सम्यक्
एकतां उद्दीपयति,
बहुवचनस्य विरोधे,
" स्वर्गाः
", यत् उत्पत्तिः
१:१ मध्ये आकाशीयजीवानां
द्वयोः विरुद्धशिबिरयोः
विभाजनं सूचितवान्
श्लोकः
३: “ अहं स्वर्गात्
उच्चैः वाणीं श्रुतवान्
यत्, पश्य, परमेश्वरस्य
निवासस्थानं मनुष्यैः
सह अस्ति, सः तेषां
सह निवसति, ते च
तस्य प्रजाः भविष्यन्ति,
परमेश्वरः स्वयम्
तेषां सह भविष्यति।
»
"
नवीनपृथिवी
" विशिष्टातिथिं
स्वागतं करोति,
यतः " ईश्वरः
एव ," स्वस्य पुरातनं
स्वर्गसिंहासनं
परित्यज्य, स्वस्य
नूतनसिंहासनं
पृथिव्यां स्थापयितुं
आगच्छति यत्र सः
पिशाचं, पापं, मृत्युं
च जित्वा अस्ति
" परमेश्वरस्य
निवासस्थानं "
ईश्वरस्य येशुमसीहस्य
आकाशीयशरीरं
" माइकेल
" (= यः परमेश्वरस्य
सदृशः) इति निर्दिशति।
परन्तु एतत् निर्वाचितानाम्
सभायाः प्रतीकमपि
अस्ति यस्य उपरि
येशुमसीहस्य आत्मा
राज्यं करोति।
“ निवासस्थानं,
मन्दिरं, सभागृहं,
चर्चः ,” एते सर्वे
पदाः मनुष्येण
निर्मितभवनानि
भवितुं पूर्वं
सन्तानाम् मोचितानाम्
जनानां प्रतीकाः
सन्ति; तेषु प्रत्येकं
दिव्यप्रकल्पस्य
प्रगतेः एकं चरणं
चिह्नयति। प्रथमं
च " निवासस्थानं
" पवित्रतम्बूस्थः
स्तम्भवत् अवतरत्
मेघेन दृश्यमानरूपेण
प्रकटितं ईश्वरेण
मार्गदर्शितस्य
मरुभूमिं प्रति
नेतस्य च हिब्रूजनानाम्
मिस्रदेशात् निर्गमनं
निर्दिशति। सः
तदा पूर्वमेव
“ मनुष्यैः
सह ” आसीत्; यत्
अस्मिन् श्लोके
अस्य पदस्य प्रयोगं
न्याय्यं करोति
| ततः “ मन्दिरं
” “ निवासस्थानस्य
” ठोसनिर्माणं
चिह्नयति ; सोलोमनराजस्य
अधीनं आदेशितं
कार्यं च कृतम्।
हिब्रूभाषायां
अनन्यतया " सभागृहम्
" इति शब्दस्य
अर्थः अस्ति : सभा
। प्रकाशितवाक्यम्
२:९ तथा ३:९ मध्ये
ख्रीष्टस्य आत्मा
विद्रोही यहूदीराष्ट्रं
“ शैतानस्य
सभागृहम् ” इति
उल्लेखयति । अन्तिमशब्दस्य
" चर्च "
इत्यस्य अर्थः
ग्रीकभाषायां
सभा (ecclesia); बाइबिलस्य
ख्रीष्टीयशिक्षणस्य
प्रसारस्य भाषा।
येशुः " तस्य
" तुलनां कृतवान् शरीरं " "
यरुशलेम
" इत्यस्य " मन्दिरं
" प्रति , इफिसियों
५:२३ इत्यस्य अनुसारं
च, सभा, तस्य " चर्च ",
" तस्य शरीरम्
": " यतः पतिः
पत्नीयाः शिरः
अस्ति, यथा ख्रीष्टः
कलीसियायाः शिरः
अस्ति, या तस्य
शरीरम् अस्ति,
यस्य च सः त्राता
अस्ति live with me " can say the Chosen
One in her installation on the " new
earth ". अस्मिन् एव सन्दर्भे
प्रकाशितवाक्यस्य
" द्वादशजनजातीनां
" द्वादशनामानां
सन्देशाः तेषां
विजयस्य अमिश्रितहर्षं
सुखं च व्यक्तुं
शक्नुवन्ति।
श्लोकः
४: “ सः तेषां
नेत्रेभ्यः अश्रुपातं
मार्जयिष्यति,
मृत्युः न भविष्यति,
न शोकः, न रोदनं,
न च दुःखं भविष्यति,
यतः पूर्वाणि गतानि।
»
प्रकाशितवाक्यम्
७:१७ इत्यनेन सह
सम्बन्धः अत्र
तां दिव्यप्रतिज्ञां
प्राप्य पुष्टः
भवति यया प्रकाशितवाक्यम्
७ समाप्तं भवति
यत् “ सः तेषां
नेत्रेभ्यः अश्रुपातं
मार्जयिष्यति
.” अश्रुचिकित्सा
आनन्दः आनन्दः
च। वयं तस्य समयस्य
विषये वदामः यदा
परमेश्वरस्य प्रतिज्ञाः
पालिताः पूर्णाः
च भविष्यन्ति।
एतत् अद्भुतं भविष्यं
सम्यक् पश्यन्तु,
यतः अस्माकं पुरतः
“ मृत्युः,
शोकः, रोदनं, वेदनाः
” इति समयः कार्यक्रमितः
अस्ति यः पुनः
न भविष्यति, केवलं,
अस्माकं उदात्तविस्मयकारी
सृष्टिकर्ता ईश्वरेण
सर्वेषां वस्तूनाम्
नवीकरणार्थम्।
अहं सूचयितुमिच्छामि
यत् एतानि भयानकवस्तूनि
केवलं अन्तिमनिर्णयस्य
अनन्तरं अन्तर्धानं
भविष्यन्ति यत्
"सहस्रवर्षस्य"
अन्ते भविष्यति।
निर्वाचितानाम्
कृते, किन्तु केवलं
तेषां कृते, सर्वशक्तिमान्
परमेश्वरस्य गौरवपूर्णपुनरागमने
दुष्टस्य प्रभावः
निवृत्तः भविष्यति।
श्लोकः
५: “ सिंहासने
उपविष्टः सः अवदत्,
पश्य, अहं सर्वं
नवीनं करोमि, सः
अवदत्, लिखतु, यतः
एतानि वचनानि विश्वास्यानि
सत्यानि च सन्ति।
»
सृष्टिकर्ता
परमेश्वरः, व्यक्तिगतरूपेण,
प्रतिज्ञायाः
सह स्वं प्रतिबद्धः
भवति, सः च एतस्य
भविष्यद्वाणीवचनस्य
प्रमाणं करोति
यत् “ पश्यतु,
अहं सर्वं नवीनं
करोमि .” ईश्वरः
किं सज्जीकरोति
इति विचारं प्राप्तुं
प्रयत्नार्थं
अस्माकं पार्थिववार्तासु
प्रतिबिम्बं अन्वेष्टुं
आवश्यकता नास्ति,
यतः किं नवीनं
वर्णयितुं न शक्यते।
एतावता च, ईश्वरः
केवलं अस्माकं
समयस्य दुःखदवस्तूनाम्
एव स्मरणं कृतवान्,
अस्मान् कथयति
यत् ते " नूतने
पृथिव्यां नूतने
स्वर्गे च " न भविष्यन्ति,
ये एवं स्वसर्वं
रहस्यं आश्चर्यं
च धारयन्ति। दूतः
अस्मिन् वचने योजयति
यत् " एतानि
वचनानि हि विश्वासपात्राणि
सत्यानि च सन्ति
." येशुमसीहे परमेश्वरस्य
अनुग्रहस्य आह्वानं
परमेश्वरस्य प्रतिज्ञानां
फलं प्राप्तुं
अटलविश्वासस्य
आवश्यकतां जनयति।
जगतः मानदण्डविरुद्धः
कठिनः मार्गः अस्ति
। स्वामिन वशीकृतस्य
दासस्य विनयस्य
महती त्यागस्य,
आत्मत्यागस्य
च भावना आवश्यकी
भवति। अतः अस्माकं
विश्वासं सुदृढं
कर्तुं परमेश्वरस्य
प्रयत्नाः सम्यक्
न्याय्याः सन्ति:
"प्रकाशिते व्यक्ते
च सत्ये निश्चयः"
सच्चिदानन्दस्य
विश्वासस्य मानकम्
अस्ति।
श्लोकः
६: “ स च मां
अवदत्, कृतं, अहं
अल्फा ओमेगा च
आदौ अन्त्यौ च,
यस्य तृषितस्य
अहं जीवनजलवसन्तात्
निःशुल्कं पिबितुं
दास्यामि
सृष्टिकर्ता
परमेश्वरः येशुमसीहः
“ सर्वाणि
नवीनवस्तूनि ”
सृजति । " कृतम् ! » ; स्तोत्र.३३:९:
“ सः हि उक्तवान्,
तत् च अभवत्; आज्ञापयति,
विद्यते च ” इति
। तस्य सृजनात्मकं
वचनं तस्य मुखात्
बहिः आगच्छन्ति
एव यतः वर्ष ३०,
प्रकाशितवाक्ययोः
मध्ये प्रकाशितः
मसीहीयुगस्य कार्यक्रमः
तस्य लघुतमविवरणेषु
यावत् पूर्णः अभवत्
यत् परमेश्वरः
अस्मान् पुनः भविष्यं
पश्यन् आमन्त्रयति
यत् सः स्वस्य
चयनितानां कृते
सज्जीकृतवान्।
१:८: “ अहं आल्फा
ओमेगा च आदिः अन्तः
च .” " आरम्भः
अन्त्यः च " इति
विचारः केवलं अस्माकं
पार्थिवपापस्य
अनुभवे एव अर्थं
ददाति, यत् पापिनां
मृत्युः च विनाशानन्तरं
सप्तमसहस्राब्दस्य
" अन्ते
" पूर्णतया
सम्पन्नं भविष्यति
सः एव अस्य “ जीवनस्य
जलस्य ” “ स्रोतः
” अस्ति यत् अनन्तजीवनस्य
प्रतीकं भवति,
एतत् स्पष्टीकरणं
रोमनकैथोलिकस्य
"अनुग्रहस्य"
विक्रयणस्य निन्दां
करोति यत् पोपपदात्
धनार्थं प्राप्तं
क्षमाम् निर्दिष्टवान्।
श्लोकः
७: “ यः विजयते
सः एतानि सर्वाणि
उत्तराधिकारं
प्राप्स्यति, अहं
तस्य परमेश्वरः
भविष्यामि, सः
मम पुत्रः भविष्यति
.”
परमेश्वरस्य
निर्वाचिताः येशुमसीहेन
सह सह उत्तराधिकारिणः
सन्ति। प्रथमं
स्वस्य “ विजयेन ” येशुः
स्वस्य सर्वैः
स्वर्गीयजीवैः
ज्ञातं राजमहिम्
“ उत्तराधिकारं
प्राप्तवान् ”
। तस्य पश्चात्
तस्य चयनिताः अपि
“ विजयिनः
” अपि सन्ति, परन्तु
तस्य “ विजयेन
” “ एतानि
नवीनवस्तूनि ”
विशेषतया ईश्वरेण
तेषां कृते निर्मिताः
उत्तराधिकारं
प्राप्नुयुः ।
येशुः योहनः १४:९
मध्ये प्रेरितः
फिलिप् प्रति स्वस्य
ईश्वरीयत्वस्य
पुष्टिं कृतवान्
यत् “ येशुः
तम् अवदत् , “किं
अहं भवता सह एतावत्कालं
यावत् अस्मि, तथापि
त्वं मां न जानासि,
फिलिप्, यः मां
दृष्टवान् सः पितरं
दृष्टवान्, त्वं
कथं वदसि, ‘पितरं
दर्शयतु?’? » मसीहः
पुरुषः स्वं “ शाश्वतपितुः
” इति प्रस्तुतवान्,
एवं तस्य विषये
भविष्यवाणीं कृत्वा
येशुमसीहः तस्य
चयनितानां कृते
अस्ति, तेषां भ्रातुः
च तेषां पितुः
च यः ", "
सः मम पुत्रः
भविष्यति " इति
जित्वा ।जीवितस्य
ईश्वरस्य “ पुत्रः ”
इति स्थितिं प्राप्तुं
पापस्य विजयः आवश्यकः
।
श्लोकः
८: “ किन्तु
भयभीताः, अविश्वासिनः,
घृणिताः, हन्तारः,
यौनसम्बन्धिनः,
जादूगराः, मूर्तिपूजकाः,
सर्वे मृषावादिनः
च अग्निना गन्धकेन
च प्रज्वलितसरोवरे
स्वभागं प्राप्नुयुः,
यत् द्वितीयं मृत्युः
अस्ति। »
मानवीयचरित्रस्य
एते मापदण्डाः
सम्पूर्णे मूर्तिपूजकमानवतायां
दृश्यन्ते तथापि
अत्र आत्मा मिथ्यामसीहीधर्मस्य
फलं लक्ष्यं करोति;
यहूदीधर्मस्य
निन्दा प्रकाशितवाक्येषु
२:९ तथा ३:९ मध्ये
येशुना स्पष्टतया
व्यक्ता प्रकाशिता
च।
प्रकाशितवाक्यम्
१९:२० इत्यस्य
अनुसारं "... अग्निना
गन्धकेन च दह्यमानं
सरोवरं " अन्तिमे
न्याये " पशुस्य मिथ्याभविष्यद्वादिना
च " कृते आरक्षितः
भागः भविष्यति:
कैथोलिकधर्मः
प्रोटेस्टन्टधर्मश्च।
मिथ्या ईसाईधर्मः
मिथ्यायहूदीधर्मात्
भिन्नः नास्ति
। तस्य प्राथमिकतामूल्यानि
ईश्वरस्य विपरीतानि
सन्ति। अतः, यदा
फरीसी यहूदिनः
येशुना शिष्यान्
भोजनात् पूर्वं
हस्तान् न प्रक्षालितवन्तः
इति निन्दन्ति
स्म (मत्ती १५:२),
तदा येशुः तान्
कदापि न निन्दितवान्
आसीत् ततः उक्तवान्,
मत्ती १५:२। १५:१७
तः २०: " किं
यूयं न अवगच्छन्ति
यत् यत् किमपि
मुखं प्रविशति
तत् उदरं गत्वा
ततः गुप्तस्थानेषु
क्षिप्यते ? किन्तु
मुखात् यत् निर्गच्छति
तत् हृदयात् आगच्छति
, एतानि च मनुष्यस्य
दूषणं कुर्वन्ति।
हृदयात् हि दुष्टविचाराः,
वधाः, व्यभिचाराः,
व्यभिचाराः, चोरीः,
मिथ्यासाक्षिणः,
निन्दाः च निर्गच्छन्ति
। एतानि एव मनुष्यस्य
दूषणं कुर्वन्ति
अप्रक्षालितहस्तेन
भक्षणं न पुरुषं
दूषयति ". तथैव
मिथ्या ख्रीष्टीयधर्मः
मुख्यतया मांसस्य
पापं दण्डयित्वा
आत्मायाः विरुद्धं
स्वपापं मुखमण्डनं
करोति। येशुः मत्ती
२१:३ मध्ये यहूदीभ्यः
उक्त्वा स्वमतं
दत्तवान्: “ करदातारः
वेश्याश्च भवतः
पुरतः स्वर्गराज्यं
गमिष्यन्ति ”; स्पष्टतया,
एतस्मिन् शर्ते
यत् सर्वे पश्चात्तापं
कुर्वन्तु, परमेश्वरं
तस्य शुद्धतां
च परिवर्तयन्तु।
एषः मिथ्याधर्मः
अस्ति यः येशुः
आह्वयति अन्धः मार्गदर्शकः
" यत् सः मत्ती
२३:२४ मध्ये निन्दति,
यतः सः " कृमिं
छिनत्ति, उष्ट्रं
च निगलति ", अथवा
" लूका ६:४२ तथा
मत्ती ७:३ तः ५ यावत्
भवतः प्रतिवेशिनः
नेत्रे मयूखं न
दृष्टवान् " इति
येशुना
सूचीकृतेषु एतेषु
सर्वेषु व्यक्तित्वमापदण्डेषु
यः कोऽपि स्वं
ज्ञास्यति तस्य
आशा अल्पा एव अस्ति।
यदि केवलं भवतः
स्वभावस्य सङ्गतिः
भवति तर्हि भवतः
तस्य विरुद्धं
युद्धं कृत्वा
भवतः दोषः अतितर्तव्यः
भविष्यति । प्रथमं
विश्वासयुद्धं
स्वस्य विरुद्धं
भवति; तथा च कठिनतमं
व्यसनं अतितर्तुं
शक्यते।
अस्मिन्
गणने तेषां आध्यात्मिकार्थस्य
विशेषाधिकारं
दत्त्वा महान्
दिव्यन्यायाधीशः
येशुमसीहः पोपस्य
रोमनकैथोलिकधर्मस्य
प्रकारस्य मिथ्यामसीहीविश्वासस्य
दोषान् उद्धृतवान्
“कायरानाम्” लक्ष्यं
कृत्वा सः तान्
निर्दिशति ये श्रद्धायुद्धे
विजयं न प्राप्नुवन्ति,
यतः तस्य प्रतिज्ञाः
सर्वाणि “ विजयी कृते ” आरक्षिताः
सन्ति । अधुना
युद्धं न कुर्वतः
तस्य विजयः सम्भवः
नास्ति । “ विश्वासपात्रः
साक्षी ” साहसी
भवितुमर्हति; कायरं
निर्गच्छतु। “
विश्वासं
विना ईश्वरस्य
प्रीतिः कर्तुं
न शक्यते ” (इब्रा.
११:६); exit, " अविश्वासी
." तथा च यः विश्वासः
अनुकरणीयरूपेण
आदर्शरूपेण दत्तस्य
येशुना विश्वासस्य
अनुरूपः नास्ति,
सः केवलं अविश्वासः
एव। " घृणितम्
" ईश्वरस्य घृणितम्
अस्ति , मूर्तिपूजकानाम्
फलं च तिष्ठति
; निर्गमनम्,
" घृणितम्
" इति ।
एषः अपराधः “ महान् बेबिलोनः,
वेश्यानां, पृथिव्याः
घृणितानां च माता
” इति प्रकाशितवाक्यम्
१७:४-५ इत्यस्य
अनुसारम् । " घातकाः "
षष्ठी आज्ञां लङ्घयन्ति;
exit, " हत्यारा
" इति । हत्यायाः
कारणं कैथोलिकधर्मस्य,
" पाखण्डिनां
" प्रोटेस्टन्टधर्मस्य
च कारणं भवति दानस्य
मते । ११ - ३४ । " अविनयशीलाः
" स्वमार्गं परिवर्त्य
स्वस्य दुष्टं
अतितर्तुं शक्नुवन्ति,
अन्यथा; “अविनयशीलः
” इत्यस्मात् निर्गच्छतु
। परन्तु " वेश्या " इत्यस्याः
तुलने कैथोलिक-आस्थायाः
आरोपितः आध्यात्मिकः
"अशुद्धिः " स्वर्गस्य
द्वारं पूर्णतया
पिधायति । अपि
च, ईश्वरः तस्याः
" अशुद्धि
" निन्दति यत्
आध्यात्मिकं
" व्यभिचारं
" : पिशाचेन सह वाणिज्यम्।
" जादूगराः
" कैथोलिक-पुरोहिताः
प्रोटेस्टन्ट-धर्मस्य
च सन्ति ये आसुरी-आध्यात्मवादस्य
निपुणाः सन्ति;
निर्गमनम्, “ जादूगरः
”; एतत् कार्यं प्रकाशितवाक्यम्
१८:२३ मध्ये “ महान् बेबिलोन्
” इति आरोपितम्
अस्ति । " मूर्तिपूजकाः
" इति कैथोलिकधर्मस्य
अपि उल्लेखः भवति,
तस्य उत्कीर्णमूर्तयः
पूजायाः प्रार्थनायाः
च विषयाः इति; exit,
" मूर्तिपूजकः
." अन्ते च, येशुः
" मृषावादिनः
" उद्धृतवान्
येषां आध्यात्मिकः
पिता " शैतानः,
आरम्भादेव मृषावादी,
हत्यारा च, असत्यस्य
पिता च " इति योहनः
८:४४; “ मृषावादी
” इति निर्गमनम्
।
श्लोकः
९: “ ततः सप्तसुदूतेषु
एकः सप्तान्तिमक्लेशपूर्णाः
सप्तकटोराः आसन्,
आगत्य मया सह सम्भाषितवान्,
‘आगच्छतु, अहं त्वां
वधूम्, मेषस्य
पत्नीं दर्शयिष्यामि।
»
अस्मिन्
श्लोके आत्मा निर्वाचितानाम्
कृते प्रोत्साहनस्य
सन्देशं सम्बोधयति
ये दिव्यस्य “ सप्त अन्तिमाः
व्याधिः ” इति दुःखदं
भयंकरं च समयं
विजयेन गमिष्यन्ति
| तेषां फलं भविष्यति
यत् (“ अहं
भवन्तं दर्शयिष्यामि
”) विजयी निर्वाचितानाम्
कृते आरक्षितं
महिमाम् आरक्षितं
ये पापस्य पृथिव्याः
अस्मिन् अन्तिमे
ऐतिहासिकपदे “
वधूं, मेषस्य
पत्नीं ,” येशुमसीहस्य
निर्माणं कुर्वन्ति,
प्रतिनिधित्वं
च कुर्वन्ति।
“
सप्तदूताः
येषां सप्तअन्तिमविपत्तिभिः
पूर्णाः सप्तकटोराः
आसन् ” ते पूर्वश्लोके
उल्लिखितस्य मिथ्या-ईसाई-धर्मस्य
मापदण्डं पूरयन्तः
मानवाः लक्ष्यं
कृतवन्तः एते
“ सप्त अन्तिमाः
विपत्तयः ” सः भागः
आसीत् यत् परमेश्वरः
शीघ्रमेव पतितशिबिरस्य
कृते दास्यति स्म
। सः इदानीं अस्मान्
प्रतीकात्मकप्रतिमेषु
दर्शयिष्यति यत्
विजयी मोचितनिर्वाचितानाम्
कृते यः भागः पुनः
आगमिष्यति। ईश्वरस्य
तेषां प्रति ये
भावनाः सन्ति तान्
प्रकाशयन् प्रतीकात्मके
स्वर्गदूतः निर्वाचितान्
दर्शयिष्यति येषां
सभा सामूहिकरूपेण
" मेषस्य
वधूः " इति भवति
" मेषस्य
पत्नी " इति निर्दिष्ट्वा
आत्मा इफिसी ५:२२
तः ३२ पर्यन्तं
दत्तस्य शिक्षायाः
पुष्टिं करोति
प्रेरितः पौलुसः
आदर्शपतिपत्नीसम्बन्धस्य
वर्णनं करोति यत्,
हा, केवलं चयनितस्य
ख्रीष्टेन सह सम्बन्धे
एव स्वस्य पूर्तिं
प्राप्स्यति।
तथा च अस्माभिः
उत्पत्तिग्रन्थस्य
कथां पुनः पठितुं
शिक्षितव्यं, अस्य
पाठस्य आलोके यत्
जीवितस्य परमेश्वरस्य
आत्मानः, सर्वजीवनस्य
सृष्टिकर्ता, तस्य
सिद्धमूल्यानां
तेजस्वी आविष्कारकः
च। " स्त्री
" इति शब्दः " वधूम् "
ख्रीष्टस्य " चयनितां
" प्रकाशितवाक्ये
१२ प्रस्तुते
" स्त्रियाः " प्रतिबिम्बेन
सह सम्बध्दयति
।
महिमामण्डितस्य
चयनितस्य सामान्यवर्णनम्
श्लोकः
१०: “ सः मां
आत्माना महान्
उच्चैः पर्वतं
प्रति नीतवान्,
पवित्रं नगरं यरुशलेमम्,
परमेश्वरात् स्वर्गात्
अवतरन्तं परमेश्वरस्य
महिमां प्राप्य
मम कृते दर्शितवान्।
»
आत्मायां
योहनः तस्मिन्
क्षणे परिवहनं
प्राप्नोति यदा
येशुमसीहः तस्य
निर्वाचिताः च
सप्तमसहस्राब्दस्य
“ सहस्रवर्षस्य
” स्वर्गीयन्यायस्य
अनन्तरं स्वर्गात्
अवतरन्ति। प्रकाशितवाक्यम्
१४:१ मध्ये “ १४४,०००
” “ सीलबद्धाः ” एडवेन्टिस्ट्
“ द्वादशगोत्राः
” “ सियोनपर्वते
” दर्शिताः आसन्
। " वर्षसहस्रस्य
" अनन्तरं भविष्यद्वाणीं
" नवीनपृथिवी
" इत्यस्य वास्तविकतायां
पूर्णं भवति | येशुमसीहस्य
पुनरागमनात् आरभ्य
निर्वाचिताः परमेश्वरात्
अनन्तं कृतं महिमामंडितं
आकाशशरीरं प्राप्तवन्तः।
एवं ते “ ईश्वरस्य
महिमा ” प्रतिबिम्बयन्ति
। एतत् परिवर्तनं
प्रेरितेन पौलुसेन
1 कोरिन्थियों
11:10 मध्ये घोषितम्
अस्ति। १५ - ४० तः
४४ पर्यन्तम्-
“ आकाशपिण्डा
भूपिण्डा अपि सन्ति,
आकाशपिण्डानां
तु कान्तिः भिन्नः
पृथिवीपिण्डानां
च भिन्नः मृतः।शरीरं
नष्टं भवति ;
श्लोकः
११: “ तस्य
तेजः अतीव बहुमूल्यं
शिला इव, यास्परशिला
इव, स्फटिकवत्
स्पष्टम् आसीत्
। »
पूर्वश्लोके
उद्धृतं " ईश्वरस्य महिमा
" यत् तस्य लक्षणं
भवति तत् पुष्टिः
यतः " यास्पर-शिला
" प्रकाशितवाक्यम्
४:३ मध्ये " सिंहासने उपविशति
" इति पक्षं अपि
निर्दिशति श्लोकद्वयस्य
मध्ये भेदः अस्ति
यतः प्रकाशितवाक्यस्य
४ मध्ये न्यायस्य
सन्दर्भाय ईश्वरस्य
प्रतीकस्य अस्य
" यास्पर-शिला
" इत्यस्य अपि
" सार्डियस् "
इत्यस्य स्वरूपम्
अस्ति अत्र पापसमस्या
निराकृता सति चयनिता
“ स्फटिकवत्
पारदर्शी ” इति
सम्यक् शुद्धतायाः
पक्षे उपस्थापयति
।
श्लोकः
१२: “ तस्य
महती उच्चा च भित्तिः
आसीत्, तस्य द्वादशद्वाराणि,
द्वारेषु द्वादशदूताः,
तस्मिन् च इस्राएलस्य
द्वादशगोत्राणां
नामानि लिखितानि
आसन् ।
मन्दिरस्य
"
प्रतीकत्वे आधारिता
अस्ति आध्यात्मिक
" पवित्र
" उल्लिखितः इफिसियों
19:10 . २:२० तः २२ पर्यन्तम्:
" यूयं प्रेरितानां
भविष्यद्वादिनां
च आधारे निर्मिताः
सन्ति, येशुमसीहः
एव आधारशिला अस्ति।
तस्मिन् समग्रं
भवनं, यत् सम्यक्
व्यवस्थितं, प्रभुना
पवित्रमन्दिररूपेण
वर्धते। तस्मिन्
यूयं अपि आत्मायाः
माध्यमेन परमेश्वरस्य
निवासस्थानार्थं
एकत्र निर्मिताः
सन्ति। "। परन्तु
एषा परिभाषा केवलं
प्रेरितकालस्य
चयनितस्य विषये
एव आसीत्। " उच्चभित्तिः
" ३० वर्षात् १८४३
वर्षपर्यन्तं
ईसाईधर्मस्य विकासस्य
चित्रणं करोति;
अद्यावधि प्रेरितैः
अवगतः उपदिष्टः
च सत्यस्य मानकः
अपरिवर्तितः इति
अवलोकयामः । अत
एव ३२१ तमे वर्षे
स्थापितं विश्रामदिवसस्य
परिवर्तनं येशुमसीहस्य
रक्तेन परमेश्वरेण
सह कृतं पवित्रं
सन्धिं भङ्गयति
। अस्याः भविष्यद्वाणीयाः
प्रकाशितवाक्यस्य
यथार्थग्राहकानाम्
विषये, ये प्रतीकाः
एडवेन्टिस्ट-विश्वासस्य
प्रतिबिम्बं कुर्वन्ति,
येषां प्रतिबिम्बं
भवति, तेषां प्रतिबिम्बं
भवति, यत् १८४३
तमे वर्षात् परमेश्वरेण
पृथक् कृतम्, "
द्वादशद्वाराणि
", " उद्घाटितानि
" " फिलाडेल्फिया
" (प्रकाशितवाक्यम्
३:७) " सर्दिस " (प्रकाशितवाक्यम्
३:१) पतितानां
" जीवितमृतानां
" पुरतः " बन्दाः " च प्रतिबिम्बिताः
सन्ति ते “ ईश्वरस्य मुद्रायाः
मुद्रितानां १२
जनजातीनां नामानि
वहन्ति ” प्रकाशितवाक्यम्
७.
श्लोकः
१३: “ पूर्वे
त्रीणि द्वाराणि,
उत्तरे त्रीणि
द्वाराणि, दक्षिणे
त्रीणि द्वाराणि,
पश्चिमे त्रीणि
द्वाराणि च। »
चतुर्णां
कार्डिनलबिन्दुषु
“ द्वाराणां
” एषा अभिमुखीकरणं
तस्य सार्वत्रिकं
चरित्रं दर्शयति;
यत् सार्वत्रिकं
इति दावान् कुर्वन्तं
धर्मं निन्दति
अवैधं च करोति,
यस्य अनुवादः ग्रीकमूलेन
"katholikos" अथवा "catholic" इत्यनेन
कृतः । एवं १८४३
तमे वर्षात् ईश्वरस्य
कृते एडवेन्टिज्मः
एव एकमात्रः ख्रीष्टीयधर्मः
अस्ति यस्य कृते
सः पृथिव्याः जनसङ्ख्यानां
शिक्षणस्य सार्वत्रिकमिशनस्य
कृते स्वस्य “ शाश्वतं
सुसमाचारं ” (प्रकाशितवाक्यम्
१४:६) न्यस्तवान्
सः यत् सत्यं
जगतः अन्त्यपर्यन्तं
स्वस्य आध्यात्मिकचयनितस्य
कृते प्रकाशयति
तत् विहाय मोक्षः
नास्ति . एडवेन्टिज्मस्य
आरम्भः येशुमसीहस्य
पुनरागमनस्य घोषणया
प्रेरितस्य धार्मिकपुनरुत्थानान्दोलनस्य
रूपेण अभवत्, यत्
प्रथमवारं १८४३
तमे वर्षे वसन्तऋतौ
अपेक्षितम् आसीत्;
तथा च २०३० तमस्य
वर्षस्य वसन्तऋतौ
निर्धारितस्य
येशुमसीहस्य सच्चिदानन्दस्य
अन्तिमपुनरागमनपर्यन्तं
एतत् चरित्रं अवश्यमेव
धारयितव्यम् यतः
"आन्दोलनम्" नित्यविकासस्य
क्रियाकलापः अस्ति,
अन्यथा सा "आन्दोलनम्"
न भवति, अपितु
"अवरुद्धा" मृता
च संस्था अस्ति,
या परम्परायाः
धार्मिक औपचारिकतायाः
च पक्षपाती भवति
अर्थात् सर्वं
यत् ईश्वरः द्वेष्टि
निन्दति च; विद्रोहीयहूदीनां
मध्ये प्रथमान्
अविश्वासिनः च
पूर्वमेव निन्दितवान्।
कालक्रमेण
विस्तृतं वर्णनम्
ख्रीष्टीयधर्मस्य
मूलभूताः
श्लोकः
१४: “ नगरस्य
भित्तिः द्वादश
आधाराः आसन्, तेषु
मेषस्य द्वादशप्रेरितानां
द्वादशनामानि
आसन् । »
अयं
श्लोकः एपोस्टोलिक-मसीही-विश्वासस्य
चित्रणं करोति
यत्, यथा वयं दृष्टवन्तः,
३० तः १८४३ पर्यन्तं
कालखण्डं व्याप्नोति,
यस्य च शिक्षा
रोम - नगरेण
३२१ तः ५३८ पर्यन्तं
विकृता अभवत् ।
२:४-५: " तस्य
समीपं गच्छतु,
सः जीवशिला
, मनुष्यैः तिरस्कृतः,
किन्तु परमेश्वरस्य
दृष्टौ चयनितः
बहुमूल्यः च, यूयं
च जीवशिला
इव आध्यात्मिकगृहं
, पवित्रं
याजकत्वं च निर्मिताः
, येशुमसीहेन परमेश्वरस्य
स्वीकार्यं आध्यात्मिकबलिदानं
अर्पयितुं ।
श्लोकः
१५: “ यः मां
वदति स्म, तस्य
नगरस्य, तस्य द्वारस्य,
तस्य भित्तिस्य
च मापनार्थं सुवर्णस्य
वेणुः आसीत् ।
»
अत्र,
यथा प्रकाशितवाक्यम्
११:१, " मापनस्य
" अथवा, न्यायस्य,
महिमामण्डितस्य
चयनितस्य मूल्ये,
एडवेन्टिस्टयुगे
( १२ द्वाराणि
), अपोस्टोलिकविश्वासस्य
( आधारः भित्तिः
च ) इति विषये प्रश्नः
अस्ति यदि प्रकाशितवाक्यस्य
११:१ मध्ये " ईखः " " दण्डवत्
" आसीत्, दण्डस्य
यन्त्रं, तस्य
सर्वथा विपरीतम्,
तर्हि अस्मिन्
श्लोके यः अस्ति
सः " सुवर्णवेणुः
" अस्ति; " सुवर्णम् " " परीक्षणेन
परिष्कृतस्य विश्वासस्य
" प्रतीकत्वेन
, १ पत्रुस 19:10 . १:७:
" यथा युष्माकं
विश्वासस्य परीक्षा
नश्यति सुवर्णात्
अपि बहुमूल्यं
भवति (यद्यपि तत्
अग्निना परीक्षितं
भवति), येशुमसीहस्य
प्रकाशनसमये
स्तुतिं, महिमा,
सम्मानं च प्राप्नुयात्
अतः विश्वासः
परमेश्वरस्य न्यायस्य
मानकः अस्ति।
श्लोकः
१६: “ नगरं
चतुष्कोणरूपं
तस्य विस्तारसदृशं
दीर्घता च वेणुना
नगरं प्रमितं कृत्वा
द्वादशसहस्राणि
पदानि दृष्टवान्,
दीर्घता, विस्तारः,
ऊर्ध्वता च समाना
आसीत् । »
"
वर्गः "
उपरिष्टात् सम्यक्
आदर्शः आकारः अस्ति
। मूलतः मूसाकाले
निर्मितस्य निवासस्थानस्य
"पवित्रस्थानस्य"
अथवा "अतिपवित्रस्थानस्य"
पक्षे दृश्यते
। " वर्गस्य
" आकारः बुद्धिमान्
अभिप्रायस्य प्रमाणम्
अस्ति, प्रकृतिः
किमपि सिद्धं
" वर्गं
" न प्रस्तुतं
करोति । ईश्वरस्य
बुद्धिः हिब्रू-अभयारण्यस्य
आयामेषु दृश्यते
यत् त्रयाणां
“ वर्गानां
” संरेखणेन निर्मितम्
आसीत् । " पवित्रस्थानस्य
" कृते द्वौ तृतीयौ
च " पवित्रस्थानस्य
" अथवा " अत्यन्तं पवित्रस्थानस्य
" कृते प्रयुक्तौ
, यत् अनन्यतया
परमेश्वरस्य सान्निध्यार्थं
आरक्षितम् आसीत्
फलतः " आवरणेन
" पृथक् कृतम्,
पापस्य प्रतिबिम्बं
यस्य प्रायश्चित्तं
येशुः स्वघण्टे
करिष्यति। त्रयः
तृतीयांशस्य एते
अनुपाताः ईश्वरेण
परिकल्पितायाः
उद्धारप्रकल्पे
निर्वाचितानाम्
चयनार्थं समर्पितानां
६,००० वा त्रिगुणानां
२००० वर्षाणां
प्रतिबिम्बम्
आसीत् अस्य चयनस्य
अन्ते चयनितानां
एवं प्रतिनिधित्वं
“ अत्यन्तं
पवित्रस्थानस्य
” “ वर्गेण ” भवति यत्
मोक्षस्य परियोजनायाः
परिणामस्य भविष्यवाणीं
कृतवान् ख्रीष्टे
सन्धिना आनितस्य
मेलस्य कारणेन
एतत् आध्यात्मिकं
स्थानं सुलभं भवति।
तथा च एवं वर्णितस्य
मन्दिरस्य आध्यात्मिकः
" वर्गः
" ३० एप्रिल-मासस्य
३ दिनाङ्के आधारं
प्राप्तवान्, यदा
अस्माकं मोक्षदातुः
येशुमसीहस्य स्वैच्छिकप्रायश्चित्तमृत्युना
मोक्षः आरब्धः।
" वर्ग
" इत्यस्य प्रतिबिम्बं
न पर्याप्तं यत्
एतस्याः सत्यसिद्धेः
परिभाषायाः सिद्ध्यर्थं
यस्य प्रतीकात्मकसङ्ख्या
"त्रिः" अस्ति
। अतः, तस्यैव “घनस्य”
यत् अस्माकं समक्षं
प्रस्तुतं भवति।
समानं मापं कृत्वा,
“ दीर्घता,
विस्तारः, ऊर्ध्वता
च ,” अस्माकं कृते
अयं समयः अस्ति,
सिद्धस्य “घन” सिद्धेः,
येशुमसीहेन मोचितानाम्
निर्वाचितानाम्
सभायाः “त्रयः”
प्रतीकः। २०३०
तमे वर्षे " वर्गनगरस्य
(घननगरस्य अपि:
" तस्य ऊर्ध्वता
"), तस्य
आधारस्य, तस्य
द्वादशद्वाराणां
च " निर्माणं सम्पन्नं
भविष्यति । घनरूपं
दत्त्वा आत्मा
"नगरस्य" अक्षरशः
व्याख्यां निषिद्धं
करोति यत् बहुजनाः
तस्मै ददति।
मापिता
संख्या , " १२,००० स्टेडस्
," प्रकाशितवाक्यस्य
" १२,००० मुद्रित
" इत्यस्य समानार्थं
वहति स्मरणरूपेण
: ५ + ७ x १००० अथवा,
मनुष्यः (५) + ईश्वरः
(७) x बहुलता (१०००)।
" क्रीडाङ्गणानि
" इति शब्दः तेषां
दौडस्य सहभागितायाः
सूचयति यस्य लक्ष्यं
" उच्च-आह्वानस्य
पुरस्कारं प्राप्तुं
" इति पौलस्य फिलि.
३:१४: " अहं
ख्रीष्टे येशुना
परमेश्वरस्य उच्चाह्वानस्य
पुरस्कारार्थं
लक्ष्यं प्रति
गच्छामि।" » ; तथा
च १ कोरिन्थ.९:२४
मध्ये: “ किं
भवन्तः न जानन्ति
यत् ये दौडं धावन्ति
ते सर्वे
धावन्ति, किन्तु
एकः पुरस्कारं
प्राप्नोति? एतादृशरीत्या
धावन्तु यत् तत्
जितुम्। "निर्वाचिताः
धावन्ति, येशुमसीहे
परमेश्वरेण प्रदत्तं
पुरस्कारं च प्राप्तवन्तः।
श्लोकः
१७: “ सः भित्तिं
माप्य पुरुषस्य
परिमाणं, यत् स्वर्गदूतस्य
परिमाणं भवति,
तत् चतुश्चत्वारिंशत्
हस्तं शतं दृष्टवान्।
»
हस्त
", वञ्चनमापानां
पृष्ठतः
, ईश्वरः अस्मान्
स्वस्य न्यायं
प्रकाशयति तथा
च सः अस्मान् प्रकाशयति
यत् केवलं "5" संख्यायाः
प्रतीकाः पुरुषाः
एव ये ईश्वरेण
सह गठबन्धनं कृतवन्तः
येषां संख्या
"7" अस्ति, ते एव
चयनितस्य रचनायां
प्रविशन्ति। एतयोः
सङ्ख्यायोः कुलेन
“१२” प्राप्यते
यत् “वर्गीकृत्य”
“१४४” इति संख्यां
ददाति । “ मनुष्यस्य मापस्य
” सटीकता येशुमसीहेन
पातितेन रक्तेन
चयनितानां “ मनुष्याणां
” न्यायस्य पुष्टिं
करोति। एवं "१२"
इति संख्या ईश्वरेण
सह समाप्तस्य पवित्रगठबन्धनस्य
परियोजनायाः सर्वेषु
चरणेषु वर्तते:
१२ हिब्रू-पितृपुरुषाः,
येशुमसीहस्य १२
प्रेरिताः, १८४३-१८४४
तः स्थापितस्य
एडवेन्टिस्ट-विश्वासस्य
दृष्टान्तार्थं
१२ जनजातयः च।
श्लोकः
१८ : “ भित्तिः
यास्परेण निर्मितवती,
नगरं च शुद्धं
सुवर्णं, स्फुटकाचवत्
आसीत् । »
एतेषां
प्रतीकानाम् माध्यमेन
परमेश्वरः १८४३
पर्यन्तं स्वस्य
चयनितैः निर्वाचितैः
प्रदर्शितस्य
विश्वासस्य प्रशंसाम्
प्रकाशयति।तेषां
प्रायः अल्पं प्रकाशः
आसीत्, परन्तु
ईश्वरस्य प्रति
तेषां साक्ष्यं
तस्य क्षतिपूर्तिं
कृत्वा प्रेम्णा
पूरयति स्म। अस्य
श्लोकस्य “ शुद्धसुवर्णं
शुद्धकाचं च ” तेषां
प्राणानां शुद्धिं
द्योतयति । ते
प्रायः येशुमसीहस्य
माध्यमेन प्रकाशितानां
परमेश्वरस्य प्रतिज्ञासु
यत् विश्वासं कृतवन्तः
तस्य नामधेयेन
स्वजीवनं त्यक्तवन्तः।
तस्मिन् स्थापितः
विश्वासः निराशः
न भविष्यति, सः
स्वयमेव तेषां
स्वागतं करिष्यति
" प्रथमपुनरुत्थाने
", यत् सच्चिदानन्दस्य
" ख्रीष्टे
मृतानां ", २०३०
तमस्य वर्षस्य
वसन्तऋतौ।
अपोस्टोलिक
आधारः
श्लोकः
१९: “ नगरस्य
भित्तिस्य आधाराः
सर्वविधैः बहुमूल्यैः
शिलाभिः अलङ्कृताः
आसन्, प्रथमः आधारः
यास्परः, द्वितीयः
नीलमणिः, तृतीयः
कलसिडोनी, चतुर्थः
पन्ना च आसीत्,
”
श्लोकः
२० : “ सर्दोनिक्सस्य
पञ्चमं सार्डियसस्य
षष्ठं च क्राइसोलाइटस्य
सप्तमं बेरिलस्य
अष्टमं पुखराजस्य
नवमं क्राइसोप्रेसस्य
दशमं च जसिन्थस्य
एकादशं अमेथिस्टस्य
द्वादशं च । »
ईश्वरः
जानाति यत् मनुष्याणां
विचाराः, तेषां
कृते किं भवति
यदा ते बहुमूल्यं
पाषाणानां सौन्दर्यं
प्रशंसन्ति यदा
तेषां कटनं वा
पालिशं वा भवति।
एतानि प्राप्तुं
केचन स्वस्य नाशपर्यन्तं
भाग्यं व्यययन्ति,
अतः तेषां प्रति
तेषां स्नेहः महती
भवति। तथैव परमेश्वरः
एतस्य मानवीयभावनायाः
उपयोगं कृत्वा
स्वस्य प्रियस्य
धन्यस्य च निर्वाचितस्य
विषये स्वस्य भावनां
प्रकटयिष्यति।
एते
भिन्नाः " बहुमूल्याः शिलाः
" अस्मान् शिक्षयन्ति
यत् चयनिताः समानाः
क्लोनाः न सन्ति,
यतः प्रत्येकस्य
व्यक्तिस्य स्वकीयं
व्यक्तित्वं भवति,
भौतिकस्तरस्य
, स्पष्टतया, परन्तु
विशेषतः आध्यात्मिकस्तरस्य,
स्वस्य चरित्रस्य
स्तरस्य येशुना
" द्वादशप्रेरितैः
" यत् उदाहरणं
दत्तं तत् अस्य
विचारस्य पुष्टिं
करोति । जीन-पियरे-योः
मध्ये किं भेदः!
तथापि येशुः तान्
भेदेन सह, तेषां
मतभेदेन च प्रेम्णा
पश्यति स्म । ईश्वरेण
निर्मितस्य जीवनस्य
यथार्थसमृद्धिः
एतेषु व्यक्तित्वविविधतासु
निहितं भवति ये
सर्वे ज्ञातवन्तः
यत् स्वहृदयेषु
सम्पूर्णेषु आत्मासु
च तस्मै प्रथमस्थानं
कथं दातव्यम् इति।
एडवेन्टिज्म
श्लोकः
२१: “ द्वादशद्वाराणि
द्वादशमुक्तिकानि,
प्रत्येकं द्वारं
एकमुक्तिकम्, नगरस्य
चतुष्कोणं शुद्धसुवर्णं
पारदर्शककाचवत्
आसीत्। »
१८४३
तमे वर्षात् आरभ्य
चयनिताः निर्वाचिताः
त्रातान्यायाधीशस्य
न्याये येभ्यः
पूर्वं आसन् तेषां
विश्वासात् श्रेष्ठं
विश्वासं न दर्शितवन्तः
। " एकस्य
मौक्तिकस्य " प्रतीकं
धन्यस्य एडवेन्टिज्मस्य
दिव्यमोक्षस्य
योजनायाः पूर्णबोधस्य
कारणेन अस्ति ।
ईश्वरस्य कृते
१८४३ तमे वर्षात्
आरभ्य चयनिताः
एडवेन्टिस्ट्-धर्मस्य
जनाः तस्य सर्वं
प्रकाशं प्राप्तुं
योग्याः इति दर्शितवन्तः
। परन्तु यतः एतत्
नित्यवृद्ध्या
प्रदत्तं भवति,
केवलं अन्तिमविरोधिनः
एडवेन्टिस्ट्-धर्मस्य
जनाः एव भविष्यद्वाणी-व्याख्यानानां
अन्तिमं सम्यक्
रूपं प्राप्नुवन्ति
। मम अभिप्रायः
अस्ति यत् चयनितस्य
अन्तिमस्य एडवेन्टिस्टस्य
मूल्यं एपोस्टोलिकयुगस्य
अन्येभ्यः मोचितेभ्यः
अधिकं न भविष्यति।
“ मोती ” ईश्वरेण
प्रचलितायाः उद्धारपरियोजनायाः
समाप्तेः संकेतं
ददाति । अस्मिन्
पोपस्य रोमनकैथोलिकधर्मस्य,
धर्मत्यागस्य
पतितस्य प्रोटेस्टन्टधर्मस्य
च विकृतानां आक्रमणानां
च सर्वेषां
सिद्धान्तसत्यानां
पुनर्स्थापनस्य
विशिष्टः अनुभवः
प्रकाशितः अस्ति
अन्ते च, अस्मान्
प्रकाशयति यत्
ईश्वरः १८४३ तमस्य
वर्षस्य वसन्तऋतौ
दानियल ८:१४ इत्यस्य
आज्ञायाः प्रवर्तनार्थं
यत् अपारं महत्त्वं
ददाति: " यावत्
द्वौ सहस्रं
त्रिशतं प्रातःकाले
यावत् पवित्रता
न्याय्यं भविष्यति
" मौक्तिकम्
" तस्याः " न्याय्यपवित्रतायाः
" प्रतिबिम्बम्
अस्ति यस्य अन्येषां
बहुमूल्यं शिलानां
विपरीतम् अस्य
सौन्दर्यं प्रकाशयितुं
छेदनस्य आवश्यकता
नास्ति । अस्मिन्
अन्तिमे सन्दर्भे
पवित्रनिर्वाचितानाम्
सभा प्रकाशितवाक्यस्य
१४:५ अनुसारं सामञ्जस्यपूर्णा,
“ निर्दोषः
” इति दृश्यते, परमेश्वराय
यत् किमपि महिमा
अर्हति तत् सर्वं
ददाति। भविष्यद्वाणी-विश्रामदिवसः,
तस्य भविष्यवाणी
कृता सप्तमः सहस्राब्दः
च एकत्र आगत्य
महान् सृष्टिकर्ता
परमेश्वरेण परिकल्पितस्य
उद्धारप्रकल्पस्य
सर्वासु सिद्धौ
पूर्णाः भवन्ति।
तस्य “ महता
मूल्यस्य मौक्तिकम्
” मत्ती . १३ - ४५-४६
- सर्वान् तेजः
व्यज्यते यत् सः
तत् दातुम् इच्छति
स्म ।
नवीनयरुसलेमस्य
महान् परिवर्तनः
आत्मा
निर्दिशति यत्
“ नगरस्य
वर्गः शुद्धसुवर्णः
आसीत्, पारदर्शककाचवत्
। » एतत् “ शुद्धसुवर्णस्थानं
” अथवा शुद्धविश्वासं
उद्धृत्य सः पेरिसनगरस्य
तुलनां सूचयति
यत् प्रकाशितवाक्यं
११:८ मध्ये “ सदोम-मिस्र-देशः
” इति नामानि प्राप्य
पापस्य प्रतिबिम्बं
वहति।
श्लोकः
२२: “ अहं नगरे
कश्चित् मन्दिरं
न दृष्टवान्, यतः
सर्वशक्तिमान्
प्रभुः परमेश्वरः
तस्य मन्दिरः,
मेषः च। »
प्रतीकानाम्
समयः समाप्तः,
निर्वाचिताः दिव्य-त्राण-प्रकल्पस्य
यथार्थ-सिद्धौ
प्रविष्टाः सन्ति।
यथा अद्य पृथिव्यां
वयं अवगच्छामः,
समागमस्य "मन्दिरस्य
" पुनः किमपि उपयोगः
न भविष्यति । अनन्तकालस्य
वास्तविकतायाः
च प्रवेशः तान् "छायाः
" निष्प्रयोजनं
करिष्यति , येषु कोल . अवधानम्
! अस्मिन् श्लोके
" विश्रामदिनानां
" सूत्रं धार्मिकोत्सवानां
" विश्रामदिनानां
" विषये वर्तते
न तु जगतः सृष्टेः
सप्तमे दिने ईश्वरेण
स्थापितं पवित्रं
च " साप्ताहिकविश्रामदिवसम्
" इति यथा ख्रीष्टस्य
प्रथमागमनेन पुरातननियमे
तस्य भविष्यवाणीं
कृतवन्तः उत्सवसंस्काराः
व्यर्थाः अभवन्,
तथैव अनन्तकाले
प्रवेशः पार्थिवचिह्नानि
अप्रचलितं करिष्यति
तथा च निर्वाचितानाम्
मेषशावकं द्रष्टुं,
श्रोतुं, अनुसरणं
कर्तुं च अनुमतिं
दास्यति, अर्थात्
येशुमसीहं, सच्चिदानन्दं
पवित्रं दिव्यं
" मन्दिरम् " यः,
अनन्तकालं यावत्,
सृष्टिकात्मनः
दृश्यमानः अभिव्यक्तिः
भविष्यति ।
श्लोकः
२३: “ नगरस्य
प्रकाशाय सूर्यस्य
चन्द्रस्य वा आवश्यकता
नास्ति, यतः परमेश्वरस्य
महिमा तस्य प्रकाशं
ददाति, मेषः च तस्य
दीपः अस्ति। »
दिव्यनित्यकाले
निर्वाचिताः अस्माकं
वर्तमानसूर्यवत्
प्रकाशस्रोतं
विना स्थायिप्रकाशे
जीवन्ति यस्य अस्तित्वं
केवलं " दिवारात्रौ
" इति पर्यायेण
न्याय्यं भवति
“ रात्रौ
अन्धकारः वा ” पापात्
न्याय्यम्। पापस्य
समाधानं कृत्वा
गतं च, केवलं “ प्रकाशस्य
” कृते एव स्थानं
अवशिष्टम् अस्ति
यत् परमेश्वरः
उत्पत्तिः १:४
मध्ये “ भद्रम्
” इति घोषितवान्।
परमेश्वरस्य
आत्मा अदृश्यः
एव तिष्ठति तथा
च येशुमसीहः सः
पक्षः अस्ति यस्य
अधः तस्य प्राणिनः
तं द्रष्टुं शक्नुवन्ति।
अस्मिन् एव सामर्थ्ये
सः अदृश्यस्य ईश्वरस्य
“ मशालः ” इति
प्रस्तुतः भवति
।
परन्तु
आध्यात्मिकव्याख्या
महत् परिवर्तनं
प्रकाशयति। स्वर्गं
प्रविश्य निर्वाचिताः
येशुना प्रत्यक्षतया
उपदिष्टाः भविष्यन्ति,
तदा तेषां नूतननियमस्य
प्रतीकस्य " सूर्यस्य
" आवश्यकता न भविष्यति,
न च पुरातनयहूदीसन्धिस्य
" चन्द्र
" प्रतीकस्य आवश्यकता
भविष्यति उभौ,
प्रकाशितवाक्यस्य
११:३ इत्यस्य अनुसारं,
शास्त्रे, परमेश्वरस्य
बाइबिलस्य “ साक्षिणः
” भवन्ति, ये मनुष्यान्
तस्य उद्धारयोजनायाः
आविष्कारे अवगमने
च बोधयितुं उपयोगिनो
भवन्ति। संक्षेपेण,
निर्वाचितानाम्
पवित्रबाइबिलस्य
आवश्यकता न भविष्यति।
श्लोकः
२४: “ राष्ट्राणि
तस्य प्रकाशे चरन्ति,
पृथिव्याः राजानः
तस्मिन् स्वमहिमाम्
आनयिष्यन्ति।
»
सम्बन्धिताः
" राष्ट्राणि
" आकाशीयानि आकाशीयानि
वा " राष्ट्राणि
" सन्ति । " नवीनपृथिवी
" अपि ईश्वरस्य
नूतनं राज्यं जातम्,
तत्रैव प्रत्येकं
जीवः सृष्टिकर्ता
ईश्वरं प्राप्तुं
शक्नोति। ये " पृथिव्याः
राजानः " निर्वाचितानाम्
निर्माणं कुर्वन्ति
ते " नवीनपृथिव्याम्
" स्थापिते अस्मिन्
शाश्वतजीवने स्वस्य
आत्माशुद्धेः
महिमाम्
" आनयिष्यन्ति
|. इदं व्यञ्जनं
" पृथिव्याः
राजानः " यत् प्रायः,
अपमानजनकरूपेण,
विद्रोही पार्थिवाधिकारिणः
लक्ष्यं करोति,
सूक्ष्मरूपेण,
प्रकाशितवाक्यम्
४:४ तथा २०:४ मध्ये
निर्वाचितानाम्
अभिप्रायं निर्दिशति
यत्र ते " सिंहासनेषु "
उपविष्टाः
" प्रस्तुताः
सन्ति। तथैव वयं
प्रकाशितवाक्यम्
५:१० मध्ये पठामः
यत् “ त्वया तान्
अस्माकं
परमेश्वरस्य राज्यं याजकाः
च कृतवन्तः , ते
पृथिव्यां राज्यं करिष्यन्ति
.”
श्लोकः
२५: “ दिवा
तस्य द्वाराणि
न निरुद्धानि भविष्यन्ति,
यतः तत्र रात्रौ
न भविष्यति । »
सन्देशे
वर्तमानस्य असुरक्षायाः
अन्तर्धानं प्रकाशितम्
अस्ति। शाश्वतस्य
अनन्तस्य च दिवसस्य
आलोके शान्तिः,
सुरक्षा च सिद्धा
भविष्यति। जीवनस्य
इतिहासे पिशाचशिबिरस्य
" अन्धकारस्य
" दिव्यस्य " प्रकाशस्य
" विरोधं
करिष्यमाणस्य
युद्धस्य
कारणात् केवलं
पृथिव्यां एव अन्धकारस्य
प्रतिमा निर्मितवती
श्लोकः
२६: “ राष्ट्राणां
महिमा, गौरवं च
तस्मिन् आनीयिष्यते।
»
६,०००
वर्षाणि यावत्
जनाः जनजातीषु,
जनेषु, राष्ट्रेषु
च संगठिताः सन्ति
। ख्रीष्टीययुगे
पश्चिमे जनाः स्वराज्यं
राष्ट्रेषु परिवर्तयन्ति
स्म तथा च तेषां
मध्ये ख्रीष्टीयनिर्वाचिताः
चयनिताः अभवन्
यतः ते ईश्वरं
दत्तवन्तः "महिमा, सम्मानं
च ", येशुमसीहे।
श्लोकः
२७: “ न किमपि
अशुद्धं, न कश्चित्
घृणितकार्यं मृषावादं
वा कुर्वन् तत्र
प्रविशति, केवलं
मेषस्य जीवनग्रन्थे
लिखिताः एव प्रविशन्ति
ईश्वरः
पुष्टिं करोति
यत् मोक्षः तस्य
पक्षतः महती आग्रहः
अस्ति। केवलं सम्यक्
शुद्धाः आत्मानः
एव, दिव्यसत्यप्रेमस्य
साक्ष्यं दत्तवन्तः,
अनन्तजीवनं प्राप्तुं
चयनं कर्तुं शक्यन्ते
। पुनः आत्मा "
दूषितस्य
" इत्यस्य अस्वीकारं
नवीनीकरोति यत्
प्रकाशितवाक्यम्
३:४ मध्ये " सार्डीस्
" सन्देशे पतितं
प्रोटेस्टन्टविश्वासं
निर्दिशति , तथा
च कैथोलिकविश्वासं
यस्य अनुयायी
" घृणितस्य
असत्यस्य च समर्पणं
करोति " धार्मिकं
नागरिकं च। यतः
ये ईश्वरस्य न
सन्ति ते पिशाचस्य
तस्य राक्षसानां
च परिवर्तनं कर्तुं
अनुमन्यन्ते।
पुनः
आत्मा अस्मान्
स्मारयति यत् आश्चर्यं
मनुष्याणां कृते
आरक्षितम् अस्ति
यतोहि परमेश्वरः
जगतः निर्माणात्
एव स्वस्य चयनितानाम्
नामानि ज्ञातवान्
यतः ते " तस्य जीवनपुस्तके
लिखिताः सन्ति
तथा च " मेषस्य
जीवनपुस्तके
" इति निर्दिश्य
परमेश्वरः सर्वान्
अईसाईधर्मान्
स्वस्य मोक्षयोजनातः
बहिष्कृतवान्
| स्वस्य प्रलयग्रन्थे
मिथ्या-मसीही-धर्मानाम्
बहिष्कारं प्रकाशित्वा
मोक्षस्य मार्गः
" संकीर्णः
संकीर्णः च " इति
दृश्यते यथा येशुना
मत्ती ७:१३-१४ मध्ये
घोषितम्: " संकीर्णद्वारेण
प्रविशतु। यतः
द्वारं विस्तृतं
विस्तृतं च मार्गः
यः विनाशं प्रति
गच्छति, बहवः च
सन्ति ये तेन प्रविशन्ति।
किन्तु द्वारं
संकीर्णं संकुचितं च मार्गः
यः जीवनं प्रति
गच्छति, अल्पाः
च तत्र सन्ति ये
तत् विन्दन्ति
.
प्रकाशितवाक्यम्
२२: अनन्तकालस्य
अनन्तदिनम्
दिव्यचयनस्य
पार्थिवकालस्य
सिद्धिः प्रकाशितवाक्येन
२१:७ x ३ इत्यनेन
सम्पन्नवती २२
संख्या विरोधाभासरूपेण
कथायाः आरम्भं
चिह्नयति, यद्यपि
अस्मिन् पुस्तके
तस्याः उपसंहारः
भवति। ईश्वरस्य
अनुसारं “ सर्वाणि वस्तूनि
” इति विषयः अयं
नवीकरणः “ नवीनपृथिव्याः
नूतनस्वर्गेण
च ” सम्बद्धः अस्ति,
अनादिः ।
श्लोकः
१: “ सः मम कृते
ईश्वरस्य मेषस्य
च सिंहासनात् निर्गच्छन्तीं
स्फटिकवत् निर्मलं
जीवनजलनदीम् अदर्शयत्।
»
ताजगीयाः
अस्मिन् उदात्ते,
जीवनप्रदे प्रतिबिम्बे
आत्मा अस्मान्
स्मारयति यत्
" जीवनस्य
जलनद्याः " प्रतिबिम्बिता
या निर्वाचितानाम्
सभा सा सृष्टिः
अस्ति, मसीहे आध्यात्मिकरूपेण
पुनः सृजितस्य
परमेश्वरस्य कार्यम्
यस्य दृश्यमानं
उपस्थितिः तस्य
" सिंहासनेन
" सूचितं भवति
एतत् च, “ मेषस्य
” बलिदानेन , येशुमसीहस्य;
अनादित्वं नवजन्मस्य
फलं भवति यत् अयं
यज्ञः निर्वाचितेषु
उत्पन्नः।
"
नदी " द्रुतगतिः
स्वच्छजलधारा
अस्ति । सः जीवनं
चित्रयति यत् तस्य
इव नित्यं कार्यं
कुर्वन् अस्ति।
अस्माकं मानवस्य
स्थलीयशरीरस्य
७५% भागं नवजलं
भवति; अस्य अर्थः
अस्ति यत् नवजलं
तस्य कृते अनिवार्यम्
अस्ति, अत एव च कारणं
यत् परमेश्वरः
स्वस्य वचनस्य
तुलनां करोति,
यथा अनन्तजीवनं
प्राप्तुं अनिवार्यं,
प्रकाशितवाक्यस्य
७:१७ अनुसारं "
जीवनस्य
जलस्य स्रोतः
" इति, स्वयं एव
एषः " जीवजलस्य
स्रोतः " इति जेर.
२ - १३ । तस्य प्रकाशितवाक्ये
वयं प्रकाशितवाक्यम्
१७:१५ मध्ये दृष्टवन्तः
यत् “ जलं
” “ जनानां
” प्रतीकं भवति;
अत्र “ नदी
” सनातनतां प्राप्तानां
मोचितानां निर्वाचितानाम्
प्रतीकम् अस्ति
।
श्लोकः
२: “ तस्य वीथिमध्ये,
नदीयाः उभयतः च
द्वादशफलप्रदः
जीवनवृक्षः आसीत्,
यः प्रतिमासं फलं
ददाति स्म, तस्य
पत्राणि च राष्ट्राणां
चिकित्सायाम्।
»
अस्मिन्
द्वितीये प्रतिबिम्बे
येशुमसीहः " जीवनवृक्षः
" समागमस्य " चतुष्कोणे
" तस्य निर्वाचितसङ्घस्य
" मध्ये "
दृश्यते स तेषां
“ मध्ये ” किन्तु
तेषां पार्श्वे
अपि “ नदीतीरद्वयेन
” प्रतिपादितः
। यतः येशुमसीहस्य
दिव्यः आत्मा सर्वत्र
वर्तते; सर्वत्र
सर्वेषु च वर्तमानः।
अस्य “ वृक्षस्य
” फलं “ जीवनम्
” यत् नवीनं भवति,
नित्यं, यतः अस्माकं
पार्थिववर्षस्य
प्रत्येकं “ १२ मासेषु
” “ तस्य फलं ” प्राप्यते
। एतत् अनन्तजीवनस्य
अन्यत् सुन्दरं
चित्रं, ईश्वरस्य
इच्छायाः अनन्तं
रक्षितं इति स्मरणं
च।
येशुः
प्रायः मनुष्यस्य
तुलनां फलवृक्षैः
सह करोति स्म येषां फलैः
न्यायः
भवति | सः स्वस्य
कृते, उत्पत्तिः
२:९ मध्ये आरम्भादेव,
“ जीवनवृक्षस्य
” प्रतीकात्मकं
प्रतिबिम्बं आरोपितवान्
। इदानीं वृक्षाणां
" वस्त्र
" रूपेण तेषां
" पत्राणां " अलङ्कारः
अस्ति । येशुना
कृते तस्य “ वस्त्रं
” तस्य धर्मकार्यस्य
प्रतीकं भवति अतः
तस्य चयनितानाम्
पापानाम् मोचनस्य
प्रतीकं भवति ये
तस्य मोक्षस्य
ऋणी सन्ति। यथा
" वृक्षाणां
" " पत्राणि
" रोगानाम् चिकित्सां
कुर्वन्ति, तथैव
येशुमसीहेन सम्पादितानि
धर्मकार्याणि
आदमहव्वाभ्यां
आरभ्य निर्वाचितैः
मूलपापस्य घातकं
रोगं " चिकित्सां
" कुर्वन्ति ये
पापस्य अनुभवेन
आविष्कृतं शारीरिकं
आध्यात्मिकं च
नग्नतां आच्छादयितुं
वृक्षाणां " पत्राणि
" उपयुज्यन्ते
स्म
श्लोकः
३: “ न पुनः
शापः भविष्यति,
परमेश्वरस्य मेषस्य
च सिंहासनं नगरे
भविष्यति, तस्य
सेवकाः तस्य सेवां
करिष्यन्ति, तस्य
मुखं च पश्यन्ति
,
अस्मात्
श्लोकात् आरभ्य
आत्मा भविष्यकाले
वदति, स्वसन्देशं
निर्वाचितानाम्
कृते प्रोत्साहनस्य
अर्थं ददाति येषां
कृते अद्यापि दुष्टस्य
तस्य परिणामस्य
च युद्धं कर्तव्यं
भविष्यति यावत्
ख्रीष्टस्य पुनरागमनं
पापस्य पृथिव्याः
तेषां निष्कासनं
च।
इदं
" अनाथेमा
" आसीत्, हव्वा
आदमयोः कृतस्य
पापस्य शापः, यत्
ईश्वरं मानवदृष्ट्या
अदृश्यं कृतवान्
आसीत् । पुरातननियमस्य
इस्राएलस्य सृष्ट्या
किमपि परिवर्तनं
न जातम्, यतः पापेन
अद्यापि परमेश्वरं
अदृश्यं कृतम्।
अद्यापि मेघरूपे
निगूढं स्यात्
दिवा रात्रौ प्रज्वलितं
भवति । अभयारण्यस्य
पवित्रतमं स्थानं
तस्य कृते एव आरक्षितम्
आसीत्, अपराधिनः
मृत्युदण्डः आसीत्
। परन्तु एताः
पार्थिवाः परिस्थितयः
न पुनः सन्ति।
नवीनपृथिव्यां
परमेश्वरः सर्वेभ्यः
सेवकेभ्यः दृश्यते,
तेषां सेवा का
भविष्यति इति रहस्यं
वर्तते, परन्तु
तेषां तस्य सम्पर्कः
भविष्यति यथा प्रेरिताः
येशुमसीहस्य सम्पर्कं
कृतवन्तः तस्य
सह वार्तालापं
च कृतवन्तः सम्मुखम्
।
श्लोकः
४: “ तस्य नाम
च तेषां ललाटेषु
भविष्यति। »
ईश्वरस्य
नाम सच्चिदानन्दस्य
“ जीवितस्य
ईश्वरस्य मुद्रा
” भवति । विश्रामदिवसस्य
विश्रामः केवलं
तस्य बाह्यः “चिह्नः”
एव । ईश्वरस्य
हि " नाम
" तस्य चरित्रं
निर्दिशति यस्य
प्रतीकं सः " चतुर्णां
पशूनां " मुखैः
करोति : " सिंहः, वत्सः,
पुरुषः, गरुडः
च " ये ईश्वरस्य
चरित्रस्य सामञ्जस्यपूर्णविपरीततां
सम्यक् द्योतयन्ति:
राजकीयः बलवान्
च, परन्तु बलिदानार्थं
सज्जः, मानवीयः
पक्षः, परन्तु
आकाशीयः स्वभावः।
येशुना वचनं पूर्णम्
अभवत्; पंखस्य
पक्षिणः एकत्र
समुपस्थिताः भवन्ति।
अपि च ये ईश्वरीयमूल्यानां
साझेदाराः सन्ति
ते ईश्वरेण अनन्तजीवनाय
चयनिताः सन्ति,
तेषां समीपं च
समागताः सन्ति।
" ललाटे
" मानवमस्तिष्कं,
विचारस्य व्यक्तित्वस्य
च चालककेन्द्रं
भवति । तथा च एतत्
सजीवमस्तिष्कं
सत्यस्य मानकं
अध्ययनं करोति,
प्रतिबिम्बयति,
अनुमोदयति वा तिरस्कुर्वति
वा यत् ईश्वरः
तस्य उद्धाराय
तस्मै प्रस्तुतं
करोति। निर्वाचितानाम्
मनः येशुमसीहे
परमेश्वरेण आयोजितं
प्रेमप्रदर्शनं
बहु रोचते स्म
तथा च ते स्थापितनियमानुसारं
तस्य साहाय्येन
दुष्टतां जितुम्
युद्धं कुर्वन्ति
स्म, तस्य सह जीवितुं
अधिकारं प्राप्तुं।
अन्ते
ये सर्वे येशुमसीहेन
प्रकाशितस्य परमेश्वरस्य
चरित्रस्य भागिनः
सन्ति ते सर्वे
तस्य सेवायै अनन्तकालं
यावत् तस्य समीपे
एव प्राप्नुवन्ति।
“ तेषां ललाटेषु
लिखितस्य ” ईश्वरस्य
“ नाम ” इत्यस्य
उपस्थितिः तेषां
विजयं व्याख्यायते;
तथा च एतत् विशेषतः
एडवेन्टिस्ट्
विश्वासस्य अन्तिमपरीक्षायां
यस्मिन् मनुष्याणां
" ललाटे
" " ईश्वरस्य
नाम " अथवा विद्रोही
" पशुस्य
" नाम लेखनस्य विकल्पः
आसीत्
श्लोकः
५: “ न पुनः
रात्रौ भविष्यति,
तेषां दीपस्य प्रकाशस्य
वा आवश्यकता न
भविष्यति, यतः
प्रभुः परमेश्वरः
तेभ्यः प्रकाशं
दास्यति, ते च शाश्वतं
राजं करिष्यन्ति।
»
उत्पत्तिः
१:५ इत्यस्य अनुसारं
“ रात्रौ
” इति शब्दस्य पृष्ठतः
“ अन्धकारः ” इति
शब्दः तिष्ठति
, यः पापस्य दुष्टस्य
च प्रतीकः अस्ति
। " दीपः
" बाइबिलं निर्दिशति,
परमेश्वरस्य पवित्रं
लिखितं वचनं यत्
" तस्य प्रकाशस्य
" मानकं प्रकाशयति
, यत् सद्भावस्य
च। इदं पुनः उपयोगी
न भविष्यति , निर्वाचितानाम्
अस्य दिव्यप्रेरकस्य
प्रत्यक्षं प्रवेशः
भविष्यति, परन्तु
सम्प्रति, पापस्य
पृथिव्यां, स्वस्य
अनिवार्यं " बोधकं "
भूमिकां धारयति
यत्, एकान्ते, अनन्तजीवनं
प्रति नेति।
श्लोकः
६: “ सः मां
अवदत्, एतानि वचनानि
विश्वास्यानि
सत्यानि च सन्ति,
पवित्रभविष्यद्वादिनां
परमेश्वरः प्रभुः
स्वदूतं प्रेषितवान्
यत् सः स्वसेवकान्
दर्शयतु यत् शीघ्रं
किं घटितव्यम्
"" इति ।
द्वितीयवारं
वयं एतत् दिव्यं
प्रतिपादनं प्राप्नुमः
यत् “ एतानि
वचनानि निष्ठावान्
सत्यानि च सन्ति
.” परमेश्वरः पाठकं
भविष्यद्वाणीं
प्रत्यययितुं
प्रयतते, यतः तस्य
अनन्तजीवनं तस्य
विकल्पेषु दावपेक्षया
वर्तते। एतेषां
दिव्यप्रतिपादनानां
सम्मुखीभूय मनुष्यः
पञ्चभिः इन्द्रियाभिः
परिस्थितः भवति
यत् तस्य प्रजापतिः
तस्मै दत्तवान्
। प्रलोभनानि बहुविधाः
सन्ति, तस्य आध्यात्मिकतातः
विमुखीकरणे प्रभाविणः
च सन्ति। अतः ईश्वरस्य
आग्रहः पूर्णतया
न्याय्यः अस्ति।
आत्मानां कृते
संकटः वास्तविकः
सर्वव्यापी च अस्ति।
अस्मिन्
भविष्यद्वाणीयां
दुर्लभं शाब्दिकं
चरित्रं प्रस्तुतं
कृत्वा अस्य श्लोकस्य
अस्माकं पठनं अद्यतनं
कर्तुं उचितम्।
अस्मिन् श्लोके
कोऽपि प्रतीकः
नास्ति, परन्तु
एतत् प्रतिपादनं
यत् परमेश्वरः
तेषां भविष्यद्वादिनां
प्रेरणादाता अस्ति
ये बाइबिलस्य पुस्तकानि
लिखितवन्तः तथा
च स्वस्य अन्तिमप्रकाशने
सः "गैब्रिएल"
योहनस्य समीपं
प्रेषितवान्, येन
सः तस्मै प्रतिबिम्बेषु
प्रकाशयितुं शक्नोति
यत्, २०२० तमे वर्षे,
" शीघ्रमेव "
किं भविष्यति,
अथवा पूर्वमेव
सिद्धं जातम्,
अतीव बृहत्प्रमाणेन।
परन्तु २०२० तः
२०३० पर्यन्तं
भयंकरं समयं पारं
कर्तव्यं भविष्यति;
मृत्युः, परमाणुविनाशः,
भयंकरः “ ईश्वरस्य क्रोधस्य
सप्त अन्तिमाः
व्याधिः ” च चिह्नितः
भयंकरः समयः; मनुष्यः
प्रकृतिश्च भयंकरं
दुःखं प्राप्नुयुः
यावत् तयोः अन्तर्धानं
न भवति।
श्लोकः
७: “ पश्य च
अहं शीघ्रम्
आगच्छामि .. धन्यः
यः अस्य पुस्तकस्य
भविष्यद्वाणीवचनानि
पालयति! »
येशुना
पुनरागमनस्य घोषणा
२०३० तमस्य वर्षस्य
वसन्तकालस्य कृते
अस्ति।धन्यता
अस्माकं कृते अस्ति,
यथावत् वयं " धारयामः
", अन्त्यपर्यन्तं
, " अस्य
पुस्तकस्य भविष्यवाणीयाः
वचनं " प्रकाशितवाक्यम्।
शीघ्रं
" इति
क्रियाविशेषणं
ख्रीष्टस्य पुनरागमनसमये
आकस्मिकं प्रादुर्भावं
परिभाषयति, यतः
कालः एव नियमितरूपेण
वेगं न मन्दं वा
विना प्रवहति।
दानियल ८:१९ तः
परमेश्वरः अस्मान्
स्मारयति यत्
" अन्त्यस्य
कृते एकः समयः
निर्धारितः अस्ति
": " ततः सः
मां अवदत्, अहं
भवन्तं वक्ष्यामि
यत् आक्रोशस्य
उत्तरभागे किं
भविष्यति, अन्त्यस्य
कृते निर्धारितकालस्य
कृते ईश्वरेण
निर्वाचितानाम्
चयनार्थं कार्यक्रमितस्य
६००० वर्षस्य अन्ते
एव अर्थात् २०३०
तमस्य वर्षस्य
एप्रिल-मासस्य
३ दिनाङ्कात् पूर्वं
वसन्तस्य प्रथमदिने
एव भवितुम् अर्हति
श्लोकः
८: “ अहं योहनः
एतानि श्रुत्वा
दृष्टवान् च, श्रुत्वा
दृष्टं च तस्य
दूतस्य पादयोः
पतितः यः मम कृते
तानि दर्शयति स्म,
तस्य पूजां कर्तुं
तस्य पुरतः प्रणामं
कर्तुं च। »
द्वितीयवारं
आत्मा अस्मान्
प्रति स्वस्य चेतावनीम्
सम्बोधयितुं आगच्छति।
मूलग्रीकग्रन्थेषु
"प्रोस्कुनेओ"
इति क्रियापदस्य
अनुवादः "पूर्वं
नमस्कृत्य" इति
। "आराधयितुं"
इति क्रियापदं
"Vulgate" इति लैटिनसंस्करणस्य
विरासतः अस्ति
। एषः दुर्अनुवादः
धर्मत्यागी ईसाईधर्मस्य
धार्मिकाभ्यासस्य
शारीरिकप्रणामस्य
परित्यागस्य मार्गं
प्रशस्तवान् इव,
"उत्तिष्ठन्"
इति प्रार्थनापर्यन्तं,
यतः मार्क् ११:२५
मध्ये ग्रीकक्रियापदस्य
"इस्टेमी" इत्यस्य
अन्यस्य दुर्अनुवादस्य
कारणात्। पाठे
तस्य "stékété" इति रूपस्य
अर्थः "दृढः तिष्ठतु
वा दृढः भवतु" इति,
परन्तु L.Segond संस्करणे
गृहीतेन Oltramare अनुवादेन,
तस्य अनुवादः
"stasis" इति कृतः यस्य
अर्थः शाब्दिकार्थे
"स्थातुं" अस्ति
एवं बाइबिलस्य
मिथ्यानुवादः
वञ्चकरूपेण महान्
सृष्टिकर्तृदेवस्य
सर्वशक्तिमान्
प्रति अयोग्यं,
अभिमानी, अपमानजनकं
च मनोवृत्तिं वैधं
करोति, येषां जनानां
यथार्थतः पवित्रस्य
बोधः नष्टः अस्ति।
तथा च एतत् एकमेव
न... अत एव बाइबिल-अनुवादानाम्
प्रति अस्माकं
दृष्टिकोणं शङ्कितं
सावधानं च भवितुमर्हति,
विशेषतः यतः प्रकाशितवाक्यम्
९:११ मध्ये परमेश्वरः
" हिब्रू-ग्रीक-भाषायां
" इति लिखितस्य
बाइबिलस्य "विनाशकारी"
( Abaddon-Apollyon ) उपयोगं
प्रकाशयति सत्यं
केवलं मूलग्रन्थेषु
एव प्राप्यते,
हिब्रूभाषायां
संरक्षितं किन्तु
अन्तर्धानं कृत्वा
तस्य स्थाने नूतनसन्धिस्य
ग्रीकलेखाः स्थापिताः।
तत्र च अवश्यं
ज्ञातव्यं यत्
" स्थिता" प्रार्थना
प्रोटेस्टन्ट-विश्वासिनः
मध्ये " 5th trumpet ”. यतः, विरोधाभासरूपेण,
जानुभ्यां प्रार्थना
कैथोलिकानाम्
मध्ये अधिककालं
यावत् स्थापिता,
परन्तु एतत् आश्चर्यं
न भवेत्, यतः अस्मिन्
एव कैथोलिकधर्मे
पिशाचः स्वस्य
अनुयायिनां स्वपीडितान्
च ईश्वरस्य दश
आज्ञासु द्वितीयेन
निषिद्धानां उत्कीर्णप्रतिमानां
पुरतः प्रणामं
कर्तुं नेति;आज्ञा
यत् कैथोलिकाः
उपेक्षन्ते, यतः
रोमनसंस्करणे
तत् निष्कास्य
प्रतिस्थापितं
भवति।
श्लोकः
९: “ किन्तु
सः मां अवदत्, ‘पश्यतु
यत् त्वं तत् मा
कुरु , अहं
तव सहसेवकः अस्मि,
तव भ्रातृणां भविष्यद्वादिनां,
अस्य पुस्तकस्य
वचनं पालयिणां
च ।
योहनस्य
दोषः परमेश्वरेण
स्वस्य चयनितानाम्
कृते चेतावनीरूपेण
प्रस्तावितः अस्ति
यत् "मूर्तिपूजायां
पतितुं सावधानाः
भवन्तु!" यत् येशुमसीहे
परमेश्वरेण अङ्गीकृतानां
ख्रीष्टीयधर्मानाम्
मुख्यदोषः भवति।
सः एतत् दृश्यं
तथैव व्यवस्थापयति
यथा सः स्वस्य
गृहीतघण्टायाः
कृते स्वप्रेरितान्
स्वशस्त्राणि
ग्रहीतुं आदेशं
दत्त्वा स्वस्य
अन्तिमपाठस्य
व्यवस्थां कृतवान्।
यदा समयः आगतः
तदा तेषां प्रयोगं
निषिद्धवान् ।
पाठः दत्तः तत्र
उक्तं यत् " सावधानाः
भवन्तु ।" अस्मिन्
श्लोके योहनः व्याख्यां
प्राप्नोति यत्
“ अहं भवतः
सहसेवकः अस्मि
.” " देवदूताः
", " गेब्रियल " सहिताः
, मनुष्याणां इव,
सृष्टिकर्ता ईश्वरस्य
प्राणिनः सन्ति,
यः स्वस्य दश आज्ञासु
द्वितीये स्वस्य
प्राणिनां पुरतः,
उत्कीर्णप्रतिमानां,
चित्रितप्रतिमानां
वा पुरतः प्रणामं
कर्तुं निषिद्धवान्
सर्वाणि रूपाणि
यत् मूर्तिः ग्रहीतुं
शक्नोति। एवं वयं
स्वर्गदूतानां
विरुद्धव्यवहारं
लक्षयित्वा अस्मात्
श्लोकात् पाठं
ज्ञातुं शक्नुमः
। अत्र माइकेलस्य
पश्चात् योग्यतमः
आकाशजीवः गेब्रियलः
तस्य पुरतः प्रणामं
निषिद्धं करोति
। अपरपक्षे शैतानः
स्वस्य मोहकरूपेण,
"कन्यायाः" वेषेण,
तस्याः आराधनाय,
सेवायै च स्मारकाः,
पूजास्थानानि
च स्थापयितुं आग्रहं
करोति... अन्धकारस्य
प्रकाशमानं मुखौटं
पतति।
दूतः
अपि निर्दिशति
" भवतः भ्रातृणां
भविष्यद्वादिनां
च अस्य पुस्तकस्य
वचनं पालकानां
च " इति । अस्य वाक्यस्य
प्रकाशितवाक्यस्य
च मध्ये प्रकाशितवाक्यस्य
१:३ मध्ये वयं विगुप्तीकरणयुगस्य
आरम्भस्य १९८०
तमे वर्षे वर्तमानसंस्करणस्य
२०२० तमस्य वर्षस्य
च मध्ये व्यतीतसमयस्य
कारणेन अन्तरं
लक्षयामः एतयोः
तिथयोः मध्ये
" यः पठति
" सः विगुप्तप्रकाशं
अन्यैः परमेश्वरस्य
बालकैः सह साझां
कृतवान् ते च क्रमेण
" भविष्यद्वादिनां
" कार्ये प्रविष्टवन्तः
एतेन गुणनेन आहूताभ्यः
अधिकाः अपि प्रकाशितसत्यं
श्रुत्वा व्यवहारे
स्थापयित्वा निर्वाचनं
प्राप्तुं शक्नुवन्ति
।
श्लोकः
१०: “ सः मां
अवदत्, अस्य पुस्तकस्य
भविष्यद्वाणीवचनं
मा मुद्रयतु, यतः
समयः समीपे अस्ति।
»
सन्देशः
भ्रामकः अस्ति
यतोहि एषः योहनं
प्रति सम्बोधितः
अस्ति, यस्य परमेश्वरः
पुस्तकस्य आरम्भात्
अस्माकं अन्तिमसमयं
यावत् परिवहनं
कृतवान् , प्रकाशितवाक्यम्
१:१० इत्यस्य अनुसारम्।
अपि च, अस्माभिः
अवश्यमेव अवगन्तव्यं
यत् पुस्तकस्य
शब्देषु मुद्रणं
न कर्तव्यमिति
आदेशः तस्मिन्
समये साक्षात्
मम सम्बोधितः यदा
पुस्तकं सर्वथा
विमुक्तं भवति;
ततः प्रकाशितवाक्यस्य
१०:५ मध्ये “ अल्पं मुक्तं
पुस्तकं ” भवति
। यदा च ईश्वरस्य
साहाय्येन अनुमतिया
च " उद्घाट्यते
" तदा "मुद्राभिः"
पिधातुं कोऽपि
प्रश्नः नास्ति
। एतच्च, “ समीपस्थः हि
कालः ”; २०२१ तमस्य
वर्षस्य वसन्तऋतौ
प्रभुदेवस्य येशुमसीहस्य
गौरवपूर्णपुनरागमनाय
९ वर्षाणि अवशिष्टानि
सन्ति।
लघुपुस्तकस्य
" प्रथमं
उद्घाटनं दान.८:१४
इत्यस्य फरमानानन्तरं
अर्थात् १८४३ तमे
वर्षे १८४४ तमे
वर्षे च आरब्धम्;
यतः अन्तिमस्य
एडवेन्टिस्ट्-विश्वासपरीक्षायाः
विषयस्य महत्त्वपूर्णा
अवगमनं प्रत्यक्षतया
येशुमसीहेन, अथवा
तस्य दूतेन, अस्माकं
भगिन्या एलेन जी.
श्लोकः
११: “ यः अन्यायी
सः निश्चलः अन्यायी
भवतु, यः मलिनः
सः अद्यापि मलिनः
भवतु, धार्मिकः
अद्यापि धर्मं
करोतु, यः पवित्रः
अस्ति सः पवित्रः
भवतु। »
प्रथमपठने
अयं श्लोकः दानस्य
फरमानस्य प्रवर्तनस्य
पुष्टिं करोति।
८ - १४ । १८४३ तमे
वर्षे १८४४ तमे
वर्षे च ईश्वरेण
चयनितानाम् एडवेन्टिस्ट्-धर्मस्य
पृथक्त्वं " सार्डिस्
" इत्यस्य सन्देशस्य
पुष्टिं करोति
यत्र वयं प्रोटेस्टन्ट-धर्मस्य
" जीविताः
" परन्तु " मृताः "
" आध्यात्मिकरूपेण
" दूषिताः
" च पश्यामः, एडवेन्टिस्ट्-धर्मस्य
अग्रगामिनः च
" श्वेतत्वस्य
योग्याः " अस्मिन्
श्लोके " धर्मः पवित्रीकरणं
च " इति उच्यन्ते
परन्तु " अल्पपुस्तकस्य
" उद्घाटनं " सज्जनानां
मार्गः इव प्रगतिशीलः
यः दिवसप्रकाशः
इव वर्धमानः गच्छति,
प्रदोषात् चरमपर्यन्तं
गच्छति तथा च अग्रगामिनः
एडवेन्टिस्ट्-धर्मस्य
जनाः अनभिज्ञाः
आसन् यत् १९९१
तमे वर्षे १९९४
तमे वर्षे च विश्वासस्य
परीक्षा तेषां
कृते पहेलीरूपेण
स्थापयति यथा
" ५ तमे तुरही
" इत्यस्य अध्ययनेन
अस्मान् ज्ञातम्।
अनेन अस्य श्लोकस्य
अन्यपाठाः सम्भवन्ति
।
मुद्राकरणसमयः
समाप्तः भवितुं
प्रवृत्तः अस्ति
यथा वयं प्रकाशितवाक्यम्
७:३ मध्ये पठामः
यत् “ यावत्
वयं अस्माकं परमेश्वरस्य
सेवकानां ललाटेषु
मुद्रणं न कुर्मः
तावत् पृथिव्याः
समुद्रस्य वृक्षस्य
च हानिं मा कुरु।”
"पृथिव्याः, समुद्रस्य,
वृक्षाणां च हानिम्
अनुज्ञां कुत्र
स्थापयामः? द्वौ
सम्भावना स्तः।
“ षष्ठतुरही
” इत्यस्मात् पूर्वं
वा “ सप्त
अन्तिमव्याधिभ्यः
” पूर्वम्? पार्थिवपापिभ्यः
ईश्वरेण दत्तं
षष्ठं चेतावनीदण्डं
भवति " षष्ठं
तुरही ", अस्मिन्
सन्दर्भे द्वितीयसंभावनायाः
धारणं मम युक्तियुक्तं
प्रतीयते। यतो
हि " ईश्वरस्य
क्रोधस्य सप्त
अन्तिमाः व्याधिः
" खलु प्रोटेस्टन्ट-
"पृथिवी " कैथोलिक
" समुद्रे " च उद्दिश्यते
।
अतः
“ षष्ठतुरहस्य
” अनन्तरं “ सप्त
अन्तिमव्याधिभ्यः
” पूर्वमेव च , सामूहिकस्य
व्यक्तिगतस्य
च अनुग्रहस्य समयस्य
अन्त्यं चिह्नितस्य
मुद्रायाः निरोधसमये
एव अस्य श्लोकस्य
वचनं स्थापयितुं
शक्नुमः यत् “ यः अन्यायी
अस्ति सः अद्यापि
अन्यायपूर्णः
भवतु, यः च मलिनः
अस्ति सः अद्यापि
मलिनः भवतु, धर्मी
च सः अद्यापि धर्मं
करोतु, यः अस्ति
च पवित्रः सः अद्यापि
पवित्रः भवतु।
» अत्र सर्वे द्रष्टुं
शक्नुवन्ति यत्
आत्मा अस्मिन्
श्लोके सत्अनुवादस्य
पुष्ट्यर्थं कथं
आगच्छति यत् मया
मौलिकस्य “एडवेन्टिस्ट”
श्लोकस्य कृते
प्रस्तुतं यत्
दानियल ८:१४ अस्ति:
“... पवित्रता न्याय्यं
भविष्यति
“ धर्मः पवित्रता
च ” इति शब्दाः
दृढतया समर्थिताः
अतः ईश्वरेण पुष्टिः
कृता अस्ति
यः दूषितः अस्ति
" अस्माकं प्रभुः
च " साधुं
स्वस्य पवित्रीकरणाय
आमन्त्रयति " अद्यापि
अधिकं ।" अहम्
अपि स्मरामि यत्
" अशुद्धिः
" " सार्डीस् " सन्देशे
प्रोटेस्टन्टधर्मस्य
कारणम् आसीत् ।
आत्मा स्वशब्दैः
एतत् प्रोटेस्टन्टधर्मं
संस्थागतं एडवेन्टिज्मं
च लक्ष्यं करोति
यत् १९९४ तः तस्य
शापं साझां कृतवान्
अस्ति , यदा सः विश्वव्यापीगठबन्धने
प्रवेशं कृत्वा
तस्मिन् सम्मिलितवान्
इति तिथिः। व्याख्यातं
सन्देशं स्वीकृत्य
अतः अस्य पुस्तकस्य
" एकवारं
पुनः , परन्तु अन्तिमे
, ईश्वरस्य
सेवां कुर्वतः
तस्य असेवायाश्च
मध्ये भेदं करिष्यति
" माल 3:18 इत्यस्य
अनुसारम्।
अतः
अस्य श्लोकस्य
पाठाः सारांशतः
वदामि। प्रथमं,
एतत् १८४३ तमे
वर्षे १८४४ तमे
वर्षे च प्रोटेस्टन्टधर्मात्
एडवेन्टिस्ट्-पृथक्त्वस्य
पुष्टिं करोति
द्वितीयपाठे एतत्
आधिकारिक-एडवेन्टिज्म-धर्मस्य
विरुद्धं प्रवर्तते
यत् १९९४ तमे वर्षे
प्रोटेस्टन्ट-धर्मस्य
विश्वव्यापी-गठबन्धने
च पुनः आगतं तथा
च अहं तृतीयं पाठं
प्रस्तावयामि
यत् २०२९ तमे वर्षे
अनुग्रहस्य समयस्य
अन्ते प्रवर्तते
यत् वसन्तस्य आरम्भार्थं
निर्धारितं येशुमसीहस्य
पुनरागमनात् पूर्वं
यत् एप्रिल-मासस्य
३ दिनाङ्कात् पूर्वं
आगच्छति ईस्टर
२०३०.
एतेषां
व्याख्यानानां
अनन्तरम् अपि अस्माभिः
अवगन्तुं भवति
यत् संस्थागत-एडवेन्टिज्मस्य
पतनस्य कारणं,
यत् येशुमसीहेन
लाओदीकिया-देशं
प्रति सम्बोधिते
स्वस्य सन्देशे
" वमनं "
कृतवान्, तत् १९९४
तमे वर्षस्य कृते
तस्य पुनरागमने
विश्वासं कर्तुं
नकारः न्यूनः,
प्रकाशस्य योगदानं
गृहीतुं अस्वीकारः
अपेक्षया यः दानियल
८:१४ इत्यस्य यथार्थ-अनुवादं
प्रकाशयितुं आगतः
मूलहिब्रूबाइबिलग्रन्थेन
एव निर्विवादरूपेण
प्रदर्शितं प्रकाशम्।
एतत् पापं केवलं
न्यायस्य ईश्वरेण
एव निन्दितुं शक्यते
स्म यः अपराधिनं
निर्दोषं न धारयति।
श्लोकः
१२: “ पश्य,
अहं शीघ्रम्
आगच्छामि , मम
फलं च मया सह अस्ति,
यत् प्रत्येकं
मनुष्यस्य यथा
कार्यं भवति तथा
दातुम् .”
९
वर्षेभ्यः परं
येशुः अवर्णनीयदिव्यवैभवेन
पुनः आगमिष्यति।
प्रकाशितवाक्य
१६-२० मध्ये परमेश्वरः
अस्मान् प्रतिशोधस्य
स्वस्य भागस्य
स्वरूपं प्रकाशितवान्
यत् पापिनः, अन्यायपूर्णाः,
असहिष्णुताः च
कैथोलिक, प्रोटेस्टन्ट,
एडवेन्टिस्ट्
विद्रोहिणः कृते
आरक्षिताः सन्ति।
सः अस्माकं समक्षं
स्वस्य विश्वासपात्रस्य
एडवेन्टिस्ट्
निर्वाचितस्य
कृते आरक्षितं
भागं अपि प्रस्तुतवान्
ये तस्य भविष्यद्वाणीवचनस्य
तस्य पवित्रस्य
सप्तमदिवसस्य
च विश्रामदिनस्य
सम्मानं कुर्वन्ति,
प्रकाशितवाक्यम्
७:१४, २१, २२ च " प्रतिशोधः
" प्रत्येकस्य
कृते " तस्य कार्यानुसारं
दास्यति ," यत्
दोषिणः ख्रीष्टस्य
दृष्टौ स्वं न्याय्यं
कर्तुं अल्पं स्थानं
त्यजति। आत्मन्यायस्य
शब्दाः व्यर्थाः
भवन्ति यतोहि तदा
पूर्वविकल्पानां
दोषाणां परिवर्तनार्थं
विलम्बः भविष्यति।
श्लोकः
१३: “ अहं आल्फा
ओमेगा च प्रथमः
अन्तिमः आदिः अन्तः
च अस्मि । »
यस्य
आरम्भः अस्ति तस्य
अपि अन्त्यः भवति।
एषः सिद्धान्तः
ईश्वरेण निर्वाचितानाम्
चयनार्थं प्रदत्तस्य
पार्थिवकालस्य
दीर्घतायाः विषये
प्रवर्तते । आल्फा-ओमेगा-योः
मध्ये ६००० वर्षाणि
व्यतीतानि भविष्यन्ति
। एप्रिल-मासस्य
३ दिनाङ्के ३०
तमे वर्षे येशुमसीहस्य
स्वैच्छिकप्रायश्चित्तमृत्युः
अपि २००० वर्षाणां
ख्रीष्टीयसङ्घस्य
अल्फासमयं चिह्नितवान्
भविष्यति; वसन्तः
२०३० तस्य ओमेगासमये
शक्तिशालीरूपेण
ध्वनिं करिष्यति।
परन्तु
आल्फा अपि १८४४
अस्ति तस्य ओमेगा
१९९४.अन्ते च, आल्फा
मम अन्तिमचयनितानां
च कृते अस्ति, १९९५
तस्य ओमेगा सह,
२०३०।
श्लोकः
१४: “ धन्याः
ते तस्य आज्ञापालकाः
(न च तेषां
वस्त्राणि प्रक्षालन्तु
) , येन तेषां
जीवनवृक्षे अधिकारः
भवति, द्वारैः
नगरं प्रविशन्ति
च! » २.
महाक्लेशस्य
" द्वितीयं
रूपं बहुसंख्यकमृत्युपरिणामेन
अस्माकं पुरतः
अस्ति । अतः येशुमसीहस्य
माध्यमेन परमेश्वरस्य
रक्षणं साहाय्यं
च प्राप्तुं तात्कालिकं
भवति। यथा प्रतिबिम्बं
सूचयति, पापेन
" आज्ञाः
पालितव्याः " इति » ; ईश्वरस्य
ये येशुना च, “ परमेश्वरस्य
मेषः ” यस्य अर्थः
अस्ति यत् सः पापस्य
सर्वाणि रूपाणि
परित्यागं कर्तुं
अर्हति। अस्माकं
वर्तमानबाइबिलेषु
संरक्षितस्य अस्य
श्लोकस्य पर्दायुक्तः
अनुवादः वैटिकनतः
निर्देशितस्य
रोमनकैथोलिकधर्मस्य
कारणेन अस्ति।
अन्ये पाण्डुलिप्याः,
प्राचीनतमाः, अतः
अधिकविश्वासयुक्ताः
च, “ धन्याः
ते तस्य आज्ञापालकाः
” इति प्रस्तावन्ति
। पापं च नियमस्य
उल्लङ्घनम् इति
कारणतः सन्देशः
विकृतः भवति, आवश्यकस्य
महत्त्वपूर्णस्य
च आज्ञापालनस्य
स्थाने ख्रीष्टीय-अन्तर्गतत्वस्य
सरल-दावा स्थापयति।
अपराधात् कस्य
लाभः भवति ? येशुमसीहस्य
गौरवपूर्णं पुनरागमनं
यावत् विश्रामदिवसस्य
युद्धं करिष्यन्ति
तेभ्यः। यथार्थः
सन्देशः एषः अस्ति
यत् “धन्यः यः स्वसृष्टिकर्तुः
आज्ञापालनं करोति।”
अयं सन्देशः केवलं
प्रकाशितवाक्यम्
१२:१७ तथा १४:१२
मध्ये उद्धृतस्य
सन्देशस्य पुनरावृत्तिं
करोति, अर्थात्
“ ये परमेश्वरस्य
आज्ञां येशुना
विश्वासं च पालन्ते
.” एते येशुना सम्बोधितस्य
अन्तिमसन्देशस्य
प्राप्तकर्ताः
सन्ति। यः प्राप्तस्य
परिणामस्य न्यायं
करोति सः स्वयं
येशुमसीहः अस्ति,
तस्य आवश्यकता
च तस्य शहादतस्य
दुःखानां तुल्यम्
अस्ति। चयनितानां
फलं बहु महत् भविष्यति;
ते अमरत्वं प्राप्नुयुः,
प्रतीकात्मकस्य
“ नवीनस्य
यरुशलेमस्य ” “ द्वादशद्वाराणि
” प्रतीकितेन एडवेन्टिस्टमार्गेण
अनन्तजीवने प्रविशन्ति।
श्लोकः
१५: “ श्वापदैः,
जादूगरैः, यौन-अनैतिकैः,
हतैः, मूर्तिपूजकैः,
यः मृषावादं प्रेम्णा
आचरणं करोति च
सह बहिः! »
ये
जनाः येशुः एवं
आह्वयति ते के
सन्ति? एषः गुप्तः
आरोपः सम्पूर्णस्य
ख्रीष्टीयविश्वासस्य
विषये वर्तते यः
धर्मत्यागं कृतवान्
अस्ति; कैथोलिकधर्मः,
एडवेन्टिस्टधर्मः
सहितः बहुपक्षीयः
प्रोटेस्टन्टधर्मः
यः १९९४ तमे वर्षे
स्वस्य गठबन्धनं
कृतवान्; एडवेन्टिस्ट्
विश्वासः तस्य
अस्तित्वस्य आरम्भे
एवम् समृद्धतया
आशीर्वादितः, अपि
च अधिकतया असहमतिं
कर्तुं बाध्यानां
अन्तिमप्रतिनिधिनां
विषये। " श्वाः " मूर्तिपूजकाः
अपि तु, सर्वेभ्यः
अपि च, ये तस्य भ्रातरः
इति वदन्ति, तस्य द्रोहं
च कुर्वन्ति .
" श्वाः
" इति पदं समकालीनपाश्चात्यमनुष्याणां
कृते विरोधाभासरूपेण
निष्ठायाः प्रतीकरूपेण
धारितस्य पशुस्य,
परन्तु प्राच्यजनानाम्
कृते निन्दनस्य
प्रतिबिम्बमेव
अत्र च येशुः तेषां
मानवस्वभावम्
अपि आव्हानं कृत्वा
तान् असुकुमारान्
पशवान् मन्यते।
अन्ये पदाः अस्य
न्यायस्य पुष्टिं
कुर्वन्ति । येशुः
प्रकाशितवाक्यं
२१:८ मध्ये उक्तं
वचनं पुष्टयति
अत्र च " श्वाः
" इति पदस्य योजनेन
तस्य व्यक्तिगतं
निर्णयं व्यक्तं
भवति। मनुष्येभ्यः
दत्तस्य उदात्तप्रेमप्रदर्शनानन्तरं
तस्य बलिदानं च
वदतां द्रोहात्
अधिकं भयंकरं किमपि
नास्ति
ततः
येशुः तान् " जादूगराः
" इति कथयति यतः
तेषां दुष्टदूतैः
सह व्यवहारः, अध्यात्मवादः,
यः प्रथमं "कन्यायाः
मरियम" इत्यस्याः
प्रकटीकरणैः कैथोलिकविश्वासं
प्रलोभितवान्,
यत् बाइबिलदृष्ट्या
असम्भवं किञ्चित्।
परन्तु राक्षसैः
कृताः चमत्काराः
यथा फारोस्य " जादूगराः
" मूसा-हारूनयोः
पुरतः कृतवन्तः
।
अविनयम्
" इति
वदन् येशुः नैतिकतायाः
मुक्तिं निन्दति
किन्तु सर्वेभ्यः
अपि उपरि अप्राकृतिकधर्मसङ्घटनानाम्
निन्दां करोति
ये प्रोटेस्टन्ट-चर्चैः
ईश्वरस्य भविष्यद्वादिभिः
शैतानस्य सेवकत्वेन
निन्दितेन कैथोलिक-विश्वासेन
सह क्रियन्ते।
ते पुनरुत्पादयन्ति,
"कन्यारूपेण,"
स्वस्य " वेश्यामातुः
बेबिलोनस्य महान्
" "अशुद्धतां
", यत् प्रकाशितवाक्यम्
१७:५ मध्ये निन्दितम्
अस्ति।
धर्मत्यागिनः
अपि " हत्याराः
" सन्ति ये येशुना
चयनितान् मारयितुं
सज्जाः भविष्यन्ति
यदि सः स्वस्य
गौरवपूर्णागमनेन
तान् निवारयितुं
हस्तक्षेपं न करोति।
ते
" मूर्तिपूजकाः
" सन्ति यतः ते
आध्यात्मिकजीवनस्य
अपेक्षया भौतिकजीवनस्य
अधिकं महत्त्वं
ददति । ते उदासीनाः
तिष्ठन्ति यदा
ईश्वरः तेभ्यः
स्वप्रकाशं अर्पयति,
यत् ते तस्य सच्चिदानन्ददूतानां
राक्षसीकृत्य
निर्भीकतया तिरस्कुर्वन्ति।
अस्य
च श्लोकस्य समाप्त्यर्थं
निर्दिशति- “ यः च मिथ्यातां
प्रेम करोति, आचरणं
च करोति! "तथा कृत्वा
असत्यसक्तस्वभावानाम्
निन्दां करोति,
यथा ते सत्ये सर्वथा
असंवेदनशीलाः
सन्ति। रसवर्णानां
च चर्चा न भवति
इति उक्तम्; सत्यस्य
वा अनृतप्रेमस्य
वा तथैव च। परन्तु
स्वस्य अनन्तकालस्य
कृते ईश्वरः अनन्यतया
स्वस्य प्राणिषु
यत् मानवप्रजननं
उत्थापयति तेषु
तान् चयनं करोति
येषां सत्यस्य
एषः प्रेम वर्तते।
परमेश्वरस्य
मोक्षयोजनायाः
अन्तिमः परिणामः
भयंकरः अस्ति।
बहिः क्षिप्ताः,
क्रमशः, कठोरः,
अपश्चात्ताः जलप्रलयपूर्वस्य
पापिनः, अविश्वासिनः
पुरातनः यहूदीगठबन्धनः,
घृणितः पोपः रोमनकैथोलिकः
विश्वासः, मूर्तिपूजकः
रूढिवादी विश्वासः,
केल्विनिस्ट्
प्रोटेस्टन्ट
विश्वासः, अन्तिमे
च, संस्थागतः एडवेन्टिस्टः
विश्वासः, परम्परायाः
भावनायाः अन्तिमः
शिकारः यस्य पूर्ववर्तीनां
सर्वेषां समानरूपेण
भवति विशेषाधिकार
प्राप्तः ।
"एडवेन्टिस्ट्"
सन्देशस्य घातकपरिणामाः
आसन्, प्रथमं, यहूदीनां
कृते, ये दानपत्रे
घोषितस्य मसीहस्य
प्रथमागमने
विश्वासं न कृत्वा
पतितवन्तः। 9:24
तः 27. द्वितीयं, येशुना
बहिष्कृताः ख्रीष्टियानः
ये सर्वे नवीनतमे
"एडवेन्टिस्ट्"
सन्देशे अरुचिं
दर्शयितुं अपराधबोधं
साझां कुर्वन्ति
यत् तस्य
द्वितीयं आगमनं
घोषयति तस्य सत्ये
तेषां प्रेमाभावः
तेषां कृते घातकः
अस्ति। २०२० तमे
वर्षे एते प्रमुखाः
आधिकारिकधर्माः
सर्वे एतत् भयंकरं
सन्देशं साझां
कुर्वन्ति यत्
येशुना १८४३ तमे
वर्षे प्रकाशितवाक्यम्
३:१ मध्ये " सार्डीस् " युगस्य
प्रोटेस्टन्टधर्मस्य
सम्बोधनं कृतम्
आसीत् यत् " त्वं जीवितः
इति कथ्यते, त्वं
च मृतः
श्लोकः
१६: “ अहं येशुः
मम दूतं प्रेषितवान्
यत् सः भवद्भ्यः
एतानि वस्तूनि
मण्डपेषु साक्ष्यं
दातुं शक्नोति,
अहं दाऊदस्य मूलं
वंशजं च, उज्ज्वलस्य
प्रातःकाले च तारा।
»
येशुः
स्वस्य दूतं गेब्रियलं
योहनस्य समीपं
प्रेषितवान्, योहनस्य
माध्यमेन च अन्त्यदिनानां
तस्य विश्वासपात्रसेवकान्
प्रति प्रेषितवान्।
अद्यैव हि अयं
पूर्णतया विवृतः
सन्देशः अस्मान्
सप्तयुगानां सप्तसभानां
वा स्वसेवकशिष्यान्
सम्बोधयति ये सन्देशाः
तान् अवगन्तुं
शक्नोति। येशुः
प्रकाशितवाक्यस्य
५ - “ दाऊदस्य
मूलं वंशजं च ” इति
स्वस्य प्रतीकात्मकं
आह्वानस्य विषये
संशयं दूरीकरोति
। सः अपि वदति यत्
" उज्ज्वलः
प्रातःकालः "
इति । अयं तारकः
सूर्यः, परन्तु
सः केवलं तया सह
प्रतीकरूपेण तादात्म्यं
करोति । यतः, अचेतनतया,
ये निष्कपटाः प्राणिनः
येशुमसीहस्य बलिदानार्थं
प्रेम्णा भवन्ति,
ते अस्माकं सूर्यस्य,
मूर्तिपूजकैः
देवीकृतस्य अस्य
तारकस्य सम्मानं
कुर्वन्ति। यदि
बहवः तत् न जानन्ति
तर्हि बहुजनाः,
विषये बोधिताः
अपि, न सज्जाः, न
च अस्य मूर्तिपूजकस्य
मूर्तिपूजकस्य
गुरुत्वं ज्ञातुं
समर्थाः सन्ति।
मनुष्यः स्वं विस्मृत्य
ईश्वरस्य स्थाने
स्वं स्थापयितव्यः,
यः विषयान् बहु
भिन्नतया अनुभवति
यतोहि तस्य मनः
प्रायः ६,००० वर्षाणि
यावत् मनुष्याणां
कर्मणां अनुसरणं
करोति। प्रत्येकं
कार्यं तत् यथार्थतः
किं प्रतिनिधियति
तदर्थं परिचययति;
यत् न तेषां पुरुषाणां
प्रकरणं येषां
अल्पायुषः सर्वेभ्यः
अपि अधिकं स्वकामानां
तृप्तिविषये भवति,
मुख्यतया शारीरिकपार्थिवयोः,
अपितु आध्यात्मिकानां
अत्यन्तं धार्मिकानां
च पितृपरम्पराणां
आदरेण अवरुद्धानां
च प्रकरणम्।
थ्यातिरातः
प्राप्तस्य
सन्देशस्य अन्ते
आत्मा " यः
विजयते " इत्यस्मै
अवदत् यत्
अहं तस्मै प्रातःतारकं
दास्यामि | अत्र
येशुः स्वं “ प्रभाततारकम्
” इति उपस्थापयति
। अतः विजेता येशुं
प्राप्स्यति, तस्य
सह च सर्वं जीवनस्य
प्रकाशं प्राप्स्यति
यस्य स्रोतः तस्मिन्
अस्ति। अस्य पदस्य
स्मरणं १ पत्रुसस्य
एतेषु श्लोकेषु
सच्चिदानन्दस्य
अन्तिमस्य "एडवेन्टिस्ट्"-धर्मस्य
पूर्णं ध्यानं
सूचयति । २:१९-२०-२१:
" अस्माकं
च भविष्यद्वाणीवचनं
अधिकं निश्चयं
कृतम् अस्ति, यस्य
विषये यूयं साधु
कुर्वन्ति यत्
भवन्तः अन्धकारस्थाने
प्रकाशमानस्य
प्रकाशस्य सावधानतां
कुर्वन्ति, यावत्
दिवसः प्रभातम्
न भवति, प्रातःकालस्य
तारा च युष्माकं
हृदयेषु न उद्भवति।
एतत् प्रथमं ज्ञात्वा
यत् शास्त्रस्य
कोऽपि भविष्यद्वाणी
कस्यापि निजव्याख्यायाः
नास्ति, यतः भविष्यद्वाणी
कदापि मनुष्यस्य
इच्छायाः आधारेण
न आगता, किन्तु
पवित्राः परमेश्वरस्य
जनाः यथा आसन्
तथा वदन्ति स्म
पवित्रात्मना
सह वहति स्म "इदं
श्रेष्ठं वक्तुं
न शक्यते स्म।"
एतानि वचनानि श्रुत्वा
चयनितः तान् येशुमसीहेन
गृहीतकार्यरूपेण
परिणमयति।
श्लोकः
१७: “ आत्मा
वधूः च आगच्छन्तु
इति वदन्ति, श्रृणोति
च आगच्छतु, तृषितः
आगच्छतु, यः इच्छति
सः जीवनजलं स्वतन्त्रतया
गृह्णीयात्
येशुः
स्वस्य पार्थिवसेवायाम्
आरम्भात् एव आह्वयति
स्म यत् “ आगच्छतु .” किन्तु
" तृष्णा
" इत्यस्य प्रतिबिम्बं
गृहीत्वा , यः
" तृष्णा
" नास्ति सः पिबितुं
न आगमिष्यति इति
जानाति । तस्य
आह्वानं केवलं
तेभ्यः एव श्रूयते
ये अस्य अनन्तजीवनस्य
“ तृष्णां
कुर्वन्ति ” यत्
तस्य सम्यक् न्यायः
अस्मान् तस्य अनुग्रहेण
एव, द्वितीयसंभावनारूपेण
अर्पयति। येशुः
एव मूल्यं दत्तवान्;
अतः सः तत् “ निःशुल्कम्
” अर्पयति । कोऽपि
कैथोलिकः दिव्यः
वा "अनुग्रहः"
धनमूल्येन प्राप्तुं
न अनुमन्यते ।
एषः सार्वभौमिकः
आह्वानः सर्वराष्ट्रेभ्यः
सर्वेभ्यः मूलेभ्यः
च निर्वाचितानाम्
अधिकारिणां समागमं
सज्जीकरोति ।
“ आगच्छतु
” इति आह्वानं चयनितानाम्
अस्य समागमस्य
कुञ्जी भवति यत्
अन्तिमदिनानां
विश्वासस्य परीक्षा
सृजति। परन्तु
ते पृथिव्यां विकीर्णं
परीक्षां अनुभविष्यन्ति,
यावत् येशुमसीहः
पापस्य पृथिव्याः
तान् दूरीकर्तुं
स्वमहिमायां पुनः
न आगच्छति तावत्
पुनः एकीकृताः
न भविष्यन्ति।
श्लोकः
१८: “ यः कश्चित्
अस्य ग्रन्थस्य
भविष्यद्वाणीवचनं
शृणोति, तस्मै
अहं साक्ष्यं ददामि
यत् यदि कश्चित्
एतेषु वस्तूनि
योजयति तर्हि परमेश्वरः
तस्मै अस्मिन्
ग्रन्थे लिखितानि
व्याधानि योजयिष्यति
प्रकाशितवाक्यं
साधारणं बाइबिलग्रन्थं
नास्ति। इदं बाइबिलभाषायां
दिव्यरूपेण संकेतितं
साहित्यिकं कार्यं
यत् तेभ्यः ज्ञातुं
शक्यते ये सम्पूर्णं
बाइबिलम् आरम्भात्
अन्ते यावत् अन्वेषयन्ति।
अभिव्यक्तयः पुनः
पुनः पठनद्वारा
परिचिताः भवन्ति।
तथा च “बाइबिल-सङ्गतिः”
अस्मान् समानानि
व्यञ्जनानि अन्वेष्टुं
शक्नोति। परन्तु
तस्य संहिता अतीव
सटीकत्वात् एव
अनुवादकाः प्रतिलेखकाः
च चेतयन्ति यत्
" यदि कोऽपि
तस्मिन् किमपि
योजयति तर्हि ईश्वरः
तं अस्मिन् पुस्तके
वर्णितैः व्याधिभिः
प्रहरति
श्लोकः
१९: “ यदि कश्चित्
अस्य भविष्यद्वाणीग्रन्थस्य
वचनं हरति तर्हि
परमेश्वरः जीवनवृक्षात्
पवित्रनगरात्
च स्वभागं हरति,
ये अस्मिन् ग्रन्थे
लिखिताः सन्ति।
»
तदेव
कारणात् परमेश्
वरः यः कश् चित्
“ अस् य भविष्यद्वाणीग्रन्थस्य
वचनात् किमपि हरति
” तस्य तर्जनं करोति
। यः कश्चित् एतत्
जोखिमं गृह्णाति
सः अपि चेतयति
यत् " ईश्वरः
जीवनवृक्षात्
पवित्रनगरात्
च स्वभागं हरति,
यत् अस्मिन् ग्रन्थे
वर्णितम् अस्ति
अतः लक्षितानां
परिवर्तनानां
कृते घोरं परिणामः
भविष्यति ये तान्
कृतवन्तः।
अहम्
अस्मिन् पाठे भवतः
ध्यानं आकर्षयामि।
यदि अस्य दुर्बोधसङ्केतपुस्तकस्य
परिवर्तनं येशुमसीहेन
एतयोः कठोररीत्या
दण्डितः भवति तर्हि
यः तस्य सम्यक्
बोधगम्यं विकोचितसन्देशं
तिरस्कुर्वति
तस्य किं भविष्यति
?
ईश्वरस्य
एतां चेतावनीम्
स्पष्टतया प्रस्तुतुं
सद्कारणं वर्तते,
यतः एतत् प्रकाशितवाक्यं,
यस्य वचनं तस्य
चयनितम्, तस्य
"दश आज्ञानां"
पाठस्य समानं मूल्यं
वर्तते यत् "शिलापट्टिकासु
अङ्गुल्या उत्कीर्णः
अस्ति। इदानीं
दान.७:२५ मध्ये
सः भविष्यवाणीं
कृतवान् यत् तस्य
राजकीयः “ नियमः ” “ परिवर्तितः
” भविष्यति तथा
च “ कालः ”
। क्रिया कृता,
यथा वयं दृष्टवन्तः,
रोमन-अधिकारिणा,
क्रमशः साम्राज्यवादी,
३२१ तमे वर्षे,
ततः पोपस्य, ५३८
तमे वर्षे।एतत्
कार्यं, यत् सः
" अभिमानी
" इति न्यायितवान्,
मृत्युदण्डः भविष्यति,
ईश्वरः च अस्मान्
आग्रहं करोति यत्,
भविष्यद्वाणीं
प्रति, एतादृशं
दोषं पुनः न कर्तव्यम्
यस्य सः दृढतया
निन्दां करोति।
ईश्वरस्य
कार्यं कदापि कृतं
चेदपि तस्य कार्यं
एव तिष्ठति। तस्य
भविष्यवाणीं व्याख्यातुं
तस्य मार्गदर्शनं
विना असम्भवम्।
विगुप्तकार्यस्य
मूल्यं गुप्तकृतस्य
समानमिति भावः
। अतः अवगच्छन्तु
यत् एतत् कार्यं
यस्मिन् ईश्वरस्य
विचाराः स्पष्टतया
प्रकाशिताः सन्ति,
तत् अतीव उच्चस्य
“ पवित्रतायाः
” अस्ति । एतत् अन्तिमं
" येशुना
साक्ष्यं " भवति
यत् परमेश्वरः
स्वस्य अन्तिमविरोधिनां
सप्तमदिवसस्य
एडवेन्टिस्टसेवकानां
सम्बोधनं करोति;
तथा च, तस्मिन्
एव काले, सच्चिदानन्दस्य
शनिवासरस्य विश्रामदिवसस्य
अभ्यासेन सह, २०२१
तमे वर्षे अस्ति,
१८४३ तमे वर्षे
दान.८:१४ इत्यस्य
फरमानस्य प्रवर्तनात्
परं निर्धारितं
अन्तिमं " न्याय्यं पवित्रता
"।
श्लोकः
२०: “ यः एतानि
साक्ष्यं ददाति
सः वदति, ‘अहं शीघ्रम्
आगच्छामि ।’” आमेन्!
आगच्छतु प्रभु
येशु! » २.
यतः
अस्मिन् अन्तिमवचनानि
सन्ति ये येशुमसीहः
स्वशिष्यान् सम्बोधितवान्,
अतः प्रकाशितवाक्यस्य
अयं पुस्तकः अतीव
उच्चपवित्रतायाः
अस्ति। तस्मिन्
वयं व्यवस्थापटलानां
समकक्षं प्राप्नुमः,
ये परमेश्वरस्य
अङ्गुल्या उत्कीर्णाः,
मूसां प्रति दत्ताः
च। येशुः प्रमाणयति;
एतत् दिव्यप्रमाणपत्रं
कः आव्हानं कर्तुं
साहसं करिष्यति
? सर्वं उक्तं, सर्वं
प्रकाशितं, तस्य
किमपि अधिकं वक्तुं
नास्ति व्यतिरिक्तं
: " आम्, अहं
शीघ्रम्
आगच्छामि " इति
। एकं सरलं “ आम् ” यत्
तस्य समग्रं दिव्यं
व्यक्तिं नियोजयति,
तत् वक्तुं यत्
यदि तस्य समीपगमनं
निश्चितं यतः सः
स्वप्रतिज्ञां
नवीनीकरोति: “ अहं शीघ्रम् आगच्छामि
”; a " शीघ्रम्"
। » dated which takes on its full meaning: in the spring of 2030. सः
च “ आमेन्
” इति वदन् स्वस्य
घोषणायाः पुष्टिं
करोति ; यस्य अर्थः-
"सत्यम्" इति ।
तर्हि
कः वदति यत् “ आगच्छतु
भगवन् येशु ” ? अस्य
अध्यायस्य १७ श्लोकस्य
अनुसारं ते “ आत्मा वधूः
च ” इति ।
श्लोकः
२१: “ भगवतः
येशुना अनुग्रहः
सर्वैः सन्तैः
सह भवतु!” » २.
प्रलयग्रन्थस्य
अयं अन्तिमः श्लोकः
“ भगवतः येशुना
अनुग्रहं ” आह्वयित्वा
पुस्तकस्य समापनम्
करोति । एषः विषयः
प्रायः नियमस्य
विरोधः आसीत्,
ख्रीष्टीयसभायाः
आरम्भिकाले । तस्मिन्
काले ये ख्रीष्टस्य
प्रस्तावम् अङ्गीकृतवन्तः
तेषां अनुग्रहः
व्यवस्थायाः विरोधं
करोति स्म। यहूदीनां
नियमस्य उत्तराधिकारस्य
अर्थः आसीत् यत्
ते केवलं तस्य
माध्यमेन एव दिव्यं
न्यायं पश्यन्ति
स्म। येशुः तान्
व्यवस्थायाः आज्ञापालनात्
मुक्तुं न इच्छति
स्म, किन्तु पशुबलिभिः
यत् भविष्यवाणीं
कृतं तत् " पूर्णं
कर्तुं " आगतः।
अत एव सः मत्. ५:१७:
“ मा मन्यध्वं
यत् अहं व्यवस्थां
वा भविष्यद्वादिनां
वा उन्मूलनार्थं
आगतः, अहं न निराकर्तुं,
अपितु पूर्णं
कर्तुं आगतः .”
अत्यन्तं
आश्चर्यजनकं वस्तु
अस्ति यत् ख्रीष्टियानः
नियमस्य अनुग्रहस्य
च विरोधं कुर्वन्ति।
यतः यथा प्रेरितः
पौलुसः व्याख्यायते,
अनुग्रहः मनुष्यस्य
नियमस्य पूर्तये
एतावत् साहाय्यं
कर्तुं अभिप्रेतः
यत् येशुः योहनः
१५:५ मध्ये घोषयति
यत् “ अहं
द्राक्षाफलः, यूयं
शाखाः, यः मयि तिष्ठति,
अहं च तस्मिन्
तिष्ठति, सः बहु
फलं ददाति, यतः
मया विना भवन्तः
किमपि कर्तुं न
शक्नुवन्ति कानि
" कर्तव्यानि
" इति कथयति किं
च " फलम्
" ? पवित्रात्मनः
साहाय्येन तस्य
अनुग्रहः यत् नियमस्य
आदरं करोति तस्मात्।
भगवतः
येशुना अनुग्रहः
आसीत् ," तथा च
" सर्वेषु " कार्यं
कर्तुं समर्थः
अभवत् इति इष्टं
हितकरं च स्यात्
; किन्तु एषः विकृतः
श्लोकः केवलं अवास्तविककामनाम्
अभिव्यञ्जयति।
तेषु बहवः भविष्यन्ति
इति सर्वे आशास्महे;
यावन्तः सम्भवन्ति;
अस्माकं प्रशंसनीयः
परमेश्वरः, सृष्टिकर्ता,
त्राता च तदर्हति;
स परमं तदर्हः
अस्ति। " सर्वैः साधैः
सह " इति निर्दिश्य
मूलग्रन्थः सर्वान्
अस्पष्टतां दूरीकरोति;
भगवतः अनुग्रहः
केवलं तेषां लाभं
कर्तुं शक्नोति,
येषां “ सः
स्वसत्येन पवित्रं
करोति ” (योहन् १७:१७)।
ये च मन्यन्ते
यत् येशुमसीहेन
दावितं मार्गं
अनुसृत्य अनन्तजीवनं
प्राप्तुं शक्नुवन्ति,
तेभ्यः अहं तान्
स्मारयामि यत्
" मार्गः
" " जीवन
" च मध्ये अपरिहार्यं
" सत्यम्
" अस्ति , योहनः
१४:६ इत्यस्य अनुसारम्।
अस्य श्लोकस्य
आशीर्वादं दापयन्तः
विद्रोहिणां सर्वेषां
यथायोग्यं सम्मानं
कृत्वा १८४३ तमे
वर्षात् आरभ्य
भगवतः अनुग्रहः
केवलं तेषां लाभाय
भवति येषां पवित्रविश्रामदिने
शनिवासरे स्वस्य
विश्रामस्य पुनर्स्थापनेन
सः पवित्रं करोति।
एतदेव कर्म तस्य
“ सत्यस्य
” प्रेमसाक्ष्येण
सह मिलित्वा निर्वाचितसन्तं
प्रश्नस्य अनुग्रहस्य
योग्यं करोति ।
अतः अनुग्रहः
“सर्वेभ्यः” समर्पितः
न भवितुम् अर्हति
। अतः बाइबिलस्य
भ्रामकदुष्टानुवादात्
सावधानाः भवन्तु,
येन ये दुर्भाग्येन
तेषु अवलम्बन्ते
तेषां कृते भयंकरं
अन्तिममोहः भवति!
अस्मिन्
ग्रन्थे प्रस्तुतेन
दिव्यप्रकाशनेन
उत्पत्तिग्रन्थस्य
कथायां भविष्यद्वाणीकृतानां
पाठानाम् पुष्टिः
कृता, यस्य महत्त्वपूर्णं
महत्त्वं वयं लक्षयितुम्
समर्थाः अस्मत्।
अस्य कार्यस्य
अन्ते एतान् मुख्यपाठान्
स्मर्तुं मम कृते
उपयोगी दृश्यते।
एतत् न्याय्यम्
अस्ति तथा च अहं
सूचयितुम् इच्छामि
यत् अस्माकं समकालीनजगति
रोमनकैथोलिकधर्मस्य
सांस्कृतिकविरासतां
कारणतः ईसाईधर्मः
विकृतरूपेण विशालरूपेण
प्रस्तुतः अस्ति।
ईश्वरेण याचितं
सत्यं येशुमसीहस्य
प्रथमप्रेरितैः
अवगतस्य सरलस्य
तार्किकस्य च अवस्थायां
एव तिष्ठति, परन्तु
प्रायः उपेक्षिता
एषा सरलता, अल्पसंख्याकचरित्रेण
अदीक्षितानां
कृते जटिला भवति।
ननु, अन्तिमदिनानां
येशुमसीहस्य अन्तिमसन्तानाम्
अभिज्ञानार्थं
प्रकाशितवाक्यस्य
आध्यात्मिकसंरचनायाः
च परिचयार्थं दानियल
८:१४ मध्ये आज्ञा
अपरिहार्यः अस्ति।
परन्तु एतस्य आज्ञायाः
परिचयार्थं दानियलस्य
सम्पूर्णस्य पुस्तकस्य
अध्ययनं तस्य भविष्यद्वाणीनां
व्याख्यानं च अत्यावश्यकम्।
एतानि अवगत्य,
प्रलयम् अस्मान्
स्वगुप्तं प्रकाशयति।
एते आवश्यकाः अध्ययनाः
पश्चिमे, विशेषतः
च फ्रान्स्देशे
अस्माकं समयस्य
अविश्वासिनः पुरुषं
प्रत्यययितुं
प्रयतमानानां
कठिनतायाः व्याख्यां
कुर्वन्ति
येशुः
अवदत् यत् तस्य
नेतृत्वं कुर्वन्
पितरं विहाय कोऽपि
तस्य समीपं आगन्तुं
न शक्नोति, अपि
च सः स्वस्य निर्वाचितानाम्
विषये अपि अवदत्
यत् ते जलात् आत्मायाश्च
जन्म भवितुमर्हति।
एतौ शिक्षाद्वयं
पूरकरूपेण सूचयति
यत् ईश्वरः स्वस्य
सर्वेषु प्राणिषु
स्वस्य चयनितानाम्
आध्यात्मिकस्वभावं
जानाति। फलतः तेषु
प्रत्येकं स्वस्वभावानुसारं
प्रतिक्रियां
करिष्यति; अपि
च येषां यहूदीभिः
पूर्वमेव अभ्यासितस्य
सब्बाथस्य पक्षे
पूर्वाग्रहाः
सन्ति, ते भविष्यद्वाणीप्रकाशनानि
बहु कष्टेन विना
स्वीकुर्वन्ति
ये 1843 तः ईश्वरेण
अपेक्षितं दर्शयन्ति।विपरीतम्,
येषां तस्य विषये
प्रतिकूलाः पूर्वाग्रहाः
सन्ति, ते प्रस्तुतान्
सर्वान् बाइबिलवादान्
तिरस्कुर्वन्ति,
तेषां अस्वीकारस्य
न्याय्यतां च सद्कारणानि
प्राप्नुयुः।
एतत् सिद्धान्तं
अवगत्य अस्मान्
तेषां विषये निराशायाः
रक्षणं करोति येषां
समक्षं वयं ख्रीष्टस्य
सत्यं प्रस्तुतामः।
परमेश्वरस्य मनसः
सत्यं प्रकाशयित्वा
भविष्यद्वाणी
"शाश्वतसुसमाचारस्य
" पूर्णशक्तिं
ददाति यत् येशुस्य
शिष्याः " जगतः अन्त्यपर्यन्तं
राष्ट्रेभ्यः
उपदिशेयुः "।
प्रलयस्य
" पशवः
"
पशूनां
”
प्रतिरूपेण आविर्भूताः
।
प्रथमः
साम्राज्यवादीं
रोमं निर्दिशति
यस्य प्रतिबिम्बं
“ दशशृङ्गयुक्तः
सप्तशिरः च मुकुटधारी
अजगरः ,” प्रकाशितवाक्यम्
१२:३; “ निकोलैटान्
” प्रकाशितवाक्यम्
२:६; “ पिशाचः
” प्रकाशितवाक्यम्
२:१० मध्ये ।
द्वितीयः
पोपस्य कैथोलिकरोमस्य
विषये अस्ति यस्य
प्रतिबिम्बं
" समुद्रात्
बहिः उत्तिष्ठन्
पशुः, यस्य दशशृङ्गाः
मुकुटधारिणः सप्तशिरः
च सन्ति " इति प्रकाशितवाक्यस्य
१३:१; “ शैतानस्य
सिंहासनं ” प्रकाशितवाक्यम्
२:१३; “ ईजेबेल
स्त्री ” प्रकाशितवाक्यम्
२:२०; “ रक्तेन
रञ्जितः चन्द्रः
” प्रकाशितवाक्यम्
६:१२; प्रकाशितवाक्य
८:१२ मध्ये “ चतुर्थ तुरही
” इत्यस्य “ चन्द्रस्य तृतीयभागः
”; “ समुद्रः
” प्रकाशितवाक्यम्
१०:२; “ वेणुः
दण्डवत् ” प्रकाशितवाक्यम्
११:१; प्रकाशितवाक्य
१२:४ मध्ये “ अजगरस्य
” “ पुच्छं
” ; “ सर्पः
” प्रकाशितवाक्यम्
१२:१४; तथा 13, 16, 17 श्लोकानां
“ अजगरः ”; “
महान् बेबिलोन
” प्रकाशितवाक्य
१४:८ तथा १७:५ मध्ये।
तृतीयः
फ्रांसीसीक्रान्तिकारी
नास्तिकवादं लक्ष्यं
करोति, यस्य प्रतिबिम्बं
प्रकाशितं ११:७
मध्ये “ अतलगर्तात्
बहिः आरोहति पशुः
”; प्रकाशितवाक्यम्
२:२२ मध्ये “ महाक्लेशः
”; प्रकाशितवाक्य
८:१२ मध्ये “ चतुर्थः
तुरही ”; “ नदीं निगलति
मुखम् ” यत् कैथोलिकजनानाम्
प्रतीकं भवति,
प्रकाशितवाक्यम्
१२:१६ मध्ये। एतत्
प्रकाशितवाक्यम्
११:१४ मध्ये उल्लिखितस्य
“ द्वितीयस्य
दुःखस्य ” प्रथमरूपस्य
विषये वर्तते ।
अस्य द्वितीयं
रूपं प्रकाशितवाक्यस्य
९:१३ मध्ये " षष्ठः तुरही
" अथवा प्रकाशितवाक्यस्य
८:१३ इत्यस्य अनुसारं
" द्वितीयः
दुःखम् " इति रूपेण,
२०२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कतः २०२९
तमस्य वर्षस्य
च मध्ये, परमाणुयुद्धे
समाप्तस्य तृतीयविश्वयुद्धस्य
वास्तविकरूपेण
सिद्धं भविष्यति।
पृथिवीं ( अगाधं ) जनसङ्ख्याहीनं
करोति मानवनरसंहारः
“ चतुर्थस्य
षष्ठस्य तुरङ्गस्य
” मध्ये स्थापितः
कडिः अस्ति । अस्य
युद्धस्य विकासस्य
विवरणं दान-ग्रन्थे
प्रकाशितम् अस्ति
। ११:४०-४५ इति ।
चतुर्थः
" पशुः "
पार्थिव-इतिहासस्य
विश्वासस्य अन्तिमपरीक्षायां
प्रोटेस्टन्ट-धर्मं
तस्य मित्रं च
कैथोलिक-धर्मं
च निर्दिशति ।
इदं “ पृथिव्याः
बहिः आगच्छति ,”
प्रकाशितवाक्यम्
१३:११; यस्य अर्थः
अस्ति यत् सा स्वयमेव
“ समुद्रः
” इति प्रतीकात्मकात्
कैथोलिकधर्मात्
बहिः आगता । सुधारयुगे
बहुधा बहुपक्षैः
सह प्रोटेस्टन्टधर्मः
स्थापितः, यः धर्मत्यागेन
चिह्नितः, जॉन्
केल्विनस्य कृतीषु
युद्धप्रियस्य,
कठोरस्य, क्रूरस्य,
उत्पीडनस्य च चरित्रस्य
साक्ष्यं दत्तवान्
दानस्य फरमानस्य
प्रवर्तनम्। ८:१४,
१८४३ तमे वर्षे
वसन्तकालात् वैश्विकरूपेण
तस्य निन्दां करोति
।
१८४३-१८४४
तमस्य वर्षस्य
प्रोटेस्टन्ट-विश्वासपरीक्षायाः
जीवितः उद्भूतः
संस्थागतः एडवेन्टिस्ट-विश्वासः
१९९४ तमे वर्षे
शरदऋतुतः पश्चात्
पतित्वा प्रोटेस्टन्ट-धर्मस्य,
तस्य दिव्यशापस्य
च स्थितिं प्राप्तवान्
एतत् १९९१ तः अस्मिन्
ग्रन्थे प्रकाशितस्य
दिव्यभविष्यद्वाणीप्रकाशस्य
आधिकारिकप्रत्याख्यानस्य
कारणात् अस्ति
।संस्थागतरूपस्य
एतत् आध्यात्मिकमृत्युं
प्रकाशितवाक्यम्
३:१६ मध्ये भविष्यवाणी
कृता अस्ति यत्
“ अहं त्वां
मम मुखात् वमनं
करिष्यामि
भविष्यद्वाणीयाः
अन्तिमाः पूर्तिः
अस्माकं पुरतः
अस्ति, सर्वेषां
विश्वासः परीक्षितः
भविष्यति। प्रभुः
येशुमसीहः सर्वेषु
मानवेषु तान् ज्ञास्यति
ये तस्य सन्ति,
अर्थात् ये तस्य
महत्त्वपूर्णप्रकाशनस्य,
ईश्वरीयप्रेमस्य
फलस्य स्वागतं
कुर्वन्ति, आनन्देन
कृतज्ञनिष्ठया
च।
अन्तिमविकल्पस्य
समये निर्वाचिताः
तथ्येन भेदिताः
भविष्यन्ति यत्
ते ज्ञास्यन्ति
यत् पतितानां पतनं
किमर्थं भवति,
दिव्यः प्रकाशनं
एवं उद्धारितानां
नष्टानां च मध्ये
भेदं करिष्यति
येषां कृते, प्रेरितयुगात्
" इफिसुस
", प्रकाशितवाक्यम्
२:५ मध्ये परमेश्वरः
अवदत्: " अतः
स्मर्यतां यत्
त्वं कुतः पतितः
" तथा च १८४३ तमे
वर्षे " सार्डिस्
" युगे प्रोटेस्टन्ट-धर्मस्य
जनानां कृते अपि
अवदत्, प्रकाशितवाक्यम्
३:३ मध्ये: " स्मर्यतां
यत् भवन्तः कथं
प्राप्तवन्तः
श्रुतवन्तः च;
तथा च धारयन्तु
पश्चात्तापं कुर्वन्तु
च ”; एतत् १९९४ तः
पतितानां एडवेन्टिस्ट्-धर्मस्य
यावत्, ये यद्यपि
सब्बाथ-पालकाः,
येशुना प्रकाशितवाक्यम्
३:१९ स्य एतत् सन्देशं
प्राप्नुवन्ति:
“ यावन्तः
अहं प्रेम करोमि,
तान् भर्त्सयामि,
दण्डयामि च, अतः
उत्साहं कुर्वन्तु
पश्चात्तापं च
कुर्वन्तु
एतस्य
भविष्यद्वाणीप्रकाशनस्य
सज्जीकरणे येशुमसीहस्य
व्यक्तिरूपेण
सम्मुखीभूतः सृष्टिकर्ता
परमेश्वरः स्वस्य
चयनितजनानाम्
शत्रून् स्पष्टतया
परिचयं कर्तुं
समर्थं कर्तुं
स्वस्य लक्ष्यं
निर्धारितवान्
कार्यं कृतं ईश्वरस्य
उद्देश्यं च सिद्धं
भवति। एवं आध्यात्मिकरूपेण
समृद्धः तस्य चयनितः
“ मेषस्य
विवाहभोजनाय सज्जा
वधूः ” भवति । सः
तां “ उत्तमशुक्ललिनेन
परिधाय, यत् साधुनां
धर्मः अस्ति ” प्रकाशितवाक्यम्
१९:७ मध्ये । भवन्तः
ये अस्य ग्रन्थस्य
विषयवस्तुं पठितवन्तः,
यदि भवन्तः तेषां
संख्यायां भवितुं
अवसरं आशीर्वादं
च प्राप्नुवन्ति
तर्हि “ स्वस्य
परमेश्वरं मिलितुं
सज्जाः भवन्तु
” (आमोस ४:१२), तस्य
सत्ये!
इदानीं
यदा दानियलस्य
प्रकाशितवाक्यस्य
च रहस्यपूर्णाः
भविष्यद्वाणीः
पूर्णतया व्याख्याताः
सन्ति तथा च ख्रीष्टस्य
यथार्थपुनरागमनस्य
समयः अधुना अस्माकं
कृते ज्ञातः अस्ति,
तदा लूका १८:८ मध्ये
उद्धृतः येशुमसीहस्य
एषः प्रश्नः तस्य
उपरि किञ्चित्
दुःखदं संशयं लम्बयति
यत् " अहं
युष्मान् वदामि,
सः तेषां प्रतिशोधं
शीघ्रं करिष्यति।
किन्तु
यदा मनुष्यपुत्रः
आगमिष्यति तदा
सः पृथिव्यां विश्वासं
प्राप्स्यति वा?
". यतः सत्यस्य
बौद्धिकज्ञानस्य
प्रचुरता अस्य
विश्वासस्य गुणस्य
दुर्बलतायाः क्षतिपूर्तिं
कर्तुं न शक्नोति।
ये मानवता येशुमसीहस्य
पुनरागमनेन सम्मुखीभवति,
सा सर्वेषु प्रकारेषु
दृढतया प्रोत्साहितस्य
स्वार्थस्य अनुकूले
वातावरणे विकसिता।
व्यक्तिगतसफलता
किमपि मूल्येन
प्राप्तुं लक्ष्यं
जातम्, यद्यपि
तस्य अर्थः स्वपरिजनस्य
मर्दनं भवति, एतत्
च विश्वशान्तिस्य
दीर्घकाले 70 वर्षाणाम्
अधिकं यावत् स्थास्यति
यदा वयं जानीमः
यत् येशुमसीहेन
प्रस्ताविताः
स्वर्गस्य मूल्यानि
अस्माकं समयस्य
अस्य मानकस्य सर्वथा
विरोधे सन्ति,
तदा तस्य प्रश्नः
दुःखदरूपेण न्याय्यः
इति भासते, यतः
एषः जनानां विषये
भवितुम् अर्हति
ये स्वयमेव "चयनिताः"
इति विश्वासं कुर्वन्ति
स्म, परन्तु दुर्भाग्येन
केवलं "आहूताः"
एव तिष्ठन्ति यतः
येशुना तेषु स्वस्य
अनुग्रहस्य योग्यतां
प्राप्तुं आवश्यकं
विश्वासस्य गुणं
न प्राप्स्यति।
पत्रं
हन्ति किन्तु आत्मा
जीवनं ददाति
अयं
अन्तिमः अध्यायः
प्रलयप्रकाशनस्य
विगुप्तीकरणं
सम्पन्नं करोति
। ननु, मया अधुना
एव बाइबिलस्य संहिताः
प्रस्तुताः ये
अस्मान् तान् प्रतीकानाम्
अभिज्ञानं कर्तुं
अनुमतिं ददति येषां
उपयोगं परमेश्वरः
स्वभविष्यवाणीषु
करोति, परन्तु
यदा तेषां उद्देश्यं
१८४३-१८४४ तः विश्रामदिवसस्य
पुनरागमनाय तस्य
आवश्यकतां प्रकाशयितुं
वर्तते, तदा विश्रामदिवसस्य
शब्दः दानियलस्य
वा प्रकाशितवाक्यस्य
वा एतेषु भविष्यद्वाणीग्रन्थेषु
एकवारं न दृश्यते।
सर्वदा सूचितं
किन्तु स्पष्टतया
उद्धृतं न भवति।
तस्य स्पष्टतया
नामकरणस्य कारणं
अस्ति यत् विश्रामदिवसस्य
अभ्यासः प्रेरितमसीहीविश्वासस्य
मूलभूतसामान्यता
अस्ति, यतः सर्वे
द्रष्टुं शक्नुवन्ति
यत् विश्रामदिवसस्य
विषयः कदापि यहूदीनां
प्रथमप्रेरितानां
च, येशुमसीहस्य
शिष्याणां च मध्ये
विवादस्य विषयः
नासीत्। परन्तु
पिशाचः तस्य उपरि
आक्रमणं न त्यक्तवान्,
प्रथमं यहूदिनः
तं "दूषितं" कर्तुं
प्रेरयन्, ततः
ख्रीष्टियानान्,
तं सर्वथा "उपेक्षां"
कृत्वा। एतत्फलं
प्राप्तुं सः स्वस्य
उल्लेखं कृतवन्तः
मूलग्रन्थानां
मिथ्यानुवादं
प्रेरितवान् ।
अपि च, एतेषां घृणितदुष्कृतानां
निन्दां विना एतत्
ईश्वरीयसत्यस्य
प्रस्तुतिः पूर्णा
न स्यात्, येषां
शिकाराः प्रथमं
येशुमसीहे परमेश्वरः,
ततः येषां कृते
तस्य प्रायश्चित्तमृत्युः
अनन्तजीवनं दातुं
शक्नोति स्म।
पुरातननवनियमानां
लेखनेषु अर्थात्
सम्पूर्णे बाइबिले
एकः अपि
श्लोकः नास्ति,
यः विश्रामदिवसस्य
स्थितिः तस्य दश
आज्ञासु चतुर्थतः
परिवर्तनं उपदिशति
अपि च, ईश्वरेण
पवित्रः, अस्माकं
पार्थिवलोकस्य
सृष्टेः आरम्भात्।
१८४३
तमे वर्षे वसन्तऋतौ
दानियल ८:१४ ग्रन्थस्य
फरमानस्य कार्यान्वयनेन
उत्पन्नस्य प्रोटेस्टन्टधर्मत्यागात्
अद्यपर्यन्तं
बाइबिलस्य पठनेन
वधः भवति। अहं
सूचयितुमिच्छामि
यत् बाइबिलम् एव
स्वेच्छया मारयति
न, अपितु मूल " हिब्रू-ग्रीक
" ग्रन्थानां
अनुवादितसंस्करणेषु
दृश्यमानानां
अनुवाददोषाणां
आधारेण तस्य उपयोगः
यः क्रियते परन्तु
सर्वेभ्यः अपि
उपरि दुर्व्याख्यानात्
समस्या अस्ति।
ईश्वरः
स्वयमेव एतस्य
पुष्टिं करोति,
प्रतिरूपेण, प्रकाशितवाक्यम्
९:११ मध्ये: “ तेषां
उपरि अगाधस्य दूतः
राजा आसीत्, यस्य
नाम हिब्रूभाषायां
अबादोन्, ग्रीकभाषायां
च अपोलियन इति। ". अहम्
अत्र अस्मिन् श्लोके
गुप्तसन्देशं
स्मरामि: " अब्बादोन् अपोल्योन्
च " इत्यस्य अर्थः,
" हिब्रूभाषायां
ग्रीकभाषायां
च ": विनाशकः।
" अतलगर्तस्य
दूतः " प्रकाशितवाक्यस्य
११:३ मध्ये बाइबिलस्य
" साक्षिद्वयस्य
" उपयोगेन विश्वासं
नाशयति।
अपि
च १८४३ तमे वर्षात्
आरभ्य मिथ्याविश्वासिनः
बाइबिलस्य ऐतिहासिकसाक्ष्यस्य
पठने द्वौ दोषौ
कृतवन्तौ। प्रथमं
यत् येशुमसीहस्य
मृत्युः अपेक्षया
तस्य जन्मनः अधिकं
महत्त्वं दत्तवान्
द्वितीयः च एतस्य
दोषस्य पुष्टिं
करोति, तस्य मृत्युः
अपेक्षया तस्य
पुनरुत्थानस्य
अधिकं महत्त्वं
दत्त्वा। एषा द्विगुणदोषः
तेषां विरुद्धं
साक्ष्यं ददाति,
यतः परमेश्वरस्य
स्वसृष्टिप्रेमस्य
प्रदर्शनं, मूलतः,
तस्य स्वैच्छिकनिर्णये
अवलम्बते यत् सः,
मसीहे, स्वस्य
निर्वाचितानाम्
मोक्षाय स्वजीवनं
दातुं शक्नोति।
येशुना पुनरुत्थानं
प्राथमिकताम्
अददात् परमेश्वरस्य
उद्धारयोजनां
विकृतं कर्तुं
भवति, अपराधिनां
कृते च तस्मात्
स्वं विच्छिद्य
तस्य पवित्रं,
न्याय्यं, सद्नियमं
च भङ्गयितुं परिणामं
वहति। ख्रीष्टस्य
विजयः तस्य मृत्युस्वीकारे
एव अवलम्बते; तस्य
पुनरुत्थानं केवलं
तस्य दिव्यसिद्धेः
सुखदं न्याय्यं
च परिणामः एव।
कोलस्सियों
२:१६-१७: “ अतः
कश्चित् युष्मान्
मांसेन पेयेन वा
पवित्रदिनस्य
अमावस्यावासस्य
वा विश्रामदिवसस्य
विषये वा न्यायं
न करोतु, एतानि
आगमिष्यमाणानां
छायाः सन्ति, किन्तु
शरीरं ख्रीष्टस्य
एव। »
साप्ताहिकस्य
" विश्रामदिवसस्य
" अभ्यासस्य निवारणं
न्याय्यं कर्तुं
प्रायः अयं श्लोकः
प्रयुक्तः भवति
| अयं विकल्पः इति
कारणद्वयम् अस्ति
। प्रथमं यत् "
विश्रामदिनानां
" अभिव्यक्तिः
" सब्बाथदिनानि
" निर्दिशति यत्
लेवीय 23 मध्ये ईश्वरेण
निर्धारितैः वार्षिकधर्म
" उत्सवैः
" उत्पन्नं भवति
एते चलन्तः " विश्रामदिनानि
" सन्ति ये धार्मिक
" उत्सवानां
" कालस्य आरम्भे
कदाचित् अन्ते
च स्थापिताः सन्ति
| . ते " तस्मिन्
दिने दासकार्यं
न करिष्यसि " इति
वाक्येन निर्दिश्यन्ते
| तेषां साप्ताहिक
"विश्रामदिवस
" इत्यनेन सह कोऽपि
सम्बन्धः नास्ति
केवलं तेषां नाम
" विश्रामदिवस
" यस्य अर्थः
"विरामः, विश्रामः"
इति अर्थः अस्ति
तथा च यत् प्रथमवारं
उत्पत्तिः २:२
मध्ये दृश्यते:
" परमेश्वरः विश्रामं
कृतवान् इदमपि
ज्ञातव्यं यत्
चतुर्थस्य आज्ञायाः
हिब्रूग्रन्थे
उद्धृतः " सब्बाथ " इति
शब्दः एल.सेगोण्ड्
अनुवादे न दृश्यते
यत् केवलं " विश्रामदिवसः
" अथवा " सप्तमदिनम् "
इति नाम्ना एव
निर्दिशति। तथापि,
एतत् मूलं उत्पत्तिः
२:२ मध्ये उद्धृतस्य
क्रियापदात् गृह्णाति:
" विश्रामः
" अथवा " विश्रामदिवसः
" यस्य नाम स्पष्टतया
बाइबिलस्य JNDarby संस्करणे
अस्ति।
द्वितीयं
कारणं एतत् अस्ति
यत् पौलुसः " भोजानां
विश्रामदिनानां
च " विषये अवदत्
यत् ते " आगामिवस्तूनाम्
छायाः " अर्थात्
ये विषयाः आगमिष्यमाणस्य
वा आगमिष्यमाणस्य
वा वास्तविकतायाः
भविष्यवाणीं कुर्वन्ति।
अस्मिन् श्लोके
" सप्तमदिवसस्य
विश्रामदिवसस्य
" विषयः इति कल्पयित्वा
सप्तमसहस्राब्दस्य
आगमनपर्यन्तं
" आगमिष्यमाणा
" छाया तिष्ठति
यस्य भविष्यवाणीं
करोति। येशुमसीहस्य
मृत्युः " सप्तमदिवसस्य
विश्रामदिवसस्य
" अर्थं प्रकाशितवान्
यत्, पापस्य मृत्युस्य
च उपरि तस्य विजयस्य
कारणात् स्वर्गीयस्य
" सहस्रवर्षस्य
" भविष्यवाणीं
करोति यस्मिन्
काले तस्य निर्वाचिताः
पतितानां पार्थिवानाम्
स्वर्गीयानां
च मृतानां न्यायं
करिष्यन्ति।
अस्मिन्
श्लोके " उत्सवाः, अमावस्याः
" तेषां " विश्रामदिनानि
" च पुरातननियमस्य
इस्राएलस्य राष्ट्रियरूपस्य
अस्तित्वेन सह
सम्बद्धाः आसन्
। येशुमसीहः स्वमृत्युद्वारा
नूतननियमं स्थापयित्वा
एतानि भविष्यद्वाणीवस्तूनि
निष्प्रयोजनानि
अकरोत्; ते तस्य
सिद्धस्य पार्थिवसेवायाः
वास्तविकतायाः
पुरतः क्षीणमाणा
“ छाया ” इव
निवृत्ताः अन्तर्धानं
च भवेयुः । यदा
साप्ताहिकः "सब्बाथः"
सप्तमसहस्राब्दस्य
आगमनस्य प्रतीक्षां
करोति यत् सः स्वस्य
भविष्यवाणीकृतं
वास्तविकतां मिलितुं
स्वस्य उपयोगिताम्
अपि नष्टं करोति।
खादनं
पानं च " इति अपि
उल्लेखं करोति
। एकः विश्वासपात्रः
सेवकः इति नाम्ना
सः जानाति यत्
परमेश्वरः एतेषां
विषये लेवीय ११
तथा द्वितीयविनियम
१४ मध्ये उक्तवान्
यत्र सः स्वच्छानि
आहारपदार्थानि
अनुमताः अशुद्धानि
च आहाराः निषिद्धानि
च विहितवान्। पौलुसस्य
वचनस्य उद्देश्यं
एतेषां दिव्यविधानानाम्
प्रतिस्पर्धा
कर्तुं न अपितु
केवलं मानवीयमताः
( ये कोऽपि...
) अस्मिन् विषये
व्यक्ताः न सन्ति
येषां विकासः सः
रोमियो १४ तथा
१ कोरिन्थियों
८ मध्ये करिष्यति
यत्र तस्य विचारः
अधिकं स्पष्टतया
दृश्यते। विषयः
मूर्तिभ्यः, मिथ्यादेवताभ्यः
च बलिदानं कृत्वा
आहारस्य विषये
अस्ति । सः निर्वाचितान्
ये परमेश्वरस्य
आध्यात्मिकं इस्राएलं
निर्मान्ति, तेषां
प्रति स्वकर्तव्यस्य
स्मरणं करोति,
१ कोरिन्थियों
10:10 मध्ये कथयति।
१०:३१: “ अतः
भवन्तः खादन्ति
वा पिबन्ति वा
यत्किमपि कुर्वन्ति
वा, सर्वं परमेश्वरस्य
महिमायै कुर्वन्तु
.” किं परमेश्वरस्य
महिमा भवति ये
एतेषु विषयेषु
तस्य प्रकाशितनियमान्
उपेक्षन्ते अवहेलयन्ति
च?
It
is James, the brother of Jesus, who speaks on behalf of the apostles about circumcision , in Acts
15:19-20-21: “ अतः अहं
आग्रहं करोमि यत्
ते अन्यजातीयानां
मध्ये ये परमेश्वरं
प्रति गच्छन्ति
तेषां कृते न कष्टं
कुर्वन्तु, अपितु
तेभ्यः लिखितुं
यत् ते मूर्तिमदूषणात्,
व्यभिचारात्, गलाघातात्,
रक्तात् च परिहरन्ति,
यतः मूसा प्राचीनकाले
प्रत्येकं नगरे
तस्य प्रचारकाः
आसन्, प्रतिविश्रामदिने
सभागृहेषु पठिताः
भवन्ति ।
प्रायः
परिवर्तितानां
मूर्तिपूजकानाम्
विश्रामदिनात्
स्वतन्त्रतायाः
न्याय्यतां दर्शयितुं
प्रयुक्ताः एते
श्लोकाः तस्य विपरीतम्
प्रेरितैः चोदितस्य
उपदिष्टस्य च अभ्यासस्य
उत्तमं प्रमाणं
भवन्ति। ननु याकूबः
मन्यते यत् तेषु
खतनायाः आरोपणं
न उपयोगी भवति
तथा च सः अत्यावश्यकसिद्धान्तानां
सारांशं ददाति
यतोहि तेषां समक्षं
गहनधर्मशिक्षा
प्रस्तुता भविष्यति
यदा ते " प्रत्येकं
विश्रामदिने "
स्वस्थानीयेषु
यहूदीसभागृहेषु
गच्छन्ति।
अन्नस्य
शुद्धशुद्धयोः
वर्गीकरणस्य निवृत्तेः
न्याय्यतां दर्शयितुं
प्रयुक्तः अन्यः
बहानः प्रेरितयोः
कृत्येषु १० मध्ये
पत्रुसस्य कृते
दत्तः दर्शनः अस्ति
।तस्य व्याख्या
प्रेरितयोः कृत्येषु
११ मध्ये विकसिता
अस्ति यत्र सः
दृष्टेः "अशुद्धपशवः"
मूर्तिपूजकैः
"पुरुषैः" सह परिचययति
ये तम् रोमनशताब्द्याः
"कॉर्नेलियुस्"
समीपं गन्तुं प्रार्थयितुं
आगतवन्तः अस्मिन्
दर्शने ईश्वरः
तेषां मूर्तिपूजकानाम्
अशुद्धस्वभावस्य
प्रतिबिम्बं करोति
ये तस्य सेवां
न कुर्वन्ति, मिथ्यादेवतानां
सेवां च कुर्वन्ति
। तथापि येशुमसीहस्य
मृत्युः पुनरुत्थानम्
च तेषां कृते महत्
परिवर्तनं आनयति,
यतः येशुमसीहस्य
प्रायश्चित्तबलिदानस्य
विश्वासेन तेषां
कृते अनुग्रहस्य
द्वारं उद्घाटितम्
अस्ति। एतेन एव
दर्शनद्वारा परमेश्
वरः पतरसम् एतत्
नूतनं विषयं उपदिशति।
अतः लेवीय ११ मध्ये
परमेश्वरेण स्थापितं
स्वच्छस्य अशुद्धस्य
च वर्गीकरणं जगतः
अन्त्यपर्यन्तं
वर्तते, वर्तते
च। व्यतिरिक्तं
यत् १८४३ तमे वर्षात्
दान.८:१४ इत्यस्य
फरमानेन मानवानाम्
आहारः उत्पत्तिः
१:२९ मध्ये स्थापितस्य
आदेशितस्य च मूलस्य
“ पवित्रीकरणस्य
” मानकं गृह्णाति:
“ ईश्वरः च अवदत्-
पश्यतु, मया भवद्भ्यः
सर्व्वपृथिव्यामुखे
प्रत्येकं बीजप्रदं
वनस्पतिं दत्तं,
यस्मिन् वृक्षे
बीजप्रदातृवृक्षस्य
फलं भवति, तस्मिन्
प्रत्येकं वृक्षं
च दत्तवान् ” इति
।
येशुः
स्वस्य चयनितानाम्
उद्धाराय शारीरिकं
मानसिकं च यातनायां
स्वप्राणान् दत्तवान्।
अयं भावुकः मृत्युः
यस्य त्राणात्
प्रतिदानरूपेण
याचते तस्य अत्यन्तं
उच्चस्तरस्य पवित्रतायाः
विषये मा शङ्कयन्तु
। सत्यमेव !
येशुमसीहस्य
पार्थिवकालः
२०२१
तमस्य वर्षस्य
मार्चमासस्य २०
दिनाङ्कस्य विश्रामदिवसस्य
मोती
मम
सेवकार्यस्य आरम्भादेव
मम विश्वासः आसीत्,
अहं च तत् गायितवान्
यत् “येशुः वसन्तऋतौ
जातः” इति। २०२१
तमस्य वर्षस्य
मार्चमासस्य २०
दिनाङ्के अस्मिन्
विश्रामदिने आध्यात्मिकसमागमस्य
आरम्भे प्रातः
१०:३७ वादने वसन्तविषुवः
अभवत् । तदा आत्मा
मां तत् प्रमाणं
अन्वेष्टुं प्रेरितवान्
यत् तावत्पर्यन्तं
विश्वासस्य सरलः
प्रत्ययः आसीत्।
एकेन यहूदीपञ्चाङ्गेन
अस्मान् वर्षस्य
वसन्तविषुवस्य
समयं – ६ अस्माकं
त्राताजन्मस्य
आधिकारिक-ईसाई-तिथिनिर्धारणात्
पूर्वं, मार्च-मासस्य
२१ दिनाङ्कस्य
“सब्बाथ-दिने” स्थापयितुं
अनुमतिः दत्ता
अस्ति
वर्ष
–६ किमर्थम् ?
यतः
अस्माकं येशुमसीहस्य
जन्मस्य आधिकारिकं
तिथिनिर्धारणं
द्वयोः दोषयोः
आधारेण निर्मितम्
आसीत् । षष्ठशताब्द्यां
एव कैथोलिकभिक्षुः
डायोनिसियसः लघुः
पञ्चाङ्गस्य स्थापनां
कर्तुं आरब्धवान्
। बाइबिलस्य ऐतिहासिकविवरणानां
वा अभावे सः एतत्
जन्म राजा हेरोदस्य
मृत्योः तिथौ स्थापितवान्,
यत् सः रोमस्य
स्थापनातः ७५३
तमे वर्षे स्थापितवान्
ततः परं इतिहासकाराः
तस्य गणनायां ४
वर्षीयदोषस्य
पुष्टिं कृतवन्तः;
यत् रोमस्य स्थापनातः
७४९ तमे वर्षे
हेरोदस्य मृत्युं
स्थापयति । परन्तु
येशुः हेरोदस्य
मृत्योः पूर्वं
जातः तथा च मत्ती
२:१६ अस्मान् एकं
स्पष्टीकरणं ददाति
यत् क्रुद्धेन
राजा हेरोदेन
" द्विवर्षीयः
" इति आज्ञापितस्य
"निर्दोषाणां
नरसंहारस्य" समये
येशुना वयः स्थापयति
यतः सः दुःखं प्राप्नोति
स्म तथा च मृत्युः
आगच्छन्ति इति
अनुभवति स्म यत्
तं शक्तिस्य आनन्दात्
विदारयिष्यति।
विवरणं महत्त्वपूर्णं
यतः ग्रन्थे निर्दिष्टं
यत्, " वर्षद्वयं,
यत् तिथयः सः यत्
तिथयः सम्यक् पृष्टवान्
आसीत् तदनुसारं
" इति । पूर्वदोषस्य
चतुर्वर्षेषु
योजितं चेत्, वर्षं
– ६, अथवा रोमस्य
स्थापनातः ७४७,
बाइबिलद्वारा
स्थापितं भवति
।
वर्षस्य
वसन्तविषुवः –
६
विश्रामदिने
पतन्, अस्मिन्
वर्षे – ६, बाइबिलम्
अस्मान् वदति यत्
“ गोपालकानां
कृते ये स्वमेषपालकाः
” एकः स्वर्गदूतः
प्रकटितः अभवत्
। विश्रामदिवसः
व्यापारं निषिद्धं
किन्तु पशूनां
पालनं, परिचर्या
च न; येशुः एतस्य
पुष्टिं कृतवान्
यत्, " युष्माकं
मध्ये कः मेषः
गर्ते पतितः अस्ति,
सः विश्रामदिने
अपि आगत्य तां
उद्धारयितुं न
गच्छति?" ? ". एवं एकेन दूतेन
" सद्गोपालकस्य
", मानवमेषस्य त्राता,
मार्गदर्शकस्य
च जन्म प्रथमं
पशुमेषानां मानवगोपालकानाम्,
रक्षकाणां, रक्षकाणां
च कृते घोषितम्।
दूतः अवदत्: “ ...यतो हि भवतः
कृते अद्य दाऊदस्य
नगरे एकः त्राता
जातः, यः ख्रीष्टः
प्रभुः अस्ति
अतः अयं " अद्य " विश्रामदिवसः
आसीत् तथा च घोषणा
रात्रौ भवति स्म,
येशुना जन्म 6 p.m.,
विश्रामदिवसस्य
आरम्भस्य, ततः
परं स्वर्गदूतेन
गोपालकानां कृते
कृते घोषणायाः
रात्रौ घण्टायाः
मध्ये अभवत् अस्य
कालस्य विषये ।
विश्रामदिने
येशुना जन्म परमेश्वरस्य
उद्धारयोजनां
प्रकाशमानं सम्यक्
तार्किकं च करोति।
येशुः स्वं “ मनुष्यपुत्रः
” “ विश्रामदिनस्य
प्रभुः ” इति घोषितवान्
। यतः विश्रामदिवसः
क्षणिकः अस्ति,
तस्य उपयोगिता
च तस्य द्वितीयागमनदिनपर्यन्तं
वर्तते, अस्मिन्
समये शक्तिशाली,
गौरवपूर्णा च।
येशुः विश्रामदिवसस्य
पूर्णार्थं ददाति
यतः सः पापमृत्युयोः
उपरि विजयेन केवलं
स्वचयनितानां
कृते एव जितस्य
सप्तमसहस्राब्दस्य
शेषं भविष्यद्वाणीं
करोति।
प्रौढतायां
प्रवेशं चिह्नितुं
"द्वादशवर्षे"
येशुः तेषां धार्मिकजनानाम्
आध्यात्मिकरूपेण
हस्तक्षेपं करोति
येषां विषये सः
पवित्रशास्त्रे
घोषितस्य मसीहस्य
विषये प्रश्नं
करोति। त्रयः दिवसाः
यावत् तं अन्विष्यमाणानां
मातापितृभ्यः
विरक्तः सः स्वस्य
दिव्यस्वतन्त्रतायाः,
पार्थिवमनुष्याणां
पक्षे स्वस्य कार्यस्य
विषये जागरूकतायाः
च साक्ष्यं दत्तवान्
ततः
तस्य सक्रियस्य
आधिकारिकस्य च
पार्थिवसेवायाः
समयः आगच्छति।
दानियल ९ : २७ मध्ये उपदेशाः
तत् " क week " which symbolizes seven years between autumn 26 and
autumn 33. एतयोः शरदयोः
मध्ये, एकस्मिन्
केन्द्रीयस्थाने,
वसन्तः, ३० वर्षस्य
फसह-उत्सवः च अस्ति
यत्र, ३ वा
जीवनं केवलं स्वचयनितानां
पापस्य प्रायश्चित्तं
कर्तुं येशुः ३५
वर्षाणि १३ दिवसानि
च आसीत्, येशुः
पापं मृत्युं च
जित्वा स्वस्य
आत्मानं समर्पयितुं
शक्नोति स्म, “ समाप्तम्
.” ततः तस्य मृत्युविजयस्य
पुष्टिः तस्य
पुनरुत्थानेन
अभवत् अत्र
स्वर्गं प्रति
पश्यन्? एषः एव येशुः
, यः युष्मात् स्वर्गं
नीतः, तथैव
आगमिष्यति यथा
भवन्तः तं स्वर्गं
गच्छन्तं दृष्टवन्तः
". पेन्टेकोस्ट्-दिने
सः “पवित्रात्मा”
इति रूपेण स्वस्य
स्वर्गीयसेवाम्
आरब्धवान्, यत्
तं जगतः अन्त्यपर्यन्तं,
तस्मिन् एव काले,
पृथिव्यां विकीर्णस्य
प्रत्येकस्य निर्वाचितस्य
भावनायां कार्यं
कर्तुं समर्थं
करोति।
तदा एव तस्य नाम
यशायाह ७:१४, ८:८
तथा मत्ती १:२३
मध्ये भविष्यद्वाणीकृतं,
“ इमैनुएल
” यस्य अर्थः अस्ति,
“ईश्वरः अस्माभिः
सह”, अधिकतया, तस्य
यथार्थार्थं गृह्णाति।
अस्मिन्
दस्तावेजे दत्ताः
विवरणाः येशुः
स्वचयनितजनानाम्
विश्वासप्रदर्शनस्य
प्रशंसायाः चिह्नरूपेण
यत् पुरस्कारं
ददाति तत् भवति।
एतादृशी एव तस्य
मृत्युतिथिः अस्मान्
तस्य अन्तिमस्य
गौरवपूर्णस्य
पुनरागमनस्य विषये
ज्ञातुं, तस्य
सह साझां कर्तुं
च शक्नोति यत्
सः २०३० तमे वर्षे
वसन्तस्य प्रथमदिने
कार्यक्रमं कृतवान्;
अर्थात् ३० एप्रिल-मासस्य
३ दिनाङ्के क्रूसे
वसन्तस्य २०००
वर्षाणाम् अनन्तरम्
।
पवित्रता
पवित्रता च
पवित्रता
पवित्रीकरणं च
अविभाज्यम्
अस्ति तथा च येशुमसीहे
परमेश्वरेण अर्पितस्य
मोक्षस्य शर्ताः
सन्ति। पौलुसः
अस्मान् इब्रा.
१२:१४: “ सर्वैः
मनुष्यैः सह शान्तिं
पवित्रतां च अनुसृत्य
यस्मात् विना कोऽपि
भगवन्तं न पश्यति
.”
पवित्रीकरण
" इत्यस्य
एषा दिव्यसंकल्पना
सम्यक् अवगन्तुं
युक्ता यतोहि एषा
"ईश्वरस्य सर्वं"
विषये वर्तते तथा
च सर्वेषां स्वामिनः
इव ये साहसं कुर्वन्ति
तेषां कृते परिणामरहितं
निष्कासनं न अनुमन्यते।
अधुना, तस्य वस्तूनि
सूचीकृत्य संकलितुं
व्यर्थम्; जीवनस्य
सृष्टिकर्ता तस्मिन्
च यत् किमपि अस्ति
तत् सर्वं तस्य
एव। अतः तस्य सर्वेषु
प्राणिषु जीवनमरणाधिकारः
अस्ति। तथापि तस्य
सह जीवितुं तस्य
विना मृत्यवे वा
सर्वान् अधिकारान्
त्यक्त्वा तस्य
चयनिताः तस्य नित्यं
स्वतन्त्रतया
स्वेच्छया च विकल्पेन
सह सम्मिलिताः
भवन्ति एतेन सह
मेलनं तस्य चयनितान्
तस्य सम्पत्तिं
करोति। येषां स्वागतं
करोति, परिचिनोति
च, ते तस्य पवित्रीकरणस्य
अवधारणायां प्रविशन्ति
, या पूर्वमेव पृथिव्यां
जीवनं येषां नियमानाम्
अधीनम् अस्ति,
तेषां सर्वेषां
नियमानाम् विषये
आसीत् । अतः पवित्रीकरणं
ईश्वरेण स्थापितानां,
अतः अनुमोदितानां
च भौतिक-नैतिक-नियमानाम्
अधीनतां प्राप्तुं
सहमतिः भवति ।
अस्मिन् एव द्विगुणे
क्षमतायां विश्रामदिवसः
दश आज्ञाः च एतत्
ईश्वरीयं पवित्रीकरणं
ठोसरूपेण व्यक्तं
कुर्वन्ति, यस्य
उल्लङ्घनाय मसीहस्य
येशुना मृत्युः
आवश्यकी भविष्यति।
पवित्रीकरणस्य
एषा अवधारणा एतावता
मौलिकः अस्ति यत्
परमेश्वरः उत्पत्तिः
२:३ मध्ये बाइबिलस्य
आरम्भे एव, सप्तमदिनस्य
पवित्रीकरणेन,
तस्याः परिभाषां
कर्तुं योग्यं
दृष्टवान्। अतः
न आश्चर्यं यत्
एषा सप्तसंख्या
सम्पूर्णे बाइबिले
विशेषतया च प्रकाशितवाक्ये
७:२ मध्ये तस्य
“राजमुद्रा” भवति:
“ अहं
च अन्यं दूतं पूर्वतः
आरोहन्तं
दृष्टवान् , यस्य
जीवितस्य
परमेश्वरस्य मुद्रा
आसीत् ; ईश्वरस्य
सूक्ष्मः आत्मा
अवलोकितवान् भविष्यति
यत् एषा " जीवितस्य
परमेश्वरस्य मुद्रा
" प्रकाशितवाक्यस्य
अस्मिन् अध्याये
"7" उद्धृता अस्ति।
अस्माकं
त्राता येशुमसीहस्य
मृत्योः वार्षिकोत्सवे
२०२१ तमस्य वर्षस्य
एप्रिल-मासस्य
३ दिनाङ्के अस्मिन्
फसह-विश्रामदिने
परमेश्वरस्य आत्मा
मम विचारान् मूसा-महोदयस्य
हिब्रू-पवित्रस्थानं
प्रति, यरुशलेम-नगरे
राजा सोलोमनेन
निर्मितं मन्दिरं
च प्रति निर्देशितवान्।
तत्र मया एकः विवरणः
लक्षितः यः मया
अस्य अभयारण्यस्य
व्याख्यां दृढतया
पुष्टयति ; अर्थात्,
परमेश्वरस्य मोचिताः
निर्वाचितानाम्
कृते सज्जीकृतस्य
महान् उद्धारयोजनायाः
भविष्यद्वाणी
भूमिका।
१९४८ तमे
वर्षात् अद्यापि
येशुमसीहं परमेश्वरेण
प्रेषितः "मसीहः"
इति न स्वीकुर्वन्
ईश्वरीयशापं वहन्तः
यहूदिनः स्वराष्ट्रीयभूमिं
पुनः प्राप्तवन्तः।
ततः परं एकः विचारः,
एकः विचारः, तेषां
मनसि आकृष्टः अस्ति
यत् यरुशलेमस्य
मन्दिरस्य पुनर्निर्माणम्।
हा तेषां कृते,
एतत् कदापि न भविष्यति,
यतः ईश्वरस्य तस्य
निवारणस्य सद्कारणम्
अस्ति; तस्य भूमिका
येशुमसीहस्य मृत्युना
पुनरुत्थानेन
च समाप्तवती। मन्दिरस्य
पवित्रता "मसीहस्य"
आत्मायां, तस्य
मांसे आत्मायां
च पूर्णतया पूर्तिं
प्राप्नोत्, सिद्धं,
किमपि कलङ्कं विना
च। येशुः एतत्
पाठं तदा प्रकाशितवान्
यदा सः योहनः २:१४
मध्ये स्वशरीरस्य
विषये वदन् अवदत्
यत् “ एतत्
मन्दिरं नाशयतु,
अहं च त्रिदिनान्तरे
एतत् उत्थापयिष्यामि
.”
मन्दिरस्य
उपयोगितायाः समाप्तिः
ईश्वरेण अनेकधा
पुष्टीकृता । प्रथमं
सः ७० तमे वर्षे
तीतुसस्य रोमनसैनिकैः
तस्य नाशं कृतवान्,
यथा दानियल ९:२६
मध्ये भविष्यद्वाणी
कृता। ततः यहूदीनां
निष्कासनं कृत्वा
सः मन्दिरस्य स्थलं
इस्लामधर्माय
समर्पितवान्, येन
तत्र मस्जिदद्वयं
निर्मितम्; प्राचीनतमः
“अल-अक्सा” तथा च
शिलागुम्बजः ।
अतः इस्राएलस्य
स्वमन्दिरस्य
पुनर्निर्माणस्य
सम्भावना नास्ति,
न च परमेश्वरस्य
अधिकारः। यतः एतत्
पुनर्निर्माणं
तस्य भविष्यद्वाणीं
मोक्षयोजनां विकृतं
करिष्यति स्म।
यरुशलेमस्य
मन्दिरस्य वैधतायाः
समयः तस्य निर्माणरूपेण
उत्कीर्णः आसीत्
। परन्तु अधिकं
स्पष्टतया द्रष्टुं
प्रथमं पवित्रतां
धारयन्तः अस्य
धार्मिकभवनस्य
प्रकाशितविवरणानि
परीक्षितव्यानि
। अवलोकयामः यत्
मन्दिरस्य निर्माणं
राजा दाऊद इत्यनेन
कर्तव्यम् आसीत्
यः तस्य इच्छां
प्रकटितवान्, तस्य
आतिथ्यं कर्तुं
यरुशलेमम् अपि
चितवान्; ईश्वरः
तदनुमोदितवान्।
एतत् कर्तुं सः
अब्राहमस्य काले
“येबुस” इति प्राचीननगरं
अलङ्कृत्य दुर्गं
कृतवान् आसीत्
। एवं दाऊदस्य
"दाऊदस्य पुत्रस्य"
च मध्ये "मसीहस्य"
मध्ये "वर्षसहस्रं"
व्यतीतम् । किन्तु
ईश्वरः तत् न अनुमन्यते
स्म, तस्य कारणं
च तस्मै ज्ञापयति
स्म; सः स्वपत्न्याः
"बथशेबा" इत्यस्याः
ग्रहणार्थं स्वस्य
विश्वासपात्रं
सेवकं "उरिया हित्ती"
इत्यस्य वधं कृत्वा
रक्तपुरुषः अभवत्,
या पश्चात् सोलोमनराजस्य
माता अभवत् अतः
दाऊदः स्वस्य दोषस्य
मूल्यं वहति स्म,
बतशेबातः जातः
प्रथमपुत्रस्य
मृत्युदण्डं प्राप्य,
ततः परमेश्वरस्य
आदेशं विना स्वजनगणनाम्
अकरोत्, सः दण्डितः
अभवत्, परमेश्वरः
च तस्मै त्रयाणां
विकल्पानां मध्ये
स्वदण्डं चयनं
कर्तुं प्रस्तावितवान्।
२ सं. २४:१५, सः महामारीप्लेगस्य
मृत्युदरं चितवान्
यत् त्रयः दिवसेषु
७०,००० पीडितानां
मृत्योः कारणम्
अभवत् ।
१ राजा
६ मध्ये वयं सोलोमनेन
निर्मितस्य मन्दिरस्य
वर्णनं प्राप्नुमः।
सः तत् “यहोहस्य
गृहम्” इति आह्वयत्
। “गृहम्” इति एतत्
पदं कुलसमागमस्थानं
सूचयति । निर्मितं
गृहं मोक्षदाता
सृष्टिकर्ता परमेश्वरस्य
परिवारस्य भविष्यवाणीं
करोति। अभयारण्यम्,
मन्दिरं च इति
द्वौ सङ्गतौ तत्त्वौ
विद्यते ।
पृथिव्यां
धार्मिकाः संस्काराः
क्रियन्ते ये मनुष्याणां
कृते अधिकृते क्षेत्रे
क्रियन्ते । सोलोमनः
तत् कथयति: मन्दिरम्।
परमपवित्रस्थानस्य
विस्तारे यस्मात्
सः अभयारण्यम्
इति कथयति, यस्मात्
च केवलं आवरणेन
विच्छिन्नम् अस्ति,
तस्य विस्तारे
मन्दिरस्य कक्षः
चत्वारिंशत् हस्तं
दीर्घः अर्थात्
पवित्रस्थानात्
द्विगुणः भवति।
एवं मन्दिरं सम्पूर्णस्य
गृहस्य २/३ भागं
व्याप्नोति ।
यद्यपि
मूसासमये पश्चात्
निर्मितः, तथापि
यहूदीसन्धिः पूर्णतया
आदमस्य अनन्तरं
तृतीयसहस्राब्दस्य
आरम्भे परमेश्वरस्य
अब्राहमस्य च मध्ये
कृतस्य सन्धिस्य
छत्रेण अस्ति।
"मसीहः पञ्चमसहस्राब्दस्य
आरम्भे अर्थात्
२००० वर्षाणाम्
अनन्तरं यहूदीजनानाम्
समक्षं स्वं प्रस्तुतं
करिष्यति। अधुना,
ईश्वरेण पृथिव्याः
निर्वाचितानाम्
चयनार्थं दत्तः
समयः ६००० वर्षाणि
अस्ति। एवं वयं
कालस्य कृते, YaHWéH
इत्यस्य गृहस्य
२/३ + १/३ अनुपातं
प्राप्नुमः। अस्मिन्
च तुलनायां अब्राहमस्य
२/३ सन्धिः YaHWéH इत्यस्य
गृहस्य २/३ भागस्य
अनुरूपं भवति यत्
पृथक्करणीयस्य
पर्दायां समाप्तं
भवति यतः एतत्
स्थलीयात् आकाशीयं
प्रति गमनस्य चिह्नं
करोति एतत् ज्ञात्वा
यत् एषः परिवर्तनः
पार्थिवमन्दिरस्य
भविष्यद्वाणी
भूमिकायाः समाप्तिम्
चिह्नयति यत् एताः
धारणाः पृथक्करणीयं
पर्दां सिद्धं
आकाशीयं परमेश्वरं
च पृथक् करोति
पापपूर्णः पार्थिवः
मनुष्यः आदम-हव्वा-योः
कालात् पृथक्करणस्य
द्विगुणं चरित्रं
वर्तते, यतः तत्
सम्बद्धयोः खण्डयोः
आकाशीयसिद्धेः
पार्थिव-अपूर्णतायाः
च अनुरूपं भवितुमर्हति
यतोहि सः एतत्
लक्षणं सम्यक्
मूर्तरूपं ददाति
यतः सः स्वस्य
दिव्यसिद्धौ तेषां
प्रायश्चित्तं
कर्तुं पापः अभवत्
मर्त्यमूल्यम्
।
एतत् विश्लेषणं
अस्मान् अभयारण्ये
प्रत्येकं २०००
वर्षेषु चिह्नितानां
महान् आध्यात्मिकचरणानाम्
एकस्य भविष्यद्वाणी-उत्तराधिकारस्य
प्रतिबिम्बं द्रष्टुं
नेति: आदमेन अर्पितः
प्रथमः बलिदानः
– मोरियापर्वते
अब्राहमेन अर्पितः
बलिदानः, भविष्यस्य
गोल्गोथा – गोल्गोथापर्वतस्य
पादे ख्रीष्टस्य
बलिदानं – अन्तिमनिर्वाचितानाम्
बलिदानं गौरवपूर्णं
पुनरागमनेन निवारितम्
त्राता येशुमसीहः
माइकेले।
ईश्वरस्य
कृते, यस्य कृते
२ पत्रुस ३:८ इत्यस्य
अनुसारं " एकः दिवसः सहस्रवर्षसदृशः,
सहस्रवर्षं च एकस्य
दिवसस्य सदृशं
," (भजनसंहिता ९०:४
अपि पश्यन्तु),
पार्थिवकार्यक्रमः
सप्ताहस्य प्रतिबिम्बे
क्रमेण निर्मितः
अस्ति: २ दिवसाः
+ २ दिवसाः + २ दिवसाः।
अस्य च उत्तराधिकारस्य
पृष्ठतः एकः शाश्वतः
“ सप्तमः
दिवसः ” उद्घाट्यते
।
तीर्थगृहस्य
कक्षद्वयस्य विषयः
अत्यन्तं प्रकाशकः
अस्ति ।
अभयारण्यम्
अथवा परमतीर्थम्
प्रसारितपक्षौ
करुबौ
परमपवित्रस्थानम्
इति पवित्रस्थानस्य
लम्बता २० हस्तं
विस्तारं च २०
हस्तं भवति । इदं
सम्यक् वर्गम्
अस्ति। तस्य च
ऊर्ध्वता अपि २०
हस्तः अस्ति; येन
घनत्वं भवति; सिद्धेः
त्रिप्रतिमा प्रतिमा
(= 3 : L = W = H ); this as the description of the “ new Jerusalem coming out of heaven from God ”
in Rev. 20. एतत् अत्यन्तं
पवित्रं स्थानं
परमेश्वरेण मृत्युदण्डेन
मनुष्याणां कृते
निषिद्धम् अस्ति।
कारणं सरलं तार्किकं
च अस्ति; अयं स्थानं
केवलं ईश्वरं स्थापयितुं
शक्नोति यतोहि
एतत् स्वर्गस्य
प्रतीकं भवति,
ईश्वरस्य आकाशीयचरित्रस्य
प्रतिबिम्बं च
करोति। तस्य विचारे
तस्य मोक्षयोजना
अस्ति यस्मिन्
अस्मिन् अभयारण्ये
ये प्रतीकात्मकाः
तत्त्वानि स्थापितानि
सन्ति ते सर्वे
स्वभूमिकां निर्वहन्ति
। वास्तविकता आकाशीय
आयामे ईश्वरे अस्ति,
पृथिव्यां च सः
प्रतीकद्वारा
अस्य वास्तविकतायाः
दृष्टान्तं ददाति।
अहम् एवं अस्य
निस्तारस्य २०२१
तमस्य वर्षस्य
अस्य विशिष्टस्य
आविष्कारस्य विषयस्य
समीपं गन्तुं आगच्छामि।वयं
१ राजा ६:२३ तः २७
पर्यन्तं पठामः
यत् “ सः पवित्रस्थाने
वन्यजैतूनकाष्ठैः
द्वौ करुबौ कृतवान्,
यस्य ऊर्ध्वता
दशहस्तः आसीत्
अन्ये करुबयोः
दशहस्तः अपि आसीत्
गृहस्य मध्ये .
एते करुबाः
मोशेन निवासस्थाने
न आसन्, किन्तु
तान् सोलोमनस्य
मन्दिरे स्थापयित्वा
परमेश्वरः अस्य
अत्यन्तं पवित्रस्थानस्य
महत्त्वं प्रकाशयति।
विस्तारे कक्षः
करुबद्वयस्य पक्षयुग्मद्वयेन
लङ्घितः अस्ति,
अतः तस्य आकाशीयः
मानकः प्राप्यते,
यः केवलं पृथिव्यां
निवसतः मानवस्य
कृते प्रभावीरूपेण
दुर्गमः भवति अहम्
एतत् अवसरं गृह्णामि
एतेषां करुबानां
विषये एकं सत्यं
निन्दां पुनः स्थापयितुं
च येषां कृते "मिशेलेन्जेलो"
इत्यादयः प्रसिद्धाः
चित्रकाराः पक्षिणां
शिशवानां वाद्यवादकानां
वा धनुषां बाणानां
वा रूपं दत्तवन्तः।
स्वर्गे शिशवः
न सन्ति। तथा च
परमेश्वरस्य कृते,
स्तोत्रम् ५१:५
वा ७ इत्यस्य अनुसारं:
" पश्य , अहं अधर्मेण
जनिता, मम माता
च पापेन मां गर्भवती
स्वर्गदूताः सर्वे
युवकत्वेन सृष्टाः
यथा आदमः पृथिव्यां
आसीत् । न वृद्धाः
भवन्ति, नित्यं
च समानाः तिष्ठन्ति।
जरा एकं अद्वितीयं
पार्थिवं लक्षणं,
पापस्य मृत्युस्य
च परिणामः, तस्य
अन्तिमवेतनं इति
रोम. ६ - २३ ।
पवित्रसन्धिस्य
सन्दूकः
१ राजा
८:९: " यदा परमेश् वरः इस्राएल-सन्ततिभिः
सह सन्धिं कृतवान्
तदा ते मिस्र-देशात्
निर्गत्य मोशेन
होरेब्-नगरे स्थापिताः
शिलापट्टिकाद्वयं
विना अन्यत् किमपि
जहाजे नासीत्
अभयारण्ये
अथवा अत्यन्तं
पवित्रस्थाने
द्वौ विशालौ करुबौ
प्रसारितपक्षौ
स्तः, सक्रिय आकाशीयचरित्रस्य
प्रतीकौ, परन्तु
सर्वेभ्यः अपि
च, सन्धिसन्दूकः
यः बृहत्करुबद्वयस्य
मध्ये कक्षस्य
केन्द्रे
स्थापितः अस्ति।
तस्याश्रयत्वात्
एव गृहं निर्मीयते
। यस्मिन् क्रमेण
परमेश् वरः मूसास्
य समक्षं धार्मिकाणि
कार्याणि उपस्थापयति
यत् सः यत् साधयितुः
भविष्यति, तस्मिन्
क्रमे प्रथमं सन्धिसन्दूकः
अस्ति। परन्तु
एतत् पात्रं तस्य
विषयवस्तुभ्यः
न्यूनमूल्यं भवति:
यस्मिन् पाषाणपट्टिकाद्वये
ईश्वरः स्वाङ्गुल्या
दशआज्ञानां अतिपवित्रनियमं
उत्कीर्णवान्।
तस्य चिन्तनस्य,
तस्य मानकस्य,
तस्य अपरिवर्तनीयस्य
चरित्रस्य प्रतिबिम्बम्
अस्ति। पृथक् अध्ययने
(२०१८-२०३०, परम
एडवेन्टिस्ट्
अपेक्षा) मया पूर्वमेव
क्रिश्चियनयुगस्य
कृते तस्य भविष्यद्वाणीरूपं
प्रदर्शितम्।
अभयारण्ये वयं
ईश्वरस्य गुप्तविचारं
पठामः। तत्र वयं
तानि तत्त्वानि
प्राप्नुमः ये
तस्य अनुकूलतां
कुर्वन्ति, तस्य
साझेदारी सम्भवं
च कुर्वन्ति। अन्येषु
शब्देषु, यः पापी
स्वस्य दश आज्ञानां
स्वेच्छया उल्लङ्घकः
तिष्ठति, सः स्वयमेव
वञ्चयति यदि सः
मन्यते यत् सः
स्वस्य मोक्षं
दातुं शक्नोति।
अस्मिन् अत्यन्तं
पवित्रस्थाने
दृश्यमानानां
प्रतीकात्मकानां
वास्तविकतानां
उपरि स्थापितानां
विश्वासानां आधारेण
एव सम्बन्धः आधारितः
अस्ति । दश आज्ञासु
ईश्वरः स्वप्रतिमारूपेण
निर्मितानाम्
मनुष्याणां कृते
विहितस्य जीवनस्तरस्य
सारांशं ददाति;
यस्य अर्थः अस्ति
यत् ईश्वरः स्वयमेव
स्वस्य आज्ञानां
सम्मानं करोति,
व्यवहारे च स्थापयति।
मनुष्याय दत्तं
जीवनं एतेषां आज्ञानां
आदरमाश्रित्य
भवति। तेषां च
अतिक्रमणेन अपराधिनः
मृत्योः दण्डितं
पापं जनयति। आदमहव्वाभ्यां
च आज्ञापालनेन
सर्वान् मानवतां
अस्मिन् मर्त्यस्थितौ
स्थापितं। अतः
मृत्युः पतितः
मनुष्येषु अचिकित्सितः
रोगः इव ।
दयापीठम्
अभयारण्ये
दयापीठस्य उपरि,
यस्मिन् वेदीयां
परमेश्वरस्य मेषस्य
बलिदानं कर्तव्यं,
तस्य प्रतीकात्मकप्रतिमा,
अन्ये द्वौ लघुतरौ
स्वर्गदूतौ वेदीं
अधः पश्यतः, तेषां
पक्षाः च मध्ये
सम्मिलिताः भवन्ति।
अस्मिन् प्रतिबिम्बे
परमेश्वरः मोक्षस्य
योजनायां यत् रुचिं
विश्वासिनां स्वर्गदूतानां
वर्तते तत् दर्शयति
यत् येशुमसीहस्य
प्रायश्चित्तमृत्युस्य
आधारेण भवति। यतः
येशुः स् वर्गात्
मानवशिशुरूपेण
अवतरत्। यः गोल्गोथायाः
क्रूसे स्वप्राणान्
दत्तवान् सः प्रथमं
तेषां स्वर्गीयः
मित्रः "माइकलः"
आसीत्, स्वर्गदूतानां
नेता तथा च सृष्टिकर्तुः
आत्मा परमेश्वरस्य
दृश्यमानः स्वर्गीयः
अभिव्यक्तिः आसीत्
तथा च स्वर्गदूताः
सम्यक् स्वस्य
निर्वाचितानाम्
" सहसेवकाः
" इति वदन्ति।
परमतीर्थे
दयापीठेन आवृतं
पोतं बृहत्तरयोः
करुबयोः पक्षयोः
अधः स्थापितं भवति
। अस्मिन् बिम्बे
अस्य श्लोकस्य
दृष्टान्तं मालतः
प्राप्नुमः । ४:२:
“ युष्माकं तु मम
नामभयकानां कृते
धर्मसूर्यः
स्वपक्षेषु चिकित्सां
कृत्वा
उत्तिष्ठति , यूयं
बहिः गत्वा वत्साः
इव स्तम्भात् प्लविष्यन्ति
|” दयापीठं, यस्मिन्
क्रूसे येशुः क्रूसे
स्थापितः, तस्य
पूर्वरूपं प्रतीकं,
खलु पापस्य घातकरोगात्
चिकित्सां दास्यति।
येशुः पापात् मोचयितुं
मृतः, अपश्चात्तापं
विद्रोहिणः च पापिनः
दुष्टहस्तात्
स्वचयनितान् मोचयितुं
पुनरुत्थितः।
जहाजे निहितस्य
नियमस्य उल्लङ्घनेन
पृथिव्यां सर्वेषां
मानवजीवानां मृत्युः
अभवत् । ख्रीष्टे
च परमेश्वरेण चयनितानां
कृते, तेषां कृते
एव, उल्लङ्घितनियमयुक्तस्य
जहाजस्य उपरि स्थापितं
दयापीठं अनन्तजीवनस्य
विजयं जनयति यस्मिन्
ते प्रथमपुनरुत्थानसमये
प्रविशन्ति। यत्
येशुमसीहेन अस्मिन्
दयापीठे प्रक्षिप्तेन
रक्तेन मोचिताः
सन्तः। तेषां मृत्युतः
चिकित्सा तदा पूर्णा
भविष्यति। मालस्य
मते । ४:२, करुबाः
स्वर्गीयात्मनः
परमेश्वरस्य प्रतिबिम्बाः
सन्ति यस्य प्रकाशनं
४ " चतुर्णां
जीवानां " प्रतीकेन
निर्दिशति । दयापीठसम्बद्धं
हि चिकित्सां बृहत्करुबद्वयस्य
मध्यपक्षद्वयस्य
अधः सुस्थापितं
भवति।
यथा "प्रायश्चित्तदिवसस्य"
वार्षिकहिब्रूसंस्कारे
बकस्य पशुरक्तं
अग्रे दयापीठे
च सिञ्चति स्म,
तथैव पूर्वदिशि
आवश्यकम् आसीत्
यत् येशुमसीहस्य
रक्तमपि अस्मिन्
एव दयापीठे वस्तुतः
प्रवाहितव्यम्
इति। एतदर्थं ईश्वरः
मानवीयपुरोहितस्य
सेवां न आहूतवान्
। सः सर्वं पूर्वमेव
योजनां कृत्वा
व्यवस्थितवान्
आसीत्, यिर्मयाहभविष्यद्वादिना
काले, परमपवित्रस्थानात्
पवित्रस्थानात्
च, गोल्गोथापर्वतस्य
पादे भूमिगतरूपेण
स्थितायाः गुहायाम्,
षड् मीटर् गभीरस्य,
५० से.मी.घनगुहाया:
अधः एव, शिलायाम्
उपरि खनितस्य,
यस्मिन् रोमनसैनिकाः,
शिलायाम् उपरि
खनितवन्तः, शिलातलस्य
अधः, जहाजं पवित्रवस्तूनि
च परिवहनं कृत्वा
यस्मिन् क्रूसे
येशुः क्रूसे क्रूसे
स्थापितः। बाइबिले
उल्लिखितेन भूकम्पेन
निर्मितस्य दीर्घस्य
गहनस्य च दोषस्य
माध्यमेन तस्य
रक्तं अक्षरशः
दयापीठस्य वामभागे
अर्थात् क्रूसे
स्थापितस्य ख्रीष्टस्य
दक्षिणभागे प्रवहति
स्म। अतः न अकारणम्
यत् मत्ती.२७:५१
एतेषां साक्ष्यं
ददाति यत् " पश्यन्तु,
मन्दिरस्य आवरणं
उपरितः अधः यावत्
द्विधा विदीर्णं
जातम्, पृथिवी
च कम्पिता, शिलाः च विदीर्णाः
, ... १९८२ तमे वर्षे
वैज्ञानिकपरीक्षायां
रॉन् व्याट् इत्यनेन
संगृहीतं शुष्कं
रक्तं २३ X गुणसूत्रैः
एकेन Y गुणसूत्रेण
च असामान्यतया
निर्मितम् इति
ज्ञातम् दिव्यः
सृष्टिकर्ता स्वस्य
दिव्यस्वभावस्य
प्रमाणं त्यक्तुम्
इच्छति स्म, यत्
तस्य पवित्रकफने
योजितं भवति यस्मिन्
तस्य मुखस्य शरीरस्य
च प्रतिबिम्बं
नकारात्मकरूपेण
दृश्यते एवं जहाजे
निहितः उल्लङ्घितः
नियमः अस्माकं
त्राता येशुमसीहस्य
यथार्थतः पापरहितं
रक्तं स्ववेद्यां
प्राप्य स्वस्य
सम्पूर्णं क्षतिपूर्तिं
प्राप्तवान्।
यतः एतानि वस्तूनि
रॉन् व्याट् इत्यस्मै
प्रकाशयन् परमेश्वरः
मानवीयजिज्ञासां
पूरयितुं न प्रयत्नं
कृतवान्, अपितु
सः येशुमसीहे स्वस्य
ईश्वरत्वस्य पवित्रीकरणस्य
सिद्धान्तं सुदृढं
कर्तुम् इच्छति
स्म। यतः अन्येभ्यः
मनुष्येभ्यः भिन्नं
रक्तं भवति चेत्
तस्य सिद्धं शुद्धं
च स्वभावं किमपि
पापं विना विश्वासं
कर्तुं कारणं ददाति
। एवं सः पुष्टिं
करोति यत् सः नूतनं
वा “ अन्तिमम्
आदमम् ” अवतारयितुं
आगतः यथा पौलुसः
१ कोरिन्थियों
11:10 मध्ये वदति। १५:४५,
यद्यपि अस्माकं
सदृशे मांसशरीरे
दृष्टः, श्रुतः,
मृतः च तथापि सः
मानवजात्या सह
आनुवंशिकसम्बन्धं
विना आसीत् । तस्य
उद्धारयोजनायाः
सिद्धौ विस्तरेषु
एतादृशं ध्यानं
परमेश्वरः स्वस्य
शिक्षायाः प्रतीकानाम्
महत्त्वं प्रकाशयति।
तथा च वयं अधिकं
अवगच्छामः यत्
मूसा किमर्थम्
अस्य दिव्यस्य
उद्धारप्रकल्पस्य
मिथ्याकरणं कृत्वा
होरेबस्य शिलायां
द्विवारं प्रहारं
कृत्वा दण्डितः।
द्वितीयवारं ईश्वरस्य
आज्ञानुसारं केवलं
जलं प्राप्तुं
तस्य समीपे एव
वक्तव्यम् आसीत्
।
मूसायाः
दण्डः, मन्ना, मूसाग्रन्थः
Num.17:10: " परमेश् वरः
मूसां अवदत् , हारूनस्य
दण्डं साक्ष्यस्य
पुरतः पुनः आनयतु
, यत् अवज्ञायाः
सन्तानानां कृते
चिह्नरूपेण रक्षितुं
, येन तेषां गुञ्जाः
मम पुरतः निवृत्ताः
भवेयुः, येन ते
न म्रियन्ते |.
Exo.16:33-34: “ तदा मूसा
हारूनम् अवदत्,
“एकं घटं गृहीत्वा
तस्मिन् मन्नापूर्णं
ओमरं स्थापयित्वा
परमेश्वरस्य समक्षं निक्षिपतु
, यत् भवतः पुस्तिकानां
कृते स्थापयितुं
शक्यते
।
Deut. ३१:२६:
“ एतत् व्यवस्थाग्रन्थं
गृहीत्वा भवतः
परमेश्वरस्य सन्धिसन्दूकस्य
पार्श्वे स्थापयतु
, तत्र भवतः विरुद्धं
साक्षी भविष्यति
.”
एतेषां
श्लोकानां आधारेण
प्रेरितः पौलुसः
एतान् तत्त्वान्
जहाजे स्थापयित्वा
तस्य दोषं क्षमामः
न तु तस्य पार्श्वे
वा पुरतः वा, इब्रा.
९:३-४: “ द्वितीयपर्देः
पृष्ठतः पवित्रस्थानस्य
भागः आसीत् , धूपार्थं
सुवर्णवेदी , सन्धिसन्दूकं
च पूर्णतया सुवर्णेन
आच्छादितम्। सन्दूकस्य
पुरतः सुवर्णघटः
आसीत् यस्मिन्
मन्ना, हारूनस्य
दण्डः यः अङ्कुरितः
आसीत्, सन्धिपट्टिकाः
च आसन् । तथैव धूपवेदी
पवित्रस्थाने
न अपितु मन्दिरपार्श्वे
आवरणस्य पुरतः
आसीत्। परन्तु
जहाजस्य पार्श्वे
स्थापितानि वस्तूनि
तत्र आसन् यत्
परमेश्वरेण स्वस्य
इब्रानीजनानाम्
कृते कृतानां चमत्कारानाम्
साक्ष्यं दातुं
आसीत् ये इस्राएलः,
स्वतन्त्रः उत्तरदायी
च राष्ट्रः अभवत्।
सन्दूकस्य
पार्श्वे मूसा-हारूनयोः
दण्डः परमेश्वरस्य
सच्चिदानन्दभविष्यद्वादिषु
विश्वासं याचते।
Deu.8:3 इत्यस्य अनुसारं
मन्ना येशुना पुरतः
निर्वाचितानाम्
स्मरणं करोति यत्
" मनुष्यः
केवलं रोटिकाजलेन
एव न जीविष्यति,
अपितु याहवेहस्य
मुखात् निर्गच्छन्त्याः
प्रत्येकं वचनेन
जीविष्यति । अयं
च शब्दः तत्र मूसा
लिखितस्य ग्रन्थस्य
रूपेण अपि परमेश्वरस्य
आज्ञानुसारं प्रतिनिधितः
अस्ति। जहाजस्य
उपरि , दयायाः वेदी
उपदिशति यत् येशुमसीहस्य
जीवनस्य स्वैच्छिकबलिदानं
प्रति विश्वासं
विना परमेश्वरेण
सह सम्बन्धः असम्भवः।
एषः विषयसमूहः
येशुमसीहेन पातितस्य
मानवरक्तस्य विषये
प्रवर्तितस्य
नूतनसन्धिस्य
धर्मशास्त्रीयं
आधारं भवति। तथा
च अतीव तार्किकरूपेण
यस्मिन् दिने यस्मिन्
दिने ईश्वरस्य
योजना सिद्धा सिद्धा
च अभवत् तदा प्रतीकानाम्
भूमिका तथा "योम
किप्परस्य" अथवा
"प्रायश्चित्तदिवसस्य"
उत्सवस्य यः भविष्यवाणीं
करोति स्म, सः अप्रचलितः
निरर्थकः च अभवत्।
यथार्थतः पूर्वं
छायाः क्षीणाः
भवन्ति। अतः यस्मिन्
मन्दिरस्य भविष्यद्वाणी
संस्काराः क्रियन्ते
स्म, तत् मन्दिरं
अन्तर्धानं भवितुम्
आसीत्, पुनः कदापि
न प्रादुर्भवितुं
च आसीत् । यथा येशुना
उपदिष्टं, परमेश्वरस्य
उपासकेन तस्य उपासना
कर्तव्या “ आत्मायां सत्ये
च ,” येशुमसीहस्य
मध्यस्थतायाः
माध्यमेन तस्य
स्वर्गीयात्मनः
“ स्वतन्त्रप्रवेशः
” भवति। इयं च पूजा
कस्यापि पार्थिवस्थाने
न संलग्नः, न सामरियायां,
न जेरुसलेमनगरे,
रोमे, सैन्टियागो
डी कॉम्पोस्टेला,
लूर्डेस्, मक्का
वा इत्यत्र अपि
न्यूनम्।
यद्यपि
पार्थिवस्थाने
न बद्धः तथापि
विश्वासः ताभिः
कार्यैः प्रदर्शितः
भवति यत् ईश्वरः
स्वस्य निर्वाचितानाम्
कृते पूर्वमेव
सज्जीकृतवान्
यदा ते पृथिव्यां
निवसन्ति। ४०००
वर्षाणां पापकालस्य
अनन्तरं पञ्चमसहस्राब्दस्य
आरम्भे अभयारण्यस्य
प्रतीकत्वं निवृत्तम्
। तथा च यदि परमेश्वरस्य
योजना ४००० वर्षाणाम्
अधिककालात् निर्मितवती
स्यात् तर्हि निर्वाचिताः
साप्ताहिकविश्रामदिवसेन
भविष्यवाणीकृते
परमेश्वरस्य विश्रामं
प्रविशन्ति स्म।
किन्तु एतत् न
आसीत्, यतः जकर्याहात्
परमेश् वरः द्वौ
सन्धौ भविष्यद्वाणीं
कृतवान् । द्वितीयस्य
विषये विस्तरेण
वदति, जेक. २:११: “ तस्मिन्
दिने बहवः राष्ट्राणि
परमेश् वरेण सह
सम्मिलिताः भविष्यन्ति,
मम प्रजाः च भविष्यन्ति,
अहं भवतः मध्ये
निवसिष्यामि, यूयं
च ज्ञास्यथ यत्
सेनायाः परमेश्
वरः मां युष् माकं
समीपं प्रेषितवान्
दीपकपात्रं तस्य
वामे च? अहं
द्वितीयवारं वदन्
तं अवदम् यत्
यस्मात् सुवर्णं
प्रवहति तयोः सुवर्णनलिकयोः
समीपे स्थितौ जैतुनशाखाद्वयम्?
सः मां प्रत्युवाच
- किं भवन्तः तेषां
अर्थं न जानन्ति
? अहं वदामि- न, मम प्रभो
. स च अवदत्, एतौ
अभिषिक्तौ सर्व्वपृथिवीपतिना
पुरतः तिष्ठतः
। एतेषां श्लोकानां
पठनेन अहं बाइबिलशब्दस्य
प्रेरकस्य सृष्टिकर्तुः
परमेश्वरस्य, पवित्रात्मनः,
उदात्तसूक्ष्मतां
आविष्करोमि। जकरयाहः
द्विवारं
पृच्छितुं बाध्यः
भवति यत् परमेश्वरस्य
उत्तरं दातुं
“ जैतुनवृक्षद्वयस्य
” किं अर्थः अस्ति।
यतो हि दिव्यसङ्घस्य
परियोजना क्रमशः
द्वौ चरणौ
अनुभविष्यति परन्तु
द्वितीयः चरणः
प्रथमस्य पाठैः
पाठ्यते। तौ द्वौ,
किन्तु वस्तुतः
एक एव, यतः द्वितीयः
प्रथमस्य पराकाष्ठामात्रम्
अस्ति। ननु मसीहस्य
येशुना प्रायश्चित्तमृत्युं
विना पुरातननियमस्य
किं मूल्यम्? न
किमपि, न च नाशपातीपुच्छम्
अपि, यथा भिक्षुः
मार्टिन् लूथरः
वदिष्यति स्म।
एतदेव च तस्य दुःखदघटनायाः
कारणम् यत् अद्यत्वे
अपि राष्ट्रिययहूदीनां
प्रभावं करोति।
एतेषु श्लोकेषु
परमेश्वरः तेषां
नूतननियमस्य अस्वीकारस्य
अपि भविष्यवाणीं
करोति यत् जकरयाहस्य
प्रश्नस्य उत्तरेण
" किं भवन्तः
एतेषां अर्थं न
जानन्ति?" अहं वदामि-
न, मम प्रभो
. ननु हि राष्ट्रिययहूदीजनाः
येशुमसीहस्य पुनरागमनात्
पूर्वं अन्तिमपरीक्षायाः
क्षणपर्यन्तं
एतस्य अर्थस्य
अवहेलनां करिष्यन्ति
यत्र ते स्वस्य
अस्तित्वस्य मूल्येन
परिवर्तनं करिष्यन्ति
वा स्वस्य अस्वीकारस्य
पुष्टिं करिष्यन्ति
वा।
स्पष्टतया,
मूर्तिपूजकजनानाम्
ईसाईधर्मान्तरणेन
सिद्धं जातं यत्
ईश्वरीययोजना
येशुमसीहस्य व्यक्तिरूपेण
पूर्णा अभवत् तथा
च एतत् एकमेव चिह्नं
यत् परमेश्वरः
अद्यापि राष्ट्रिययहूदीनां
कृते स्वस्य पवित्रसन्धिमध्ये
स्थातुं प्रस्तावति।
एवं पुष्टिः कृतः,
एषः द्वितीयः वा
नूतनः वा सन्धिः
पार्थिवपापस्य
कालस्य ६,००० वर्षाणां
अन्तिमतृतीयांशं
यावत् विस्तारितः
आसीत् । तथा च केवलं
तस्य अन्तिमगौरवपूर्णपुनरागमनेन
एव येशुमसीहः द्वितीयनियमस्य
समाप्तेः समयं
चिह्नयिष्यति;
यतः एतत् पुनरागमनपर्यन्तं
प्रतीकैः भविष्यवाणी
कृता शिक्षा परमेश्वरेण
सज्जीकृतस्य वैश्विकपरियोजनायाः
अवगमनाय उपयोगी
एव तिष्ठति यतः
वयं तस्मै तस्य
गौरवपूर्णपुनरागमनस्य
समयस्य ज्ञानं
ऋणीमः: २०३० तमस्य
वर्षस्य वसन्तस्य
आरम्भः सोलोमन।
सः सम्राट् कान्स्टन्टिनात्
३२१ तमस्य वर्षस्य
मार्चमासस्य ७
दिनाङ्कात् उत्तराधिकाररूपेण
प्राप्तस्य कैथोलिक-रविवासरस्य
पापस्य निन्दां
करोति, यत् नूतनस्य
"अभयारण्यस्य
शुद्धीकरणस्य"
आवश्यकतां सूचयति
यत् यथार्थतया
एकवारं सर्वदा
कृते येशुमसीहे
क्रूसे क्रूसे
पुनरुत्थापितायां
सम्पन्नम् आसीत्
ईश्वरः वस्तुतः
१८४४ तमवर्षपर्यन्तं
प्रतीक्षते स्म
यत् “रोमन-रविवासरस्य”
स्वस्य निन्दायाः
अधिकस्पष्टतया
निन्दां कर्तुं
शक्नोति स्म ।
यतः तस्य दत्तकग्रहणेन
मूलतः शुद्धं मसीहीविश्वासं
पापस्य शापस्य
अधीनं स्थापितं
यत् दानग्रन्थे
दत्तघोषणानुसारं
परमेश्वरेण सह
सम्बन्धं भङ्गयति।
८ - १२ ।
अतः पवित्रीकरणस्य
तात्पर्यं अनिवार्यतया
पवित्रविश्रामदिवसस्य
आदरः भवति, यत्
स्वयं परमेश्वरेण
पार्थिवव्यवस्थायाः
सृष्टेः प्रथमसप्ताहस्य
अन्ते एव पवित्रं
कृतम्। ततोऽपि
यतो हि येशुविजयेन
प्राप्तेषु शेषेषु
निर्वाचितानाम्
प्रवेशस्य भविष्यवाणीं
करोति तथा च यतः
परमपवित्रस्थाने
साक्ष्यस्य सन्दूके
निहितस्य परमेश्वरस्य
दश आज्ञानां चतुर्थे
वर्तते, स्वर्गीयेश्वरस्य
आत्मायाः प्रतीकं
पवित्रस्थानं
त्रिगुणं पवित्रं,
पवित्रं तस्य त्रयाणां
क्रमिकानां पितुः,
पुत्रस्य, पवित्रात्मनस्य
च भूमिकानां सिद्धौ
पवित्रम्। तत्र
सर्वाणि वस्तूनि
ईश्वरस्य हृदयस्य
प्रियाः सन्ति,
तस्य चयनितानाम्,
तस्य बालकानां,
तस्य "गृहस्य"
जनानां विचाराणां
हृदयस्य च तथैव
प्रियाः भवेयुः।
एवं निर्वाचितानाम्
प्रामाणिकपवित्रतायाः
चयनं प्रतिष्ठितं
परिचितं च भवति।
मूसाया:
नियमस्य विपरीतम्,
यत् यथा यथा परमेश्वरस्य
योजना प्रगच्छति
तथा तथा अनुकूलनं
प्राप्नोति, यत्
शिलासु उत्कीर्णं
भवति तत् जगतः
अन्त्यपर्यन्तं
शाश्वतं मूल्यं
गृह्णाति। एतत्
च तस्य दश आज्ञासु,
येषु कश्चन अपि
परिवर्तनं कर्तुं
न शक्यते, अपि च
लोपः अपि न भवति,
यथा पोपः रोमः
एतेषु दश आज्ञासु
द्वितीयेन सह कर्तुं
साहसं कृतवान्।
अनन्तकालं यावत्
अभ्यर्थिनः वञ्चयितुं
पिशाचात्मकः अभिप्रायः
दशसङ्ख्यां निर्वाहयितुम्
आज्ञायाः योजने
दृश्यते। किन्तु
प्राणिनां, उत्कीर्णप्रतिमानां,
प्रतिपादनानां
वा प्रणामस्य दिव्यः
निषेधः खलु निवृत्तः।
एतादृशस्य विषये
वयं पश्चातापं
कर्तुं शक्नुमः,
परन्तु तथापि अस्मान्
मिथ्याश्रद्धायाः
मुखौटं विमोचयितुं
शक्नोति । यः युक्त्या
अवगन्तुं न प्रयतते,
उपरिष्टात् तिष्ठति
च, सः स्वव्यवहारस्य
परिणामं भुङ्क्ते;
सः यावत् ईश्वरेण
निन्दा न भवति
तावत् स्वस्य न्यायस्य
पदानाम् अज्ञानी
अस्ति।
मन्दिरं
वा तीर्थं वा
स्वर्गात्
दृष्टं आकाशीयं
धर्मं त्यक्त्वा
यस्मात् धर्मपवित्रता
पृथिव्यां ददाति
तस्मात् पश्यामः।
“YHWéH” इत्यस्य “मन्दिरस्य”
भागे स्थापितेषु
तत्त्वेषु वयं
तत् आविष्करोमः
। मूसाकालस्य निवासस्थाने
अयं कक्षः सभासनतम्बूः
आसीत् । एतेषु
त्रीणि तत्त्वानि
सन्ति , ते च शोभाजस्य,
सप्तशाखायुक्तस्य
दीपकस्य, सप्तदीपस्य
च, कक्षस्य मध्ये
आवरणस्य पुरतः
एव स्थापितायाः
धूपवेद्याः च विषये
सन्ति। बहिः आगत्य
वामे उत्तरे रोटिका
मेजः दक्षिणे दक्षिणे
च दीपकः । एते प्रतीकाः
एकस्य वास्तविकतायाः
सन्ति यत् येशुमसीहेन
पातितेन रक्तेन
मोचितानाम् निर्वाचितानाम्
जीवने आकारं गृह्णाति।
ते सम्यक् पूरकाः
अविच्छिन्नाः
च सन्ति।
सप्तदीपयुक्तं
सुवर्णं दीपकं
निष्कर्ष.२६:३५:
“ त्वं मेजं
पर्दातः बहिः,
मेजस्य विपरीतभागे
च दीपकं दक्षिणदिशि
तंबूपार्श्वे
स्थापयसि, उत्तरदिशि
मेजं स्थापयसि
.”
मन्दिरे
वामे दक्षिणे पार्श्वे
स्थाप्यते । प्रतीकानाम्
पठनं कालान्तरे
दक्षिणतः उत्तरपर्यन्तं
भवति । मोमबत्ती
पुरातननियमस्य
आरम्भात् परमेश्वरस्य
आत्मानं प्रकाशं
च प्रतिनिधियति।
पवित्रः सन्धिः
पूर्वमेव आदमात्
आरभ्य बलिदानरूपेण
अर्पितैः मेषैः
अथवा मेषैः सह
प्रतीकात्मकस्य
"ईश्वरस्य
मेषस्य " बलिदानस्य
उपरि आधारितः अस्ति
प्रकाशितवाक्य
५:६ मध्ये तस्मिन्
दीपकस्य प्रतीकाः
संलग्नाः सन्ति
: “ सप्त नेत्राणि
ये परमेश्वरस्य
सप्त आत्मानः सन्ति
ये सर्वेषु पृथिव्यां
प्रेषिताः सन्ति
” तथा च “ सप्त
शृङ्गाः ” ये तस्मै
शक्तिपवित्रीकरणं
आरोपयन्ति।
मोमबत्ती
निर्वाचितानाम्
प्रकाशस्य आवश्यकतां
पूरयितुं तत्र
अस्ति। ते येशुमसीहस्य
नाम्ना प्राप्नुवन्ति
यस्मिन् दिव्यप्रकाशस्य
पवित्रीकरणं
(= 7) अस्ति। अस्य पवित्रीकरणस्य
प्रतीकं बाइबिलप्रकाशने
आरम्भादेव सप्तदिवसीयसप्ताहस्य
निर्माणात् आरभ्य
वर्तमानेन “सप्त”
इति संख्यायाः
कृते भवति। जकर्याह
इत्यस्मिन् आत्मा
मुख्यशिलायां
" सप्तनेत्राणि
" आरोपयति यस्मिन्
जरुब्बाबेलः बेबिलोनियनैः
विनष्टं सोलोमनस्य
मन्दिरस्य पुनर्निर्माणं
करिष्यति। एतेषां
“ सप्तनेत्राणां
” विषये च कथयति
यत् “ एतानि
सप्त याहवेहस्य
नेत्राणि सन्ति,
ये सम्पूर्णे पृथिव्यां
इतः परं धावन्ति।
» प्रकाशितवाक्यम्
५:६ मध्ये एषः सन्देशः
येशुमसीहस्य,
“ परमेश्वरस्य
मेषस्य ” आरोपितः
अस्ति: “ अहं
च सिंहासनस्य चतुर्णां
जीवानां च मध्ये,
वृद्धानां मध्ये
च वधवत् स्थितं
मेषशावकं दृष्टवान्।
तस्य सप्त
शृङ्गाणि सप्तनेत्राणि
च आसन्, ये परमेश्वरस्य
सप्त आत्मानः सर्व्वपृथिव्यां
प्रेषिताः ” इति
। एषः श्लोकः मसीहस्य
येशुना ईश्वरत्वस्य
पवित्रीकरणस्य
दृढतया पुष्टिं
करोति यत् महान्
सृष्टिकर्ता परमेश्वरः
येशुना स्वस्य
स्वेच्छया प्रायश्चित्तबलिदानं
साधयितुं पृथिव्यां
प्रेषितवान् यत्
मम कार्येषु प्रस्तुतानि
व्याख्यानि अहं
तस्य ऋणी अस्मि।
गन्धानां
वेदी
स्वस्य
भौतिकशरीरं मृत्युं
अर्पयित्वा, स्वस्य
आत्मायाः सम्यक्
मानके, स्वस्य
समग्रात्मनः च,
येशुमसीहः परमेश्वरस्य
समक्षं एकं सुखदं
गन्धं वहति यस्य
प्रतीकं हिब्रूसंस्कारः
इत्रैः करोति।
एतेषु गन्धेषु
ख्रीष्टस्य प्रतिनिधित्वं
भवति परन्तु तान्
अर्पयन्त्याः
आचार्यस्य भूमिकायां
अपि।
आवरणस्य
पुरतः एव साक्ष्यपोतस्य
तस्य दयापीठस्य
च सम्मुखे धूपवेदी
अस्ति या आचराय
महापुरोहिताय
स्वस्य चयनितैः
एव कृतदोषाणां
मध्यस्थत्वेन
भूमिकां प्रयच्छति।
यतः येशुः सर्वस्य
जगतः पापं न गृहीतवान्,
अपितु केवलं स्वचयनितानां
पापं गृहीतवान्,
येषां कृते सः
कृतज्ञतायाः चिह्नानि
ददाति। पृथिव्यां
महायाजकस्य केवलं
प्रतीकात्मकं
भविष्यद्वाणीमूल्यं
भवति, यतः मध्यस्थतायाः
अधिकारः केवलं
त्राता ख्रीष्टस्य
एव अस्ति। मध्यस्थता
तस्य अनन्यः अधिकारः
अस्ति तथा च तस्य
“ शाश्वतं
” चरित्रं मल्किसेदेकस्य
क्रमानुसारं यथा
दान. ८:११-१२: “ सा च सेनापतिपर्यन्तं
आत्मनः उन्नतिं
कृत्वा तस्मात्
नित्यं यज्ञं
अपहृत्य तस्य पवित्रस्थानस्य
स्थानं पातितवती।
सेना पापकारणात्
नित्ययज्ञेन सह
समर्पिता , शृङ्गेन
सत्यं भूमौ पातयित्वा
स्वकार्यं सफलं
जातम् इब्रा.७:२३
इत्यत्र च । " बलिदान
" इति क्रॉस्-आउट्-शब्दाः
मूल-हिब्रू-ग्रन्थे
न उद्धृताः । अस्मिन्
श्लोके ईश्वरः
रोमनपोपस्य आधिपत्यस्य
परिणामान् निन्दति
। येशुना सह ख्रीष्टीयस्य
प्रत्यक्षः सम्बन्धः
पोपस्य नेतारस्य
हिताय विमुखः भवति;
ईश्वरः स्वस्य
सेवकान् नष्टं
करोति ये तेषां
आत्मानं नष्टं
कुर्वन्ति। स्वस्य
दिव्यसिद्धौ केवलं
मसीहे परमेश्वरः
एव तस्य मध्यस्थतां
वैधं कर्तुं शक्नोति,
यतः सः येषां कृते
मध्यस्थतां करोति
तेषां मोचनरूपेण
स्वस्य स्वैच्छिकं
दयालुं बलिदानं
अर्पयति यत् प्रेमस्य
न्यायस्य च न्यायं
कुर्वन्तं परमेश्वरं
प्रति प्रियगन्धं
वहति यस्य सः एकस्मिन्
समये प्रतिनिधित्वं
करोति। तस्य मध्यस्थता
स्वतः एव न भवति;
सः तत् व्यायामं
करोति वा न वा, याचकर्हः
तदर्हति वा न वा
इति अवलम्ब्य।
येशुमसीहस्य मध्यस्थता
तस्य निर्वाचितानाम्
स्वाभाविकमांसदुर्बलतायाः
प्रति दया प्रेरिता
भवति, परन्तु कोऽपि
तं वञ्चयितुं न
शक्नोति, सः न्यायं
करोति, न्यायेन
धर्मेण च युद्धं
करोति, स्वस्य
सच्चिदानन्द उपासकान्
दासान् च परिचिनोति
तस्य सत्याः शिष्याः
किम्। संस्कारे
इत्राणि येशुना
प्रियगन्धस्य
प्रतीकं भवन्ति,
यः एवं ईश्वरप्रियं
स्वस्य व्यक्तिगतगन्धेन
स्वस्य विश्वासपात्रसन्तानाम्
प्रार्थनां अर्पयितुं
शक्नोति। भक्ष्यस्य
व्यञ्जनस्य मसाला
इव सिद्धान्तः
। विजयी ख्रीष्टस्य
भविष्यद्वाणीप्रतिमा,
पार्थिवः महायाजकः
अप्रचलितः भवति,
तस्य अन्तर्धानं
च भवितुमर्हति,
तस्य मन्दिरस्य
सह यस्मिन् सः
स्वधर्मसंस्कारं
करोति। तदनन्तरं
मध्यस्थतायाः
सिद्धान्तः तिष्ठति,
यतः सन्तैः ईश्वरं
प्रति सम्बोधिताः
प्रार्थनाः स्वर्गीयमध्यस्थस्य
ईश्वरस्य च नाम्ना
पुण्यैः च एकस्मिन्
समये पूर्णतया
प्रस्तुताः भवन्ति।
शोब्रेड्
इत्यस्य मेजः
मन्दिरे
दक्षिणतः उत्तरदिशि
स्थाप्यते । शोब्रेड्
आध्यात्मिकभोजनस्य
प्रतिनिधित्वं
करोति यत् येशुमसीहस्य
जीवनस्य निर्माणं
करोति, यत् निर्वाचितानाम्
कृते दत्तः सच्चः
स्वर्गीयः मन्ना।
द्वादश रोटिकाः
सन्ति यथा येशुमसीहे
पूर्णतया परमेश्वरे
(= ७) पूर्णतया मनुष्ये
(= ५) च सिद्धे दिव्यमानवसङ्घटनस्य
द्वादश गोत्राः
सन्ति द्वादशसंख्या
ईश्वरस्य मनुष्यस्य
च अस्य गठबन्धनस्य
संख्या भवति, येशुमसीहः
तस्य अनुप्रयोगः
सम्यक् आदर्शः
च अस्ति। तस्मिन्
एव परमेश्वरः १२
पितृपुरुषाणां,
येशुना १२ प्रेरितानां,
प्रकाशितवाक्यस्य
७ मध्ये मुद्रितानां
१२ गोत्राणां च
उपरि स्वस्य गठबन्धनं
निर्माति
अग्रभागः
यज्ञस्य
वेदी
प्रकाशितवाक्य
११:२ मध्ये आत्मा
पवित्रस्थानस्य
" प्राङ्गणे
" विशेषं भाग्यं
नियुक्तं करोति:
" परन्तु मन्दिरस्य
बाह्यप्राङ्गणं,
तत् त्यजतु बहिः, न च
तत् परिमाणं कुरुत;
यतः तत् राष्ट्रेभ्यः
दत्तं, पवित्रनगरं
च ते द्वाचत्वारिंशत्
मासान् यावत् पदाभ्यां
पदाति ” इति । " पर्विस्
" इति पवित्रस्थानस्य
अथवा आच्छादितमन्दिरस्य
प्रवेशद्वारस्य
पुरतः स्थितं बाह्यप्राङ्गणं
निर्दिशति यत्
तत्र धार्मिकसंस्कारस्य
तत्त्वानि प्राप्यन्ते
येषु बलिदानं कृतं
पशवः दह्यन्ते
यतः सिद्धयज्ञस्य
सिद्ध्यर्थम्
आगतः येशुमसीहस्य
आगमनं अप्रचलितं
जातम् दान . विनाशकः
घृणिततमानि कार्याणि
करिष्यति, यावत्
विनाशः यत् च समाधानं
कृतं तत् च विध्वंसकस्य
उपरि न पतति . इब्रा.
१०:६-९ विषयः पुष्टः
अस्ति यत् “ दाहबलिदानेषु
पापबलिदानेषु
च भवद्भिः न प्रसन्नता
प्राप्ता .” तदा अहं
अवदम्, पश्य, अहम्
आगच्छामि ( पुस्तकस्य
रोले मम विषये
लिखितम् अस्ति
) हे देव, भवतः इच्छां
कर्तुं। प्रथमं
यज्ञं हविं
च होमहलिं होमहलिं
पापं च (यत् नियमानुसारं
हुतं भवति) इति
उक्त्वा त्वया
न इष्टम्, न च तेषु
प्रीतिः अभवत्,
ततः सः वदति, पश्य,
अहं भवतः इच्छां
कर्तुं आगतः। एवं
द्वितीयं प्रतिपादनार्थं
प्रथमं वस्तु निवर्तयति।
एतेन इच्छायाः
कारणात् वयं येशुमसीहस्य
शरीरस्य अर्पणेन
एकवारं सर्वदा
कृते पवित्राः
अभवम | इदं प्रतीयते
यत् "इब्रानीजनाः"
सम्बोधितस्य अस्य
पत्रस्य अनुमानितः
लेखकः पौलुसः येशुमसीहस्य
आज्ञानुसारं लिखितवान्;
यत् तस्य अपारं
प्रकाशं तस्य अतुलनीयं
सटीकता च न्याय्यं
करोति। ननु केवलं
येशुमसीहः एव तस्मै
वक्तुं शक्नोति
स्म यत् “( पुस्तकस्य ग्रन्थे
मम विषये
अस्ति ) ” । किन्तु
स्तोत्रस्य ४०
ग्रन्थस्य श्लोकः
८ वदति यत् “ मम कृते लिखितस्य
पुस्तकस्य ग्रन्थस्य
सह .” अतः एतत् परिवर्तनं
पौलुसस्य सह ख्रीष्टस्य
एतेन व्यक्तिगतकर्मणा
न्याय्यं कर्तुं
शक्यते, यः अरबदेशे
वर्षत्रयं यावत्
एकान्तवासं कृतवान्,
आत्मायाः प्रत्यक्षतया
सज्जीकृतः निर्देशितः
च। अहं च भवन्तं
स्मारयामि यत्
एतत् पूर्वमेव
मूसाद्वारा लिखितस्य
ग्रन्थस्य विषये
आसीत् यः परमेश्वरस्य
आज्ञानुसारं लिखितवान्।
समुद्रः,
आचमानां कुण्डः
अग्रभागस्य
द्वितीयः तत्त्वः
आचमकुण्डः अस्ति,
यत् मज्जनसंस्कारस्य
पूर्वरूपम् अस्ति
। ईश्वरः तस्य
नाम "समुद्रम्"
दत्तवान् । मानवानुभवे
समुद्रः “मृत्युः”
इत्यस्य पर्यायः
भवति । सा स्वस्य
जलप्रलयेन जलप्रलयपूर्वं
जनान् निगलितवती,
मूसां तस्य हिब्रूजनं
च अनुसृत्य गच्छन्तं
सर्वान् फारो-अश्वसेनान्
मज्जितवती। बप्तिस्मायां,
यत् सर्वथा विसर्जनेन
भवितुमर्हति, पुरातनः
पापी मनुष्यः जलाद्
निर्गन्तुं मृतः
इति कल्प्यते यत्
सः येशुमसीहेन
मोचितः पुनर्जन्मितः
च नूतनः प्राणी
यः तस्मै स्वस्य
सम्यक् न्यायं
आरोपयति। परन्तु
एषः केवलं सैद्धान्तिकः
सिद्धान्तः एव,
यस्य प्रयोगः स्वं
प्रस्तुतस्य अभ्यर्थिनः
स्वभावस्य उपरि
निर्भरं भविष्यति
। किं सः येशुवत्
मज्जनार्थं, परमेश्वरस्य
इच्छां कर्तुं
आगच्छति? प्रतिक्रिया
व्यक्तिगतं भवति
तथा च येशुः प्रकरणस्य
आधारेण स्वस्य
धर्मं आरोपयति
वा न आरोपयति वा।
यत् निश्चितं यत्
यः स्वेच्छा कर्तुम्
इच्छति सः पवित्रं
दिव्यं नियमं हर्षेण
कृतज्ञतापूर्वकं
च आदरयिष्यति,
यस्य उल्लङ्घनं
पापं भवति। यदि
सः मज्जनस्य जले
म्रियते तर्हि
तस्य पुनर्जन्मस्य
ख्रीष्टस्य सेवायां
कोऽपि प्रश्नः
नास्ति, केवलं
मनुष्यस्य शारीरिकदुर्बलतायाः
कारणात् यदृच्छया
एव।
एवं स्वपापात्
प्रक्षालितः पुरातननियमस्य
याजकस्य इव येशुमसीहस्य
आरोपितं धर्मं
धारयन् ख्रीष्टीयनिर्वाचितः
येशुमसीहे परमेश्वरस्य
सेवां कर्तुं पवित्रस्थानं
वा मन्दिरं वा
प्रविष्टुं शक्नोति।
एवं सच्चिदानन्दधर्मस्य
मार्गः अनेन चित्रात्मकनिर्माणेन
प्रकाशितः यतः
एते केवलं प्रतीकाः
एव, न्याय्यनिर्वाचिताः
मनुष्याणां, स्वर्गदूतानां,
सृष्टिकर्ता ईश्वरस्य
च समक्षं ये कार्याणि
आनयिष्यन्ति तेषु
वास्तविकता प्रकटिता
भविष्यति।
ईश्वरस्य
योजना प्रतिमारूपेण
भविष्यवाणीं कृतवती
स्वयोजनायां
परमेश्वरः पवित्रस्थानस्य
अथवा अत्यन्तं
पवित्रस्थानस्य
दयापीठे आनयितेन
येशुमसीहस्य रक्तेन
निर्वाचितानाम्
पापं हरितवान्।
१९८२ पर्यन्तं
जेरुसलेम-नगरस्य
गोल्गोथा-पर्वतस्य
स्थले असाधारण-उत्खननस्य
अनुमतिं प्राप्य
एडवेन्टिस्ट-पुरातत्वविदः
रॉन् व्याट् इत्यनेन
प्रकटितं यत् वास्तवतः
ख्रीष्टस्य क्रूसस्य
क्रूसस्य षड् मीटर्
अधः भूमिगतगुहायां
स्थितस्य दयापीठस्य
वामभागे येशुना
रक्तं प्रवहति
स्म गोल्गोथापर्वतस्य
पादे घटितं वस्तु।
पुरोहितसंस्कारे
तीर्थस्थाने स्थापितः
पुरोहितः दयापीठस्य,
परमतीर्थे अभयारण्ये
स्थापितानां स्वर्गवस्तूनाम्
च सम्मुखीभवति।
अतः मनुष्यस्य
वामे यत् अस्ति
तत् ईश्वरस्य दक्षिणभागे
अस्ति। तथैव हिब्रूभाषायाः
लेखनं मनुष्यस्य
दक्षिणतः वामतः
भवति, उत्तर-दक्षिणदिशां
गृहीत्वा, अतः
ईश्वरस्य वामतः
दक्षिणतः। अतः
द्वयोः सन्धियोः
योजना अस्य अत्यन्तं
पवित्रस्य स्थानस्य
पठने लिखिता अस्ति,
मनुष्यस्य दक्षिणहस्तात्
वामतः; ईश्वरस्य
वा विपरीतम्। पुरातननियमस्य
यहूदिनः दक्षिणहस्ते
पवित्रस्थाने
स्थितस्य करुबस्य
प्रतीकात्मकप्रतिमायाः
अधीनं परमेश्वरस्य
सेवां कुर्वन्ति
स्म। तेषां सन्धिकाले
"प्रायश्चित्तदिने"
हतस्य बकस्य रक्तं
अग्रे दयापीठे
च सिञ्चितम् आसीत्
। अङ्गुल्या सप्तवारं
प्रोक्षणं महापुरोहितेन
पूर्वदिशि कृतम्।
सत्यमेव यत् पुरातनः
सन्धिः तस्य उद्धारप्रकल्पस्य
पूर्वीयः चरणः
आसीत् । क्षमणीयाः
पापिनः पूर्वदिशि
यरुशलेमनगरे एव
आसन्। यस्मिन्
दिने येशुना स्वस्य
रक्तं पातितवान्,
तस्मिन् दिने तत्
अस्मिन् एव दयापीठे
पतितम्, तस्य रक्ते
तस्य धर्मस्य च
उपरि स्थापितः
नूतनः सन्धिः वामभागे
दक्षिणदिशि स्थितस्य
द्वितीयकरुबस्य
चिह्नस्य अधीनं
आरब्धवान्। अतः,
यथा परमेश्वरेण
दृष्टं, एषा प्रगतिः
तस्य वामतः तस्य “ दक्षिणतः
,” तस्य आशीर्वादस्य
पार्श्वे कृता,
यथा स्तोत्रम्
११०:१ मध्ये लिखितम्
अस्ति: “ दाऊदस्य
विषये। स्तोत्रम्।
YaHWéH मम प्रभुं वदति:
मम दक्षिणहस्ते
उपविशतु , यावत्
अहं भवतः शत्रून्
भवतः पादपाठं न
करोमि . तथा च इब्रानी
७:१७, श्लोकाः ४
तः ७ पर्यन्तं
पुष्टिं कुर्वन्
निर्दिष्टाः सन्ति:
“ यावेहः
शपथं कृत्वा पश्चात्तापं
न करिष्यति: त्वं
मल्कीसेदेकस्य
क्रमानुसारं सदा
याजकः असि। तव
दक्षिणहस्ते प्रभुः
कोपदिने नृपान्
भङ्क्ते। सः राष्ट्रेषु
न्यायं करोति,
सर्वे शवपूर्णाः
सन्ति; सः सम्पूर्णे
देशे शिरः भङ्क्ते।
सः गच्छन् प्रवाहात्
पिबति: अत एव सः
शिरः उत्थापयति
. एवं सौम्यः किन्तु
न्याय्यः येशुमसीहः
उपहासकान् विद्रोहिणः
च स्वस्य मोचितनिर्वाचितानाम्
प्रति तस्य दयालुप्रेमस्य
उदात्तसाक्ष्यस्य
अवमाननस्य मूल्यं
दातुं प्रेरयति।
यथा प्राङ्गणं
वा मन्दिरं वा
प्रविशन् हिब्रूजनाः
पृथिव्यां विविधस्थानेषु
मूर्तिपूजकैः
कालपर्यन्तं पूजितस्य
"उदयमानस्य सूर्यस्य"
समक्षं स्वपृष्ठं
प्रस्तुतं कुर्वन्ति
स्म, ईश्वरः इच्छति
स्म यत् अभयारण्यस्य
निर्माणं भवतु,
तस्य दीर्घतायाः
अनुरूपं, पूर्वपश्चिम-अक्षे।
अतः तस्य विस्तारे
परमतीर्थस्य दक्षिणभित्तिः
“उत्तरदिशि” आसीत्,
वामभित्तिः च
“दक्षिण”पक्षे
आसीत् ।
मत्ती
२३:३७ मध्ये येशुः
स्वयमेव “ कुक्कुटस्य
प्रतिबिम्बं दत्तवान्
या स्वपक्षाणाम्
अधः स्वशिशुं आश्रयति
”: “ यरुशलेम,
यरुशलेम, या भविष्यद्वादिनां
वधं करोति, भवतः
समीपं प्रेषितानां
च शिलापातं करोति,
अहं कियत्वारं
तव बालकान् एकत्र
सङ्गृहीतुं इच्छामि
स्म, यथा कुक्कुटः
स्वपक्षयोः अधः
कुक्कुटान् सङ्गृह्णाति,
यूयं न इच्छन्ति
! एतत् द्वयोः करुबयोः
प्रसारितपक्षाः
क्रमिकसङ्घयोः
प्रत्येकं कृते
उपदिशन्ति। Exo इत्यस्य
अनुसारम्। १९:४,
ईश्वरः स्वस्य
तुलनां “ गरुडेन ” करोति:
“ भवन्तः
दृष्टवन्तः यत्
मया मिस्रदेशिनः
प्रति किं कृतम्,
कथं च अहं भवन्तं
गरुडपक्षेषु धारयित्वा
स्वस्य समीपं नीतवान्
.” प्रकाशितवाक्य
१२:१४ मध्ये सः
" महान्
गरुडः " इति निर्दिशति:
" तस्याः
स्त्रियाः च महागरुडस्य
पक्षद्वयं दत्तं
यत् सा प्रान्तरे
उड्डीयेत, यत्र
सा सर्पस्य मुखात्
कालं यावत् पोषिता
भवति एतानि चित्राणि
समानं वास्तविकतां
दर्शयन्ति यत्
परमेश्वरः येषां
प्रेम्णः रक्षणं
करोति यतः ते तस्मै
प्रेम्णा, क्रमिकसन्धिद्वये,
येशुमसीहस्य पूर्वं
पश्चात् च।
अन्ते
प्रतीकात्मकरूपेण
हिब्रूमन्दिरं
ख्रीष्टस्य शरीरस्य,
चयनितस्य शरीरस्य
च प्रतिनिधित्वं
करोति स्म तथा
च सामूहिकरूपेण
ख्रीष्टस्य वधूम्,
तस्य चयनितस्य,
चयनितानां सभायाः
प्रतिनिधित्वं
करोति स्म। एतेषां
सर्वेषां कारणानां
कारणात् ईश्वरेण
स्वच्छताभोजननियमाः
स्थापिताः येन
मन्दिरस्य एते
विविधाः रूपाः
पवित्राः आदरिताः
च भवन्ति; १ कोरिन्थ.६:१९:
“ किं यूयं
न जानथ यत् भवतः
शरीरं पवित्रात्मनः
मन्दिरम् अस्ति,
यः भवतः परमेश्वरात्
प्राप्तः, भवतः
स्वकीयः न? »
सुवर्णं,
सुवर्णं विना किमपि
नास्ति
अस्य मानदण्डस्य
महत्त्वं अपि अवश्यं
द्रष्टव्यं यत्
सर्वाणि फर्निचराणि
पात्राणि च, करुबाः,
आन्तरिकभित्तिः
च स्वयं सुवर्णेन
निर्मिताः अथवा
ताडितसुवर्णेन
आवृताः सन्ति सुवर्णस्य
लक्षणं तस्य अविकारी
चरित्रम्; एतत्
एव मूल्यं यत्
ईश्वरः तस्मै ददाति।
सः सुवर्णं सम्यक्
विश्वासस्य प्रतीकं
कृतवान्, यस्य
अद्वितीयं सिद्धं
च आदर्शं येशुमसीहः
आसीत् इति न आश्चर्यम्।
मन्दिरस्य अन्तः
पवित्रस्थानस्य
च प्रतिबिम्बं
पवित्रीकरणेन
निवसतः येशुमसीहस्य
आत्मायाः आन्तरिकपक्षः,
परमेश्वरस्य पवित्रात्मनः
शुद्धिः; तस्य
चरित्रं अविकारी
आसीत्, एतत् तस्य
पापमृत्युविजयस्य
कारणम् आसीत् ।
येशुना दत्तं उदाहरणं
परमेश्वरेण तस्य
सर्वेषां निर्वाचितानाम्
अनुकरणीयं आदर्शरूपेण
प्रस्तुतम्; एषा
एव तस्य आवश्यकता,
अनन्तआकाशजीवनेन
सह व्यक्तिगतरूपेण
सामूहिकरूपेण
च संगतत्वस्य एकमात्रं
शर्तं, विजयिनां
वेतनं, पुरस्कारं
च। तस्य ये मूल्यानि
आसन् ते अस्माकं
भवितुमर्हन्ति,
अस्माभिः तस्य
क्लोन इव भवितुमर्हति,
यथा १ योहनः २:६
मध्ये लिखितम्
अस्ति यत् " यः
वदति यत्
सः तस्मिन् तिष्ठति
सः स्वयमेव गतः
इव गन्तव्यम् सुवर्णस्य
अर्थः अस्मान्
१ पत्रुसः १:७ मध्ये
दत्तः अस्ति यत्
" यथा युष्माकं
विश्वासस्य परीक्षा
अग्न्या परीक्षितस्य
अपि नाशस्य सुवर्णस्य
अपेक्षया बहु बहुमूल्यं
भवति, तथापि येशुमसीहस्य
प्रकाशनसमये स्तुतिं,
महिमा, सम्मानं
च प्राप्नुयात्।
" परमेश्वरः स्वचयनितानां
विश्वासं परीक्षते।
यद्यपि अविकारी
अस्ति तथापि सुवर्णे
अशुद्धद्रव्यस्य
लेशाः भवितुम्
अर्हन्ति, तान्
दूरीकर्तुं तस्य
तापनं द्रवणं च
करणीयम् । ततः
स्लैगः अथवा मलः
तस्य उपरि उत्थाय
निष्कासयितुं
शक्यते । इदं मोचितशिष्याणां
पार्थिवजीवनस्य
अनुभवस्य प्रतिबिम्बम्
अस्ति यस्मिन्
ख्रीष्टः दुष्टतां
विदारयति, तान्
शुद्धयति च, तान्
विविधपरीक्षाणां
अधीनं करोति। तथा
च केवलं तेषां
परीक्षणे विजयस्य
शर्तेन एव तेषां
जीवनस्य अन्ते
तेषां शाश्वतभाग्यस्य
निर्णयः महान्
न्यायाधीशः येशुमसीहेन
भवति। एषः विजयः
केवलं तस्य समर्थनेन
साहाय्येन च प्राप्तुं
शक्यते, यथा सः
योहनः १५:५-६, १०-१४
च मध्ये घोषितवान्
यत् “ अहं
द्राक्षा, यूयं
शाखाः, यः मयि तिष्ठति
अहं च तस्मिन्
बहु फलं ददाति,
यतः मया विना भवन्तः
किमपि कर्तुं न
शक्नुवन्ति, यदि
कश्चित् मयि न
तिष्ठति तर्हि
सः शाखा इव क्षिप्यते,
शुष्कं भवति, ततः
ते शाखाः सङ्गृह्य
अग्नौ क्षिपन्ति,
दहन्ति च ” इति ।
दिव्य आज्ञापालनं
आवश्यकम् अस्ति
यत् “ यदि
यूयं मम आज्ञां
पालयसि तर्हि मम
प्रेम्णि स्थास्यथ
यथा अहं पितुः
आज्ञां पालयित्वा
तस्य प्रेम्णि
तिष्ठामि । मित्राणां
कृते मृत्योः तस्य
उदात्तप्रेमस्य
मानकस्य सम्यक्
पराकाष्ठा भवति
: “ एषः मम आज्ञा अस्ति
यत् यूयं
परस्परं प्रेम्णा
यथा मया भवद्भ्यः
प्रेम कृतम्। अस्मात्
महत्तरं प्रेम्णः
कोऽपि नास्ति:
स्वमित्राणां
कृते स्वप्राणान्
दातुं
तस्य भागतः
सप्तदीपदीपकं
स्थूलसुवर्णेन
निर्मितम् आसीत्
। तदा केवलं येशुमसीहस्य
सिद्धेः प्रतीकं
भवितुम् अर्हति
स्म। तदनन्तरं
रोमनकैथोलिकधर्मस्य
चर्चमध्ये यत्
सुवर्णं प्राप्तं
तत् तस्य मिथ्याविश्वासस्य
दावस्य प्रतिबिम्बम्
अस्ति । अत एव प्रत्युत
प्रोटेस्टन्ट-मन्दिरेषु
विनयशील-तपस्वी-सर्व-आभूषणानि
विच्छिन्नानि
आसन् । अभयारण्यस्य
मन्दिरस्य च प्रतीकात्मकतायां
सुवर्णस्य उपस्थितिः
सिद्धयति यत् पवित्रस्थानं
केवलं दिव्यस्य
येशुमसीहस्य प्रतिनिधित्वं
कर्तुं शक्नोति।
किन्तु विस्तारेण
लिखितम् अस्ति
यत् सः एव शिरः,
चर्चस्य शिरः यः
तस्य शरीरम् अस्ति
इफिसियों ५:२३-२४
मध्ये: " यतः
पतिः भार्यायाः
शिरः अस्ति, यथा
ख्रीष्टः कलीसियायाः
शिरः अस्ति, या
तस्य शरीरम् अस्ति
, यस्य च सः त्राता
अस्ति। इदानीं यथा मण्डपः
ख्रीष्टस्य अधीनः
भवति, तथैव पत्नयः
सर्वेषु विषयेषु
स्वपत्न्याः अधीनाः
भवेयुः। » किन्तु
तदा आत्मा स्पष्टीकरोति
यत् “ पतिः,
युष्माकं भार्यान्
प्रेम्णा, यथा
ख्रीष्टः अपि मण्डपं
प्रेम्णा तस्याः
कृते आत्मानं त्यक्तवान्,
यत् सः तां पवित्रं
कर्तुं , तां वचनेन जलेन
प्रक्षालनेन शुद्धं
कृत्वा , यथा सः
तत् महिमापूर्वकं
प्रस्तुतं कर्तुं
शक्नोति, यत्र
न कलङ्कः, कुरुकाः
वा तत्सदृशं किमपि
नास्ति, अपितु
पवित्रं निर्दोषं
च भवेत् ". तर्हि
एतत् स्पष्टतया
व्यक्तं यत् सच्चः
ख्रीष्टीयधर्मः
किं भवति। तस्य
मानकः न केवलं
सैद्धान्तिकः
यतः सः तस्य सर्वेषु
वास्तविकतायां
कार्यान्वितः
अभ्यासः अस्ति।
तस्य प्रकाशितस्य
“ शब्दस्य
” मानकेन सह सहमतिः
आवश्यकी अस्ति;
यस्मिन् परमेश्वरस्य
आज्ञाः नियमाः
च पालनं भवति तथा
च बाइबिले तस्य
भविष्यद्वाणीषु
प्रकाशितं रहस्यं
ज्ञातुं च अन्तर्भवति।
एषः मानदण्डः,
" अनिन्दनीयः
अथवा निर्दोषः
" इत्यस्य निर्वाचितं,
प्रकाशितवाक्यं
१४:५ मध्ये स्मरणं
कृत्वा पुष्टिः
कृता अस्ति यत्र
ख्रीष्टस्य सच्चिदानन्दस्य
अन्तिमपुनरागमनस्य
"एडवेन्टिस्ट्"
संतानां कृते आरोपितम्
अस्ति ते प्रकाशितवाक्यम्
७ मध्ये “ परमेश्वरस्य
मुद्रायाः ” मुद्रितस्य
“ १४४,०००
” इत्यस्य प्रतीकेन
निर्दिष्टाः सन्ति
तेषां अनुभवः
समग्रस्य एव पवित्रीकरणम्
. अस्मिन् अध्ययने
ज्ञायते यत् निवासस्थानं,
पवित्रस्थानं,
मन्दिरं, तेषां
सर्वाणि प्रतीकाः
च परमेश्वरस्य
महान् उद्धारयोजनायाः
भविष्यवाणीं कृतवन्तः।
ते मनुष्याणां
कृते प्रकाशितस्य
येशुमसीहस्य पार्थिवसेवायाः
प्रकटीकरणे स्वस्य
उद्देश्यं पूर्तिं
च प्राप्नुवन्।
एवं चयनितस्य तस्य
सह यः सम्बन्धः
भवति सः भविष्यद्वाणीरूपः
चरित्रः च भवति;
अज्ञानी मनुष्यः
सर्वं जानाति सृष्टिकर्ता
ईश्वरं अवलम्बते;
यः स्वस्य भविष्यं
निर्माय तस्मै
प्रकाशयति।
राजा सोलोमनेन
निर्मितस्य मन्दिरस्य
अध्ययनेन अधुना
एव अस्मान् ज्ञातं
यत् अस्माभिः मनुष्याणां
कृते सुलभं "मन्दिरम्"
भागं केवलं आकाशीयेश्वरस्य
कृते आरक्षितेन
"अभयारण्येन"
सह न भ्रमितव्यम्।
अस्य फलस्वरूपं,
दान.८:१४ मध्ये
"पवित्रता" इति
शब्दस्य स्थाने
प्रयुक्तः "पवित्रस्थानम्"
इति शब्दः अस्मिन्
समये सर्वान् वैधतां
नष्टं करोति , यतः
एषः स्वर्गीयस्थानस्य
विषये वर्तते यत्र
१८४३ तमे वर्षे
शुद्धिः आवश्यकी
नास्ति तथा च तद्विपरीतम्,
"पवित्रता" इति
शब्दः तेषां सन्तानाम्
विषये वर्तते येषां
पवित्रीकरणार्थं
पृथिव्यां पापस्य
अभ्यासं भङ्गं
कर्तव्यम्, अर्थात्
ईश्वरेण निर्वाचनाय
चयनं करणीयम्।
येशुमसीहस्य
मृत्योः समये
“मन्दिरं” “पवित्रस्थानात्”
पृथक् कृतवान्
पर्दा परमेश्वरेण
विदीर्णः अभवत्,
परन्तु केवलं सन्तानाम्
प्रार्थनाः एव
स्वर्गीयपवित्रस्थानं
प्रति आध्यात्मिकं
प्रवेशं प्राप्नुयुः
यत्र येशुः तेषां
कृते मध्यस्थतां
करिष्यति स्म।
मन्दिरभागः पृथिव्यां
निर्वाचितानाम्
समागमगृहरूपेण
स्वस्य भूमिकां
निरन्तरं कर्तुं
आसीत् । १८४३ तमे
वर्षे अपि तथैव
अभवत्, सिद्धान्तः
नवीनः अभवत् ।
संतानां "मन्दिरं"
पृथिव्यां "अभयारण्ये"
च तिष्ठति, केवलं
स्वर्गीयं, ख्रीष्टस्य
मध्यस्थता आधिकारिकतया
केवलं चयनित-एडवेन्टिस्ट-निर्वाचितानाम्
पक्षे पुनः आरभ्यते।
अतः नूतनसन्धिः
पृथिव्यां “अभयारण्यम्”
नास्ति यत्र तस्य
प्रतीकं अन्तर्धानं
भवति । तत्र केवलं
मोचितानां निर्वाचितानाम्
आध्यात्मिकं “मन्दिरम्”
एव अवशिष्यते।
केवलं
शुद्धिकरणस्य
आवश्यकता आसीत्
पृथिव्यां मनुष्याणां
पापानि, यतः तेषां
पापं कश्चन अपि
स्वर्गं दूषयितुं
न आगतः। केवलं
पिशाचस्य तस्य
विद्रोही राक्षसानां
च उपस्थितिः एव
एतत् कर्तुं शक्नोति
स्म, अतः एव, विजयी,
माइकेले, येशुमसीहः
तान् स्वर्गात्
बहिः निष्कास्य
पापस्य पृथिव्यां
क्षिप्तवान् यत्र
तेषां मृत्युपर्यन्तं
स्थातव्यम्।
पवित्रतायाः
प्रतीकात्मकतायाः
चर्चां कृत्वा
एकं वस्तु अवगन्तुं
अवशिष्टम् अस्ति।
एतानि प्रतीकानि
यावन्तः पवित्राः
सन्ति, ते केवलं
भौतिकवस्तूनि
एव सन्ति । सच्चा
पवित्रता जीवितेषु
अस्ति, अतः येशुमसीहः
मन्दिरात् अधिकः
आसीत् यत् स्वयं
केवलं परमेश्वरस्य
नियमस्य, तस्य
चरित्रस्य प्रतिरूपस्य,
पार्थिवपापिना
आक्षिप्तस्य तस्य
न्यायस्य च निवासार्थं
विद्यमानः आसीत्।
केवलं स्वचयनितानां
शिक्षायाः समर्थनरूपेण
कार्यं कर्तुं
आसीत् यत् परमेश्वरः
एतानि कार्याणि
मूसाभिः तस्य कार्यकर्तृभिः
च कृतवान्। मूर्तिपूजकव्यवहारं
परिहरितुं एव परमेश्वरः
१९८२ तमे वर्षे
एकं पुरुषं, तस्य
सेवकं, रॉन् व्याट्,
स्वस्य साक्ष्यस्य
सन्दूकं अन्वेष्टुं
स्पर्शं च कर्तुं
अधिकृतवान् यतः
" येशुना
साक्ष्यं " यत्
" भविष्यद्वाणीयाः
आत्मा अस्ति "
तस्य कृते दूरं
श्रेष्ठं अधिकं
च उपयोगी अस्ति
यतः सः पृथिव्यां
स्वस्य चयनितानां
कृते सज्जीकृतस्य
उद्धारयोजनायाः
अर्थं प्रकाशयितुं
व्यक्तिगतरूपेण
आगतः। रॉन् व्याट्
इत्यस्मै स्वर्गदूतैः
जहाजात् बहिः निष्कासितानां
दशआज्ञानां चलच्चित्रं
ग्रहीतुं अनुमतिः
आसीत्, परन्तु
सः तत् दृश्यं
स्थापयितुं न अस्वीकृतवान्
। एते तथ्यानि
सिद्धयन्ति यत्
परमेश्वरः स्वस्य
अस्वीकारस्य पूर्वमेव
जानाति स्म, परन्तु
एषः विकल्पः अस्मान्
मूर्तिपूजायाः
रक्षणं करोति यत्
एतादृशः रिकार्डिङ्ग्
तस्य केषुचित्
अधिकदुर्बलनिर्वाचितेषु
उत्पन्नं कर्तुं
शक्नोति स्म। इयं
वास्तविकता अस्माकं
कृते प्रकाशिता
अस्ति, येन वयं
अस्माकं प्रेम्णः
परमेश्वरेण दत्तं
मधुरं सौभाग्यं
इति अस्माकं हृदयस्य
विचारेषु स्थापयामः।
उत्पत्तिग्रन्थस्य
पृथक्करणम्
इदानीं
यदा अस्य पुस्तकस्य
अध्ययनेन अस्मान्
दानियलस्य प्रकाशितवाक्यस्य
च भविष्यद्वाणीषु
निगूढानि रहस्यानि
प्रकाशितानि, तदा
मया इदानीं उत्पत्तिग्रन्थे
प्रकाशितानां
भविष्यद्वाणीनां
परिचयः करणीयः,
यस्य शब्दस्य अर्थः
"आरम्भः" अस्ति।
अवधानम्
!!! उत्पत्तिग्रन्थस्य
अस्मिन् अध्ययने
वयं यत् साक्ष्यं
लक्षयितुम् गच्छामः
तत् प्रत्यक्षतया
परमेश्वरस्य मुखात्
आगतं यः स्वसेवकं
मूसां प्रति तत्
आज्ञापितवान्।
अस्मिन् विवरणे
अविश्वासः सर्वाधिकं
आक्रोशं भवति यत्
प्रत्यक्षतया
परमेश्वरस्य विरुद्धं
कर्तुं शक्यते,
एकः आक्रोशः यः
स्थायिरूपेण स्वर्गस्य
द्वारं पिधायति
यतोहि एतत् " विश्वासस्य
सर्वथा अभावं प्रकाशयति,
यस्य विना ईश्वरस्य
प्रीतिः असम्भवः
" इति इब्रानियों
११:६ इत्यस्य अनुसारम्।
स्वस्य
प्रलयस्य प्रस्तावनायां
येशुः अस्य व्यञ्जनस्य
दृढतया बलं दत्तवान्
यत् " अहं
आल्फा ओमेगा च,
आरम्भः अन्तः च
," यत् सः पुनः प्रकाशितवाक्यस्य
२२:१३ मध्ये स्वस्य
प्रकाशनस्य अन्ते
उद्धृतवान्। उत्पत्तिग्रन्थस्य
भविष्यद्वाणीरूपं
वयं पूर्वमेव लक्षितवन्तः,
विशेषतः सप्तदिवसीयसप्ताहस्य
विषये यस्मिन्
सप्तसहस्रवर्षस्य
भविष्यद्वाणी
भवति। अत्र, अहं
उत्पत्तिग्रन्थस्य
अस्य " पृथक्करणस्य
" विषयस्य पक्षात्
उपसर्पयामि यत्
तस्य विशेषतया
लक्षणं यथा वयं
पश्यामः।
उत्पत्तिः
१
प्रथमदिनम्
उत्पत्तिः
१:१: “ आदौ ईश्वरः
आकाशं पृथिवीं
च सृष्टवान् .”
आरम्भः
" इति
शब्दः सूचयति,
" पृथिवी
" खलु ईश्वरेण
नूतनपरिमाणस्य
केन्द्रं आधारं
च निर्मितवती,
तत्पूर्वं आकाशजीवनरूपानाम्
समानान्तरम्।
चित्रकारस्य प्रतिबिम्बस्य
उपयोगाय तस्य कृते
नूतनस्य चित्रस्य
निर्माणस्य निर्माणं
कार्यान्वयनञ्च
भवति । परन्तु
पूर्वमेव अवलोकयामः
यत्, तेषां उत्पत्तितः
" द्यावापृथिवी
" विभक्तौ
स्तः | " स्वर्गाः
" शून्यं, अन्धकारमयं,
अनन्तं च ताराान्तरब्रह्माण्डं
निर्दिशन्ति; तथा
“ पृथिवी
” तदा जलेन आवृता
कन्दुक इव भासते।
" पृथिवी
" अस्य विशिष्टस्य
पार्थिवपरिमाणस्य
सृष्टेः आरम्भे
वा " आरम्भे
" वा निर्मितत्वात्
सृष्टिसप्ताहस्य
पूर्वास्तित्वं
नासीत् शून्यात्
निर्गत्य ईश्वरस्य
आज्ञानुसारं रूपं
गृह्णाति यत् तस्य
प्रथमेन एव प्राणिना
स्वर्गे कृतस्य
पापस्य उत्पत्तिस्थानस्य
स्वतन्त्रतायाः
कारणात् आवश्यकीभूता
भूमिकां निर्वहति
यः यशायाहः १४:१२
" प्रातःकालस्य
तारा " " प्रदोषस्य पुत्रः
" इति कथयति सः
परमेश्वरस्य अधिकारं
प्रति आव्हानात्
आरभ्य शैतानः अभवत्।
ततः परं सः विद्यमानस्य
स्वर्गविद्रोहीशिबिरस्य,
भविष्यस्य पार्थिवशिबिरस्य
च नेता अस्ति ।
उत्पत्तिः
१:२: “पृथिवी
अरूपा शून्या च
आसीत्, गभीरस्य
मुखस्य उपरि अन्धकारः
आसीत्, परमेश्वरस्य
आत्मा च जलस्य
उपरि भ्रमति स्म
.”
यथा
चित्रकारः कैनवासस्य
उपरि भूस्तरं प्रयोक्तुं
आरभते तथा ईश्वरः
पूर्वमेव सृष्टे
स्वर्गजीवने प्रचलितं
स्थितिं प्रस्तुतं
करोति तथा च पार्थिवजीवनं
यत् सः सृजति।
स एवं " अन्धकार
" इति शब्देन सर्वं
निर्दिशति यत्
तस्य अनुमोदने
नास्ति यत् सः
निरपेक्षविरोधेन
" प्रकाश
" इति नाम करिष्यति
। अयं श्लोकः "
अन्धकारः
" इति शब्दस्य,
सर्वदा बहुवचने
यतः तस्य पक्षाः
बहुविधाः सन्ति,
तस्य च " अगाधः
" इति शब्दस्य च
मध्ये यत् कडिः
स्थापयति तत् अवलोकयामः
यत् जीवनरूपं न
धारयति पृथिवीं
निर्दिशति परमेश्वरः
स्वशत्रून् निर्दिष्टुं
एतत् प्रतीकं प्रयुक्तवान्:
प्रकाशितवाक्य
११:७ मध्ये “अभक्ताः”
क्रान्तिकारिणः
स्वतन्त्रचिन्तकाः
च प्रकाशितवाक्य
१७:८ मध्ये पोपकैथोलिकधर्मस्य
विद्रोहिणः च।
परन्तु, विद्रोही
प्रोटेस्टन्टाः
१८४३ तमे वर्षे
तेषां सह सम्मिलिताः,
क्रमेण शैतानस्य
आधिपत्यं गत्वा,
" अतलगर्तस्य
दूतः " प्रकाशितवाक्यस्य
९:११; येषु १९९५
तमे वर्षे अविश्वासी
एडवेन्टिज्म्-धर्मः
सम्मिलितः ।
अस्मिन्
श्लोके प्रस्ताविते
प्रतिबिम्बे वयं
पश्यामः यत् " अन्धकारः
" " परमेश्वरस्य
आत्मानं " " जलात् " पृथक् करोति
यत् प्रतीकरूपेण
भविष्यद्वाणीं
करिष्यति, दानियले
प्रकाशितवाक्ये
च, दान.७:२-३ तथा प्रकाशितवाक्येषु
१३:१ मध्ये " समुद्रः
" प्रतीकानाम्
अधः " जनानां,
राष्ट्राणां, भाषाणां
च " जनसमूहः , प्रकाशितवाक्यम्
८:१०, ९:१४, १६:१२, च
" नद्यः
" इत्यस्य अधः।
१७:१-१५ । वियोगः
शीघ्रमेव हव्वा
आदमयोः कृतस्य
मूल “ पापस्य ”
कारणं भविष्यति
। यथा दत्तप्रतिमायां,
परमेश्वरः अन्धकारस्य
जगति अस्ति यः
विद्रोहीदूतैः
सह सम्बद्धः अस्ति
ये परमेश्वरस्य
अधिकारं आव्हानं
कर्तुं शैतानस्य
अनुसरणं कुर्वन्ति।
उत्पत्तिः
१:३: “ परमेश्वरः
अवदत्, प्रकाशः
भवतु!” तत्र च प्रकाशः
" ।
स्वस्य
सार्वभौमविवेकेन
स्वस्य “ भद्रस्य ” मानकं
निर्धारयति।
" सद् " इत्यस्य
एषः विकल्पः " प्रकाश
" इति शब्देन सह
सम्बद्धः अस्ति
यतः तस्य गौरवपूर्णः
पक्षः सर्वैः सर्वैः
च दृश्यते, यतः
सद्भावः " लज्जां " न जनयति
यत् मनुष्यः स्वस्य
दुष्टकार्यं साधयितुं
निगूढं करोति एषा
“लज्जा” आदमः पापस्य
अनन्तरं उत्पत्तिः
३ अनुसारं अनुभूयते,
उत्पत्तिः २:२५
इत्यस्य तुलने।
उत्पत्तिः
१:४: “ परमेश्
वरः प्रकाशं भद्रं
दृष्टवान्, परमेश्
वरः प्रकाशं अन्धकारात्
पृथक् कृतवान्
.”
एषः
एव प्रथमः
न्यायः यः ईश्वरेण
व्यज्यते। सः
" प्रकाश
" इति शब्देन प्रेरितस्य
सद्भावस्य
चयनं " अन्धकार
" इति शब्देन निर्दिष्टस्य
दुष्टस्य
निन्दां च प्रकाशयति
|
ईश्वरः
अस्मान् स्वस्य
पार्थिवसृष्टेः
उद्देश्यं प्रकाशयति
अतः तस्य योजना
यत् अन्तिमं परिणामं
प्राप्स्यति तत्
प्रकाशयति यत्
ये स्वस्य “ प्रकाशं
” प्रेम्णा पश्यन्ति
तेषां निश्चितवियोगः
ये “ अन्धकारं
” प्राधान्यं ददति।
“ प्रकाशः
अन्धकारः च ” इति
स्वतन्त्रतायाः
सिद्धान्तेन सम्भवौ
विकल्पौ स्तः यत्
ईश्वरः स्वस्य
सर्वेभ्यः आकाशीय-पृथिवी-जीवेभ्यः
दातुम् इच्छति
स्म । एतयोः विरुद्धशिबिरयोः
अन्ते द्वौ नेतारौ
भवतः; येशुमसीहः
“ प्रकाशः
” इति कृते शैतानः
च “ अन्धकारः
” इति । एतयोः च
विरुद्धशिबिरयोः
पृथिव्याः ध्रुवद्वयवत्
अपि द्वौ सर्वथा
भिन्नौ अन्तौ भविष्यतः;
निर्वाचिताः प्रकाशितवाक्यस्य
२१:२३ इत्यस्य
अनुसारं परमेश्वरस्य
प्रकाशे अनन्तकालं
यावत् जीविष्यन्ति;
तथा ख्रीष्टस्य
पुनरागमनेन नष्टाः
विद्रोहिणः निर्जनपृथिव्याः
“ रजः ” इति
रूपेण अन्ते गमिष्यन्ति
या पुनः उत्पत्ति
१:२ मध्ये “अगाधः ” अभवत्।
न्यायाय पुनरुत्थापिताः,
ते प्रकाशितवाक्यस्य
२०:१५ इत्यस्य
अनुसारं “ द्वितीयमृत्युस्य
” “अग्निसरोदे ” भक्षिताः
भूत्वा निश्चितरूपेण
विनाशिताः भविष्यन्ति।
उत्पत्तिः
१:५: “ परमेश्
वरः प्रकाशं दिवसम्
आह्वयति स्म, अन्धकारं
च रात्रौ इति आह्वयति
स्म, अतः सायंकालः
अभवत्, प्रातःकाले
च प्रथमदिनम् .
एषः
" प्रथमः
दिवसः " " प्रकाशः
अन्धकारः च " इति
विकल्पैः निर्मितयोः
शिबिरयोः निश्चितवियोगाय
समर्पितः अस्ति
ये येशुमसीहस्य
अन्तिमविजयपर्यन्तं
पार्थिवसृष्टेः
नवीकरणपर्यन्तं
पृथिव्यां परस्परं
सम्मुखीभवन्ति।
" प्रथमदिनम्
" एवं " चिह्नितं
" भवति यत् विद्रोहिणः
तस्य विरुद्धं
युद्धं कर्तुं
ईश्वरस्य अनुमतिं
दत्त्वा सम्पूर्णसप्ताहेन
भविष्यवाणीकृतेषु
"सप्तसहस्रेषु"
वर्षेषु। एवं चिह्नं
भवितुं सम्यक्
उपयुक्तं भवति
, अर्थात् षड्सहस्राब्दानां
कालखण्डे मूर्तिपूजकजनानाम्
अथवा काफिरयहूदीनां
मध्ये प्राप्तस्य
मिथ्यादिव्यपूजायाः
" चिह्नं
", परन्तु विशेषतः
ईसाईयुगे, यतः
"अविजितसूर्यस्य
दिवसस्य" साप्ताहिकविश्रामदिवसरूपेण
स्वीकृत्य कान्स्टन्टिन
प्रथमस्य साम्राज्याधिकारिणा
७ मार्च दिनाङ्के
आरोपितः एवं च,
अस्मात् तिथ्याः
आरभ्य वर्तमानः
"ईसाई" रविवासरः
५३८ तः पोपस्य
रोमनकैथोलिकविश्वासेन
तस्मै दत्तस्य
धार्मिकसमर्थनस्य
अनुसरणं कृत्वा
" पशुस्य
चिह्नं " अभवत्
अद्यापि च न समाप्तम्।
द्वितीयः
दिवसः
उत्पत्तिः
१:६: “ ईश्वरः
अवदत्, जलस्य मध्ये
एकः आकाशः भवतु,
सः जलं जलात् पृथक् करोतु
.”
पुनः
विरहप्रश्नः : “ जलात् जलम्
.” क्रिया " जल " इत्यनेन
प्रतीकितानां
ईश्वरस्य प्राणिनां
वियोगस्य
भविष्यवाणीं करोति
। अयं श्लोकः स्वर्गीयजीवनस्य
पार्थिवजीवनात्
स्वाभाविकवियोगस्य
पुष्टिं करोति
तथा च उभयत्र "ईश्वरस्य
पुत्राणां" "शैतानस्य
पुत्राणां" पृथक्त्वस्य
पुष्टिं करोति
ये तथापि एकत्र
सहजीवनं आहूताः
सन्ति यावत् दुष्टविद्रोहीदूतानां
कृते येशुमसीहस्य
मृत्युना चिह्नितः
न्यायः यावत्,
तथा च पृथिवीजनानाम्
कृते येशुमसीहस्य
गौरवपूर्णं पुनरागमनं
यावत् ।
एतेन वियोगेन
मनुष्यः आकाशदूतानां
किञ्चित् नीचः
सृष्टः भविष्यति
इति तथ्यं न्याय्यं
करिष्यति यतः आकाशीयः
आयामः तस्य दुर्गमः
भविष्यति पृथिव्याः
इतिहासः अन्त्यपर्यन्तं
दीर्घकालं यावत्
क्रमणं भविष्यति
। पापेन विकारः
निर्मितः ईश्वरः
च चयनात्मकक्रमणद्वारा
एतत् विकारं व्यवस्थितं
करोति।
उत्पत्तिः
१:७: “ परमेश्वरः
विस्तारं कृत्वा
विस्तारस्य अधः
स्थितं जलं विस्तारस्य
उपरि स्थितात्
जलं च विभज्य
तथैव अभवत् .
दत्ता
प्रतिमा " अधः स्थितैः
जलैः " भविष्यवाणीं
कृतं पार्थिवजीवनं
" विस्तारस्य
उपरि " स्वर्गजीवनात्
पृथक् करोति
|
उत्पत्तिः
१:८: “ ततः परमेश्
वरः विस्तारं स्वर्गम्
आह्वयत् ।सन्ध्या
अभवत् प्रातःकाले
च द्वितीयदिनम्
.
अयं
आकाशः वायुमण्डलीयस्तरं
निर्दिशति यत्
जलं निर्मायितयोः
वायुयोः (हाइड्रोजन-आक्सीजनयोः)
निर्मितः भूभागस्य
सम्पूर्णं पृष्ठं
परितः भवति, या
स्वाभाविकतया
मनुष्यस्य कृते
सुलभः नास्ति ईश्वरः
तत् अदृश्यस्य
आकाशीयजीवनस्य
उपस्थित्या सह
सम्बध्दयति, यत्
अस्ति यतः शैतानः
एव इफिसियों 19:10 मध्ये
" वायुशक्तिराजकुमारः
" इति नाम प्राप्स्यति।
२:२: "... यस्मिन्
काले यूयं जगतः
मार्गानुसारं
वायुशक्तिराजकुमारस्य
अनुसारं चरन्ति
स्म, यः आत्मा इदानीं
अवज्ञापुत्रेषु
कार्यं करोति ";
वृत्तिः तस्य आकाशजगति
पूर्वमेव आसीत्।
तृतीयः
दिवसः
उत्पत्तिः
१:९: “ परमेश्वरः
अवदत्, स्वर्गस्य
अधः जलं एकस्मिन्
स्थाने सङ्गृहीतं
भवतु, शुष्कभूमिः
च प्रकटिता भवतु।
तथा च अभवत् ."
एतावता
" जलं " सम्पूर्णां
पृथिवीं आच्छादयति
स्म किन्तु तेषु
अद्यापि ५ दिने
सृष्टस्य समुद्रीयपशुजीवनस्य
किमपि रूपं नासीत्
| . एषा सटीकता उत्पत्ति
६ ग्रन्थस्य जलप्रलयस्य
क्रियायाः सर्वान्
प्रामाणिकताम्
दास्यति यत् डुबन्त्याः
पृथिव्यां समुद्रीयपशुजीवनस्य
रूपं प्रसारयितुं
समर्थः भविष्यति
यत् तत्र समुद्रीयजीवाश्मान्
शंखान् च अन्वेष्टुं
न्याय्यं करिष्यति।
उत्पत्तिः
१:१०: “ परमेश्
वरः शुष्कभूमिं
पृथिवीं आह्वयति
स्म, जलसङ्ग्रहं
च समुद्राः इति
आह्वयत्, परमेश्
वरः दृष्टवान्
यत् तत् भद्रम्
.
इदं
नूतनं पृथक्त्वं
ईश्वरेण " उत्तमम्
" इति न्याय्यते
यतोहि समुद्राणां
महाद्वीपानां
च परं सः एतयोः
पदयोः " समुद्रः
भूमिः च " द्वयोः
प्रतीकयोः भूमिकां
ददाति यत् क्रमशः
कैथोलिक-ईसाई-चर्चं
तथा प्रोटेस्टन्ट-क्रिश्चियन-चर्चं
निर्दिष्टं करिष्यति
यत् प्रथमतः सुधारित-चर्च-नाम्ना
उद्भूतम् तेषां
वियोगः
, ११७० तमे वर्षे
१८४३ तमे वर्षे
च कृतः, अतः ईश्वरेण
“ उत्तमः ” इति न्यायः क्रियते
। तथा च सुधारकाले
तस्य विश्वासपात्रसेवकानां
कृते तस्य प्रोत्साहनं
प्रकाशितवाक्यम्
२:१८-२९ मध्ये प्रकाशितम्।
एतेषु श्लोकेषु
वयं २४, २५ च श्लोकयोः
एतत् महत्त्वपूर्णं
स्पष्टीकरणं प्राप्नुमः
ये अपवादात्मकायाः
अस्थायीस्थितेः
साक्ष्यं ददति
यत् “ किन्तु
युष्माकं कृते
यावन्तः थ्यातिरानगरे
सन्ति, येषां एषः
सिद्धान्तः नास्ति,
ये च शैतानस्य
गभीरताम् न जानन्ति,
यथा वदन्ति, अहं
युष्मान् वदामि
यत् अहं भवद्भ्यः
अन्यं भारं न स्थापयिष्यामि
केवलं
भवतः यत्
अस्ति तत् धारय
यावत् अहं न आगच्छामि
.” पुनः अस्य समागमस्य
माध्यमेन ईश्वरः
विद्रोही स्वर्गदूतैः
मानवीयैः आत्माभिः
निर्मितस्य अव्यवस्थायाः
क्रमं आनयति यत्
" पृथिवी
" सम्पूर्णं ग्रहं
स्वनाम दास्यति
यतोहि " शुष्क
" मनुष्यस्य जीवनस्य
प्राकृतिकं वातावरणं
भवितुम् सज्जीकृता
अस्ति यस्य कृते
एषा सृष्टिः ईश्वरेण
निर्मितः अस्ति
समुद्रपृष्ठं
शुष्कभूमिपृष्ठात्
चतुर्गुणं बृहत्तरं
भवति स्म " समुद्रः " इति
नाम श्रेष्ठतया
अर्हति किन्तु
ईश्वरीययोजनायां
न्याय्यं न भवति
rest of the true seventh day : Saturday .
उत्पत्तिः
१:११: “ परमेश्वरः
अवदत्, पृथिव्यां
वनस्पतयः, बीजप्रदाः
वनस्पतयः, फलवृक्षाः
च प्रत्येकं स्वविधानुसारं,
यस्मिन् तेषां
बीजानि सन्ति,
पृथिव्यां जनयन्तु।
तथा च अभवत्
शुष्कभूमिं
प्रति ईश्वरेण
दत्ता प्राथमिकता
पुष्टा भवति : प्रथमं
वनस्पतिं,
बीजप्रदातृवनस्पतयः,
स्वप्रकारानुसारं
फलं दत्तवन्तः
फलवृक्षाः " उत्पादयितुं
" " शक्तिं प्राप्नोति
सर्वाणि वस्तूनि
प्रथमं मनुष्यस्य
आवश्यकतायै, गौणतया
च स्थलीय-आकाशीय-पशूनां
कृते उत्पादितानि
ये तं परितः भविष्यन्ति।
पृथिव्याः एतानि
उत्पादनानि ईश्वरेण
स्वसेवकानां समक्षं
स्वस्य पाठं प्रकाशयितुं
प्रतीकात्मकप्रतिमारूपेण
उपयुज्यन्ते।
मनुष्यः "वृक्षः " इव
शुभाशुभं वा फलं
दास्यति।
उत्पत्तिः
१:१२: “ पृथिवी
वनस्पतिः, वनस्पतयः,
यथाविधं बीजं ददति,
वृक्षाः च फलं
दत्तवन्तः, येषु
तेषां बीजं यथावत्,
ईश्वरः तत् भद्रं
दृष्टवान्। »
अस्मिन्
तृतीयदिने , ईश्वरेण
निर्मितं कार्यं
कोऽपि दोषः न कलङ्कयति,
प्रकृतिः सिद्धा
अस्ति अर्थात्
“ सद् ” इति
न्यायिता । सम्यक्
वायुमण्डलीय-स्थलीयशुद्धौ
पृथिवी स्वस्य
उत्पादनं बहुगुणयति
। फलानि तेषां
भूतानाम् अभिप्रेतानि
सन्ति ये पृथिव्यां
जीविष्यन्ति: मनुष्याः
पशवः च ये क्रमेण
स्वव्यक्तिगतरूपेण
फलं जनयिष्यन्ति।
उत्प.१:१३:
“ सायं च प्रातःकाले
च तृतीयदिनम् .”
चतुर्थः
दिवसः
उत्पत्तिः
१:१४: “ ततः
परमेश् वरः अवदत्
, स् वर्गविस्तारे
ज्योतिः भवन्तु
येन दिवसः रात्रौ
च पृथक्
भवति , येन ते ऋतूनां
, दिवसानां वर्षाणां
च चिह्नानि भवेयुः
।”
नूतनः
वियोगः
प्रादुर्भवति
: “ दिवा रात्रौ
.” इदम् चतुर्थं
दिवसं यावत् दिवालोकेन
न लभ्यते स्म ।
दिवारात्रयोः
पृथक्त्वं पूर्वमेव
ईश्वरनिर्मिते
आभासीरूपेण आसीत्
। स्वस्य सृष्टिं
स्वस्य उपस्थितितः
स्वतन्त्रं कर्तुं
ईश्वरः चतुर्थे
दिने आकाशपिण्डान्
सृजति येन मनुष्याः
ताराान्तरब्रह्माण्डे
एतेषां पिण्डानां
स्थितिम् आधारीकृत्य
पञ्चाङ्गं स्थापयितुं
शक्नुवन्ति। एवं
राशिचक्राणि प्रादुर्भविष्यन्ति,
ज्योतिषः स्वसमयात्
पूर्वं किन्तु
वर्तमानं भविष्यवाणीं
विना यत् तत्सक्तं
भवति अर्थात् खगोलशास्त्रम्।
उत्प.१:१५:
“ पृथिव्यां
प्रकाशं दातुं
स्वर्गस्य आकाशे
प्रकाशाः स्युः।
तथा च अभवत् ."
"
पृथिवी
" " दिवा " इत्यनेन
" रात्रौ
" इव प्रकाशिता
भवितुमर्हति ,
परन्तु " दिवसस्य " " प्रकाशः
" " रात्रौ
" इत्यस्य " प्रकाशः
" अतिक्रान्तव्यः
यतः सा सत्यस्य
ईश्वरस्य प्रतीकात्मकं
प्रतिबिम्बं, यत्
सर्वं जीवति। तथा
च " रात्रौ
दिवसः " इति क्रमेण
तस्य अन्तिमविजयस्य
भविष्यवाणीं करोति
ये तस्य सर्वेषां
शत्रुणां विरुद्धं
ये तस्य प्रियानाम्
धन्यानां च निर्वाचितानाम्
अपि सन्ति। " पृथिवीं
प्रकाशयति " इति
एषा भूमिका एतेषां
ताराणां कृते सृष्टिकर्ता
ईश्वरस्य नाम्ना
प्रस्तुतं सत्यं
वा असत्यं वा उपदिश्य
धार्मिककर्मणां
प्रतीकात्मकं
अर्थं दास्यति।
उत्पत्तिः
१:१६: “ परमेश्वरः
द्वौ महान् प्रकाशौ
निर्मितवान्, महत्तरं
प्रकाशं दिवसं
शासयितुं, लघुतरं
प्रकाशं च रात्रौ
शासनं कर्तुं,
सः ताराणामपि निर्मितवान्
सूर्यस्य
" चन्द्रस्य च
", " महान्
प्रकाशकद्वयस्य
" आह्वानं कुर्वन्
ईश्वरः सूर्यं
" महत्तमम्
" इति व्यञ्जनेन
निर्दिशति यदा
ग्रहणाः तत् सिद्धयन्ति,
सौरचन्द्रचक्रद्वयं
अस्मान् समानप्रमाणेन
दृश्यते, एकः परस्परं
आच्छादयति। परन्तु
यः ईश्वरः तस्य
निर्माणं कृतवान्
सः मनुष्यस्य पुरतः
जानाति यत् अस्य
लघुरूपं पृथिव्याः
दूरतायाः कारणेन
अस्ति, सूर्यः
चन्द्रात् ४००
गुणाधिकः परन्तु
४०० गुणाधिकः अस्ति
अनेन सटीकतया सः
स्वस्य परमं सृष्टिकर्ता
ईश्वरः इति उपाधिं
पुष्टयति, प्रतिपादयति
च। अपि च, आध्यात्मिकस्तरस्य,
रात्रौ अन्धकारस्य
च प्रतीकस्य चन्द्रस्य
लघुत्वस्य तुलने
स्वस्य अतुलनीयं
“महात्म्यं” प्रकाशयति
। एतेषां प्रतीकात्मकभूमिकानां
प्रयोगः योहनः
१:९ मध्ये " प्रकाशः " इति
नामकस्य येशुमसीहस्य
विषये भविष्यति:
" सः प्रकाशः
सच्चिदानन्दः
प्रकाशः आसीत्,
यः जगति आगच्छन्तं
प्रत्येकं मनुष्यम्
बोधयति आवाम्
अवलोकयामः यत्
चन्द्रपञ्चाङ्गे
निर्मितस्य शारीरिकस्य
यहूदीजनस्य प्राचीनगठबन्धनं
"अन्धकारस्य"
युगस्य चिह्नस्य
अधः स्थापितं आसीत्;
एतत् ख्रीष्टस्य
प्रथमद्वितीयं
आगमनं यावत्। यथा
"अमावासोत्सवानां"
उत्सवः, यदा अन्तर्धानं
भवति चन्द्रः अदृश्यः
भवति, तदा ख्रीष्टस्य
सौरयुगस्य आगमनस्य
भविष्यवाणी कृता,
यत् माल. 4:2 compares to a " sun of righteousness ": " किन्तु
ये मम नामभयन्ते
तेषां कृते धर्मस्य
सूर्यः पक्षेषु चिकित्सां
कृत्वा उत्तिष्ठति
; यूयं बहिः गत्वा
वत्साः इव स्तम्भात्
प्लविष्यन्ति
,...”. प्राचीनयहूदीगठबन्धनस्य
अनन्तरं " चन्द्रः " मिथ्याईसाईधर्मस्य
प्रतीकः अभवत्,
३२१ तमे ५३८ तमे
वर्षे च क्रमशः
कैथोलिकः, ततः
१८४३ तमे वर्षात्
प्रोटेस्टन्टः,
तथा च ... १९९४ तमे
वर्षात् संस्थागतः
एडवेन्टिस्टः
श्लोके
“ ताराणाम्
” अपि उल्लेखः अस्ति
। तेषां प्रकाशः
मन्दः अस्ति, परन्तु
ते एतावन्तः सन्ति
यत् ते पृथिव्यां
रात्रौ आकाशं प्रकाशयन्ति
। " तारा
" एवं धार्मिकदूतानां
प्रतीकं भवति ये
स्थिताः तिष्ठन्ति
वा ये Apo.6
:13 इत्यस्य " 6th seal
" इत्यस्य चिह्नवत्
पतन्ति यस्मिन्
ताराणां पतनं नवम्बर्
13, 1833 दिनाङ्के निर्वाचितानाम्
कृते भविष्यवाणीं
कर्तुं आगतः, 1843 तमस्य
वर्षस्य कृते प्रोटेस्टन्टधर्मस्य
विशालः पतनः " सरदीस्
" इत्यस्य सन्देशः
यस्मै येशुः घोषयति
यत् " त्वं
जीवितः इति कारणेन
गच्छसि, त्वं च
मृतः असि "। एतत्
पतनं प्रकाशितवाक्यम्
९:१ मध्ये स्मरणं
भवति: “ पञ्चमः
दूतः ध्वनितवान्।
अहं च स्वर्गात्
पृथिव्यां पतितं
तारकं दृष्टवान्
। अतलगर्तस्य
कुञ्जी तस्मै दत्ता
आसीत् । प्रोटेस्टन्ट-धर्मस्य
पतनात् पूर्वं
प्रकाशितवाक्यम्
८:१० तथा ११ ईश्वरेण
निश्चितरूपेण
निन्दितस्य कैथोलिकधर्मस्य
तत् उद्दीपयति:
“ तृतीयः
दूतः स्वस्य ध्वनिं
कृतवान् तुरही
। स्वर्गात्
च मशालवत् दह्यमानः
महान् तारकः पतितः
; तृतीयभागं नद्यां
जलस्रोतानां च
उपरि पतितम्। »
श्लोकः ११ तस्य
नाम “ एबसिन्थे
” इति ददाति : “ अस्य
तारकस्य नाम एबसिन्थे
अस्ति ;ततः
जलस्य तृतीयभागः
कृमिः अभवत्
, जलात् बहवः जनाः
मृताः, यतः ते कटुतां
प्राप्तवन्तः
।एतत् प्रकाशितवाक्यम्
१२:४ मध्ये पुष्टिः
अस्ति यत् “ तस्य
पुच्छं स्वर्गस्य
ताराणां तृतीयभागं
अपहृत्य पृथिव्यां क्षिप्तवान्
अजगरः प्रसवमुद्यमानायाः
स्त्रियाः पुरतः
स्थितवान् यत्
तस्याः प्रसवकाले
सः तस्याः बालकं
भक्षयितुं शक्नोति
स्म . धर्मदूताः
तदा प्रकाशितवाक्ये
८:१२ मध्ये फ्रांसीसीक्रान्तिकारिणां
वधस्य शिकाराः
भविष्यन्ति: “ चतुर्थः
दूतः स्वस्य तुरहीवादितवान्
।ततः सूर्यस्य
तृतीयभागः, चन्द्रस्य
तृतीयभागः, ताराणां
तृतीयभागः च आहतः,
येन तेषां तृतीयभागः
अन्धकारमयः अभवत्
, दिवसः च तस्य दीर्घतायाः
तृतीयभागं यावत्
न प्रकाशितवान्,
रात्रौ च तथैव
. लक्ष्याणि सर्वधर्मवैरिणः
स्वतन्त्रचिन्तकानां
क्रान्तिकारिणां
अपि, सर्वदा आंशिकरूपेण
( तृतीयः
), " सूर्यः
" " चन्द्रः
" च भवन्ति ।
उत्पत्तिः
१५:५ मध्ये " ताराणि
" अब्राहमाय प्रतिज्ञातस्य
" बीजस्य
" प्रतीकं भवन्ति:
" सः तं बहिः आनयत्,
अवदत्, स्वर्गं
पश्य, ताराश्च
गणय, यदि त्वं तान्
गणयितुं शक्नोषि।
स च तम् अवदत्, “तथा
तव सन्तानः भविष्यति
.” अवधानम् ! सन्देशः
बृहत् परिमाणं
सूचयति परन्तु
अस्य जनसमूहस्य
विश्वासस्य गुणवत्तायाः
विषये किमपि न
वदति यस्मिन् परमेश्वरः
" बहवः आहूताः
किन्तु अल्पाः
चयनिताः " मत्तीनुसारं
प्राप्स्यति।
२२ - १४ । " तारा " पुनः दाने
निर्वाचितानाम्
प्रतीकं भवन्ति।
१२ :३: " ये
च बुद्धिमन्तः
स्वर्गस्य कान्तिवत्
प्रकाशन्ते, ये च बहवः
धर्मं प्रति नक्षत्राणि
इव अनन्तकालं
यावत् प्रकाशन्ते
।"
उत्पत्तिः
१:१७: “ ईश्वरः
तान् स्वर्गविस्तारे
स्थापयति यत् ते
पृथिव्यां प्रकाशं
दातुं शक्नुवन्ति,
”
अत्र
वयं आध्यात्मिककारणात्
ताराणां एतस्याः
भूमिकायाः विषये
ईश्वरस्य आग्रहं
पश्यामः यत् " पृथिवीं
प्रकाशयितुं "
इति ।
उत्पत्तिः
१:१८: “ दिवा
रात्रौ च शासनं
कर्तुं प्रकाशं
च अन्धकारात् पृथक् कर्तुं
परमेश्वरः दृष्टवान्
यत् तत् भद्रम्
.
एकतः
" दिवसं
प्रकाशं च " अपरतः
" रात्रौ
अन्धकारं च " इति
च एकत्र सम्बद्ध्य
एतेषां ताराणां
आध्यात्मिकं प्रतीकात्मकां
भूमिकां पुष्टयति
।
उत्पत्तिः
१:१९: “ सायं
च प्रातः च चतुर्थदिनम्
.”
इदानीं
पृथिवी सूर्यस्य
प्रकाशस्य, तापस्य
च लाभं प्राप्तुं
शक्नोति, येन तस्य
उर्वरता, वनस्पतिभोजनस्य
उत्पादनं च सुनिश्चितं
भवति । परन्तु
सूर्यस्य भूमिका
केवलं हव्वा आदमयोः
कृते पापस्य अनन्तरं
महत्त्वपूर्णा
भविष्यति। अयं
दुःखदः क्षणः यावत्
जीवनं ईश्वरस्य
सृजनात्मकशक्तेः
चमत्कारिकशक्तेः
उपरि आश्रितः अस्ति।
पार्थिवजीवनं
ईश्वरेण अस्य समयस्य
कृते संगठितम्
अस्ति यदा पापं
सर्वैः शापैः पृथिव्यां
प्रहारं करिष्यति।
५ तमः दिवसः
उत्पत्तिः
१:२०: “ ईश्वरः
अवदत्, जलं जीवैः
युक्तं भवतु, पक्षिणः
पृथिव्याः उपरि
स्वर्गविस्तारं
पारं गच्छन्तु
.”
अस्मिन्
५ तमे दिने ईश्वरः
" जलेभ्यः
" एतावन्तः बहुसंख्याकाः
एतावन्तः विविधाः
च " प्रचुररूपेण
जीवितपशून् " उत्पादयितुं
शक्तिं ददाति
यत् आधुनिकविज्ञानेन
तान् सर्वान् गणयितुं
कष्टं भवति |. अत्यन्तं
अन्धकारे अगाधस्य
गहने वयं लघुप्रतिदीप्तपशूनां
अज्ञातं जीवनरूपं
आविष्करोमः ये
ज्वलन्ति, निमिषन्ति,
प्रकाशस्य तीव्रताम्
अपि च वर्णं परिवर्तयन्ति
तथैव आकाशविस्तारः
“ पक्षिणां
” उड्डयनस्य सजीवीकरणं
प्राप्स्यति ।
अत्र " पक्षस्य
" प्रतीकं दृश्यते
यत् पक्षयुक्तानां
मांसपशवः वायुतले
गन्तुं शक्नुवन्ति
। प्रतीकं आकाशीयात्मनां
कृते संलग्नं भविष्यति
येषां तस्य आवश्यकता
नास्ति यतोहि ते
स्थलीय-आकाशीय-भौतिक-नियमानाम्
अधीनाः न सन्ति
पृथिव्याः च पक्षिजातिषु
ईश्वरः स्वस्य
कृते "गरुडस्य
" प्रतिबिम्बं
गृह्णीयात् यत्
सर्वेषु पक्षिजातीनां
उड्डयनपशूनां
च मध्ये उच्चतमं
भवति। " गरुडः
" अपि साम्राज्यस्य
प्रतीकं भवति,
दान.७:४ मध्ये राजा
नेबुकदनेस्सरस्य
तथा च प्रकाशितवाक्यम्
८:१३ मध्ये नेपोलियन
प्रथमस्य " अहं पश्यन्
स्वर्गस्य
मध्ये एकं गरुडं
उड्डीयमानं श्रुतवान्
, यः उच्चैः स्वरेण
वदति स्म : धिक्,
धिक्, धिक् पृथिव्यां
निवासिनः, त्रयाणां
तुरङ्गस्य अन्यस्वरस्य
कारणात् एन्जिल्स
ये ध्वनिं कर्तुं
प्रवृत्ताः सन्ति!
"अस्य साम्राज्यशासनस्य
उद्भवेन अपो इत्यस्य
अन्तिमत्रिषु
" तुरहीनां
" प्रतीकस्य अन्तर्गतं
पाश्चात्यदेशानां
निवासिनः प्रहारं
करिष्यन्ति इति
त्रयः महान् " दुर्भाग्याः
" इति भविष्यवाणीं
कृतवन्तः। ९ तथा
११, १८४३ तमे वर्षात्,
यदा दान.८:१४ इत्यस्य
फरमानः प्रवर्तते
स्म ।
"गरुड
" विहाय
अन्ये " आकाशपक्षिणः
" आकाशदूतानां,
शुभाशुभानां च
प्रतीकाः भविष्यन्ति
।
उत्पत्तिः
१:२१: “ परमेश्
वरः महासमुद्रजीवान्
सर्वान् च चरन्
प्राणिन् च सृजत्,
ये जलेन प्रचुरं
उत्पद्यन्ते, तेषां
प्रकारानुसारं,
सः प्रत्येकं पक्षिणः
पक्षिणः अपि यथाविधं
सृष्टवान्, ईश्वरः
दृष्टवान् यत्
तत् भद्रम्
ईश्वरः
पापस्य स्थितिं
कृते समुद्रीजीवनं
सज्जीकरोति, सः
समयः यदा " बृहत्तराः मत्स्याः
" लघुमत्स्यान्
स्वस्य भोजनं करिष्यन्ति,
एतत् एव प्रोग्रामितं
दैवं प्रत्येकस्मिन्
जातिषु तेषां प्रचुरतायां
उपयोगिता च। " पक्षपक्षिणः
" अस्मात् सिद्धान्तात्
न पलायिष्यन्ति
यतः ते अपि स्वस्य
पोषणार्थं परस्परं
हन्ति । परन्तु
पापात् पूर्वं
कोऽपि समुद्रपशुः
पक्षी वा अन्यस्य
हानिं न करोति,
जीवनं तान् सर्वान्
सजीवं करोति, ते
च सम्यक् सामञ्जस्येन
सह वर्तन्ते। अतः
ईश्वरः स्थितिं
“ उत्तमम्
” इति न्याययति
। समुद्रस्य “ पशवः ” “ पक्षिणः
” च पापस्य अनन्तरं
प्रतीकात्मकां
भूमिकां निर्वहन्ति
। तदा जातियोः
मध्ये घातकयुद्धानि
“ समुद्राय
” “मृत्युः” इति
अर्थं दास्यन्ति
यत् ईश्वरः हिब्रूपुरोहितानाम्
आचमसंस्कारे ददाति।
अस्य कृते प्रयुक्ता
टङ्की " लालसागरस्य
पारगमनस्य स्मृतौ
" समुद्र
" इति उच्यते , उभयम्
अपि क्रिश्चियनबप्तिस्मायाः
पूर्वरूपं भवति
एवं प्रकाशितवाक्ये
१३:१ मध्ये " समुद्रात्
उत्तिष्ठति पशुः
" इति नाम दत्त्वा
परमेश्वरः रोमनकैथोलिकधर्मं
तस्य समर्थनं कुर्वन्तं
राजतन्त्रं च
"मृतानां" सभारूपेण
परिचययति ये " समुद्रस्य
" मत्स्याः
इव स्वपरिजनं हन्ति
भक्षयन्ति च तथैव
गरुडाः, श्येनाः,
बाजाः च कपोतान्
कपोतान् च भक्षयिष्यन्ति,
यतः हव्वा-आदमयोः
पापस्य कारणतः,
तेषां मानववंशजानां
च, बहु अधिकसंख्यायां,
ख्रीष्टस्य गौरवपूर्णं
पुनरागमनं यावत्।
उत्पत्तिः
१:२२: “ ततः
परमेश् वरः तान्
आशीर्वादं दत्तवान्
यत्, प्रसवः भवन्तु,
प्रवर्धयन्तु,
समुद्रेषु जलं
पूरयन्तु, पृथिव्यां
च पक्षिणः प्रवर्धयन्तु
.”
ईश्वरस्य
आशीर्वादः गुणनद्वारा
साक्षात्कृतः
भवति, अस्मिन्
सन्दर्भे समुद्रीपशूनां
पक्षिणां च, परन्तु
शीघ्रमेव मानवानाम्
अपि। मसीहस्य चर्चः
अपि स्वस्य अनुयायिनां
संख्यां गुणयितुं
आहूता अस्ति, परन्तु
अत्र, परमेश्वरस्य
आशीर्वादः पर्याप्तः
नास्ति, यतः परमेश्वरः
आह्वयति, परन्तु
सः कस्मै अपि स्वस्य
मोक्षस्य प्रस्तावस्य
प्रतिक्रियां
दातुं न बाध्यते।
उत्प.१:२३:
“ सायं च प्रातःकाले
च पञ्चमदिनम् .”
आवाम्
अवलोकयामः यत्
समुद्रीजीवानां
निर्माणं पञ्चमे
दिने एव भवति यत्
एवं स्थलजीवसृष्ट्या
पृथक् भवति
, यतः तस्य आध्यात्मिकप्रतीकत्वं
यत् शापितस्य धर्मत्यागी
च ईसाईधर्मस्य
प्रथमरूपस्य विषये
वर्तते किं रोमस्य
कैथोलिकधर्मः
७ मार्च ३२१, मिथ्या
मूर्तिपूजकविश्रामदिवसस्य
प्रथमदिनस्य
"सूर्यस्य दिवसस्य"
स्वीकरणस्य तिथ्याः
आरभ्य प्रतिनिधित्वं
करिष्यति, पश्चात्
नामकरणं कृतम्:
रविवासरः अर्थात्
भगवतः दिवसः। एतस्य
व्याख्यानस्य
पुष्टिः ५ सहस्राब्दस्य
कालखण्डे रोमनकैथोलिकधर्मस्य
प्रादुर्भावेन
भवति तथा च प्रोटेस्टन्टधर्मस्य
षष्ठसहस्राब्दस्य
कालखण्डे प्रादुर्भूतेन
| .
६ तमः दिवसः
उत्पत्तिः
१:२४: “ ततः
परमेश् वरः अवदत्
, पृथिवी स् वस्
य प्रकारानुसारं
जीवान् जनयतु
: पशवः, सरीसृपाः,
पृथिव्याः पशवः
च यथावत् ।
६
तमः दिवसः स्थलजीवसृष्ट्या
चिह्नितः यत् क्रमेण
समुद्रस्य अनन्तरं
" जीवितान्
पशवः उत्पादयति
" इति यथा
यथा, पशवः, सरीसृपाः,
पृथिव्याः पशवः
च यथावत् . " ईश्वरः
एतेषां सर्वेषां
जीवानां प्रजननप्रक्रियाम्
प्रवर्तयति . ते भूमिं
व्याप्य प्रसृताः
भविष्यन्ति |"
उत्पत्तिः
१:२५: “ परमेश्
वरः पृथिव्याः
पशवः यथाविधं,
पशून्, पृथिव्याः
सर्वान् सरीसृपान्
च स्वप्रकारेन
निर्मितवान्, परमेश्
वरः तत् भद्रं
दृष्टवान्
अयं
श्लोकः पूर्वस्मिन्
आदेशितं कर्म पुष्टिं
करोति । अस्मिन्
समये अवलोकयामः
यत् पृथिव्यां
उत्पादितस्य अस्य
स्थलीयपशुजीवनस्य
निर्माता निर्देशकः
च ईश्वरः अस्ति
। समुद्रस्य इव
स्थलपशवः अपि मानवपापस्य
समयपर्यन्तं सामञ्जस्येन
जीविष्यन्ति ।
ईश्वरः एतत् पशुसृष्टिं
प्राप्नोति यस्मिन्
प्रतीकात्मकाः
भूमिकाः " उत्तमाः " सृष्टाः
सन्ति तथा च सः
पापस्य स्थापनायाः
अनन्तरं स्वस्य
भविष्यद्वाणीसन्देशेषु
तान् उपयुज्यते।
सरीसृपेषु " सर्पः "
पिशाचेन प्रयुक्तः
पापप्रवर्तकमाध्यमरूपेण
प्रमुखभूमिकां
निर्वहति । पापानन्तरं
पृथिव्याः पशवः
परस्परं जातिविरुद्धं
जातिविरोधं करिष्यन्ति
। तथा च एषा आक्रामकता,
प्रकाशितवाक्यम्
१३:११ मध्ये, " पृथिव्याः
उपरि आगच्छति पशुः
" इति नाम न्याय्यं
करिष्यति यत् २०३०
तमस्य वर्षस्य
वसन्तऋतौ योजनाकृतस्य
येशुमसीहस्य यथार्थपुनरागमनेन
न्याय्यतां प्राप्तस्य
एडवेन्टिस्ट्
विश्वासस्य अन्तिमपरीक्षायाः
सन्दर्भे ईश्वरेण
शापितस्य अन्तिमे
स्थितिं प्रोटेस्टन्टधर्मं
निर्दिशति तथापि
वयं अवलोकयामः
यत् प्रोटेस्टन्टधर्मः
एतत् शापं वहति
यस्य अवहेलना कृता
अस्ति १८४३ तः
बहुजनम् ।
उत्पत्तिः
१:२६: “ परमेश्वरः
अवदत्, अस्माकं
प्रतिरूपेण अस्माकं
सदृशं मनुष्यम्
निर्मामः, ते समुद्रमत्स्येषु,
वायुपक्षिषु, पशवेषु,
सर्वेषु पृथिव्यां,
पृथिव्यां सरतिषु
सर्वेषु सर्पेषु
च आधिपत्यं कुर्वन्तु
कुर्मः
" इति
वदन् ईश्वरः स्वस्य
सृजनात्मककार्येण
सह तस्य कार्यस्य
साक्षीभूतं विश्वासिनं
स्वर्गदूतजगत्
सम्बद्धं करोति,
उत्साहपूर्णं
च तं परितः करोति।
पृथक्त्वस्य
विषयस्य अन्तर्गतम्
अत्र ६ दिनाङ्के
समूहीकृत्य स्थलीयपशूनां
मनुष्यस्य च सृष्टिः
अस्ति, या अस्मिन्
२६ श्लोके उद्दीप्यते,
ईश्वरस्य नामस्य
संख्या अर्थात्
"योद = १० +, सः = ५ +, वाव
= ६ +, हे = ५ = २६" इति
चतुर्णां हिब्रू
अक्षराणां योजनेन
प्राप्ता संख्या
अक्षराणि ये तस्य
लिप्यन्तरं नाम
“YaHWéH” इति निर्मान्ति
। एषः विकल्पः
ततोऽपि अधिकं न्याय्यः
यतः, " परमेश्वरस्य
प्रतिरूपेण निर्मितः
", " मनुष्यः
" आदमः प्रतीकात्मकरूपेण
पार्थिवसृष्टौ
मसीहस्य प्रतिबिम्बरूपेण
तस्य प्रतिनिधित्वं
कर्तुं आगच्छति।
ईश्वरः तस्मै तस्य
शारीरिकं मानसिकं
च पक्षं ददाति
अर्थात् शुभाशुभयोः
मध्ये न्यायं कर्तुं
क्षमता यत् तं
उत्तरदायी करिष्यति।
पशूनां सदृशे एव
दिने सृष्टः “ मनुष्यः
” स्वस्य “ उपमायाः
” विकल्पं प्राप्स्यति
: ईश्वरः वा पशुः
वा “ पशुः
” वा । इदानीं “पशुना”,
“ सर्पेण
” प्रलोभयितुं
अनुमतिं दत्त्वा
एव हव्वा आदमः
परमेश्वरात् स्वं
विच्छिद्य तस्य
“ उपमम् ”
नष्टौ भविष्यतः
। " पृथिव्यां
सरति सरीसृपाणां
" उपरि मनुष्यस्य
आधिपत्यं दत्त्वा
ईश्वरः मनुष्यस्य
"सर्पस्य" आधिपत्यं
कर्तुं आमन्त्रयति
अतः तया उपदिष्टः
न भवितुं अनुमन्यते।
मानवतायाः दुर्भाग्यं
यत् हव्वा आदमात्
एकान्तीकृता विरक्ता
च भविष्यति यदा
सा प्रलोभ्यते,
अवज्ञापापस्य
दोषी च भवति।
ईश्वरः
मनुष्याय स्वस्य
सर्वाणि पार्थिवसृष्टिं
समुद्रेषु, पृथिव्यां,
आकाशेषु च यत्
जीवनं समाविष्टं,
उत्पादयति च तत्
सह समर्पयति।
उत्पत्तिः
१:२७: “ अतः
परमेश् वरः स्वप्रतिरूपेण
मनुष्यम् सृष्टवान्,
परमेश् वरस् य
प्रतिरूपे तं सृष्टवान्,
स्त्रियं स्त्रियं
च सृष्टवान् .”
षष्ठः
दिवसः अन्येषां
इव २४ घण्टाः भवति
तथा च इदं दृश्यते
यत् स्त्रीपुरुषयोः
सृष्टयः अत्र तेषां
सृष्टेः सारांशस्य
शैक्षिकप्रयोजनार्थं
समूहीकृताः सन्ति।
ननु उत्पत्तिः
२ अनेकानि कार्याणि
प्रकाशयित्वा
मनुष्यस्य एतां
सृष्टिं गृह्णाति
ये सम्भवतः कतिपयेषु
दिनेषु सिद्धाः
आसन्। एवं अस्य
अध्यायस्य १ कथा
एकमानात्मकं चरित्रं
गृह्णाति यत् प्रतीकात्मकमूल्यानि
प्रकाशयति यत्
ईश्वरः सप्ताहस्य
प्रथमषड्दिनेषु
दातुम् इच्छति
स्म।
अयं
सप्ताहः ततोऽपि
अधिकं प्रतीकात्मकः
अस्ति यतः एतत्
परमेश्वरस्य उद्धारयोजनायाः
चित्रणं करोति।
“पुरुषः” ख्रीष्टस्य
प्रतीकं भविष्यवाणीं
च करोति तथा च “स्त्री”
“चयनितमण्डलीयानां”
प्रतीकं यत् तस्मात्
उत्थापितं भविष्यति।
अपि च पापात् पूर्वं
वास्तविककालस्य
महत्त्वं नास्ति
यतोहि सिद्धिस्थितौ
कालः न गण्यते
तथा च प्रथममानवपापेन
चिह्निते प्रथमवसन्तऋतौ
"६००० वर्षाणां"
उल्टागणना आरभ्यते।
सम्यक् नियमितरूपेण
१२ घण्टायाः रात्रयः
१२ घण्टायाः दिवसाः
च परस्परं निरन्तरं
अनुसरन्ति । अस्मिन्
श्लोके ईश्वरः
स्वस्य प्रतिबिम्बस्य
अनुरूपं निर्मितस्य
मनुष्यस्य उपमायां
बलं ददाति । आदमः
दुर्बलः नास्ति,
सः बलेन परिपूर्णः
अस्ति तथा च सः
पिशाचस्य प्रलोभनानां
प्रतिरोधं कर्तुं
समर्थः सृष्टः।
उत्पत्तिः
१:२८: “ ततः
परमेश् वरः तान्
आशीर्वादं दत्तवान्,
परमेश् वरः तान्
अवदत् , “प्रजनं
कुरुत, प्रवर्धयन्तु,
पृथिवीं च पूरयन्तु,
वशं च कुर्वन्तु,
समुद्रमत्स्यानां,
वायुपक्षिणां,
पृथिव्यां गच्छन्तीनां
सर्वेषां जीवानां
च उपरि आधिपत्यं
कुर्वन्तु
सन्देशः
परमेश्वरेण सर्वेभ्यः
मानवजातेभ्यः
सम्बोधितः यस्य
आदमः हव्वा च मूलप्रतिरूपौ
स्तः। पशवः इव
ते क्रमेण धन्याः
भवन्ति, मनुष्याणां
बहुगुणीकरणाय
प्रजननार्थं चोदिताः
च भवन्ति । मनुष्यः
पशुजीवानां उपरि
ईश्वरतः आधिपत्यं
प्राप्नोति, यस्य
अर्थः अस्ति यत्
तेषां आधिपत्यं
न अनुमन्यते, भावुकतायाः
भावनात्मकदुर्बलतायाः
च कारणात् तेषां
हानिं न कर्तव्यं
किन्तु तेषां सह
सङ्गतिं जीवेत्।
एतत् पापशापपूर्वप्रसङ्गे।
उत्पत्तिः
१:२९: “ परमेश्
वरः अवदत् , पश्यत,
मया युष् माकं
सर्व्वपृथिवीमुखे
यत् किमपि बीजप्रदं
ओषधं दत्तम्, येषु
वृक्षेषु बीजप्रदातृवृक्षस्य
फलं भवति, तत् भवद्भ्यः
भोजनं भविष्यति
। ”
ईश्वरः
स्वस्य वनस्पतिनिर्माणे
प्रत्येकस्य वनस्पतिजातेः,
फलवृक्षस्य, अनाजस्य,
ओषधीनां, शाकस्य
च बीजानां संख्यां
गुणयित्वा स्वस्य
सर्वं सद्भावं
उदारतां च प्रकाशयति
ईश्वरः मनुष्याय
सम्यक् पोषणस्य
आदर्शं प्रस्तावति
यत् सम्पूर्णमानवजीवस्य
आत्मायाश्च लाभप्रदं
उत्तमं शारीरिकं
मानसिकं च स्वास्थ्यं
प्रवर्धयति, अद्यत्वे
अपि आदमस्य समये
इव। एषः विषयः
ईश्वरेण १८४३ तमे
वर्षात् स्वस्य
चयनितानाम् आवश्यकतारूपेण
प्रस्तुतः अस्ति
तथा च अस्माकं
अन्तिमेषु दिनेषु
अस्य महत्त्वं
अधिकं भवति यत्र
अन्नं रसायनशास्त्रस्य,
उर्वरकस्य, कीटनाशकानां
इत्यादीनां शिकारः
भवति ये जीवनस्य
प्रचारस्य स्थाने
नाशयन्ति।
उत्पत्तिः
१:३०: “ पृथिव्याः
सर्वेभ्यः पशूभ्यः,
वायुपक्षिभ्यः,
पृथिव्यां सर्वेभ्यः
सरतिभ्यः, येषु
जीवनं वर्तते,
तेभ्यः मया प्रत्येकं
हरितवनस्पतिं
मांसार्थं दत्तम्।
तथा च अभवत्
अयं
श्लोकः अस्य सामञ्जस्यपूर्णजीवनस्य
सम्भावनां न्याय्यं
कुञ्जीम् उपस्थापयति।
सर्वे जीवाः शाकाहारिणः
सन्ति अतः तेषां
परस्परं हानिकारकं
कारणं नास्ति ।
पापानन्तरं पशवः
प्रायः परस्परं
भोजनार्थं आक्रमयिष्यन्ति,
ततः मृत्युः तान्
सर्वान् एकेन प्रकारेण
वा प्रहरति ।
उत्पत्तिः
१:३१: “ परमेश् वरः
स्वस्य निर्मितं
सर्वं दृष्ट्वा
पश्यन् अतीव उत्तमम्
आसीत्, ततः सायंकालः
अभवत्, प्रातःकाले
च षष्ठः दिवसः
अभवत् ।
६
दिनान्ते ईश्वरः
स्वस्य सृष्ट्या
सन्तुष्टः भवति
यत् पृथिव्यां
मनुष्यस्य उपस्थित्या
अस्मिन् समये
" अतीव उत्तमम्
" इति न्याय्यते
, यदा तु ५ दिनान्ते
एव " उत्तमम्
" आसीत् | .
सप्ताहस्य
प्रथमानि ६ दिवसानि
७ दिनाङ्कात् पृथक् कर्तुं
परमेश्वरस्य
अभिप्रायः उत्पत्तिग्रन्थस्य
अस्मिन् अध्याये
१ मध्ये तेषां
समूहीकरणेन प्रदर्शिता
अस्ति । एवं सः
स्वस्य दिव्यनियमस्य
चतुर्थस्य आज्ञायाः
संरचनां सज्जीकरोति
यत् सः तेषां समये
मिस्रदेशस्य दासत्वात्
मुक्तानाम् इब्रानीभ्यः
प्रस्तुतं करिष्यति।
आदमात् आरभ्य मनुष्याणां
७ मध्ये ६ दिवसाः,
प्रतिसप्ताहं,
स्वस्य पार्थिवव्यापारं
कर्तुं भवन्ति
। आदमस्य कृते,
विषयाः सम्यक्
आरब्धाः, परन्तु
तस्मात् सृष्टेः
अनन्तरं, महिला,
तस्य ईश्वरप्रदत्तः
" सहायकः
", पापं पार्थिवसृष्टौ
आनयिष्यति यथा
उत्पत्तिः ३ प्रकाशयिष्यति।
आदमः स्वपत्न्याः
प्रेम्णा क्रमेण
निषिद्धं फलं खादिष्यति
तथा च सम्पूर्णं
दम्पती पापस्य
शापेन आहतः भविष्यति।
अस्मिन् कार्ये
आदमः ख्रीष्टस्य
भविष्यवाणीं करोति
यः स्वस्य प्रियस्य
चयनितस्य चर्चस्य
दोषं स्वस्थाने
भागं ग्रहीतुं
दातुं च आगमिष्यति।
गोल्गोथापर्वतस्य
पादे क्रूसे तस्य
मृत्युः कृतं पापं
मोचयिष्यति तथा
च पापस्य मृत्युस्य
च विजयं प्राप्य
येशुमसीहः स्वस्य
चयनितजनानाम्
स्वस्य सम्यक्
न्यायस्य लाभं
प्राप्तुं अधिकारं
प्राप्स्यति।
एवं सः तेभ्यः
आदमहव्वाभ्यां
नष्टं अनन्तजीवनं
दातुं शक्नोति।
निर्वाचिताः ७
सहस्राब्दस्य
आरम्भे अस्मिन्
अनन्तजीवने एकस्मिन्
समये एकत्र प्रविशन्ति
, तदा एव विश्रामदिवसस्य
भविष्यद्वाणी
भूमिका पूर्णा
भविष्यति। एवं
भवन्तः अवगन्तुं
शक्नुवन्ति यत्
७ दिवसस्य विश्रामस्य
एषः विषयः उत्पत्तिग्रन्थस्य
२ अध्याये किमर्थम्
प्रस्तुतः अस्ति
, प्रथमे अध्याये
एकत्र समूहीकृतेभ्यः
प्रथमेभ्यः ६ दिवसेभ्यः
पृथक् ।
उत्पत्तिः
२
सप्तमी
दिनम्
उत्प.२:१:
“ एवं द्यावापृथिवी
च समाप्तौ, तेषां
सर्वा गणं च .”
प्रथमषड्दिनानि
" सप्तम " इत्यस्मात्
पृथक् भवन्ति यतोहि
ईश्वरस्य पृथिव्याः
स्वर्गस्य च सृजनकार्यं
सम्पन्नम् अस्ति।
प्रथमसप्ताहे
निर्मितस्य जीवनस्य
आधारनिर्माणस्य
कृते एतत् सत्यम्
आसीत्, परन्तु
तस्मादपि अधिकं
७,००० वर्षाणां
कृते यत् एतत्
भविष्यवाणीं करोति।
प्रथमषड्दिनानि
घोषयन्ति यत् ईश्वरः
६,००० वर्षाणि
यावत् पिशाचशिबिरस्य
तस्य विनाशकारीकर्मणां
च विरुद्धं विपत्तौ
कार्यं करिष्यति।
तस्य कार्यं सर्वेषां
मनुष्याणां मध्ये
चयनार्थं स्वस्य
चयनितानाम् आकर्षणं
भवति । सः तेभ्यः
स्वस्य प्रेमस्य
विविधानि प्रमाणानि
दास्यति, तस्य
सर्वेषु पक्षेषु
सर्वेषु च क्षेत्रेषु
तस्य प्रेम्णा
अनुमोदकानां च
धारयिष्यति। ये
हि एवं न कुर्वन्ति
ते पिशाचशापशिबिरे
सम्मिलिताः भविष्यन्ति।
उल्लिखिता " सेना " तयोः
शिबिरयोः जीवशक्तयः
निर्दिशति ये
" पृथिव्यां
" " स्वर्गे " च
यत्र " आकाशतारकाः
" तेषां प्रतीकं
भवन्ति तत्र परस्परं
विरोधं युद्धं
च करिष्यन्ति चयनस्य
च एषः युद्धः ६०००
वर्षाणि यावत्
स्थास्यति।
उत्पत्तिः
२:२: “ सप्तमे
दिने परमेश्वरः
स्वस्य कृतं कार्यं
समाप्तवान्, सप्तमे
दिने च स्वस्य
सर्वेभ्यः कार्येभ्यः
विश्रामं कृतवान्
.”
पृथिव्याः
इतिहासस्य अस्य
प्रथमसप्ताहस्य
अन्ते परमेश्वरस्य
विश्रामः प्रथमं
पाठं पाठयति यत्
आदमः हव्वा च अद्यापि
पापं न कृतवन्तः;
यत् ईश्वरस्य यथार्थविश्रामस्य
अनुभवस्य सम्भावना
व्याख्यायते।
अतः ईश्वरस्य विश्रामः
तस्य प्राणिषु
पापस्य अभावेन
शर्तः भवति।
सप्तमदिनस्य
" भविष्यद्वाणीपक्षे
निगूढः अस्ति यत्
ईश्वरेण प्रोग्रामितस्य
महान् उद्धारप्रकल्पस्य
" सप्तमस्य " सहस्राब्दस्य
प्रतिबिम्बम्
अस्ति।
सप्तमे
”
सहस्राब्दे प्रवेशः
निर्वाचितानाम्
चयनस्य समाप्तिः
भविष्यति । तथा च परमेश्वरस्य
तस्य निर्वाचितस्य
च कृते जीविताः
पुनरुत्थापिताः
वा, परन्तु सर्वे
महिमाम् अवाप्तवन्तः,
शेषं प्राप्तं
येशुमसीहे परमेश्वरस्य
सर्वेषु शत्रुषु
विजयस्य परिणामः
भविष्यति। हिब्रूग्रन्थे
" विश्रामं
कृतवान् " इति क्रियापदं
" विश्रामदिवस
" इति शब्दस्य
समानमूलात् "शवत्"
अस्ति ।
उत्पत्तिः
२:३: “ परमेश्
वरः सप्तमदिनं
आशीर्वादं दत्त्वा
तत् पवित्रं कृतवान्
यतः सः स्वस्य
सर्वेभ्यः कार्येभ्यः
विश्रामं कृतवान्
यत् सः सृष्टवान्
निर्मितवान् च
.”
विश्रामदिवसस्य
शब्दस्य उल्लेखः
नास्ति किन्तु
तस्य प्रतिमा
“ सप्तमदिनस्य
” पवित्रीकरणे
पूर्वमेव प्राप्यते
। अतः ईश्वरेण
अस्य पवित्रीकरणस्य
कारणं सम्यक्
अवगच्छन्तु। सा
तस्य क्षणस्य भविष्यवाणीं
करोति यदा येशुमसीहे
तस्याः बलिदानं
अन्तिमफलं प्राप्स्यति:
तस्य सर्वैः चयनितैः
परितः भवितुं सुखं
ये स्वसमये शहादतस्य,
दुःखस्य, अभावस्य,
अधिकतया, मृत्युपर्यन्तं
निष्ठायाः साक्ष्यं
दत्तवन्तः। " सप्तम
" सहस्राब्दस्य
च आरम्भे ते सर्वे
जीविताः भविष्यन्ति,
तेषां मृत्युभयं
न भविष्यति। ईश्वरस्य
तस्य विश्वासिनां
शिबिरस्य च कृते
अस्मात् अधिकस्य
“ विश्रामस्य
” कारणं कल्पयितुं
शक्यते वा ? परमेश्
वरः स् व प्रेम्णः
जनाः दुःखं न द्रक्ष्यति,
तेषां दुःखं भागं
न दातव्यम्, एषः
एव " विश्रामः
" अस्ति यत् सः
अस्माकं शाश्वतसप्ताहानां
प्रत्येकं " सप्तमदिवसस्य
विश्रामदिनम्
" आचरति। तस्य
अन्तिमविजयस्य
एतत् फलं पापमृत्युयोः
उपरि येशुमसीहस्य
विजयेन प्राप्तं
भविष्यति। तस्मिन्
पृथिव्यां अन्येषु
च मनुष्येषु सः
एकं कार्यं सम्पादितवान्
यत् कष्टेन विश्वासनीयं
भवति यत् सः स्वस्य
चयनितजनानाम्
निर्माणार्थं
मृत्युं स्वस्य
उपरि गृहीतवान्
तथा च आदमात् आरभ्य
विश्रामदिवसः
मानवजातिं प्रति
घोषितवान् यत्
सः पापं जित्वा
स्वस्य न्यायं
अनन्तजीवनं च अर्पयिष्यति
ये तम् प्रेम्णा
निष्ठया तस्य सेवां
कुर्वन्ति किञ्चित्
यत् प्रकाशितवाक्यम्
६:२ घोषयति, पुष्टिं
च करोति यत् “ अहं पश्यन्
श्वेतवर्णीयं
अश्वं दृष्टवान्,
तस्य आरुह्य धनुः
आसीत्, तस्मै मुकुटं
दत्तं, सः विजयं
जितुञ्च
निर्गतवान्
सप्तमसहस्राब्दे
प्रवेशः निर्वाचितानाम्
ईश्वरस्य अनन्तकाले
प्रवेशं चिह्नयति,
अतः एव अस्मिन्
दिव्यकथायां
" सायं आसीत्,
प्रातः आसीत्,...दिवसः
आसीत् " इति व्यञ्जनेन
सप्तमः दिवसः न
निमीलितः अस्ति।
योहनाय दत्ते स्वस्य
प्रलयग्रन्थे
ख्रीष्टः एतत्
सप्तमसहस्राब्दं
उद्दीपयिष्यति
तथा च सः प्रकाशयिष्यति
यत् एतदपि प्रकाशितवाक्यस्य
२०:२-४ अनुसारं
“ सहस्रवर्षेभ्यः
” निर्मितं भविष्यति,
यथा प्रथमषट् ये
तस्मात् पूर्वं
आसन्। स्वर्गीयन्यायस्य
समयः भविष्यति
यस्मिन् निर्वाचितैः
शापितशिबिरस्य
मृतानां न्यायः
कर्तव्यः भविष्यति।
अतः प्रत्येकं
सप्ताहान्ते भविष्यद्वाणीकृतस्य
महान् विश्रामदिवसस्य
एतेषु अन्तिमेषु
“ सहस्रवर्षेषु
” पापस्य
स्मृतिः निर्वाहिता
भविष्यति। केवलं
अन्तिमन्यायः
एव पापविचारस्य
अन्त्यं करिष्यति
यदा सप्तमसहस्राब्दस्य
अन्ते सर्वे पतिताः
" द्वितीयमृत्युस्य
अग्निसरोवरे "
नष्टाः भविष्यन्ति
ईश्वरः
स्वस्य पार्थिवसृष्टेः
विषये व्याख्यानानि
ददाति
चेतावनी:
भ्रष्टाः जनाः
उत्पत्तिः २ इत्यस्य
एतत् भागं द्वितीयसाक्ष्यरूपेण
प्रस्तुत्य संशयं
रोपयन्ति यत् उत्पत्तिः
१ मध्ये विवरणस्य
विरोधं करोति एते
जनाः परमेश्वरेण
प्रयुक्ता कथनपद्धतिं
न अवगतवन्तः। उत्पत्ति
१ मध्ये सः स्वस्य
सृष्टेः प्रथमषड्दिनानां
सम्पूर्णतां प्रस्तुतवान्
। ततः उत्पत्तिः
२:४ तः सः उत्पत्तिः
१ मध्ये न व्याख्यातानां
केषाञ्चन विषयाणां
अतिरिक्तविवरणं
दातुं पुनः आगच्छति।
उत्प.२:४:
“ एतानि द्यावापृथिव्याः
सृष्टेः आरम्भाः
सन्ति .”
एतानि
अतिरिक्तव्याख्यानानि
अत्यन्तं आवश्यकानि
यतः पापस्य विषयः
स्वकीयानि व्याख्यानानि
अवश्यं प्राप्नुयात्
। अस्माभिः च दृष्टं
यत् एषः पापस्य
विषयः सर्वव्यापी
अस्ति येषु रूपेषु
ईश्वरः स्वस्य
पार्थिवस्वर्गीयसिद्धिषु
दत्तवान्। सप्तदिवसीयसप्ताहस्य
निर्माणमेव अनेकानि
रहस्यानि वहति
यत् केवलं कालः
एव ख्रीष्टस्य
चयनितानाम् कृते
प्रकाशयिष्यति।
उत्पत्तिः
२:५: “ यदा परमेश्वरः
पृथिवीं स्वर्गं
च निर्मितवान्
तदा पृथिव्यां
क्षेत्रस्य कोऽपि
गुल्मः नासीत्,
क्षेत्रस्य ओषधिः
अपि अङ्कुरितः
नासीत्, यतः परमेश्
वरः पृथिव्यां
वर्षणं न कृतवान्,
भूमौ कर्षितुं
कोऽपि मनुष्यः
नासीत्
YaHweh ” इति
नामस्य प्रादुर्भावं
अवलोकयन्तु येन
परमेश्वरः निष्कासन
३:१४-१५ अनुसारं
मूसायाम् आग्रहेण
स्वस्य नामकरणं
कृतवान् । मूसा
इदं प्रकाशनं परमेश्वरस्य
आज्ञानुसारं लिखितवान्
यस्य सः “ याह्वेह ” इति
आह्वयति स्म ।
अत्र ईश्वरीयप्रकाशनं
मिस्रदेशात् निर्गमनात्
इजरायलराष्ट्रस्य
निर्माणात् च स्वस्य
ऐतिहासिकसन्दर्भं
गृह्णाति।
एतेषां
प्रत्यक्षतया
अत्यन्तं तार्किकविवरणानां
पृष्ठतः भविष्यवाणीकृताः
विचाराः निहिताः
सन्ति। ईश्वरः
वनस्पतिजीवनस्य
वृद्धिं उद्दीपयति,
“ क्षेत्रगुल्माः
ओषधीः च ,” यस्मिन्
सः “ वर्षा
” तथा च “ मनुष्यस्य
” उपस्थितिं योजयति
यः “ मृत्तिकां
” करिष्यति । १६५६
तमे वर्षे आदमस्य
पापस्य अनन्तरं
उत्पत्तिः ७:११
मध्ये " जलप्रलयस्य
" " वर्षा
" वनस्पतिजीवनं,
" क्षेत्रस्य
गुल्मानि ओषधीः
च " तथा च " मनुष्यः " तस्य
" सस्यानि
" च नाशयिष्यति
यतः पापस्य तीव्रता
भवति
उत्पत्तिः
२:६: “ किन्तु
पृथिव्याः कुहरेण
उपरि गत्वा सर्वं
भूमौ सिञ्चति स्म
.”
नाशात्
पूर्वं, पापात्
पूर्वं, ईश्वरः
" पृथिवीं
तस्याः सम्पूर्णपृष्ठे
कुहरेण सिञ्चति
। कर्म सौम्यम्
प्रभावी च निष्पापस्य,
गौरवपूर्णस्य,
सम्यक् शुद्धस्य
च जीवनस्य अनुकूलम्
अस्ति। पापस्य
अनन्तरं स्वर्गः
स्वस्य शापस्य
चिह्नरूपेण विनाशकारीं
तूफानं, प्रचण्डवृष्टिं
च प्रेषयिष्यति।
मनुष्यस्य
निर्माणम्
उत्पत्तिः
२:७: “ परमेश्
वरः परमेश् वरः
भूमौ रजसा मनुष्यान्
निर्मितवान्, तस्य
नासिकास् त्रेषु
जीवनस्य निःश्वासं
च निःश्वसति स्म,
ततः मनुष्यः जीवः
अभवत् .”
मनुष्यस्य
सृष्टिः नूतनवियोगस्य
आधारेण भवति : यत् “ पृथिव्याः
रजः ,” यस्य भागः
ईश्वरस्य प्रतिरूपेण
निर्मितं जीवनं
निर्मातुं गृह्यते
अस्मिन् कर्मणि
परमेश्वरः अन्ते
पार्थिवमूलस्य
निर्वाचितजनं
प्राप्तुं चयनं
च कर्तुं स्वस्य
योजनां प्रकाशयति
येषां शाश्वतं
करिष्यति।
यदा
ईश्वरः तं सृजति
तदा मनुष्यः स्वस्य
सृष्टिकर्तुः
विशेषं ध्यानस्य
विषयः भवति । सम्यक्
अवलोकयतु यत् सः
तं “ पृथिव्याः
रजः ” इत्यस्मात्
“ रूपयति
” तथा च एषा उत्पत्तिः
एव तस्य पापस्य,
तस्य मृत्युस्य,
“ रजः ” अवस्थायाः
पुनरागमनस्य च
भविष्यवाणीं करोति
। इदं दिव्यं कर्म
“ कुम्भकारस्य
” तुल्यम् यः “ मृत्तिकापात्रं
” आकारयति; प्रतिबिम्बं
यत् परमेश्वरः
यिर्मयाह.१८:६
तथा रोम.९:२१ मध्ये
दावान् करिष्यति
। अपि च “ मनुष्यस्य
” जीवनं तस्य “ श्वासस्य
” उपरि आश्रितं
भविष्यति यत् ईश्वरः
तस्य “ नासिकाच्छिद्रेषु
” श्वसति । अतः
खलु फुफ्फुसस्य
“ श्वासः
” न तु आत्माश्वासः
यः बहवः चिन्तयन्ति
। एते सर्वे विवरणाः
अस्मान् स्मारयितुं
प्रकाशिताः यत्
मानवजीवनं कियत्
भंगुरम् अस्ति,
तस्य दीर्घतायै
ईश्वरस्य उपरि
आश्रितः अस्ति।
स्थायी चमत्कारस्य
फलं तिष्ठति यतोहि
जीवनं केवलं ईश्वरे
एव च तस्मिन् एव
लभ्यते। तस्य दिव्येच्छया
एव “ मनुष्यः
अभवत् जीवः . यदि शुभस्य
दुष्टस्य वा आयुः
दीर्घः भवति तर्हि
केवलं ईश्वरस्य
अनुमतिः इति कारणतः
एव। यदा च मृत्युः
तं प्रहरति तदापि
तस्य निर्णयः एव
प्रश्ने भवति।
पापात्
पूर्वं आदमः सिद्धः
निर्दोषः च सृष्टः
आसीत्, सः शक्तिशालिनः
जीवनशक्तिं धारयन्
अनन्तजीवने प्रविशति
स्म, अनन्तवस्तूनाम्
परितः। केवलं तस्य
सृष्टिरूपमेव
तस्य घोरं दैवस्य
भविष्यवाणीं करोति।
उत्पत्तिः
२:८: “ ततः परमेश्
वरः परमेश् वरः
अदन-नगरे पूर्वदिशि
उद्यानं रोपितवान्,
तत्र च सः यः पुरुषः
निर्मितवान् आसीत्
.”
उद्यानं
मनुष्यस्य आदर्शस्थानस्य
प्रतिबिम्बं भवति
यः तत्र स्वस्य
सर्वाणि पोषकाणि
मनोहराणि च दृश्यतत्त्वानि
प्राप्नोति; भव्यपुष्पाणि
न क्षीणानि, अनन्तगुणितसुगन्धगन्धं
कदापि न नष्टं
कुर्वन्ति। उद्याने
अर्पितं एतत् भोजनं
तस्य जीवनं न निर्माति
यत् पापात् पूर्वं
अन्ननिर्भरम्
अस्ति। अन्नं तस्मात्
पुरुषेण स्वप्रीतये
सेव्यते। “ ईश्वरः उद्यानं
रोपितवान् ” इति
सटीकता तस्य प्राणिनः
प्रति प्रेम्णः
साक्ष्यं ददाति
। सः माली अभवत्
यत् मनुष्यम् एतत्
अद्भुतं निवासस्थानं
अर्पयितुं शक्नोति।
अदनशब्दस्य
अर्थः "आनन्दस्य
उद्यानं" तथा च
इस्राएलं केन्द्रसन्दर्भबिन्दुरूपेण
गृहीत्वा परमेश्वरः
अस्य अदनस्य इस्राएलस्य
पूर्वदिशि स्थापयति।
तस्य "आनन्दानां"
कृते मनुष्यः अस्मिन्
आनन्ददायके उद्याने
ईश्वरेण स्वस्य
सृष्टिकर्तृणा
स्थापितः भवति।
उत्पत्ति
२:९: “ यहोवा
भूमौ परमेश्
वरः सर्वान् वृक्षान्
वर्धितवान् ये
दर्शनार्थं रमणीयाः
भोजार्थं च उत्तमाः
सन्ति, उद्यानस्य
मध्ये जीवनवृक्षः
, शुभ- अशुभ -ज्ञानवृक्षः
च
उद्यानस्य
चरित्रं फलवृक्षाणां
उपस्थितिः भवति
ये "भोजनाय सज्जं"
अर्पयन्ति यत्
तेषां फलानि बहुविधं
मधुरं शर्करायुक्तं
च स्वादं निर्माति
ते सर्वे तत्र
आदमस्य एकमात्रप्रीतये
सन्ति, अद्यापि
एकान्ते।
उद्याने
व्यासविरुद्धवर्णयुक्तौ
वृक्षौ अपि स्तः
: "जीवनवृक्षः
" यः केन्द्रस्थानं
धारयति, " उद्यानस्य
मध्ये एवं
उद्यानं तस्य लसत्
अर्पणं च सम्पूर्णतया
तया सह सम्बद्धम्
अस्ति । तस्य समीपे
"शुभाशुभज्ञानवृक्षः
" अस्ति । पूर्वमेव
तस्य नामकरणे
" दुष्टः
" इति शब्दः पापस्य
प्रवेशस्य भविष्यवाणीं
करोति । तदा वयं
अवगन्तुं शक्नुमः
यत् एतौ वृक्षौ
पापस्य पृथिव्यां
परस्परं सम्मुखीभवन्तौ
शिबिरद्वयस्य
प्रतिबिम्बौ स्तः:
येशुमसीहस्य शिबिरम्
"जीवनवृक्षेण
" प्रतिनिधित्वं
कृतं पिशाचस्य
शिबिरस्य विरुद्धं
यः "वृक्षस्य
" नाम सूचयति, तस्य
सृष्टेः आरभ्य
" सद् " इति
ज्ञात्वा, अनुभवितवान्,
क्रमेण, यावत्
दिवसं यावत् " दुष्टः "
तस्य सृष्टिकर्तुः
विरुद्धं विद्रोहं
प्रविष्टवान्
यत् परमेश्वरः
“तस्य विरुद्धं
पापं” इति कथयति।
अहं भवन्तं स्मारयामि
यत् "सद्शुभस्य
" एते सिद्धान्ताः
द्वौ विकल्पौ वा
द्वौ वा सम्भाव्यौ
विपरीतौ चरमफलौ
स्तः यत् " जीवस्य
" सम्पूर्णस्वतन्त्रता
उत्पादयति यदि
प्रथमः दूतः एवम्
न कृतवान् स्यात्
तर्हि अन्ये स्वर्गदूताः
अद्यापि विद्रोहं
कृतवन्तः स्यात्,
यथा मानवव्यवहारस्य
पार्थिवः अनुभवः
इदानीं पूर्वमेव
सिद्धः अस्ति ।
ईश्वरेण
आदमस्य कृते सज्जीकृतेषु
उद्यानस्य सर्वेषु
उदारबलिदानेषु
" शुभाशुभज्ञानस्य
" एषः वृक्षः अस्ति
यः मनुष्यस्य निष्ठायाः
परीक्षणार्थं
तत्र अस्ति। " ज्ञानम्
" इति पदं सम्यक्
अवगन्तुं भवति
यतोहि ईश्वरस्य
कृते " ज्ञातुं
" इति क्रियापदं
" शुभाशुभं
वा " इति अनुभवस्य
अत्यन्तं अर्थं
गृह्णाति यत् आज्ञापालनस्य
अवज्ञायाः वा कार्येषु
अवलम्बते उद्याने
वृक्षः केवलं आज्ञापालनपरीक्षायाः
भौतिकः आश्रयः
एव अस्ति तथा च
तस्य फलं केवलं
तस्मात् कारणात्
दुष्टतां प्रसारयति
यतोहि ईश्वरः तस्मै
निषेधरूपेण प्रस्तुत्य
एतां भूमिकां दत्तवान्।
पापं न फले किन्तु
ईश्वरेण निषिद्धमिति
ज्ञात्वा तस्य
भक्षणे।
उत्पत्तिः
२:१०: “ अदनात्
उद्यानं सिञ्चितुं
नदी निर्गतवती,
ततः सा चतुर्धा
विभजति स्म .”
विरहस्य
नूतनः
सन्देशः प्रस्तुतः
भवति, यथा अदनात्
बहिः प्रवहति नदी
" चतुर्षु
शाखासु " विभजति,
एषा प्रतिमा मानवतायाः
जन्मस्य भविष्यवाणीं
करोति यस्य वंशजाः
सर्वत्र प्रसरिष्यन्ति,
चतुर्णां कार्डिनलबिन्दूनां
वा, स्वर्गस्य
चतुर्णां वायुनां
वा, सम्पूर्णे
पृथिव्यां। " नदी " कस्यचित्
जनस्य प्रतीकं
भवति, जलं मानवजीवनस्य
प्रतीकं भवति ।
एतेन " चतुर्भुजेषु
" विभागेन अदनात्
बहिः आगच्छन्ती
नदी सम्पूर्णे
पृथिव्यां स्वस्य
जीवनजलं प्रसारयिष्यति
तथा च एषः विचारः
ईश्वरस्य सम्पूर्णे
पृष्ठे स्वज्ञानं
प्रसारयितुं इच्छायाः
भविष्यवाणीं करोति।
जलप्लावनस्य समाप्तेः
अनन्तरं नूहस्य
तस्य त्रयाणां
पुत्राणां च वियोगेन
उत्पत्तिः १० अनुसारं
तस्य योजना सिद्धा
भविष्यति। एते
जलप्रलयसाक्षिणः
घोरस्य दिव्यदण्डस्य
स्मृतिं पुस्तिकातः
पुस्तिकायां प्रसारयिष्यन्ति।
जलप्रलयात्
पूर्वं पृथिवी
कीदृशी आसीत् इति
वयं न जानीमः, परन्तु
जनानां पृथक्त्वात्
पूर्वं निवसन्ती
पृथिवी केवलं अदन-उद्यानात्
निर्गतेन जलस्रोतेन
एव सिञ्चिता एकः
महाद्वीपः इति
आविर्भूता स्यात्
वर्तमानाः अन्तर्देशीयाः
समुद्राः नासीत्,
ते च एकवर्षं यावत्
सम्पूर्णं पृथिवीं
आच्छादितस्य जलप्लावनस्य
परिणामः अस्ति
। जलप्रलयपर्यन्तं
सम्पूर्णः महाद्वीपः
एतैः चतुर्भिः
नद्यैः सिञ्चितः
आसीत्, तेषां उपनद्याः
शुष्कपृथिव्याः
सम्पूर्णे पृष्ठे
नवजलं वितरन्ति
स्म जलप्रलयकाले
जिब्राल्टरजलसन्धिः,
रक्तसागरजलसन्धिः
च पतितः, अतः समुद्रेभ्यः
लवणजलेन आक्रमितस्य
भूमध्यसागरस्य,
रक्तसागरस्य च
निर्माणस्य मार्गः
सज्जीकृतः ज्ञातव्यं
यत् नूतने पृथिव्यां
यत्र परमेश्वरः
स्वराज्यं स्थापयिष्यति,
तत्र प्रकाशितवाक्यस्य
२१:१ अनुसारं समुद्रः
न भविष्यति यथा
पुनः मृत्युः न
भविष्यति। विभागः
पापस्य विपाकः
तस्य तीव्रतमरूपं
जलप्लावनस्य विनाशकारी
जलेन दण्डं प्राप्स्यति।
एतत् सन्देशं पठित्वा
केवलं तस्य भविष्यद्वाणीपक्षात्
नदीयाः " चत्वारि बाहू
" चत्वारि जनान्
निर्दिशन्ति ये
मानवतायाः लक्षणं
कुर्वन्ति ।
उत्पत्तिः
२:११: “ प्रथमस्य
नाम पिशोनः अस्ति,
सः एव सम्पूर्णं
हविलादेशं परितः
यत्र सुवर्णम्
अस्ति .
पिश्चोन्
अथवा फिसोन् इति
प्रथमायाः नदीयाः
नामस्य अर्थः अस्ति
: जलस्य प्रचुरता
। यस्मिन् क्षेत्रे
परमेश्वरः अदनं
रोपितवान् तत्
क्षेत्रं तत्रैव
वर्तमानस्य टाइग्रिस-यूफ्रेटिस-नद्ययोः
उत्पत्तिः अभवत्;
यूफ्रेटिसस्य
अररातपर्वतपर्यन्तं,
दग्रस्य वृषभपर्यन्तं
च। तुर्कीदेशस्य
पूर्वदिशि मध्यभागे
च अद्यापि विशालः
वैन-सरोवरः अस्ति
यः नवजलस्य विशालः
भण्डारः अस्ति
। तस्य दिव्य आशीर्वादेन
प्रचुरं जलं ईश्वरस्य
उद्यानस्य अत्यन्तं
उर्वरतां पोषयति
स्म । सुवर्णस्य
कृते प्रसिद्धा
हविला-भूमिः केषाञ्चन
मते वर्तमान- तुर्की
- देशस्य ईशानदिशि
स्थिता आसीत् ।
अद्यतनजॉर्जियादेशस्य
तटपर्यन्तं तस्य
विस्तारः अभवत्
। परन्तु एषा व्याख्या
समस्यां जनयति
यतोहि उत्पत्तिः
१०:७ अनुसारं "
हविला
" " कुशस्य पुत्रः
" अस्ति , स्वयं “ हामस्य
पुत्रः ,” इति च
मिस्रदेशस्य दक्षिणदिशि
स्थितं इथियोपियादेशं
निर्दिशति । एतेन
अहं इथियोपियादेशे,
यमनदेशे वा एतत्
"हविला
" देशं स्थापयितुं
प्रेरयति , यत्र
सुवर्णखानानि
आसन्, यत् शेबाराज्ञी
सोलोमनराजाय अर्पितवती।
उत्प.२:१२:
“ तस्याः
देशस्य सुवर्णं
शुद्धं भवति, तत्र
bdellium, गोमेदशिला च
दृश्यते .
"
सुवर्णम्
" विश्वासस्य
प्रतीकं भवति तथा
च ईश्वरः इथियोपियायाः
कृते भविष्यवाणीं
करोति, शुद्धः
विश्वासः। पूर्वमेव
विश्वे एकमात्रः
देशः भविष्यति
यः शेबाराज्ञ्याः
धार्मिकविरासतां
रक्षितवान् सोलोमनराजेन
सह वसति । तेषां
लाभे इदमपि योजयामः
यत् "ईसाई" पश्चिम-यूरोपस्य
जनानां लक्षणं
धार्मिक-अन्धकारस्य
शताब्देषु संरक्षिते
स्वातन्त्र्ये
इथियोपिया-देशिनः
ईसाई-विश्वासं
पालयित्वा सोलोमन-सङ्गमे
प्राप्तस्य सच्चिदानन्द-विश्राम-दिनस्य
आचरणं कृतवन्तः
|. प्रेरितः फिलिप्
प्रथमस्य इथियोपियादेशस्य
ख्रीष्टीयस्य
बप्तिस्मां दत्तवान्
यथा प्रेरितयोः
कृत्यम् ८:२७-३९
मध्ये प्रकाशितम्
अस्ति। सः राज्ञ्याः
काण्डेस् इत्यस्याः
नपुंसकमन्त्री
आसीत्, तस्य धार्मिकशिक्षणं
समग्रजनाः प्राप्नुवन्ति
स्म । अन्यः विवरणः
अस्य जनानां आशीर्वादस्य
साक्ष्यं ददाति
यत् प्रसिद्धेन
नाविकेन वास्को
डी गामा इत्यनेन
स्वेच्छया कृतेन
युद्धात्मकेन
कार्येण ईश्वरः
तेषां शत्रुभ्यः
रक्षितवान्
इथियोपियादेशस्य
कृष्णत्वक्वर्णस्य
पुष्टिं कुर्वन्
" गोमेदपाषाणः
" वर्णः "कृष्णः"
अस्ति, सिलिकॉन्डाय-आक्साइड्
इत्यनेन च निर्मितः
अस्ति; अस्य देशस्य
कृते अतिरिक्तं
धनम्; यतः ट्रांजिस्टरनिर्माणे
अस्य उपयोगः अद्यत्वे
विशेषतया प्रशंसितः
भवति ।
उत्पत्तिः
२:१३: “ द्वितीयायाः
नदीयाः नाम गिहोन्
अस्ति, सा एव समग्रं
कुशदेशं परितः
.
"नद्यः"
विस्मृत्य तेषां
स्थाने तेषां प्रतीकं
जनान् स्थापयामः।
अयं द्वितीयः जनः
“ कुशदेशं
परितः ,” अर्थात्
इथियोपियादेशम्
। शेमस्य वंशजानां
विकासः अरबदेशे
फारसदेशपर्यन्तं
भविष्यति। इदं
वस्तुतः इथियोपियादेशस्य
प्रदेशं परितः
अस्ति, अतः अस्य
प्रतीकं " नदी " " गिहोन् " इति
नाम्ना च निर्दिष्टुं
शक्यते । अस्माकं
उत्तरकाले अयं
टोली अरब-फारस-देशयोः
"मुस्लिम"धर्मः
अस्ति । एवं सृष्ट्यादौ
विन्यासः कालान्तरे
पुनरुत्पाद्यते
।
उत्पत्तिः
२:१४: “ तृतीयस्य
नाम हिद्देकेलः
अस्ति, सा अश्शूरस्य
पूर्वदिशि प्रवहति,
चतुर्थी नदी यूफ्रेटिसः
अस्ति ।
"
हिड्डेकेल्
" इत्यस्य अर्थः
"व्याघ्रनदी"
इति, निर्दिष्टाः
जनाः च "बङ्गव्याघ्र"
इत्यनेन प्रतीकितं
भारतं स्यात्;
एशिया तथा तस्य
पूर्वसभ्यता
"पीतजातिः" इति
मिथ्यारूपेण निर्दिष्टा
अतः भविष्यवाणी
कृता अस्ति तथा
च सा वस्तुतः "
अश्शूरस्य
पूर्वदिशि " स्थिता
अस्ति दान इत्यत्र
। १२, ईश्वरः अस्याः
मनुष्यभक्षकस्य
" नदी "
"व्याघ्र" इत्यस्य
प्रतीकस्य उपयोगं
१८२८ तः १८७३ पर्यन्तं
एडवेन्टिस्ट्-दुःखस्य
दृष्टान्तरूपेण
प्रयुक्तवान्,
यतः तया आध्यात्मिकमृत्युनां
बहुलता अभवत्
यूफ्रेटिस
" इति नामस्य
अर्थः : पुष्पयुक्तः,
उर्वरः । प्रकाशितवाक्यस्य
भविष्यद्वाणीयां
"यूफ्रेटिस्
" पश्चिम-यूरोपस्य
तस्य शाखानां च
प्रतीकं भवति,
अमेरिका-ऑस्ट्रेलिया-देशयोः,
यत् ईश्वरः रोमनपोप-धार्मिक-शासनस्य
आधिपत्यं वर्तते
इति प्रस्तुतं
करोति, यस्य नाम
सः स्वनगरेन सह
" महान्
बेबिलोन् " इति
करोति नूहस्य एषा
रेखा याफेथस्य
भविष्यति या पश्चिमदिशि
ग्रीसदेशं यूरोपं
च प्रति, उत्तरदिशि
रूसदेशं प्रति
च विस्तृता भविष्यति।
यूरोपदेशः सा मृत्तिका
आसीत् यत्र इजरायलस्य
राष्ट्रियपतनस्य
अनन्तरं ईसाईधर्मः
स्वस्य सर्वाणि
शुभाशुभविकासानि
अनुभवति स्म; "पुष्पयुक्ताः,
उर्वराः" इति विशेषणानि
न्याय्यानि सन्ति
तथा च शगुनानुसारं
लीयापुत्राः अप्रियः
महिला राहेलस्य
भार्यायाः अपेक्षया
अधिका भविष्यति,
या याकूबं प्रियं
कृतवान्।
अस्मिन्
सन्देशे एतत् स्मारकं
ज्ञातुं साधु यत्
एतेषां चतुर्विधपार्थिवसभ्यतानां
सर्वेषां अन्तिमधर्मविभागानाम्
अभावेऽपि तेषां
अस्तित्वं न्याय्यं
कर्तुं पितुः स
एव सृष्टिकर्ता
ईश्वरः आसीत्।
उत्पत्तिः
२:१५: “ प्रभुः
परमेश्वरः तं मनुष्यम्
आदाय अदन-उद्याने
स्थापयित्वा तस्य
कार्यं कर्तुं
तस्य रक्षणार्थं
च स्थापयति स्म
.”
परमेश्
वरः आदमम् एकं
व्यवसायं अर्पयति
यस्मिन् उद्यानस्य
“ संवर्धनं
रक्षणं च ” भवति
। अस्याः संवर्धनस्य
रूपं अस्माकं अज्ञातं,
परन्तु पापात्
पूर्वं अक्लान्तिः
कृता आसीत् । तथा
सर्वसृष्टौ आक्रामकतां
विना तस्य रक्षकः
अत्यन्तं सरलः
अभवत् । तथापि
रक्षकस्य एषा भूमिका
एकस्य संकटस्य
अस्तित्वं सूचयति
स्म यत् शीघ्रमेव
वास्तविकं सटीकं
च पक्षं गृह्णीयात्
: अस्मिन् एव उद्याने
मानवचिन्तनस्य
पिशाचप्रलोभनम्।
उत्पत्तिः
२:१६: “ परमेश्वरः
तस्मै मनुष्यम्
आज्ञापयत्, “उद्यानस्य
प्रत्येकं वृक्षं
त्वं स्वतन्त्रतया
खादसि। »
आदमस्य
कृते फलवृक्षाणां
बहुलता स्वतन्त्रतया
उपलब्धा भवति।
ईश्वरः तस्मै केवलं
तस्य आवश्यकताभ्यः
अधिकं प्रदाति,
यत् तस्य आहारकामानां
तृप्तिम् भिन्न-भिन्न-रुचि-गन्ध-द्वारा
भवति । ईश्वरस्य
प्रस्तावः प्रियः
अस्ति, परन्तु
सः आदमस्य कृते
यः " आज्ञा
" ददाति तस्य प्रथमः
भागः एव। अस्य
“ क्रमस्य ” द्वितीयः
भागः तदनन्तरं
आगच्छति ।
उत्पत्तिः
२:१७: “ किन्तु
शुभाशुभज्ञानवृक्षस्य
फलं न खादिष्यथ
यतः यस्मिन् दिने
भवन्तः तस्य फलं
खादन्ति तस्मिन्
दिने भवन्तः अवश्यमेव
म्रियन्ते .”
ईश्वरस्य
" क्रमेण
" अयं भागः अतीव
गम्भीरः अस्ति,
यतः पापस्य फलं
अवज्ञां समाप्तं
सिद्धं च कृत्वा
एव प्रस्तुतं धमकी
अदम्यतया प्रयुक्तं
भविष्यति। तथा
च मा विस्मरन्तु,
पापस्य सार्वत्रिकनिपटनस्य
योजनायाः सिद्ध्यर्थं
आदमस्य पतनं कर्तव्यं
भविष्यति। किं
भविष्यति इति अधिकतया
अवगन्तुं स्मरामः
यत् आदमः अद्यापि
एकः एव अस्ति यदा
परमेश्वरः स्वस्य
" आदेशं
" प्रस्तुत्य चेतयति
यत् सः "शुभाशुभज्ञानवृक्षात्
" न खादतु , अर्थात्
पिशाचस्य विचारैः
न पोषितः भवेत्।
अपि च, अनन्तजीवनस्य
सन्दर्भे ईश्वरः
तस्मै व्याख्यातव्यः
आसीत् यत् “मृत्युः”
इति किम् । यतः
तर्जनं तत्र अस्ति,
अस्मिन् “ त्वं म्रियसे
” । सारांशेन ईश्वरः
आदमस्य वनं अर्पयति
परन्तु तस्मै एकं
वृक्षं निषिद्धं
करोति। केषाञ्चन
च जनानां कृते
एषः एव निषेधः
असह्यः, तदा एव
वृक्षाणां कृते
वनं दृश्यते इति
उक्तिः। "शुभाशुभज्ञानवृक्षात्
" भोजनस्य अर्थः
अस्ति यत् ईश्वरस्य
न्यायस्य च विरुद्धं
विद्रोहस्य भावनायाः
पूर्वमेव सजीवस्य
पिशाचस्य शिक्षायाः
पोषणम् उद्याने
हि स्थापितः निषिद्धः
"वृक्षः " तस्य
व्यक्तिस्य प्रतिबिम्बः
अस्ति, यथा " जीवनवृक्षः
" व्यक्तिस्य
येशुमसीहस्य प्रतिबिम्बः
अस्ति।
Gen.2:18:
“ परमेश्
वरः परमेश् वरः
अवदत् , न हितकरः
यत् मनुष्यः एकः
एव भवेत् , अहं तं
तस्य योग्यं सहायकं
करिष्यामि .”
ईश्वरः
पृथिवीं मनुष्यं
च स्वस्य सद्भावं
पिशाचस्य दुष्टतां
च प्रकाशयितुं
सृष्टवान्। तस्य
त्राणयोजना अस्मान्
अनुवर्तमानेषु
विषयेषु प्रकाशिता
भवति। अवगन्तुं
ज्ञातव्यं यत्
मनुष्यः स्वयं
ईश्वरस्य भूमिकां
निर्वहति यः तं
स्वयमेव चिन्तयति,
कार्यं करोति,
वदति च तथैव चिन्तयति,
कार्यं करोति,
वक्तुं च प्रेरयति।
एषः प्रथमः आदमः
ख्रीष्टस्य भविष्यद्वाणीप्रतिमा
अस्ति यत् पौलुसः
नूतनः आदमः इति
रूपेण प्रस्तुतं
करिष्यति।
पिशाचस्य
दुष्टतां परमेश्वरस्य
सद्भावं च प्रकाशयितुं
आदमस्य पापं करणीयम्
येन पृथिवी शैतानस्य
आधिपत्यं भवतु,
तस्य दुष्टकार्यं
च सार्वत्रिकरूपेण
प्रकाशितं भवेत्।
दम्पत्योः धारणा
केवलं पापस्य कृते
सृष्टे पृथिव्यां
विद्यते, यतः एवं
निर्मितं युगलं
आध्यात्मिककारणात्
तत्र अस्ति यत्
दिव्यस्य ख्रीष्टस्य
तस्य वधूया सह
सम्बन्धस्य भविष्यवाणीं
करोति या तस्य
निर्वाचितं निर्दिशति।
चयनितायाः अवश्यमेव
ज्ञातव्यं यत्
सा परमेश्वरस्य
मोक्षयोजनायाः
शिकारः लाभार्थी
च अस्ति; सा परमेश्वरस्य
कृते आवश्यकस्य
पापस्य शिकारः
अस्ति यत् सः अन्ततः
शैतानस्य निन्दां
कर्तुं शक्नोति,
तस्य त्राणकृपायाः
लाभार्थी च अस्ति
यतः पापस्य अस्तित्वस्य
उत्तरदायित्वं
ज्ञात्वा सः स्वयमेव
येशुमसीहे पापस्य
प्रायश्चित्तस्य
मूल्यं दास्यति।
अतः प्रथमं ईश्वरः
एकान्ततां न हितं
पश्यति स्म तथा
च तस्य प्रेमस्य
आवश्यकता एतावता
आसीत् यत् सः तत्
प्राप्तुं महत्
मूल्यं दातुं इच्छति
स्म। इयं कम्पनी,
एतत् विस्-ए-विस्,
यत् साझेदारीम्
अनुमन्यते, ईश्वरः
तत् " सहायता
" इति कथयति तथा
च मनुष्यः स्वस्य
स्त्री-मानव-विस्-ए-विस्
इत्यस्य आह्वानं
कुर्वन् पदं गृह्णीयात्।
सा तस्य साहाय्यं
कर्तुं स्थाने
तं पतित्वा प्रेम्णा
पापं कर्षयिष्यति।
किन्तु आदमस्य
हव्वायाः प्रति
एषः प्रेम्णः ख्रीष्टस्य
प्रेम्णः सदृशः
अस्ति यत् पापिनः
प्राप्ताः, अनन्तमृत्युस्य
योग्याः।
उत्पत्तिः
२:१९: “ परमेश्
वरः परमेश् वरः
भूमौ सर्वान् पशून्
वायुपक्षिणः च
निर्मितवान्, आदमस्य
समीपं च तान् आनयत्
यत् सः तान् किं
आह्वयति इति द्रष्टुं,
आदमः च यत्किमपि
प्राणिनां नाम
आह्वयत्, तस्य
नाम तदेव आसीत्
जघन्यस्य
नाम ददति श्रेष्ठः
एव । परमेश्वरः
स्वयमेव स्वनाम
दत्तवान् तथा च
आदमम् एतत् अधिकारं
दत्त्वा सः एवं
पृथिव्यां निवसन्तः
सर्वेषु विषयेषु
मनुष्यस्य आधिपत्यं
पुष्टयति। अस्मिन्
प्रथमे पार्थिवसृष्टेः
रूपेण क्षेत्रपशूनां
वायुपक्षिणां
च जातिः न्यूनीकृत्य
परमेश्वरः तान्
आदमस्य समीपं आनयति,
यथा सः तान् जलप्रलयात्
पूर्वं नूहस्य
समीपं युग्मेन
नेष्यति।
उत्पत्तिः
२:२०: “ आदमः
च सर्वेषां पशूनां,
वायुपक्षिणां,
क्षेत्रस्य सर्वेषां
पशूनां च नामानि
दत्तवान्, किन्तु
मनुष्यस्य कृते
तस्य योग्यः सहायकः
न लब्धः मनुष्यस्य
उपयोगिनो पशवः , " वायुपक्षिणः
" " क्षेत्रपशवः
" च अधिकं स्वतन्त्राः
आसन् किन्तु अस्मिन्
प्रस्तुतौ सः मानवप्रतिरूपं
न प्राप्नोत् यतः
सः अद्यापि नास्ति
Gen.2:21:
“ ततः परमेश्
वरः आदमस्य उपरि
गभीरं निद्रां
कृतवान्, सः च सुप्तवान्,
सः स्वस्य एकं
पृष्ठपार्श्वं
गृहीत्वा तस्य
स्थाने मांसं पिधाय
अस्य
शल्यक्रियायाः
कृते यत् रूपं
दत्तं तत् बचतप्रकल्पं
अधिकं प्रकाशयति।
माइकेल इत्यस्मिन्
परमेश्वरः स्वर्गात्
स्वं दूरं करोति,
सः त्यक्त्वा स्वस्य
सद्दूतेभ्यः पृथक्
भवति, यत् " गभीरनिद्रायाः
" आदर्शः अस्ति
यस्मिन् आदमः निमग्नः
अस्ति। मांसे जन्म
प्राप्य येशुमसीहे
दिव्यपृष्ठपार्श्वं
गृह्यते तस्य मृत्योः
पुनरुत्थानस्य
च अनन्तरं स्वस्य
द्वादशप्रेरितानां
उपरि सः स्वस्य
" सहायकं
" सृजति, यस्य शारीरिकरूपं
पापं च सः गृहीतवान्
यस्मै च सः स्वस्य
"पवित्रात्मानं"
ददाति। अस्य " सहायकस्य
" शब्दस्य आध्यात्मिकं
महत्त्वं महत्
अस्ति यतोहि एतत्
तस्य चर्चं, तस्य
चयनितस्य, मोक्षस्य
योजनायाः साक्षात्कारे,
पापस्य वैश्विकसार्वभौमिकनिपटने
पापिनां भाग्यस्य
च साक्षात्कारे
" सहायकस्य
" भूमिकां ददाति।
उत्पत्तिः
२:२२: “ परमेश्
वरः परमेश् वरः
पुरुषात् हृतायाः
पृष्ठभागात् स्त्रियं
कृत्वा पुरुषस्
य समीपम् आनयत्
.”
एवं
स्त्रियाः निर्माणं
ख्रीष्टस्य चयनितस्य
भविष्यद्वाणीं
करोति। यतः शरीरे
आगमनेन एव परमेश्
वरः स्वस्य विश्
वासपूर्णं मण्डपं
निर्माति, तस्याः
शारीरिकस्वभावस्य
शिकारः। निर्वाचितानाम्
मांसात् उद्धाराय
ईश्वरस्य मांसे
रूपं ग्रहीतव्यम्
आसीत् । अपि च स्वस्य
अनन्तजीवनं कृत्वा
स्वस्य निर्वाचितैः
सह तत् भागं ग्रहीतुं
आगतः।
उत्पत्तिः
२:२३: “ आदमः
अवदत्, “इदं मम अस्थिनां
अस्थिः, मम मांसस्य
मांसं च अस्ति,
सा स्त्री इति
उच्यते, यतः सा
मनुष्यात् बहिः
गता
ईश्वरः
पार्थिवं नियमं
आलिंगयितुं पृथिव्यां
आगतः यत् सः स्वस्य
चयनितस्य विषये
यत् वक्तुं शक्नोति
यत् आदमः स्वस्य
स्त्रीसमकक्षस्य
विषये यत् अवदत्
, यस्मै सः " स्त्री "
इति नाम दत्तवान्
|. हिब्रूभाषायां
एतत् अधिकं स्पष्टं
यतोहि पुरुषस्य
पुल्लिङ्गिशब्दः
"इश" इति स्त्रीशब्दस्य
स्त्रीशब्दस्य
"इशा" भवति । अस्मिन्
कर्मणि सः तस्याः
उपरि स्वस्य आधिपत्यं
पुष्टयति । परन्तु
तस्मात् हृता एषा
“ स्त्री
” तस्य शरीरात्
हृता “ पृष्ठपार्श्वा
” तस्य समीपं प्रत्यागत्य
तस्य स्थानं ग्रहीतुं
इच्छति इव तस्य
कृते अनिवार्यं
भविष्यति अस्मिन्
अद्वितीये अनुभवे
आदमः स्वपत्न्याः
कृते तानि भावनानि
अनुभविष्यति यत्
माता गर्भे वह्य
यत् बालकं प्रसवति
तस्य विषये अनुभविष्यति
अयं च अनुभवः ईश्वरः
अपि जीवति यतोहि
सः ये जीवाः तस्य
परितः सृजति ते
बालकाः सन्ति ये
तस्मात् बहिः आगच्छन्ति;
यत् तं माता इव
पितरं करोति।
उत्पत्तिः
२:२४: “ अतः
पुरुषः पितरं मातरं
च त्यक्त्वा स्वपत्न्या
सह सम्बद्धः भविष्यति,
ते च एकमांसः भविष्यन्ति
.”
अस्मिन्
श्लोके परमेश्वरः
स्वस्य चयनितजनानाम्
कृते स्वयोजनां
व्यक्तं करोति,
येषां प्रायः ईश्वरेण
आशीर्वादितेन
चयनितेन सह बन्धनं
कर्तुं शारीरिकपारिवारिकसम्बन्धान्
विच्छिन्ना भविष्यति।
तथा च मा विस्मरन्तु,
प्रथमं, येशुमसीहे,
माइकेलः स्वर्गीयपितृत्वेन
स्वस्य स्थितिं
त्यक्त्वा आगत्य
पृथिव्यां स्वस्य
चयनितशिष्याणां
प्रेम्णः विजयं
प्राप्तवान्; एतत्
तावत्पर्यन्तं
यत् सः पापस्य
पिशाचस्य च विरुद्धं
युद्धाय स्वस्य
दिव्यशक्तेः उपयोगं
त्यक्तवान् । अत्र
विरह - समुदाययोः
विषयाः अविच्छिन्नाः
इति अवगच्छामः
। पृथिव्यां, निर्वाचितानाम्
आध्यात्मिकरूपेण
साझेदारीयां
प्रवेशाय , ख्रीष्टेन
सह तस्य सर्वैः
निर्वाचितैः, तस्य
सद्विश्वासी दूतैः
च सह “एकः” भवितुम्,
तेषां प्रियजनानाम्
शारीरिकरूपेण
पृथक्करणं
भवितुमर्हति।
पृष्ठपार्श्वस्य
" स्वस्य मूलस्थानं
प्रति प्रत्यागन्तुं
इच्छा
मनुष्याणां यौनयुग्मने
स्वस्य अर्थं प्राप्नोति,
मांसस्य आत्मायाः
च क्रिया यत्र
स्त्रीपुरुषयोः
शारीरिकरूपेण
एकं मांसं निर्मायते
उत्पत्तिः
२:२५: “ सः पुरुषः
तस्य भार्या च
उभौ नग्नौ आस्ताम्,
न च लज्जितौ आस्ताम्
.”
शारीरिकनग्नता
सर्वेभ्यः न बाधते।
प्रकृतिवादस्य
अनुयायिनः सन्ति।
मानव-इतिहासस्य
आरम्भे च शारीरिकनग्नतायाः
" लज्जा
" न अभवत् । " लज्जायाः
" प्रादुर्भावः
पापस्य परिणामः
भविष्यति, यथा
"शुभाशुभज्ञानवृक्षात्
" खादित्वा मनुष्यस्य
मनः अद्यावधि अज्ञात-उपेक्षित-प्रभावानाम्
अनुभवं कृत्वा
उद्घाटयितुं शक्नोति
यथार्थतः निषिद्धवृक्षस्य
फलम् अस्य परिवर्तनस्य
कर्ता न भविष्यति,
केवलं साधनं भविष्यति,
यतः यः वस्तुनां
चैतन्यस्य च मूल्यानि
परिवर्तयति सः
ईश्वरः सः एव च।
स एव " लज्जा
" इति भावः उत्तेजयिष्यति
यत् पापदम्पती
स्वस्य शारीरिकनग्नतायाः
विषये मनसि अनुभूयते
यत् उत्तरदायी
न भविष्यति यतः
दोषः नैतिकः भविष्यति
तथा च केवलं ईश्वरेण
लक्षितस्य कार्यान्वितस्य
अवज्ञायाः विषये
एव भविष्यति।
उत्पत्ति
२ इत्यस्य शिक्षायाः
सारांशे परमेश्वरः
प्रथमं अस्माकं
समक्षं सप्तमदिनस्य
विश्रामस्य अथवा
विश्रामदिवसस्य
पवित्रीकरणं प्रस्तुतवान्
यत् सप्तमे सहस्राब्दे
परमेश्वराय तस्य
विश्वासिनां निर्वाचितेभ्यः
च महतीं विश्रामस्य
भविष्यवाणीं करोति।
परन्तु एतत् विश्रामं
पार्थिवयुद्धेन
जितुम् अभवत् यत्
परमेश्वरः पापस्य
शैतानस्य च विरुद्धं
करिष्यति, येशुमसीहे
अवतारं प्राप्य।
आदमस्य पार्थिवः
अनुभवः परमेश्वरेण
परिकल्पितायाः
एतस्याः उद्धारयोजनायाः
चित्रणं कृतवान्।
ख्रीष्टे सः मांसस्य
स्वस्य चयनितस्य
सृष्टिं कर्तुं
मांसं जातः यः
अन्ते स्वर्गदूतानां
सदृशं स्वर्गशरीरं
प्राप्स्यति।
उत्पत्तिः
३
पापवियोगः
उत्प
.
दरिद्रस्य
" सर्पस्य
" दुर्भाग्यं जातं
यत् ईश्वरेण निर्मितानाम्
दूतानां " धूर्ततमानां
" माध्यमेन माध्यमरूपेण
उपयुज्यते स्म
। " सर्प
" इत्यादयः सरीसृपाः
सहिताः पशवः न
वदन्ति स्म; भाषा
मनुष्याय दत्तस्य
ईश्वरस्य प्रतिबिम्बस्य
विशिष्टता आसीत्।
पिशाचः तं भर्तृवियुक्ते
काले स्त्रियं
वक्तुं करोति ।
एतत् एकान्तवासं
तस्य कृते घातकं
सिद्धं भविष्यति
यतोहि आदमस्य सान्निध्ये
पिशाचस्य मानवानाम्
ईश्वरस्य आदेशस्य
अवज्ञां कर्तुं
अधिकं कष्टं स्यात्।
येशुमसीहः
शैतानस्य अस्तित्वं
प्रकाशितवान्,
यस्य उल्लेखं सः
योहनः ८:४४ मध्ये
कथयति यत् सः "
आरम्भादेव असत्यस्य
पिता घातकः च अस्ति
तस्य वचनस्य उद्देश्यं
मानवीयनिश्चयान्
कम्पयितुं भवति
तथा च ईश्वरेण
अपेक्षितस्य
"आम् वा न वा" इत्यस्य
उपरि सः "किन्तु"
अथवा "कदाचित्
तत्" योजयति ये
सत्याय बलं ददति
इति निश्चयान्
दूरीकरोति। ईश्वरेण
दत्तः आदेशः आदमेन
प्राप्तः यः ततः
स्वपत्न्याः कृते
प्रसारितवान्,
परन्तु सा आदेशं
दत्तस्य परमेश्वरस्य
स्वरं न श्रुतवती।
अपि च तस्याः संशयः
भर्तुः उपरि वर्तते,
यथा- "किं सः अवगच्छत्
यत् ईश्वरः तस्मै
यत् अवदत्?" » २.
उत्पत्तिः
३:२: “ सा महिला
सर्पं अवदत्, वयं
उद्यानवृक्षाणां
फलं खादामः .”
प्रमाणानि
पिशाचस्य दावस्य
समर्थनं कुर्वन्ति
इव; सः बुद्धिपूर्वकं
तर्कयति, वदति
च। " स्त्री
" वदन्तं " सर्पं " प्रति
प्रतिक्रियां
दत्त्वा प्रथमं
त्रुटिं करोति
; यत् सामान्यं
नास्ति। प्रथमं,
ईश्वरस्य सद्भावं
न्याय्यं करोति
यः तेभ्यः सर्ववृक्षेभ्यः
खादनस्य सम्भावनाम्
अददात्, यत् निषिद्धं
वृक्षं विहाय।
उत्पत्तिः
३: ३: “ किन्तु
उद्यानस्य मध्ये
स्थितस्य वृक्षस्य
फलस्य विषये परमेश्वरः
उक्तवान् यत्,
यूयं तस्य फलं
न खादिष्यथ, न स्पृशथ,
मा भूत् मृताः
.”
आदमस्य
दिव्यक्रमस्य
सन्देशस्य संचरणं
" मा भूत्
त्वं म्रियसे "
इति वाक्ये दृश्यते
। एतानि सम्यक्
वचनानि न सन्ति
ये परमेश्वरेण
उक्ताः यतः सः
आदमम् अवदत् यत्
" यस्मिन्
दिने त्वं तस्य
फलं खादसि तस्मिन्
दिने त्वं म्रियसे
।" दिव्यवाक्यानां
दुर्बलीकरणं पापस्य
समाप्तेः अनुकूलं
भविष्यति। " भय " इत्यस्य
कारणात् ईश्वरस्य
आज्ञापालनं न्याय्यं
कृत्वा " स्त्री " पिशाचाय
अस्य " भयस्य " पुष्टेः
सम्भावनाम् अर्पयति
यत् तस्य मते न्याय्यं
नास्ति
उत्प.३:४:
“ तदा सर्पः
तां स्त्रियं अवदत्,
त्वं न म्रियसे
; »
मुख्यमृषावादी
च अस्मिन् वचने
आत्मानं प्रकाशयति
यत् ईश्वरस्य वचनस्य
विरोधं करोति यत्
“ त्वं न म्रियसे
.”
उत्प
.
इदानीं
तस्य ईश्वरेण दत्तं
क्रमं न्याय्यं
कर्तव्यं भवति,
यस्य कृते सः दुष्टं
स्वार्थी च विचारं
आरोपयति यत् ईश्वरः
भवन्तं नीचतायां
हीनतायां च स्थापयितुम्
इच्छति। सः स्वार्थेन
भवन्तं स्वसदृशं
भवितुं निवारयितुम्
इच्छति। सः शुभाशुभज्ञानं
लाभरूपेण प्रस्तुतं
करोति यत् ईश्वरः
केवलं स्वस्य कृते
एव स्थापयितुम्
इच्छति। यदि तु
सद्ज्ञाने लाभः
अस्ति तर्हि कुतः
अशुभज्ञाने लाभः?
शुभाशुभं च दिवारात्रौ
प्रकाशः अन्धकारः
इत्यादयः निरपेक्षविपरीताः
सन्ति, ईश्वरस्य
कृते ज्ञानं अनुभवति
वा कार्यं करोति
वा। यथार्थतः ईश्वरः
पूर्वमेव मनुष्याय
उद्यानस्य वृक्षाणां
अनुमतिं
दत्त्वा "शुभाशुभस्य"
प्रतिनिधित्वं
कुर्वन्तं निषिद्धं
कृत्वा शुभाशुभयोः
बौद्धिकज्ञानं
दत्तवान् आसीत्
यतः सः तस्य पिशाचस्य
प्रतीकात्मकः
प्रतिबिम्बः अस्ति
यः स्वस्य सृष्टिकर्तुः
विरुद्धं विद्रोहं
कृत्वा क्रमिकरूपेण
“ सद् ” ततः
“ दुष्टम्
” इति ठोसरूपेण
अनुभवितवान् ।
उत्प
.
सर्पात्
निर्गतानां वचनानां
प्रभावः आसीत्,
संशयः निवृत्तः
अभवत्, सा महिला
अधिकाधिकं निश्चयं
कृतवती यत् सर्पेण
सत्यं कथितम् इति।
फलं तस्याः कृते
उत्तमं दृग्गोचरं
च दृश्यते, परन्तु
सर्वेभ्यः अपि
अधिकं सा तत् "
मनः उद्घाटयितुं
बहुमूल्यम् "
इति मन्यते । पिशाचः
इष्टं परिणामं
प्राप्नोति, सः
अधुना एव स्वस्य
विद्रोही मनोवृत्तेः
अनुयायिनं नियुक्तवान्
अस्ति। निषिद्धफलभक्षणेन
च स्वयं दुष्टज्ञानवृक्षः
भवति। Filled with love for his wife, from whom he
is not ready to accept being separated ,
आदमः तस्याः भयंकरं
भाग्यं भागं ग्रहीतुं
रोचते यतः सः जानाति
यत् परमेश्वरः
स्वस्य नश्वरस्य
अनुमोदनं प्रयोक्ष्यति।
क्रमेण च निषिद्धफलं
खादन् समग्रदम्पती
एव पिशाचस्य अत्याचारपूर्णं
आधिपत्यं भोक्ष्यति।
तथापि विरोधाभासरूपेण
एषः भावुकः प्रेम्णः
सदृशः अस्ति यत्
ख्रीष्टः स्वस्य
चयनितस्य विषये
अनुभूयते, तस्याः
कृते अपि मृत्यवे
सहमतिम् अददात्।
अपि च, परमेश्वरः
आदमम् अवगन्तुं
शक्नोति।
उत्पत्तिः
३:७: " तयोः
नेत्राणि उद्घाटितानि,
ते नग्नौ इति ज्ञात्वा,
पिप्पलीपत्राणि
एकत्र सित्वा,
एप्रोन् च निर्मितवन्तौ
।"
तस्मिन्
क्षणे यदा मानवदम्पत्योः
पापस्य समाप्तिः
अभवत् तदा ईश्वरेण
योजनाकृता ६,०००
वर्षाणां उल्टागणना
आरब्धा । प्रथमं
तेषां चैतन्यं
ईश्वरेण परिणमति।
" दर्शनसुखदं
" फलस्य इच्छायाः
उत्तरदायी ये नेत्राः
आसन् ते नूतनविवेकस्य
शिकाराः भवन्ति
। आशासितः, अन्वितः
च लाभः हानिरूपेण
परिणमति, यतः ते
स्वस्य नग्नतायाः
विषये " लज्जा
" अनुभवन्ति यत्
तावत्पर्यन्तं
न तेषां प्रति
न च ईश्वरं प्रति
कोऽपि समस्यां
जनयति स्म। अनावृतं
शारीरिकं नग्नता
केवलं आध्यात्मिकनग्नतायाः
शारीरिकः पक्षः
एव आसीत् यस्मिन्
आज्ञाकारी दम्पती
स्वं प्राप्नोत्
। एषा आध्यात्मिकनग्नता
तेषां दिव्यन्यायात्
वंचितः अभवत्,
तेषु मृत्युस्य
अनुमोदनं च प्रविष्टवती,
येन तेषां नग्नतायाः
आविष्कारः ईश्वरेण
दत्तस्य मृत्युस्य
प्रथमः प्रभावः
आसीत् एवं मृत्युः
अनुभवितस्य दुष्टज्ञानस्य
परिणामः आसीत्;
यत् पौलुसः रोम.
६:२३: “ पापस्य
वेतनं हि मृत्युः
।” स्वस्य नग्नतां
आच्छादयितुं विद्रोही
पतिपत्न्यः मानवीयस्य
उपक्रमस्य आश्रयं
कृतवन्तः यत् " मेखला "
निर्मातुं " पिप्पलीपत्राणि
सिवन्ति " इति
एतत् कर्म आध्यात्मिकरूपेण
आत्मनः न्याय्यतायाः
मानवीयप्रयासस्य
प्रतिबिम्बं करोति।
“ मेखला ” इफिसियों
19:10 मध्ये “ सत्यस्य
” प्रतीकं भविष्यति।
६ - १४ । अतः आदमेन
" पिप्पलीपत्रैः
" निर्मितः " मेखला " विरोधे
अस्ति, यस्य असत्यस्य
प्रतीकं यस्य
पृष्ठतः पापी आत्मनः
आश्वासनार्थं
निगूहति ।
उत्पत्तिः
३:८: " ते च
दिवसस्य शीतले
उद्याने गच्छन्तं
परमेश्वरस्य स्वरं
श्रुतवन्तः, आदमः
तस्य पत्नी च उद्यानस्य
वृक्षाणां मध्ये
परमेश्वरस्य सान्निध्यात्
निगूढौ अभवताम्।
यः
लज्जां हृदयं च
अन्वेषयति सः जानाति
यत् इदानीं किं
घटितं किं च स्वस्य
त्राणयोजनानुसारम्
अस्ति। एतत् केवलं
प्रथमं सोपानं
यत् पिशाचस्य विचारान्
स्वस्य दुष्टस्वभावं
च प्रकाशयितुं
क्षेत्रं प्रदास्यति।
परन्तु तस्य पुरुषस्य
साक्षात्कारः
अवश्यं करणीयः
यतः तस्य बहुविधाः
विषयाः सन्ति।
इदानीं मनुष्यः
ईश्वरं, स्वपितरं,
तस्य सृष्टिकर्तारं,
यस्य इदानीं केवलं
पलायनं इच्छति,
तस्य निन्दां श्रुत्वा
एतावत् भीतिः नास्ति।
अस्मिन् च उद्याने
ईश्वरस्य दृष्ट्या
कुत्र निगूढं कर्तव्यम्?
पुनः " उद्यानस्य
वृक्षाः " तं मुखात्
गोपयितुं शक्नुवन्ति
इति विश्वासः
, आदमः पापीत्वात्
आरभ्य यस्मिन्
मानसिकदशायां
पतितः, तस्य साक्ष्यं
ददाति
उत्प.३:९:
“ किन्तु
परमेश्वरः आदमम्
आहूय तं अवदत्,
त्वं कुत्र असि?
»
ईश्वरः
सम्यक् जानाति
यत् आदमः कुत्र
निगूढः अस्ति,
परन्तु सः तं पृच्छति,
" त्वं कुत्र
असि?" " सहायकहस्तं
प्रसारयित्वा
दोषं स्वीकुर्वन्
प्रति आकर्षयितुं।"
उत्प
.
आदमस्य
उत्तरं स्वयमेव
तस्य अवज्ञायाः
स्वीकारः अस्ति,
परमेश्वरः च पापस्य
अनुभवस्य प्रस्तुतीकरणस्य
स्वमार्गं प्राप्तुं
स्ववचनस्य शोषणं
करिष्यति।
उत्प.३:११:
“ परमेश्
वरः परमेश् वरः
अवदत् , युष् माकं
कः अवदत् यत् भवान्
नग्नः अस् ति ?
परमेश्वरः
आदमः स्वस्य दोषं
स्वीकुर्वितुं
बाध्यं कर्तुम्
इच्छति। कटौतीतः
कटौतीपर्यन्तं
सः तस्मै स्पष्टतया
प्रश्नं पृष्टवान्
यत् " किं
त्वं तस्य वृक्षस्य
खादितवान् यस्मात्
अहं त्वां खादितुम्
निषिद्धवान्?"
"" इति ।
उत्प
.
यद्यपि
सत्यं तथापि आदमस्य
प्रतिक्रिया गौरवपूर्णा
नास्ति। सः स्वस्य
अन्तः पिशाचस्य
चिह्नं वहति, न
च हाँ वा न वा इति
उत्तरं दातुं न
जानाति, परन्तु
शैतान इव सः गोलरूपेण
उत्तरं ददाति यथा
केवलं स्वस्य अपारं
अपराधं न स्वीकुर्यात्
सः एतावत्पर्यन्तं
गच्छति यत् ईश्वरं
अनुभवे स्वस्य
भागस्य स्मरणं
करोति यतः सः तस्मै
स्वपत्नीम्, प्रथमा
अपराधिनीं, तस्मात्
पूर्वं दत्तवान्
इति सः मन्यते।
कथायाः सर्वाधिकं
प्रबलं वस्तु अस्ति
यत् एतत् सर्वं
सत्यम् अस्ति तथा
च ईश्वरः तस्मात्
अनभिज्ञः नास्ति
यतः तस्य योजनायां
पापम् आवश्यकम्
आसीत्। किन्तु
यत्र सः भ्रष्टः
तत्र स्त्रियाः
उदाहरणम् अनुसृत्य
ईश्वरस्य हानिकारकरूपेण
तस्याः प्राधान्यं
दर्शितवान्, एषः
च तस्य महत्तमः
दोषः आसीत् यतः
आरम्भादेव ईश्वरस्य
आवश्यकता आसीत्
यत् सर्वस्मात्
सर्वेभ्यः अपि
अधिकं प्रेम्णः
भवितुम् अर्हति
स्म।
उत्प
.
ततः
महान् न्यायाधीशः
पुरुषेण अभियुक्तां
स्त्रियं प्रति
गच्छति अत्र पुनः
स्त्रियाः प्रतिक्रिया
तथ्यस्य वास्तविकतायाः
अनुरूपं भवति यत्
" सर्पः
मां प्रलोभितवान्,
अहं च खादितवान्
अतः सा प्रलोभनं
त्यक्तवती स च
तस्याः मर्त्यदोषः।
उत्पत्तिः
३:१४: “ ततः परमेश्
वरः परमेश् वरः
सर्पम् अवदत्
, “ भवता एतत्
कृतत्वात् सर्वेभ्यः
पशूभ्यः, सर्वेभ्यः
पशूभ्यः च शापितः
असि
सर्पं
" न
पृच्छति यत् सः
किमर्थम् एतत्
कृतवान्, यतः ईश्वरः
जानाति यत् सः
शैतानेन, पिशाचेन,
माध्यमरूपेण उपयुज्यते
स्म। ईश्वरः “ सर्पाय ”
यत् भाग्यं ददाति
तत् वस्तुतः शैतानस्य
एव विषये वर्तते
। " सर्पस्य
" कृते अनुप्रयोगः
तात्कालिकः आसीत्,
परन्तु पिशाचस्य
कृते केवलं भविष्यद्वाणी
आसीत् या येशुमसीहस्य
पापस्य मृत्युस्य
च विजयानन्तरं
पूर्णा भविष्यति।
प्रकाशितवाक्य
१२:९ इत्यस्य अनुसारम्
अस्य अनुप्रयोगस्य
प्रथमं रूपं तस्य
शिबिरे दुष्टदूतैः
सह स्वर्गराज्यात्
निष्कासनम् आसीत्
। ते पृथिव्यां
पातिताः, या ते
पुनः कदापि मृत्युपर्यन्तं
न त्यक्ष्यन्ति,
वर्षसहस्रं यावत्,
निर्जनपृथिव्यां
विरक्तः, शैतानः
स्वस्य कारणेन
मृतानां स्वागतं
कृतवन्तः रजः मध्ये
क्रन्दति स्म,
तस्य दुरुपयोगस्य
स्वतन्त्रतायाः
च। ईश्वरेण शापितेषु
पृथिव्यां ते सर्पवत्
भयभीताः सावधानाः
च वर्तयिष्यन्ति
यतोहि ते येशुमसीहेन
पराजिताः अभवन्,
तेषां शत्रुः जातः
मनुष्यात् पलायिताः
च। अदृश्यतायां
निगूढानां मनुष्याणां
परस्परं विरुद्धं
स्थापयित्वा हानिं
करिष्यन्ति ।
उत्प
.
“सर्प”
इत्यस्य विषये
प्रयुक्तं एतत्
वाक्यं अनुभवितं
अवलोकितं च वास्तविकतां
पुष्टयति । पिशाचस्य
उपरि तस्य प्रयोगः
सूक्ष्मतरः अस्ति।
तस्य शिबिरस्य
मानवतायाः च वैरस्य
पुष्टिः, ज्ञायते
च। " या स्त्रियाः
बीजं तस्य शिरः
मर्दयिष्यति "
ख्रीष्टस्य तस्य
विश्वासिनां निर्वाचितस्य
च बीजं भविष्यति।
सा तस्य संहारं
करिष्यति, परन्तु
ततः पूर्वं राक्षसानां
" स्त्रियाः
", ख्रीष्टस्य
एव चयनितस्य, प्रथमं,
एतेन " पार्ष्णिना
" " पार्ष्णिं
" क्षतयितुं
शाश्वतसंभावना
भविष्यति। " पार्ष्णिः
" हि मानवशरीरस्य
कूपः, यथा " कोणशिला " सः
शिला यस्मिन् ईश्वरस्य
आध्यात्मिकमन्दिरं
निर्मितम् आसीत्।
उत्पत्तिः
३:१६: “ सः तां
स्त्रियं अवदत्,
अहं भवतः प्रसवे
दुःखं बहु वर्धयिष्यामि,
दुःखेन भवतः प्रसवः
करिष्यसि, भवतः
भर्तुः इच्छा भविष्यति,
सः भवतः उपरि शासनं
करिष्यति .”
गर्भधारणेषु
दुःखं ” भवितुमर्हति
; सा “ दुःखेन
प्रसविष्यति ,”
सर्वाणि अक्षरशः
सिद्धानि अवलोकितानि
च । अत्र तु पुनः
प्रतिबिम्बस्य
भविष्यद्वाणी
अर्थः द्रष्टव्यः
। योहनः १६:२१ तथा
प्रकाशितवाक्यम्
१२ :२ " प्रसववेदनासु
स्त्रियाः " रोमनसाम्राज्यस्य
ततः पोपस्य च ईसाईयुगस्य
ख्रीष्टस्य चर्चस्य
प्रतीकं भवति।
उत्पत्तिः
३:१७: “ आदमम्
अवदत्, यतो हि त्वं
तव भार्यायाः वाणीं
पालयित्वा यस्य
वृक्षस्य फलं मया
त्वां आज्ञापितं
तस्य फलं खादितवान्
यत् त्वं तस्य
फलं न खादिष्यसि।
तस्य
पुरुषस्य समीपं
प्रत्यागत्य ईश्वरः
तस्मै तस्य स्थितिस्य
यथार्थं वर्णनं
प्रस्तुतं करोति
यत् सः लज्जया
गोपनं कर्तुं प्रयतितवान्
आसीत्। तस्य अपराधबोधः
पूर्णः अस्ति तथा
च आदमः अपि आविष्करिष्यति
यत् तस्य प्रसवात्
पूर्वं तस्य मृत्युः
शापस्य श्रृङ्खला
भविष्यति येन केचन
जीवनात् मृत्युं
प्राधान्यं ददति।
मृत्तिकाशापः
घोरः वस्तु अस्ति,
आदमः च भ्रूस्वेदेन
तत् शिक्षयिष्यति।
उत्प
.
अदन-उद्यानस्य
सुलभं कृषिं गता,
यस्य स्थाने पृथिव्याः
मृत्तिकायां बहुलतां
गच्छन्तीनां पर्यङ्कतृणानां,
" कण्टकानां,
कण्टकानां " तृणानां
च विरुद्धं अविरामः
संघर्षः अभवत्
ततोऽपि यतः एषः
मृदाशापः मानवतायाः
मृत्युं त्वरयिष्यति
यतोहि वैज्ञानिक
"प्रगतेः" सह मनुष्यः
अन्तिमेषु दिनेषु
स्वस्य सस्यानां
मृत्तिकायां रसायनिकविषं
स्थापयित्वा आत्मनः
विषं करिष्यति,
तृणानि, हानिकारककीटानि
च निर्मूलयितुं।
यस्मात् उद्यानात्
सः बहिः निष्कासितः
भविष्यति, तस्मात्
उद्यानात् बहिः
प्रचुरं सुलभं
च भोजनं न प्राप्स्यति,
ईश्वरस्य प्रियायाः
पत्नीयाः सह।
उत्प
.
पृथिव्याः
रजः " इत्यस्मात्
एव ईश्वरः स्वस्य
सृष्टिं स्वस्य
निर्माणं च यस्मिन्
रूपे प्रकटितवान्
तत् न्याय्यं करोति
। आदमः स्वव्ययेन
अस्माकं च ज्ञायते
यत् ईश्वरेण प्रेरिता
मृत्युः किं किं
भवति। मृतः " रजः " इत्यस्मात्
अधिकं किमपि नास्ति
इति अवलोकयामः
, अस्मात् " रजः " इत्यस्मात्
बहिः अस्मात् मृतशरीरात्
निर्गच्छन् जीवः
आत्मा न तिष्ठति
इति अवलोकयामः
। उपदेशः ९ इत्यादयः
उद्धरणाः मर्त्यस्थितेः
एतां स्थितिं पुष्टयन्ति
।
उत्पत्तिः
३:२०: “ आदमः
स्वपत्न्याः नाम
हव्वा इति आह्वयत्
यतः सा सर्वेषां
जीवितानां माता
आसीत् .”
अत्र
पुनः आदमः “ स्त्रियाः
” उपरि स्वस्य आधिपत्यं
चिह्नयति यत् तस्याः
नाम “ हव्वा ” अथवा
“जीवनम्” इति दत्त्वा
; मानव-इतिहासस्य
मूलभूतवास्तविकतारूपेण
न्याय्यं नाम ।
वयं सर्वे दूरस्थवंशजाः
स्मः, आदमस्य प्रलोभितपत्न्याः
हव्वाया: जन्मनः,
यस्याः माध्यमेन
मृत्युशापः प्रसारितः,
२०३० तमस्य वर्षस्य
वसन्तस्य आरम्भे
येशुमसीहस्य गौरवपूर्णपुनरागमनपर्यन्तं
च प्रसारितः भविष्यति।
उत्पत्ति
३:२१: “ यहोवा
ईश्वरः
आदमस्य तस्य भार्यायाः
च कृते चर्मवस्त्राणि
निर्मितवान् ,
तान् परिधाय च
कृतवान् |
ईश्वरः
न विस्मरति यत्
पार्थिवपत्न्याः
पापं तस्य उद्धारयोजनायाः
भागः आसीत् यत्
इदानीं प्रदर्शितरूपं
गृह्णीयात्। पापस्य
अनन्तरं मसीहस्य
नामधेयेन ईश्वरीयक्षमा
उपलब्धा भवति यस्य
बलिदानं रोमनसैनिकैः
क्रूसे च स्थापितं
भविष्यति। अस्मिन्
कर्मणि सर्वपापविहीनः
निर्दोषः जीवः
स्वस्य एकमात्रस्य
विश्वासिनां निर्वाचितस्य
पापस्य प्रायश्चित्तार्थं
, तेषां स्थाने,
मृत्यवे सहमतः
भविष्यति। आरम्भादेव
निर्दोषाः पशवः
परमेश्वरेण मारिताः
येन तेषां “ चर्म ” आदमहव्वायोः
नग्नतां आच्छादयति
स्म । अस्मिन्
कर्मणि सः मनुष्यैः
कल्पितस्य "न्यायस्य
" स्थाने यत् तस्य
मोक्षयोजना श्रद्धया
तस्मै प्रयच्छति
तत् स्थापयति ।
मनुष्येण कल्पितः
" धर्मः
" केवलं वञ्चनात्मकः
असत्यः आसीत् तस्य
स्थाने परमेश्वरः
तेभ्यः " तस्य सत्यधर्मस्य
" प्रतीकात्मकं
वस्त्रं
" आरोपयति, " तस्य
सत्यस्य मेखला " यत् ख्रीष्टस्य
स्वैच्छिकबलिदानस्य
आधारेण तस्य जीवनस्य
अर्पणस्य च आधारेण
भवति ये तस्मै
निष्ठया प्रेम्णा
भवन्ति।
उत्पत्ति
३:२२: “ यहोवा
परमेश्
वरः अवदत् , पश्यत,
मनुष्यः अस् माकं
इव शुभाशुभं ज्ञातुं
जातः। इदानीं तं
हस्तं प्रसारयित्वा
जीवनवृक्षात्
गृहीत्वा खादित्वा
जीवितुं नित्यं
निवारयामः ” इति
।
माइकेल्
इत्यस्मिन् परमेश्वरः
स्वस्य सत्दूतान्
सम्बोधयति ये पृथिव्यां
अधुना एव घटितं
नाटकं पश्यन्ति।
सः तान् अवदत्
, “ पश्यत, सः
मनुष्यः अस्माकं
सदृशः अभवत्, शुभाशुभं
ज्ञात्वा .” स्वस्य
मृत्योः पूर्वदिने
येशुमसीहः यहूदास्य
विषये अपि एतादृशीमेव
व्यञ्जनं प्रयुङ्क्ते
स्म, यः विश्वासघातकः
तं धार्मिकयहूदीभ्यः
ततः रोमन्-जनानाम्
कृते क्रूसे स्थापनीयः
आसीत्, एतत् योहनः
६:७० मध्ये: “ येशुः तान्
उत्तरितवान् यत्
किं मया युष्मान्
द्वादशान् न चितम्?
युष्मेषु एकः राक्षसः
अस्ति ! अस्मिन्
श्लोके “ वयं ” इति भिन्नसन्दर्भात्
“ भवन्तः
” भवन्ति, परन्तु
ईश्वरस्य उपायः
समानः एव । " अस्माकं
एकः " इति वाक्यं
शैतानं निर्दिशति
यस्य अद्यापि पार्थिवसृष्टेः
आरम्भे सृष्टानां
सर्वेषां स्वर्गदूतानां
मध्ये परमेश्वरस्य
स्वर्गीयराज्ये
स्वतन्त्रप्रवेशः,
गतिः च अस्ति।
"जीवनवृक्षस्य
" भोजनं
निवारयितुं आवश्यकता
तस्य सत्यस्य आवश्यकता
आसीत् यस्य साक्षी
येशुः रोमन-प्रधानस्य
पोन्टियुस् पिलातुसस्य
समक्षं स्ववचनेषु
आगतः। " जीवनवृक्षः
" ख्रीष्टस्य
मोक्षदातुः प्रतिबिम्बः
आसीत् तस्य खादनस्य
अर्थः आसीत् तस्य
शिक्षायाः तस्य
समग्रस्य आध्यात्मिकव्यक्तित्वस्य
च पोषणं अर्थात्
तं विकल्परूपेण
व्यक्तिगतं त्रातारूपेण
च ग्रहीतुं। एषा
एव अवस्था आसीत्
या अस्य “ जीवनवृक्षस्य
” सेवनं न्याय्यं
कर्तुं शक्नोति
स्म । जीवनस्य
शक्तिः वृक्षे
नासीत् अपितु वृक्षे
यस्य प्रतीकं भवति
स्म तस्मिन् आसीत्
ख्रीष्टः। अपि
च, अयं वृक्षः अनन्तजीवनस्य
स्थितिं कृतवान्
तथा च मूलपापस्य
अनन्तरं एतत् अनन्तजीवनं
ख्रीष्टे माइकेले
च परमेश्वरस्य
अन्तिमपुनरागमनपर्यन्तं
सदा नष्टम् अभवत्।
" जीवनवृक्षः
" अन्ये च वृक्षाः
अतः अन्तर्धानं
कर्तुं शक्नुवन्ति
स्म, तथैव ईश्वरस्य
उद्यानं अपि अन्तर्धानं
कर्तुं शक्नुवन्ति
स्म ।
उत्प
.
सृष्टिकर्तुः
कृते केवलं तत्
एव अवशिष्टं यत्
प्रथमे आदमात्
(एषः शब्दः यः मानवजातिं
निर्दिशति: रक्तः
= रक्ताभः) निर्मितः,
तेषां अवज्ञायाः
कारणेन स्वस्य
अयोग्यतां दर्शितवन्तः
मानवदम्पतीं अद्भुत-उद्यानात्
निष्कासयितुं।
उद्यानात् बहिः
च शारीरिकं मानसिकं
च दुर्बलशरीरे
दुःखदं जीवनं तस्य
कृते आरभ्यते।
कठिनं विद्रोही
च भूमिं प्रति
पुनरागमनं मनुष्याणां
“ रजः ” उत्पत्तिं
स्मरणं करिष्यति
।
उत्प
.
न
पुनः आदमः उद्यानस्य
रक्षणं करोति,
अपितु स्वर्गदूताः
एव तस्य प्रवेशं
निवारयन्ति। अन्ततः
१६५६ तमे वर्षे
हव्वा-आदमयोः पापस्य
अनन्तरं यत् जलप्रलयः
अभवत् तस्य किञ्चित्
पूर्वं उद्यानं
अन्तर्धानं भविष्यति
।
अस्मिन्
श्लोके अस्माकं
कृते अदन-उद्यानस्य
स्थानं ज्ञातुं
उपयोगी स्पष्टीकरणम्
अस्ति । रक्षकदूताः
" उद्यानस्य
पूर्वदिशि " स्थापिताः
सन्ति यत् स्वयं
तस्य स्थानस्य
पश्चिमदिशि अस्ति
यत्र आदमः हव्वा
च निवृत्तौ। अस्य
अध्यायस्य आरम्भे
प्रस्तुतः कथितः
क्षेत्रः अस्य
स्पष्टीकरणस्य
अनुरूपः अस्ति
यत् आदमः हव्वा
च अरराट् पर्वतस्य
दक्षिणदिशि भूमिं
प्रति निवृत्तौ
भवतः तथा च निषिद्धं
उद्यानं तुर्कीदेशस्य
"प्रचुरजलम्"
क्षेत्रे वानसरोवरस्य
समीपे, तेषां स्थानस्य
पश्चिमदिशि स्थितम्
अस्ति।
उत्पत्तिः
४
मृत्युना
वियोगः
अयं
अध्यायः ४ अस्मान्
अधिकतया अवगन्तुं
शक्नोति यत् ईश्वरस्य
कृते शैतानस्य
तस्य विद्रोही
राक्षसानां च प्रदर्शनप्रयोगशाला
अर्पणं किमर्थं
आवश्यकम् आसीत्
यत् तेषां दुष्टतायाः
विस्तारं प्रकाशयति।
स्वर्गे
दुष्टतायाः सीमाः
आसन् यतः आकाशजीवानां
परस्परं वधस्य
शक्तिः नासीत्;
यतः ते सर्वे क्षणिकरूपेण
अमरः आसन्। अतः
एषा स्थितिः ईश्वरं
तस्य उच्चस्तरस्य
दुष्टतायाः क्रूरतायाः
च प्रकाशनं कर्तुं
न शक्नोति स्म,
यस्मिन् तस्य शत्रवः
समर्थाः आसन् ।
अतः पृथिवी निर्मितवती
यत् शैतानसदृशस्य
जीवस्य मनः कल्पयितुं
शक्नोति इति क्रूरतमरूपेण
मृत्युं अनुमन्यते
।
अतः
अस्य ४ सङ्ख्यायाः
प्रतीकात्मकार्थे
स्थापितः अयं ४
अध्यायः यत् सार्वत्रिकता
अस्ति, अतः स्थलीयमानवतायाः
प्रथममृत्युपरिस्थितिः
उद्दीपयिष्यति
ईश्वरनिर्मितेषु
सर्वेषु सृष्टिषु
मृत्युः तस्य विशेषं
अद्वितीयं च सार्वत्रिकं
चरित्रं भवति।
आदम-हव्वायोः पापस्य
अनन्तरं पार्थिवजीवनं
" जगतः कृते
स्वर्गदूतानां
च कृते एकः तमाशा
आसीत् " यथा प्रेरितः
विश्वासपात्रः
च साक्षी पौलुसः,
पूर्वशाऊलः तारसस्य,
ख्रीष्टस्य मण्डपस्य
प्रथमः आज्ञापितः
उत्पीडकः, १ कोरिन्थियों
10:10 मध्ये अवदत् ४:९
।
उत्पत्तिः
४:१: “ आदमः
स्वपत्नीम् हव्वाम्
अवगच्छत्
, सा गर्भधारणं
कृत्वा कैनं जनयति
स्म, सा च अवदत्,
“यहवाः साहाय्येन
मया पुरुषः प्राप्तः
।”
ज्ञातुम्
" इति
क्रियापदस्य अर्थं
प्रकाशयति तथा
च एषः बिन्दुः
योहनः १७:३ मध्ये
लिखितस्य अनुसारं
विश्वासेन न्याय्यीकरणस्य
सिद्धान्ते महत्त्वपूर्णः
अस्ति: " एतत्
च अनन्तजीवनं यत्
ते भवन्तं, एकमात्रं
सच्चिदानन्दं
परमेश्वरं, येशुमसीहं
च ज्ञास्यन्ति
, यः भवता प्रेषितः
ईश्वरं ज्ञातुं
तस्य सह प्रेमपूर्णसम्बन्धे
प्रवृत्तः इति
अर्थः, अस्मिन्
सन्दर्भे आध्यात्मिकः,
परन्तु आदमहव्वायोः
सन्दर्भे शारीरिकः।
प्रथमदम्पत्योः
पुनः एतत् आदर्शम्
अनुसृत्य अस्मात्
शारीरिकप्रेमात्
“बालः” जातः; तथा
च खैर परमेश्वरेण
सह जीविते अस्माकं
आध्यात्मिकप्रेमसम्बन्धे
अपि “बालकः” पुनर्जन्मः
भवितुमर्हति।
ईश्वरस्य वास्तविकस्य
“ ज्ञानस्य
” कारणेन एतत् नवजन्म
प्रकाशितम् अस्ति
प्रकाशितवाक्यम्
१२: २-५ मध्ये यत्
“ सा गर्भवती
आसीत्, जन्मे प्रसववेदनासु
च प्रसवम् अकरोत्
। ईश्वरजातः बालकः
स्वपितुः चरित्रं
पुनः प्रजनयति
किन्तु मनुष्यजन्मस्य
प्रथमपुत्रस्य
विषये एतत् न आसीत्।
कैननामस्य
अर्थः अधिग्रहणम्
। एतत् नाम तस्य
कृते शारीरिकं
पार्थिवं च दैवं
पूर्वानुमानं
करोति, यत् आध्यात्मिकपुरुषस्य
विपरीतम् अस्ति
यत् तस्य अनुजः
हाबिलः भविष्यति।
ज्ञातव्यं
यत् मानवतायाः
इतिहासस्य अस्मिन्
आरम्भे जन्मदात्री
माता ईश्वरं अस्मिन्
जन्मना सह सम्बद्धं
करोति यतोहि सा
अवगतवती यत् अस्य
नूतनजीवनस्य सृष्टिः
महान् सृष्टिकर्ता
ईश्वरः YaHWéH इत्यनेन
कृतस्य चमत्कारस्य
परिणामः अस्ति।
अस्माकं अन्तिमेषु
दिनेषु एतत् न
भवति वा दुर्लभतया
वा।
उत्पत्तिः
४:२: “ सा तस्य
भ्रातरं हाबिलं
जनयति स्म, हाबिलः
गोपालकः आसीत्,
कैनः च हलकारः
आसीत् ।
हाबिलस्य
अर्थः श्वासः ।
कैन इत्यस्मात्
अधिकं बालकः हाबिल्
आदमस्य प्रतिलिपिः
इति प्रस्तुतः,
यः प्रथमः परमेश्वरात्
फुफ्फुसस्य श्वासं
प्राप्नोति। वस्तुतः
भ्रात्रा हतः स्वस्य
मृत्युना सः येशुमसीहस्य
प्रतिरूपं प्रतिनिधियति,
यः परमेश्वरस्य
सच्चिदानन्दपुत्रः,
निर्वाचितानाम्
उद्धारकः, यस्य
सः स्वरक्तेन मोचयिष्यति।
भ्रातृद्वयस्य
वृत्तिः तयोः विरुद्धस्वभावस्य
पुष्टिं करोति
। ख्रीष्टवत्
" हाबिलः
गोपालकः आसीत्
" तथा च पार्थिवभौतिकवादी
अविश्वासी इव
" कैनः हलकारः
आसीत् " । मानव-इतिहासस्य
एते प्रथमाः बालकाः
ईश्वरेण भविष्यवाणीं
कृतं दैवं घोषयन्ति।
तथा च ते तस्य बचतप्रकल्पस्य
विवरणं दातुं आगच्छन्ति।
उत्प.४:३:
“ अन्ते कैनः
भूमौ फलं परमेश्
वराय बलिदानम्
आनयत् । ”
कैनः
जानाति यत् ईश्वरः
अस्ति, तस्य सम्मानं
कर्तुम् इच्छति
इति दर्शयितुं
सः तं " पृथिव्याः
फलानां अर्पणं
" अर्थात् तस्य
क्रियाकलापेन
उत्पन्नानां वस्तूनाम्
अर्पणं करोति अस्मिन्
भूमिकायां सः धार्मिकजनानाम्,
यहूदीनां, ईसाईनां,
मुसलमानानां वा
बहुलस्य प्रतिबिम्बं
गृह्णाति, ये ईश्वरः
तेभ्यः किं प्रेम
करोति, किं च अपेक्षते
इति ज्ञातुम् अवगन्तुं
च कष्टं विना स्वस्य
सद्कार्यं प्रकाशयन्ति।
उपहारस्य मूल्यं
तदा एव भवति यदा
तेषां प्रशंसा
प्राप्तकर्तृणा
भवति।
उत्प.४:४:
“ हाबिलः
तु स्वस्य मेषस्य
मेदः च केचन प्रथमपुत्रान्
आनयत्, हाबिलस्य
बलिदानस्य च आदरं
कृतवान्। »
हाबिलः
स्वभ्रातुः अनुकरणं
करोति, गोपालकत्वस्य
कारणात् सः परमेश्वराय
“ स्वस्य
मेषस्य प्रथमजातानां
तेषां मेदानां
च ” अर्पणं करोति
। एतत् परमेश्वरस्य
कृते प्रसन्नं
भवति यतोहि सः
एतेषां " प्रथमजातानां
" बलिदानेषु येशुमसीहे
स्वस्य बलिदानस्य
प्रत्याशितं भविष्यद्वाणीं
च प्रतिबिम्बं
पश्यति। प्रकाशितवाक्यम्
१:५ मध्ये वयं पठामः:
“... येशुमसीहात्
च, विश्वास्यसाक्षिणः,
मृतानां
प्रथमजातः , पृथिव्याः
राजानां च राजकुमारः!”
यः अस्मान् प्रेम्णा
स्वरक्तेन पापात्
मुक्तवान्, तस्मै
...». परमेश्वरः हाबिलस्य
प्रस्तावे स्वस्य
उद्धारयोजनां
पश्यति, तत् च प्रियं
न पश्यति।
उत्पत्तिः
४:५: " किन्तु
कैनस्य अर्पणस्य
च प्रति तस्य आदरः
नासीत्। कैनः अतीव
क्रुद्धः अभवत्,
तस्य मुखं पतितम्।
»
हाबिलस्य
प्रस्तावस्य तुलने
तार्किकं यत् परमेश्वरः
कैनस्य प्रस्तावस्य
विषये अल्पं विचारं
करिष्यति, यः तथैव
तार्किकरूपेण
केवलं निराशः दुःखितः
च भवितुम् अर्हति
स्म। " तस्य
मुखं पातितम् "
इति , परन्तु अवलोकयामः
यत् क्रोधः तं
" अतीव क्रुद्धः
भवति " इति नयति
, एतत् च सामान्यं
नास्ति यतोहि एषा
प्रतिक्रिया निराशाभिमानस्य
फलम् अस्ति क्रोधः,
अभिमानः च शीघ्रमेव
अधिकं गम्भीरं
फलं दास्यति यत्
तस्य ईर्ष्यायाः
विषयः तस्य भ्रातुः
हाबिलस्य हत्या।
उत्प.४:६:
“ ततः परमेश्
वरः कैनं अवदत्
, “किमर्थं क्रुद्धः
अस् ति, किमर्थं
च तव मुखं पतितम्
” इति ।
हाबिलस्य
प्रस्तावस्य प्राधान्यस्य
कारणं परमेश्वरः
एव जानाति। कैनः
परमेश्वरस्य प्रतिक्रियां
अन्याय्यं न पश्यति,
परन्तु क्रुद्धस्य
स्थाने सः ईश्वरं
याचयितुम् अर्हति
यत् सः एतस्य अनुचितस्य
प्रतीयमानस्य
विकल्पस्य कारणं
अवगन्तुं अनुमन्यते।
ईश्वरस्य कैनस्य
स्वभावस्य पूर्णज्ञानं
वर्तते यः अचेतनतया
मत्ती 10:10 इत्यस्य
दुष्टस्य सेवकस्य
भूमिकां स्वस्य
कृते निर्वहति।
२४:४८-४९: " यदि तु सः दुष्टः
सेवकः भवति, हृदये
च वदेत्, मम प्रभुः
स्वस्य आगमनं विलम्बयति,
स्वसहसेवकान्
ताडयितुं आरभेत
, मद्यपानैः सह
खादति पिबति च,...
" ईश्वरः तम् एकं
प्रश्नं पृच्छति
यस्य उत्तरं सम्यक्
जानाति, परन्तु
पुनः, एवं कुर्वन्
सः कैनस्य दुःखस्य
कारणं तस्य सह
भागं ग्रहीतुं
अवसरं ददाति। एते
प्रश्नाः कैनेन
अनुत्तरिताः एव
तिष्ठन्ति, अतः
परमेश्वरः तं तस्य
दुष्टस्य विषये
चेतयति यत् तस्य
ग्रहणं करिष्यति।
उत्प.४:७:
“ ननु यदि
त्वं हितं करोषि
तर्हि त्वं मुखं
उत्थापयिष्यसि,
किन्तु यदि त्वं
दुष्टं करोषि तर्हि
पापं द्वारे शयनं
कृत्वा त्वां
कामयिष्यसि , किन्तु
त्वं तस्य
शासनं करिष्यसि
शुभाशुभं
ज्ञात्वा " पिशाचस्य
स्थितिं गृह्णन्ति
ततः परं सः पुनः
कैनं भ्रातुः हाबिलस्य
वधार्थं धक्कायितुं
प्रकटितः भवति
। " शुभाशुभं
" इति विकल्पद्वयं
तस्य पुरतः स्तः;
“ सद् ” तं
स्वयमेव त्यागपत्रं
त्यक्त्वा ईश्वरस्य
विकल्पं स्वीकुर्यात्
यद्यपि सः तत्
न अवगच्छति । किन्तु
“ दुष्टस्य
” विकल्पः तं परमेश्वरस्य
विरुद्धं पापं
करिष्यति, तस्य
षष्ठाज्ञायाः
उल्लङ्घनं कृत्वा
यत् “ त्वं
वधं न करोषि ”; न
च “ न हनिष्यसि
” इति अनुवादकैः
प्रस्तुतम् । परमेश्वरस्य
आज्ञा अपराधस्य
निन्दां करोति,
न तु दोषिणां अपराधिनां
वधस्य, यत् सः आदेशं
दत्त्वा वैधानिकं
कृतवान्, अस्मिन्
सन्दर्भे च येशुमसीहस्य
आगमनेन परमेश्वरस्य
अस्मिन् न्याये
न्याये किमपि परिवर्तनं
न जातम्।
ईश्वरः
यस्मिन् रूपे
" पापम्
" इति वदति तत्
स्त्रियाः विषये
वदति इव अवलोकयतु,
यथा सः उत्पत्तिः
३:१६ मध्ये हव्वाम्
अवदत् यत् " भवतः
इच्छा तव भर्तुः
कृते भविष्यति,
सः भवतः उपरि शासनं
करिष्यति। ".
ईश्वरस्य कृते
" पापस्य
" प्रलोभनं पतिं
प्रलोभयितुम्
इच्छन्त्याः स्त्रियाः
सदृशं भवति तथा
च सः तया " आधिपत्यं
" न कर्तुं अर्हति,
न च तस्य। एवं प्रकारेण
ईश्वरः मनुष्याय
आदेशं दत्तवान्
यत् सः स्त्रियाः
प्रतिनिधित्वेन
" पापेन " प्रलोभनं
न प्राप्नुयात्।
उत्पत्तिः
४:८: “ ततः कैनः
स्वभ्रातरं हाबिलम्
अवदत्, “किन्तु
ते क्षेत्रे आसन्,
तदा कैनः स्वभ्रातुः
हाबिलस्य उपरि
पतित्वा तं मारितवान्।
”
एतस्याः
दिव्यस्य चेतावनीयाः
अभावे अपि कैनस्य
स्वभावः तस्य फलं
उत्पादयिष्यति।
हाबिलेन सह वचनस्य
आदानप्रदानानन्तरं
कैनः, यः आरम्भादेव
स्वस्य आध्यात्मिकपितुः
पिशाचः इव स्वस्य
आत्मायां घातकः
" स्वभ्रातुः हाबिलस्य
उपरि उत्थाय तं
मारितवान् एषः
अनुभवः मानवतायाः
भाग्यस्य भविष्यवाणीं
करोति यत्र भ्राता
भ्रातरं मारयिष्यति,
प्रायः अपवित्रेण
धार्मिक-ईर्ष्याया
वा जगतः अन्त्यपर्यन्तं।
उत्प.४:९:
“ प्रभुः
कैनं अवदत्, भवतः
भ्राता हाबिलः
कुत्र अस्ति? सः
अवदत्, अहं न जानामि,
अहं मम भ्रातुः
पालकः वा? »
यथा
सः तस्मात् निगूढं
आदमं “ कुत्र
असि परन्तु मूर्खतापूर्वकं
, यतः सः उपेक्षितुं
न शक्नोति यत्
ईश्वरः जानाति
यत् सः तं मारितवान्,
सः बेशर्मतया उत्तरं
ददाति " अहं
न जानामि ", अविश्वसनीयदम्भेन
च, क्रमेण सः ईश्वरं
प्रश्नं पृच्छति:
" अहं मम
भ्रातुः रक्षकः
अस्मि वा? » २.
उत्पत्तिः
४:१०: “ परमेश्वरः
अवदत्, त्वया किं
कृतम्? तव भ्रातुः
रक्तस्य स्वरः
पृथिव्याः मां
क्रन्दति। ”
ईश्वरः
तस्मै तस्य उत्तरं
ददाति यस्य अर्थः
अस्ति यत् त्वं
तस्य रक्षकः नासि
यतः त्वं तस्य
घातकः असि। ईश्वरः
स्वेन किं कृतवान्
इति सम्यक् जानाति,
तस्य समक्षं प्रतिबिम्बरूपेण
प्रस्तुतं करोति
च - " भवतः
भ्रातुः रक्तस्य
स्वरः पृथिव्याः
मां क्रन्दति |"
इदं आलंकारिकं
सूत्रं यत् पातितरक्तस्य
कृते ईश्वरं प्रति
आह्वयति इति स्वरं
ददाति, तत् प्रकाशितवाक्यम्
६ मध्ये "५ तमे
मुद्रायां ",
कैथोलिकधर्मस्य
रोमनपोपस्य उत्पीडनैः
मृतानां शहीदानां
आक्रोशं उद्दीपयितुं
प्रयुक्तं भविष्यति:
प्रकाशितवाक्यम्
६:९-१०: " यदा
सः पञ्चममुद्रां
उद्घाटितवान्,
तदा अहं वेदीया
अधः तेषां प्राणान्
दृष्टवान् ये शब्दस्य
कारणेन बलिदानं
कृतवन्तः ईश्वरस्य
विषये तेषां दत्तसाक्ष्यस्य
कारणात् च। ते
उच्चैः स्वरेण
आक्रोशितवन्तः
, “ हे भगवन्, पवित्रः
सत्यः च, कियत्कालं
यावत् त्वं पृथिव्यां
वासिभ्यः अस्माकं
रक्तस्य न्यायं
न करोषि, प्रतिशोधं
च न करोषि? ". एवं
अन्यायपूर्वकं
प्रक्षिप्तं रक्तं
अपराधिनां प्रतिशोधं
याचते। एषः वैधः
प्रतिशोधः आगमिष्यति,
परन्तु एतत् किमपि
यत् ईश्वरः केवलं
स्वस्य कृते एव
आरक्षति। सः द्वितीयः.३२:३५
मध्ये घोषयति यत्
“ प्रतिशोधः
मम एव, प्रतिशोधः
च यदा तेषां पादः
स्खलति!” तेषां
विपत्तिदिवसः
समीपः अस्ति, तेषां
प्रतीक्षमाणं
न चिरम् आगमिष्यति
.” यशायाह.६१:२ मध्ये
" अनुग्रहवर्षम्
" " प्रतिशोधदिवसः
" इत्यनेन सह मसीहीशुमसीहस्य
कार्यक्रमे अस्ति:
"... सः मां
प्रेषितवान्...याहवेहस्य
अनुग्रहवर्षं,
अस्माकं परमेश्वरस्य
प्रतिशोधदिनं
च घोषयितुं
; सर्वेषां शोकं कर्तुं
२००० वर्षपर्यन्तं
।
एवं
मृताः न पुनः क्रन्दितुं
शक्नुवन्ति यस्य
स्मृतिः असीमा
अस्ति तस्य ईश्वरस्य
स्मृतौ विहाय।
कैनस्य
अपराधः न्याय्यं
दण्डं अर्हति।
उत्पत्तिः
४:११: “ इदानीं
त्वं भ्रातुः रक्तं
तव हस्ते ग्रहीतुं
मुखं उद्घाटितायाः
पृथिव्याः शापितः
असि । »
कैनः
पृथिव्याः शापितः
भविष्यति, न च हतः
भविष्यति। एतस्य
दिव्यस्य नम्रतायाः
न्याय्यतां स्वीकुर्वीत
यत् अस्य प्रथमस्य
अपराधस्य पूर्वानुमानं
नासीत् । कैनः
वधस्य अर्थं न
जानाति स्म, सर्वान्
तर्कभावनान् अन्धं
कृतवान् क्रोधः
एव तस्य घातकक्रूरतां
प्रति नेतवान्
। इदानीं तस्य
भ्राता मृतः, मानवता
न पुनः वक्तुं
शक्नोति यत् मृत्युः
किम् इति न जानाति
स्म । ईश्वरेण
निष्कासितः नियमः।
२१:१२ तदा प्रभावं
प्राप्स्यति यत्
“ यः मनुष्यम्
मृत्यवे प्रहरति
सः वधः भविष्यति
.”
अस्मिन्
श्लोके एतत् व्यञ्जनं
अपि प्रस्तुतं
भवति यत् " या पृथिवी भवतः
हस्तात् भ्रातुः
रक्तं ग्रहीतुं
मुखं उद्घाटितवती
" । ईश्वरः पृथिव्याः
मूर्तरूपं ददाति
यत् तस्याः उपरि
प्रक्षिप्तं रक्तं
शोषयति इति मुखं
दत्त्वा । अथ तं
मुखमिदं वदन् तस्य
मलिनं मर्त्यं
कर्म स्मारयति।
इयं प्रतिमा पुनः
Deu.26:10 मध्ये गृहीता
भविष्यति: " पृथिवी
मुखं उद्घाट्य
कोरहेन
सह तान् निगलितवती,
यदा समागताः मृताः,
अग्निः च द्वौ
शतपञ्चाशत् पुरुषान्
दग्धवान्, ते जनानां
कृते चेतावनीरूपेण
कार्यं कृतवन्तः
तदा प्रकाशितवाक्यम्
१२:१६ मध्ये भविष्यति:
“ पृथिवी
तस्याः स्त्रियाः
साहाय्यं कृतवती,
पृथिवी
तस्याः मुखं उद्घाट्य
तां नदीं निगलितवती,
या अजगरः स्वमुखात्
बहिः क्षिप्तवान्
.” " नदी "
फ्रांसीसीकैथोलिकराजतन्त्रलीगानां
प्रतीकं भवति येषां
विशेषरूपेण निर्मिताः
"अजगराः" सैन्यदलाः
विश्वासिनः प्रोटेस्टन्टान्
उत्पीडयन्ति स्म,
देशस्य पर्वतेषु
च तान् अनुधावन्ति
स्म अस्य श्लोकस्य
द्विविधः अर्थः
अस्ति : प्रोटेस्टन्टसशस्त्रप्रतिरोधः,
ततः रक्तरंजितः
फ्रांसीसीक्रान्तिः
। उभयत्र " पृथिवी मुखं
उद्घाटितवती "
इति वाक्यं प्रतिबिम्बं
जनसमूहस्य रक्तं
प्राप्य चित्रयति
।
उत्पत्तिः
४:१२: “ यदा
त्वं भूमिं कर्षयसि
तदा सा भवद्भ्यः
स्वस्य उपहारं
न दास्यति, त्वं
पृथिव्यां भ्रमणशीलः,
भ्रमणशीलः च भविष्यसि।
»
कैनस्य
दण्डः पृथिव्यां
एव सीमितः अस्ति
यस्याः उपरि मानवरक्तं
प्रक्षिप्य प्रथमः
प्रदूषणं कृतवान्;
यत् मनुष्यस्य
यः मूलतः ईश्वरस्य
प्रतिरूपेण निर्मितः
आसीत्। पापात्
सः ईश्वरस्य लक्षणं
धारयति परन्तु
तस्य सम्यक् शुद्धिः
नास्ति । मनुष्यस्य
क्रियाकलापः मुख्यतया
भूमिं कार्यं कृत्वा
अन्नस्य उत्पादनं
भवति स्म । अतः
कैनस्य भोजनस्य
अन्याः उपायाः
अन्वेष्टव्याः
भविष्यन्ति।
उत्पत्तिः
४:१३: “ कैनः
च याहवेहम् अवदत्,
मम दण्डः अतीव
महत् अस्ति यत्
अहं वहितुं न शक्नोमि
.”
यस्य
अर्थः अस्ति यत्
एतेषु परिस्थितिषु
मम आत्महत्या श्रेयस्करम्।
उत्पत्तिः
४:१४: “ पश्य,
त्वया मां अद्य
भूमितः बहिः निष्कासितम्,
अहं तव सन्निधौ
निगूढः भविष्यामि,
अहं पृथिव्यां
पलायितः, भ्रमणशीलः
च भविष्यामि, यः
मां प्राप्स्यति
सः मां हनिष्यति
.”
इदानीं
सः अतीव वाक्पटुः
अस्ति, स्वस्य
स्थितिं मृत्युदण्डरूपेण
च सारांशं ददाति
।
उत्पत्तिः
४:१५: “ ततः
परमेश् वरः तम्
अवदत् , “यः कश् न्
हन्ति, तस्य प्रतिशोधः
सप्तगुणः भविष्यति।
परमेश् वरः कैनस्य
उपरि चिह्नं स्थापयति
यत् यः कश् न् तं
प्राप् यते सः
तं न हन्तुम् .”
पूर्वमेव
दृष्टकारणानां
कारणात् कैनस्य
प्राणान् रक्षितुं
निश्चयं कृत्वा
परमेश्वरः तस्मै
अवदत् यत् तस्य
मृत्युः दास्यति
अर्थात् " प्रतिशोधः "
" सप्तवारं
" इति । ततः सः “
एकं चिह्नं
” उल्लेखयति यत्
तस्य रक्षणं करिष्यति
। एतावता परमेश्वरः
"सप्त" इति संख्यायाः
प्रतीकात्मकं
मूल्यं भविष्यवाणीं
करोति यत् विश्रामदिवसं
निर्दिष्टं करिष्यति
तथा च शेषस्य पवित्रीकरणं
यत् सप्ताहान्ते
भविष्यवाणी कृता
यत् तस्य उद्धारप्रकल्पस्य
सप्तमे सहस्राब्दे
पूर्णसिद्धिं
प्राप्स्यति।
विश्रामदिवसः
इजकि. २०:१४-२० ।
इजकि. 9 ईश्वरस्य
ये सन्ति तेषां
उपरि “ चिह्नं
” स्थापितं यत्
ते ईश्वरीयदण्डसमये
न हन्ति। अन्ते,
रक्षितवियोगस्य
एतस्य सिद्धान्तस्य
पुष्ट्यर्थं प्रकाशितवाक्यम्
७ मध्ये “ एकः चिह्नः ,”
“ जीवितस्य
परमेश्वरस्य मुद्रा
,” परमेश्वरस्य
सेवकानां “ ललाटं मुद्रयितुं
” आगच्छति , अयं
च “ मुद्रा
चिह्नं च ” तस्य
सप्तमदिवसस्य
विश्रामदिवसः
अस्ति
उत्पत्तिः
४:१६: “ ततः
कैनः याहवेहस्य
सान्निध्यात्
बहिः गत्वा अदनस्य
पूर्वदिशि स्थिते
नोददेशे निवसति
स्म .”
अदनस्य
पूर्वदिशि एव आदमः
हव्वा च परमेश्वरस्य
उद्यानात् बहिः
निष्कासितौ निवृत्तौ
आस्ताम्। इयं भूमिः
अत्र नोड् इति
नाम प्राप्नोति
यस्य अर्थः अस्ति:
दुःखम्। एवं कैनस्य
जीवनं मानसिकशारीरिकदुःखेन
चिह्नितं भविष्यति
यतोहि परमेश्वरस्य
मुखात् दूरं तिरस्कृतः
सन् कैनस्य कठोरहृदये
अपि लेशान् त्यजति
यः 13 श्लोके उक्तवान्
आसीत्, तस्य भयेन:
" अहं भवतः
मुखात् दूरं निगूढः
भविष्यामि
उत्प.४:१७:
“ कैनः स्वपत्नीम्
अवगच्छत्, सा गर्भवती
हनोकं जनयति स्म,
ततः सः नगरं निर्माय
स्वपुत्रस्य हनोकस्य
नामकरणं
कृतवान् ।
कैनः
एकस्य नगरस्य जनसंख्यायाः
पितृपुरुषः भविष्यति
यस्मै सः स्वस्य
प्रथमपुत्रस्य
नाम ददाति: हनोक
यस्य अर्थः अस्ति:
दीक्षां कर्तुं
, उपदेशं दातुं,
व्यायामं कर्तुं,
किमपि उपयोगं आरभितुं
च। एतत् नाम सर्वं
यत् एतानि क्रियापदानि
प्रतिनिधियन्ति
तस्य सारांशं ददाति
तथा च एतत् सुधारितं
यतोहि कैनः तस्य
वंशजाः च ईश्वरं
विना एकस्य प्रकारस्य
समाजस्य उद्घाटनं
कुर्वन्ति यत्
जगतः अन्त्यपर्यन्तं
निरन्तरं भविष्यति।
उत्प.४:१८:
“ हनोकः इरादः,
इरादः मेहुजाएलः,
मेहुयाएलः मेतुशाएलः,
मेतुशाएलः लामेक्
च जनयति स्म । »
इयं
लघुवंशावली इच्छया
लामेक् इति पात्रे
केन्द्रीभूता
अस्ति, यस्य सटीकः
अर्थः अज्ञातः
एव तिष्ठति, परन्तु
अस्मात् मूलात्
शब्दः हनोकनाम
इव निर्देशस्य
विषये वर्तते,
शक्तिसंकल्पना
अपि
उत्पत्तिः
४:१९: “ लमेकः
द्वौ भार्यां गृहीतवान्,
एकस्याः नाम अदा,
अपरस्य नाम जिल्ला
.»
अस्मिन्
लमेके वयं परमेश्वरेण
सह विच्छेदस्य
प्रथमं चिह्नं
प्राप्नुमः यस्य
अनुसारं " पुरुषः स्वपितरं
मातरं च त्यक्त्वा
स्वपत्न्या सह
सम्बद्धः भविष्यति,
तौ एकमांसौ भविष्यतः
" (द्रष्टव्यम्
- उत्पत्तिः २:२४)।
लमेके तु पुरुषः
द्वयोः स्त्रियायोः
सक्तः भवति, त्रयः
एकमांसः भविष्यन्ति।
स्पष्टतया ईश्वरतः
विरहः सर्वथा अस्ति।
उत्पत्तिः
४:२०: “ अदाः
जाबलं जनयति स्म,
सः तंबूनिवासिनां
पशुनिवसतां च पिता
आसीत् .”
जबलः
परिव्राजकगोपालकानां
पितृपुरुषः अस्ति,
यथा अद्यत्वे केचन
अरबजनाः सन्ति
।
उत्पत्तिः
४:२१: “ तस्य
भ्रातुः नाम जुबलः
आसीत्, सः सर्वेषां
वीणावेणुवादकानां
पिता आसीत् । »
जुबलः
सर्वेषां सङ्गीतकारानाम्
कुलपतिः आसीत्
ये अभक्तसभ्यतासु
महत्त्वपूर्णं
स्थानं धारयन्ति,
अद्यत्वे अपि यत्र
संस्कृतिः, ज्ञानं,
कलाकारः च अस्माकं
आधुनिकसमाजानाम्
आधाराः सन्ति।
उत्पत्तिः
४:२२: “ जिल्ला
तुबलकैनः अपि जनयति
स्म, यः कांस्यलोहस्य
सर्वाणि यन्त्राणि
निर्मितवान् ।तुबलकैनस्य
भगिनी नामा आसीत्
।»
अयं
श्लोकः लौहयुगात्
पूर्वं कांस्ययुगं
कल्पयन्तः इतिहासकारानाम्
आधिकारिकशिक्षायाः
विरोधं करोति ।
सत्यतः ईश्वरस्य
मते प्रथमाः मनुष्याः
लोहं गढ़यितुं
जानन्ति स्म, सम्भवतः
आदमात् एव च, यतः
ग्रन्थे न उक्तं
यत् तुबल कैनः
लोहं गढ़यितुं
पिता आसीत्। परन्तु
एते प्रकाशितविवरणाः
अस्मान् दत्ताः
येन वयं अवगच्छामः
यत् सभ्यता पूर्वकालात्
एव अस्ति। तेषां
अभक्तसंस्कृतयः
अद्यत्वे अस्माकं
संस्कृतिभ्यः
न्यूनाः परिष्कृताः
न आसन्।
उत्पत्तिः
४:२३: “ लामेकः
स्वपत्नीभ्यः
अदाहं जिल्ला च
अवदत्, मम वाणीं
शृणुत !
लमेकः
स्वपत्नीद्वयं
प्रति गर्वं करोति
यत् सः एकं पुरुषं
मारितवान्, यत्
परमेश्वरस्य न्याये
तस्य क्षतिं करोति।
परन्तु दम्भेन
उपहासेन च सः अपि
वदति यत् सः एकं
युवकं अपि मारितवान्,
यत् ईश्वरस्य न्याये
तस्य प्रकरणं व्यापकं
करोति तथा च सः
वास्तविकः पुनरावृत्ति-अपराधिः
"हत्यारा" करोति।
उत्पत्तिः
४:२४: “ कैनः
सप्तगुणं प्रतिशोधं
प्राप्स्यति, लामेकस्य
च सप्ततिगुणं प्रतिशोधः
भविष्यति। »
ततः
सः ईश्वरः कैनस्य
प्रति दर्शितस्य
नम्रतां उपहासयति।
यतः कस्यचित् पुरुषस्य
वधस्य अनन्तरं
कैनस्य मृत्युः
"सप्तवारं " प्रतिशोधः
कर्तव्यः आसीत्,
एकं पुरुषं युवकं
च मारयित्वा, लामेकः
ईश्वरेण "सप्ततिवारं"
प्रतिशोधं प्राप्स्यति।
तादृशानि घृणितानि
वचनानि कल्पयितुं
न शक्यन्ते । तथा
च ईश्वरः मानवतां
प्रकटयितुम् इच्छति
स्म यत् द्वितीयपीढीतः
तस्य प्रथमाः प्रतिनिधिः,
सप्तमपर्यन्तं
कैनस्य, लामेकस्य,
अधर्मस्य उच्चतमस्तरं
प्राप्तवन्तः।
एतच्च तस्य विरहत्वविपाकस्य
प्रदर्शनम्।
उत्पत्तिः
४:२५: “ आदमः
पुनः स्वपत्नीम्
अज्ञापयति स्म,
सा पुत्रं जनयति
स्म, तस्य नाम सेथ
इति च अवदत्, यतः
सा अवदत्, परमेश्वरः
मम कृते हाबिलस्य
स्थाने अन्यं बीजं
नियुक्तवान्, यस्य
कैनः हतवान्
हिब्रूभाषायां
"चेथ" इति उच्चारितं
सेठनाम मानवशरीरस्य
आधारं निर्दिशति
। केचन तस्य अनुवादं
"समतुल्यम् अथवा
प्रतिस्थापनम्"
इति कुर्वन्ति
परन्तु अहं हिब्रूभाषायां
अस्य प्रस्तावस्य
औचित्यं प्राप्तुं
न शक्तवान्। अतः
अहं "शरीरस्य आधारं"
धारयामि यतोहि
सेठः विश्वासिनां
वंशस्य मूलं वा
मूलभूतं आधारं
वा भविष्यति यत्
Gen.6 " ईश्वरस्य
पुत्रः " इति व्यञ्जनेन
निर्दिष्टं करिष्यति,
कैनस्य वंशस्य
"स्त्रीणां" विद्रोही
वंशजानां कृते
त्यजति ये तान्
प्रलोभयन्ति, विरोधे,
" मनुष्यकन्याः
" इति उपनाम।
सेठे
परमेश्वरः एकं
नूतनं " बीजं
" रोपयति, उत्थापयति
च यस्मिन् सप्तमः
वंशजः, अन्यः हनोकः,
उत्पत्तिः ५:२१
तः २४ पर्यन्तं
उदाहरणरूपेण दत्तः
अस्ति।तस्य सृष्टिकर्ता
परमेश्वरस्य प्रति
निष्ठया जीवितस्य
३६५ वर्षाणां पार्थिवजीवनस्य
अनन्तरं, मृत्युं
विना, जीवितं स्वर्गं
प्रविष्टुं सौभाग्यं
प्राप्तम्। अयं
हनोकः स्वनामस्य
अनुरूपं सम्यक्
जीवनं यापयति स्म
यतोहि तस्य "निर्देशः"
परमेश्वरस्य महिमायै
आसीत्, तस्य नामधेयस्य
विपरीतम्, कैनवंशस्य
पुत्रस्य लामेकस्य
पुत्रस्य। उभौ
च, विद्रोही लमेकः,
धर्मात्मा हनोकः
च तेषां वंशस्य
“सप्तमः” वंशजौ
आस्ताम्।
उत्पत्तिः
४:२६: “ सेतस्य
अपि पुत्रः अभवत्,
सः तस्य नाम एनोश
इति आह्वयति स्म,
ततः जनाः याहवेह
इति नाम आह्वयितुं
आरब्धवन्तः । »
एनोशस्य
अर्थः : मनुष्यः,
मर्त्यः, दुष्टः।
एतत् नाम तस्य
कालेन सह सम्बद्धम्
अस्ति यदा जनाः
YaHWéH इति नाम आह्वयितुं
आरब्धवन्तः । एतयोः
विषययोः संयोजनेन
ईश्वरः अस्मान्
यत् वक्तुम् इच्छति
तत् अस्ति यत्
विश्वासपात्ररेखायाः
पुरुषः स्वस्य
स्वभावस्य दुष्टतायाः
विषये अवगतः अभवत्
यत् अधिकं मर्त्यम्
अस्ति। एतेन च
जागरूकतायाः कारणात्
सः स्वस्य सृष्टिकर्तारं
तस्य सम्मानं कर्तुं
निष्ठया तस्य पूजां
कर्तुं च प्रेरितवान्
यत् तस्य प्रियं
भवति।
उत्पत्तिः
५
पवित्रीकरणद्वारा
विरहः
अस्मिन्
५ अध्याये ईश्वरः
तेषां वंशं सङ्गृहीतवान्
ये तस्य प्रति
निष्ठावान् एव
आसन्। अहं भवद्भ्यः
केवलं प्रथमश्लोकानां
विस्तृतं अध्ययनं
प्रस्तुतं करोमि
येन अस्माभिः अस्याः
गणनायाः कारणं
अवगन्तुं शक्यते
यत् आदमस्य प्रसिद्धस्य
नूहस्य च मध्ये
समयं आच्छादयति।
उत्पत्तिः
५:१: “ एतत्
आदमस्य पुस्तिकानां
पुस्तकम् अस्ति
यदा परमेश्वरः
मनुष्यम् सृष्टवान्
तदा सः तं
परमेश्वरस्य सदृशं
कृतवान् .
अयं श्लोकः
उद्धृतानां पुरुषाणां
नामसूचिकायाः
मानकं निर्धारयति
। एतत् सर्वं अस्मिन्
स्मारके एव अवलम्बते
यत् “ यदा
ईश्वरः मनुष्यम्
सृष्टवान् तदा
सः तं ईश्वरस्य
सदृशं कृतवान्
.” अतः अस्माभिः
अवगन्तव्यं यत्
अस्मिन् सूचौ प्रवेशार्थं
मनुष्यः स्वस्य
“ ईश्वरस्य
उपमम् ” अवश्यं
धारयति स्म । एवं
वयं अवगन्तुं शक्नुमः
यत् कैन इव महत्त्वपूर्णाः
नामाः अस्मिन्
सूचौ किमर्थं न
समाविष्टाः। न
हि भौतिकसादृश्यं
अपितु चरित्रसादृश्यं,
चतुर्थे अध्याये
अधुना एव अस्मान्
कैनस्य तस्य वंशजानां
च दर्शितम्।
उत्पत्तिः
५:२: “ अतः सः
तान् स्त्रीपुरुषान्
सृष्ट्वा आशीर्वादं
दत्त्वा तेषां
सृष्टिदिने आदम
इति नामकरणं कृतवान्
.”
अत्र अपि
ईश्वरस्य स्त्रीपुरुषयोः
आशीर्वादस्य स्मरणस्य
अर्थः अस्ति यत्
ये नाम उद्धृतुं
प्रवृत्ताः सन्ति
ते ईश्वरेण आशीर्वादिताः
सन्ति। ईश्वरेण
तेषां सृष्टेः
आग्रहः तस्य महत्त्वं
प्रकाशयति यत्
सः ईश्वरः सृष्टिकर्ता
इति स्वीकृतः भवति
यः स्वसेवकान्
पृथक् करोति, पवित्रं
करोति, विश्रामदिवसस्य
चिह्नेन, शेषं
तेषां सर्वेषां
सप्ताहानां सप्तमदिने
आचर्यते। विश्रामदिवसस्य
पवित्रीकरणेन
सह परमेश्वरस्य
आशीर्वादं धारयितुं
तस्य चरित्रस्य
उपमा च मनुष्याणां
कृते " मनुष्य
" इति उच्यमानस्य
योग्यतां स्थापयितुं
परमेश्वरेण अपेक्षिताः
शर्ताः सन्ति।
एतेषां फलानां
अतिरिक्तं मानवः
अन्यजातीयानां
अपेक्षया स्वविवेके
अधिकं विकसितः
शिक्षितः च "पशुः"
भवति ।
उत्पत्तिः
५:३: “ आदमः
शतं त्रिंशत् वर्षाणि
जीवित्वा स्वसदृशं
पुत्रं जनयति स्म,
तस्य नाम सेठः
इति आज्ञापयति
स्म । ”
प्रतीयते
यत् आदमस्य सेथस्य
च मध्ये द्वौ नाम
लुप्तौ स्तः - कैनस्य
(यः विश्वासपात्रवंशस्य
नास्ति) हाबिलस्य
(यः वंशजं विना
मृतः)। धन्यचयनस्य
मानकं एवं प्रदर्शितं
भवति। अन्येषु
सर्वेषु उल्लिखितेषु
नामेषु अपि तथैव
भविष्यति ।
उत्प .
अस्माभिः
यत् अवगन्तव्यं
तत् अस्ति यत्
आदमः " पुत्रान्
पुत्रीन् च जनयति
स्म ," " सेठस्य
" जन्मनः पूर्वं
पश्चात् च , परन्तु
एतेषां पितुः
"सेठस्य " विश्वासः
वा न प्रकटितः
ते “पशुपुरुषाणां”
सह सम्मिलिताः
ये जीवितेश्वरस्य
प्रति अविश्वासिनः
अनादरं च कुर्वन्ति
स्म । एवं च येषां
सर्वेषां तस्य
जन्म अभवत्, तेषु
हाबिलस्य मृत्योः
अनन्तरं " सेठः " प्रथमः
स्वस्य पार्थिवपितरं
सृष्ट्वा निर्मितस्य
ईश्वरस्य YaHWéH प्रति
स्वस्य विश्वासेन,
निष्ठया च स्वस्य
विशिष्टतां प्राप्तवान्
तस्य पश्चात् अन्ये
ये अनामिकाः एव
आसन्, ते तस्य उदाहरणम्
अनुसृतवन्तः स्यात्,
परन्तु ते अनामिकाः
एव तिष्ठन्ति यतोहि
ईश्वरेण चयनिता
सूची प्रस्तुतानां
प्रत्येकस्य वंशजस्य
प्रथमविश्वासिनः
पुरुषाणां क्रमेण
निर्मितम् अस्ति
एतत् व्याख्यानं
पूर्वमेव उच्चं
वयः, "१३० वर्षाणि"
आदमस्य कृते अवगम्यमानं
करोति यदा तस्य
पुत्रः "सेठः"
जातः। अयं च सिद्धान्तः
नूहेन समाप्तस्य
दीर्घसूचौ उद्धृतानां
चयनितानाम् प्रत्येकस्य
विषये प्रवर्तते,
यतः तस्य त्रयः
पुत्राः शेम, हाम,
याफेथः च न चयनिताः
भविष्यन्ति, तस्य
आध्यात्मिकसदृशाः
न भवन्ति।
उत्पत्तिः
५:५: “ आदमः
नवशतत्रिंशत्
वर्षाणि यावत्
जीवितवान्, ततः
सः मृतः .”
अहं साक्षात्
सप्तमस्य चयनितस्य
समीपं गच्छामि
यः हनोकः इति उच्यते;
एकः हनोकः यस्य
चरित्रं कैनस्य
पुत्रस्य हनोकस्य
सर्वथा विपरीतम्
अस्ति।
उत्पत्तिः
५:२१: “ हनोकः
पञ्चषष्टिः वर्षाणि
यावत् जीवितः सन्
मथुसेलं जनयति
स्म । ”
उत्प .
उत्पत्तिः
५:२३: “ हनोकस्य
सर्वे दिवसाः त्रयः
पञ्चषष्टिः वर्षाणि
आसन् .”
उत्पत्तिः
५:२४: “ हनोकः
परमेश्वरेण सह
चरति स्म, ततः सः पुनः नासीत्,
यतः परमेश्वरः
तं गृहीतवान् ""
इति ।
हनोकस्य
प्रकरणस्य एतया
विशिष्टव्यञ्जनेन
एव परमेश्वरः अस्मान्
तत् प्रकाशयति:
जलप्रलयपूर्वजनाः
अपि स्वस्य "एलियाहः"
मृत्युं विना स्वर्गं
नीतः आसन्। ननु
अस्य श्लोकस्य
सूत्रं अन्येभ्यः
सर्वेभ्यः भिन्नं
यत् आदमस्य जीवनस्य
विषये " तदा
सः मृतः " इति शब्दैः
समाप्तं भवति ।
तदनन्तरं
मेथुसेलः, यः पुरुषः
पृथिव्यां सर्वाधिकं
दीर्घकालं यावत्
९६९ वर्षाणि यावत्
जीवितवान्; ततः
ईश्वरेण आशीर्वादितः
अस्मात् पङ्क्तौ
अन्यः लमेकः।
Gen:5:28: “ लमेकः एकशतं
द्वाशीतिवर्षं
जीवित्वा पुत्रं
जनयति स्म .”
Gen:5:29: “ सः स्वस्य नाम
नूह इति आह्वयत्,
एषः एव अस्मान्
अस्माकं परिश्रमस्य,
अस्माकं हस्तपरिश्रमस्य
च विषये सान्त्वनां
दास्यति, यत् यस्मात्
भूमौ परमेश्
वरः शापं दत्तवान्
।”
अस्य श्लोकस्य
अर्थं ज्ञातुं
भवद्भिः अवश्यं
ज्ञातव्यं यत्
नूहस्य नामस्य
अर्थः अस्ति : विश्रामः।
लमेकः अवश्यमेव
न कल्पितवान् यत्
तस्य वचनं कियत्पर्यन्तं
पूर्णं भविष्यति,
यतः सः केवलं "
अस्माकं
श्रमस्य हस्तपरिश्रमस्य
च कोणात् " शापितभूमिं
" दृष्टवान् इति
सः अवदत् परन्तु
नूहस्य काले परमेश्वरः
तस्य नाशं करिष्यति
यतः एतत् वहति
मनुष्याणां दुष्टतायाः
कारणात्, यथा उत्पत्तिः
६ अस्मान् अवगन्तुं
अनुमन्यते। तथापि
नूहस्य पिता लमेकः
एकः चयनितः आसीत्
यः स्वसमयस्य कतिपयानां
चयनितानाम् इव
स्वपरिसरस्य पुरुषाणां
दुष्टतां वर्धमानं
दृष्ट्वा दुःखितः
अभवत्
उत्प .
उत्पत्तिः
५:३१: “ लमेकस्य
सर्वे दिवसाः सप्तशतसप्ततिवर्षाणि
आसन्, ततः सः मृतः
"।
उत्पत्तिः
५:३२: “ नूहः
पञ्चशतवर्षाणि
जीवित्वा शेमं
हामं याफेथं च
जनयति स्म । ”
उत्पत्तिः
६
विरहः
विफलः भवति
उत्पत्तिः
६:१: “ यदा मनुष्याः
पृथिव्यां प्रवृद्धाः
अभवन्, तेषां कन्याः
जाताः, ”
पूर्वं
ज्ञातपाठानुसारं
एषः मानवसमूहः
एव पशुनियमः यः
ईश्वरं अवहेलयति
यस्य एवं तान्
अपि तिरस्कृत्य
सद्कारणानि सन्ति।
आदमस्य पत्न्या
हव्वाद्वारा प्रलोभनं
सम्पूर्णे मानवजाते
पुनरावृत्तिः
भवति, मांसानुसारं
च आदर्शः अस्ति:
बालिकाः पुरुषान्
प्रलोभयन्ति, तेभ्यः
यत् इच्छन्ति तत्
प्राप्नुवन्ति।
उत्प. ६:
२: " परमेश्
वरस् य पुत्राः
मनुष्याणां कन्याः
सुन्दराः इति दृष्ट्वा
तेषां सर्वेषां
भार्याः गृहीतवन्तः
। "
अत्रैव
विषयाः कपटाः भवन्ति
। पवित्रस्य अधर्मस्य
च अविश्वासिनः
वियोगः
अन्ते अन्तर्धानं
भवति । पवित्राः,
तार्किकतया अत्र
" ईश्वरस्य
पुत्राः " इति उच्यन्ते,
" मनुष्यकन्याः
" अर्थात् मानवीय
"पशु" समूहस्य
प्रलोभने पतन्ति
एवं विवाहसङ्गठनानि
ईश्वरस्य इष्टस्य
अन्विष्यमाणस्य
च विरहस्य
पतनस्य कारणं भवन्ति।
एषः एव अविस्मरणीयः
अनुभवः पश्चात्
सः इस्राएलसन्ततिभ्यः
विदेशीयस्त्रीणां
भार्यारूपेण ग्रहीतुं
निषेधं कर्तुं
प्रेरयिष्यति
स्म । यत् जलप्लावनं
भविष्यति तत् दर्शयति
यत् एषः निषेधः
कियत् पालनीयः
इति। प्रत्येकं
नियमस्य अपवादाः
सन्ति, यतः केचन
महिलाः रूथ इव
यहूदीपतिना सह
सच्चिदानन्दं
परमेश्वरं गृहीतवन्तः।
संकटः न अस्ति
यत् सा महिला विदेशीया
अस्ति अपितु सा
" ईश्वरस्य
पुत्रं " तस्य
मूलस्य पारम्परिकं
मूर्तिपूजकधर्मं
स्वीकुर्वन् मूर्तिधर्मत्यागं
प्रति नेष्यति
अपि च, तद्विपरीतम्
अपि तथैव निषिद्धं
यतोहि "ईश्वरस्य
कन्या" या महिला
"पुरुषपुत्रं"
"पशुं" मिथ्याधर्मं
च विवाहयित्वा
स्वं मर्त्यसंकटे
स्थापयति, यत्
तस्याः कृते अधिकं
भयङ्करं भवति।
यतः प्रत्येकं
"स्त्री" "कन्या"
वा पृथिव्यां जीवनकाले
केवलं "स्त्री"
एव भवति, तेषु चयनिताः
पुरुषाः इव ईश्वरस्य
दूतानां सदृशं
लिंगहीनं आकाशशरीरं
प्राप्नुयुः।
अनन्तकालः एकलिंगः
अस्ति तथा च येशुमसीहस्य
चरित्रस्य चित्रं,
यः सम्यक् दिव्यः
आदर्शः अस्ति।
विवाहस्य
समस्या अद्यापि
वर्तमानम् अस्ति।
अधर्मं हि यः कञ्चित्
विवाहयति, सः स्वस्य
श्रद्धायाः विरुद्धं
साक्ष्यं ददाति,
साधु वा अयोग्यम्।
अपि च, एतत् कर्म
धर्मं प्रति उदासीनतां
दर्शयति अतः ईश्वरस्य
प्रति एव। चयनितः
निर्वाचनस्य योग्यः
भवितुम् सर्वस्मात्
अपि अधिकं ईश्वरं
प्रेम्णा भवितुमर्हति।
इदानीं परदेशीयेन
सह गठबन्धनस्य
अप्रियत्वात्
तस्मिन् प्रविश्य
चयनितः निर्वाचनस्य
अयोग्यः भवति,
तस्य श्रद्धा च
अभिमानी भवति,
या भ्रमः घोरविमोहेन
समाप्तः भविष्यति।
एकः अन्तिमः कटौती
अवशिष्टः अस्ति।
विवाहः अद्यापि
एतां समस्यां जनयति
इति कारणं अस्ति
यत् आधुनिकः मानवसमाजः
नूहस्य समयस्य
अनैतिकतायाः समाने
अवस्थायां भवति।
अतः एषः सन्देशः
अस्माकं अन्तिमसमयस्य
कृते अस्ति यदा
मानवस्य मनसि असत्यं
आधिपत्यं कुर्वन्ति
ये दिव्यस्य “सत्यस्य”
सर्वथा निमीलिताः
भवन्ति।
अस्माकं
“अन्तकालस्य” महत्त्वात्,
परमेश्वरः मां
अस्मिन् उत्पत्तिलेखे
प्रकाशितस्य अस्य
सन्देशस्य अन्तिमविकासाय
नेतवान्। जलप्रलयपूर्वनिर्वाचितानाम्
अनुभवः हि सुखेन
" आरम्भः
" दुःखदः " अन्तः "
च धर्मत्यागस्य
घृणितस्य च सारांशतः
भवति। अधुना, अयं
अनुभवः अपि तस्य
अन्तिमस्य चर्चस्य
संस्थागतरूपेण
"सेवेन्थ-डे एडवेन्टिस्ट्"
इत्यस्य सारांशं
ददाति, आधिकारिकतया
ऐतिहासिकतया च
१८६३ तमे वर्षे
आशीर्वादितः परन्तु
आध्यात्मिकरूपेण
१८७३ तमे वर्षे,
" फिलाडेल्फिया
" इत्यत्र, प्रकाशितवाक्यम्
३:७ मध्ये, तस्य
" आरम्भस्य
" कृते, तथा च " वमनं " कृत्वा
प्रकाशितवाक्ये
३:१४ मध्ये येशुमसीहेन,
१९९४ तमे वर्षे
" लौडिसिया
" इत्यत्र, तस्य
" अन्ते " इति कारणतः,
तस्य formalist lukewarmness and because of its alliance
with the ecumenical enemy camp in 1995. अस्याः
ईसाईधर्मसंस्थायाः
ईश्वरस्य अनुमोदनस्य
समयः एवं "एकः आरम्भः अन्तः
च " इति निर्धारितः
अस्ति। परन्तु
यथा येशुना चयनितैः
द्वादशप्रेरितैः
यहूदीसन्धिः निरन्तरं
कृता, तथैव एडवेन्टिस्ट्-कार्यं
मया च सर्वैः च
निरन्तरं क्रियते
ये एतत् भविष्यद्वाणी-साक्षिणं
प्राप्य विश्वासस्य
कार्याणि पुनः
प्रदर्शयन्ति
यत् ईश्वरः मूलतः
१८४३ तमे वर्षे
१८४४ तमे वर्षे
एडवेन्टिज्म-धर्मस्य
अग्रगामिनेषु
आशीर्वादं दत्तवान्
।अहं स्पष्टं करोमि
यत् परमेश्वरः
तेषां विश्वासस्य
प्रेरणानि आशीर्वादं
दत्तवान् न तु
तेषां भविष्यद्वाणी-मानकस्य
व्याख्याः, ये
पश्चात् प्रश्ने
आहूताः आसन् ।
यथा यथा सब्बाथस्य
अभ्यासः सम्भवतः
औपचारिकः पारम्परिकः
च भवति, तथैव परमेश्वरस्य
न्यायस्य चलनी
तस्य निर्वाचितेषु
सत्यस्य प्रेम्णः
अतिरिक्तं किमपि
आशीर्वादं न ददाति,
" आरम्भात् अन्त्यपर्यन्तं
," यावत् ख्रीष्टस्य
सच्चा गौरवपूर्णं
पुनरागमनं न भवति,
यत् २०३० तमस्य
वर्षस्य वसन्तऋतौ
अन्तिमवारं निर्धारितम्।
अल्फा
ओमेगा च " इति
प्रस्तुत्य येशुमसीहः
अस्मान् संरचनां
तथा च पक्षं अवगन्तुं
कुञ्जीम् प्रकाशयति
यस्य अन्तर्गतं
सः सम्पूर्णे बाइबिले
अस्मान् प्रकाशयति,
तस्य " न्यायः
"। सः सर्वदा
" आरम्भस्य
" स्थितिनिरीक्षणे
" अन्ते
" यत् दृश्यते
, जीवनस्य, गठबन्धनस्य,
चर्चस्य वा अवलोकने
अवलम्बते। एषः
सिद्धान्तः दान०
ग्रन्थे दृश्यते
। ५ यत्र ईश्वरेण
भित्तिषु लिखितानि
वचनानि " गणितानि , गणितानि
," तदनन्तरं " तौलितं विभक्तं
च " इति , राजा बेलशस्सरस्य
जीवनस्य " आरम्भस्य " तस्य
" अन्त्यस्य "
समयस्य च प्रतिनिधित्वं
कुर्वन्ति एवं
ईश्वरः पुष्टिं
करोति यत् तस्य
न्यायः न्याय्यस्य
विषयस्य स्थायी
नियन्त्रणे आधारितः
अस्ति। सः स्वस्य
" आरम्भात्
" अथवा " अल्फा " तः स्वस्य
" अन्त्यपर्यन्तं
" स्वस्य " ओमेगा "
पर्यन्तं तस्य
निरीक्षणे आसीत्
।
प्रकाशितवाक्यग्रन्थे
" सप्तमण्डलीभ्यः
" सम्बोधितपत्राणां
विषये च स एव सिद्धान्तः
सम्बद्धानां सर्वेषां
" चर्चानाम्
" आरम्भं अन्तं
च " निर्धारयति
प्रथमं वयं एपोस्टोलिक-चर्चं
प्राप्नुमः, यस्य
गौरवपूर्णः " आरम्भः
" " इफिसुस् " -नगरे
प्रदत्तसन्देशे
स्मरणं भवति तथा
च यस्मिन् तस्य
" अन्त्यः
" तस्याः उत्साहस्य
अभावात् परमेश्वरस्य
आत्मा तस्मात्
निवृत्तः भवितुं
धमकीम् अयच्छति।
सौभाग्येन ३०३
तः पूर्वं " स्मर्ना
" -नगरं प्रति प्रदत्तः
सन्देशः साक्ष्यं
ददाति यत् ख्रीष्टस्य
पश्चात्तापस्य
आह्वानं परमेश्वरस्य
महिमायै श्रुतम्।
ततः, पोपस्य रोमनकैथोलिकचर्चः
५३८ तमे वर्षे
" पेर्गमम्
" इत्यत्र आरभ्य
प्रोटेस्टन्टसुधारस्य
समये " थ्याटिरा
" इत्यत्र समाप्तः
भवति, परन्तु सर्वेभ्यः
अपि उपरि आधिकारिकतया
पोपपियस ६ इत्यस्य
मृत्योः समये,
मम नगरे, फ्रान्स्देशे,
१७९९ तमे वर्षे
कारागारं गतः।ततः
प्रोटेस्टन्टधर्मस्य
प्रकरणम् आगच्छति,
यस्य ईश्वरेण अनुमोदनं
अपि समये सीमितं
भवति। अस्य " आरम्भः
" " थ्यातिरा "
इत्यत्र उद्दीपितः
अस्ति तथा च रोमनधर्मात्
उत्तराधिकाररूपेण
प्राप्तस्य रविवासरस्य
अभ्यासस्य कारणात्
१८४३ तमे वर्षे
" सार्डिस्
" इत्यत्र तस्य
" अन्तः " प्रकाशितः
अस्ति येशुः स्वसन्देशे
अधिकं स्पष्टं
न भवितुम् अर्हति
स्म, " त्वं
मृतः ," तस्य त्रुटिः
नास्ति। तथा च
तृतीयम्, " फिलाडेल्फिया
एण्ड् लाओडिसिया
" इत्यस्य अन्तर्गतं
, संस्थागत-एडवेन्टिज्मस्य
प्रकरणं यत् वयं
पूर्वं दृष्टवन्तः,
सः " सप्त-चर्चाः
" सम्बोधितानां
सन्देशानां विषयं
, तेषां प्रतीकं
युगानां समयं च
निमीलति |.
अद्य अस्मान्
प्रकटयन् यत् सः
पूर्वमेव सिद्धानां
विषयाणां न्यायं
कथं कृतवान्, उत्पत्तिग्रन्थवत्
" आरम्भादेव " च , परमेश्वरः
अस्मान् अस्माकं
समये तथ्यानां,
चर्चानाम् च न्यायं
कथं करोति इति
अवगन्तुं कुञ्जिकाः
ददाति। अस्माकं
अध्ययनात् यः
“ न्यायः
” उद्भवति सः एवं
तस्य ईश्वरत्वस्य
आत्मायाः “ मुद्रां ” वहति
।
उत्प.६:३:
“ तदा परमेश्वरः
अवदत्, मम आत्मा
मनुष्येण सह सर्वदा
न विवादं करिष्यति,
यतः सः अपि मांसः
अस्ति, तथापि तस्य
दिवसाः शतविंशतिवर्षाणि
भविष्यन्ति । »
ख्रीष्टस्य
पुनरागमनात् १०
वर्षाणाम् अपि
न्यूनकालात् अद्यत्वे
अयं सन्देशः आश्चर्यजनकं
सामयिकं चरित्रं
गृह्णाति। ईश्वरेण
दत्तः जीवनस्य
आत्मा “ मनुष्ये
सर्वदा न भविष्यति,
यतः सः अपि मांसः
अस्ति, तथापि तस्य
दिवसाः एकशतं
नवविंशतिः वर्षाणि
भविष्यन्ति
. ” वस्तुतः ईश्वरः
स्ववचनानां कृते
सः अर्थः न दत्तवान्
। मां अवगच्छतु
, तं च अवगच्छतु:
ईश्वरः निर्वाचितानाम्
आह्वानस्य चयनस्य
च षड्सहस्रवर्षीययोजनां
न परित्यजति। तस्य
समस्या अस्ति यत्
सः जलप्रलयपूर्वजनानाम्
आयुः प्रचण्डदीर्घतां
दत्तवान् यतः आदमः
यः ९३० वर्षे मृतः,
तस्य अनन्तरं अन्यः
मथुसेलः ९६९ वर्षाणि
यावत् जीविष्यति।
यदि ९३० वर्षाणां
निष्ठा भवति तर्हि
वस्तु सोहनीया
अपि च ईश्वरस्य
प्रियं भवति, परन्तु
यदि सः अभिमानी
घृणितः च लमेकः
अस्ति तर्हि ईश्वरः
अनुमानयति यत्
औसतेन १२० वर्षाणि
यावत् तस्य सहनं
पर्याप्तात् अधिकं
भविष्यति। एषा
व्याख्या इतिहासेन
पुष्टा भवति यतः
जलप्रलयस्य समाप्तेः
आरभ्य मानवस्य
आयुः अस्माकं समयस्य
८० वर्षाणि यावत्
न्यूनीकृता अस्ति
उत्पत्तिः
६:४: " तेषु
दिनेषु, तदनन्तरं
च यदा परमेश्
वरस् य पुत्राः
मनुष्यकन्यानां
समीपं प्रविश्य
तेभ्यः सन्तानं
जनयन्ति स्म, तदा
ते पृथिव्यां आसन्
।
हिब्रूग्रन्थात्
" अपि च " इति स्पष्टीकरणं
योजयितव्यम् आसीत्
, यतः सन्देशस्य
अर्थः परिवर्तितः
अस्ति । ईश्वरः
अस्मान् प्रकाशयति
यत् तस्य प्रथमा
जलप्रलयपूर्वसृष्टिः
विशालप्रमाणस्य
आसीत्, आदमः स्वयं
प्रायः ४ वा ५ मीटर्
ऊर्ध्वः आसीत्
अवश्यम्। पृथिव्याः
पृष्ठस्य प्रबन्धनं
परिवर्तनं न्यूनीकृतं
च भवति । एतेषां
" दिग्गजानां
" एकं पदं अस्माकं
पञ्चानां मूल्यं
आसीत्, अद्यतनपुरुषाणाम्
अपेक्षया तस्य
पृथिव्याः पञ्चगुणं
अधिकं भोजनं प्राप्तव्यम्
आसीत् । अतः मूलभूमिः
शीघ्रमेव जनसङ्ख्यायुक्ता
आसीत्, तस्याः
सम्पूर्णपृष्ठे
निवसति स्म । "
अपि
च " सटीकता अस्मान्
शिक्षयति यत्
" दिग्गजानां
" एषः मानकः पवित्राणां
तिरस्कृतानां
च " ईश्वरस्य
पुत्राणां "
" मनुष्यकन्यानां
" च सन्धिभिः परिवर्तनं
न कृतम् अतः नूहः
स्वयमेव ४ तः ५
मीटर् यावत् विशालः
आसीत्, तस्य बालकाः
तेषां पत्नयः च
। मोशेः समये एते
जलप्रलयपूर्वस्य
मानकाः अद्यापि
कनानदेशे एव प्राप्यन्ते
स्म, एते एव दिग्गजाः
"अनाकिम्" इति
देशे प्रेषितान्
हिब्रूगुप्तचरान्
आतङ्कयन्ति स्म
उत्पत्तिः
६:५: “ परमेश्
वरः दृष्टवान्
यत् पृथिव्यां
मनुष्याणां दुष्टता
महती अस्ति, तस्य
हृदयस्य विचाराणां
सर्वा कल्पना नित्यं
केवलं दुष्टा एव
.”
एतादृशं
अवलोकनं तस्य निर्णयं
अवगम्यमानं करोति।
अहं भवन्तं स्मारयामि
यत् सः स्वस्य
स्वर्गीयपार्थिवजीवानां
विचारेषु निगूढं
दुष्टं प्रकाशयितुं
पृथिवीं मनुष्यश्च
सृष्टवान्। अतः
" तेषां
हृदयस्य सर्वे
विचाराः प्रतिदिनं
दुष्टाः एव आसन्
" इति कारणतः इष्टं
प्रदर्शनं प्राप्तम्
|
उत्पत्तिः
६:६: “ ततः परमेश्
वरः पश्चात्तापं
कृतवान् यत् सः
पृथिव्यां मनुष्यम्
अकरोत्, तत् च तस्य
हृदये दुःखं जनयति
स्म .”
किं भविष्यति
इति पूर्वमेव ज्ञात्वा
एकं वस्तु, परन्तु
तस्य सिद्धौ तस्य
अनुभवः अन्यत्
। तथा च दुष्टतायाः
आधिपत्यस्य वास्तविकतायाः
सम्मुखे पश्चात्तापस्य
विचारः, अथवा अधिकं
सटीकं वक्तुं शक्यते,
ईश्वरस्य मनसि
क्षणिकरूपेण उत्पद्येत,
एतस्य नैतिकविपदायाः
सम्मुखे तस्य दुःखम्
एतावत् महत्।
उत्प.६:७:
“ ततः परमेश्
वरः अवदत् , अहं
पृथिव्याः मुखात्,
मनुष्यात् पशूभ्यः,
सरीसृभ्यः, वायुपक्षिभ्यः
च मनुष्यान् नाशयिष्यामि,
यतः अहं तान् कृत्वा
पश्चात्तापं करोमि
जलप्रलयात्
पूर्वमेव परमेश्वरः
शैतानस्य तस्य
राक्षसानां च पृथिव्याः
तस्याः निवासिनः
च विजयं पश्यति।
तस्य कृते परीक्षा
घोरः अस्ति किन्तु
सः यत् प्रदर्शनं
प्राप्तुम् इच्छति
स्म तत् प्राप्तवान्।
केवलं एतत् प्रथमं
जीवनरूपं नाशयितुं
एव अवशिष्टं यस्मिन्
मनुष्याः अतिदीर्घकालं
जीवन्ति, विशालप्रमाणेषु
अतिशक्तिशालिनः
च भवन्ति । मनुष्यसमीपस्थाः
पृथिव्याः पशवः
पशवः सरीसृपाः
वायुपक्षिणः च
तेषां सह सदा अन्तर्धानं
कर्तव्यं भविष्यति
।
उत्पत्तिः
६:८: “ किन्तु
नूहः अनुग्रहं
प्राप्नोत् YaHWéH इत्यस्य
दृष्टौ .
इजकि.14 इत्यस्य
अनुसारं सः एकः
एव परमेश्वरस्य
अनुग्रहं प्राप्नोत्,
तस्य बालकाः तेषां
भार्याश्च उद्धारं
प्राप्तुं योग्याः
न आसन्।
उत्पत्तिः
६:९: “ एताः
नूहस्य वंशजाः
सन्ति, नूहः स्वसमये
धार्मिकः, ऋजुः
च आसीत्, नूहः परमेश्वरेण
सह चरति स्म .
अय्यूब
इव नूहः अपि परमेश्वरेण
" न्याय्यः
निर्दोषः " इति
न्यायितः अस्ति।
तथा च तस्य पुरतः
धार्मिकः हनोकः
इव परमेश्वरः तस्मै
आरोपयति यत् सः
तस्य सह “ गच्छति ”।
उत्पत्तिः
६:१०: “ नूहस्य
त्रयः पुत्राः
आसन्, शेमः, हामः,
याफेथः च ।”
उत्पत्ति
५:२२ अनुसारं ५००
वर्षे “ नूहः
त्रयः पुत्राः
अभवन् : शेम, हाम,
याफेथ च ।” एते पुत्राः
वर्धयिष्यन्ति,
पुरुषाः भविष्यन्ति,
भार्यां च गृह्णन्ति।
अतः नूहः यदा पोतस्य
निर्माणं कर्तव्यं
भवति तदा तस्य
पुत्रैः साहाय्यं,
साहाय्यं च भविष्यति।
तेषां जन्मकालस्य
जलप्लावनस्य च
मध्ये १०० वर्षाणि
गमिष्यन्ति । एतेन
सिद्धं भवति यत्
३ श्लोकस्य “१२०
वर्षाणि” तस्य
निर्माणस्य समाप्त्यर्थं
दत्तस्य समयस्य
विषये नास्ति ।
उत्पत्तिः
६:११: “ पृथिवी
ईश्वरस्य पुरतः
दूषिता आसीत्,
पृथिवी हिंसापूर्णा
आसीत् .”
भ्रष्टाचारः
अवश्यमेव हिंसकः
न भवति, परन्तु
यदा हिंसा तस्य
चिह्नं लक्षणं
च करोति तदा प्रेमदेवस्य
दुःखं तीव्रं असह्यं
च भवति । इयं हिंसा
चरमं प्राप्य तादृशी
एव अस्ति यस्याः
प्रकारः लमेकः
उत्प .
उत्पत्तिः
६:१२: “ परमेश्
वरः पृथिवीं दृष्ट्वा
पश्यन् सा दूषिता
अभवत्, यतः सर्वे
मांसाः पृथिव्यां
स्वमार्गं दूषितवन्तः
.”
१० वर्षाणाम्
न्यूनेन समये ईश्वरः
पुनः पृथिवीं पश्यति,
जलप्रलयसमये यथा
भवति स्म, " सर्वं मांसं
स्वमार्गं दूषितवान्
" इति । परन्तु
भवद्भिः अवगन्तव्यं
यत् ईश्वरः भ्रष्टाचारस्य
विषये किं वदति।
यतो हि यदि अस्य
शब्दस्य सन्दर्भः
मानवीयः अस्ति
तर्हि उत्तराणि
विषयमतानि इव असंख्यानि
भवन्ति। सृष्टिकर्ता
ईश्वरस्य समीपे
उत्तरं सरलं सटीकं
च भवति। सः भ्रष्टाचारं
स्त्रियाः स्त्रियाः
च सर्वान् विकृतिं
कथयति यत् सः स्थापिते
क्रमे नियमे च
आनयति- भ्रष्टाचारे
पुरुषः न पुनः
पुरुषत्वेन स्वस्य
भूमिकां गृह्णाति,
न च स्त्रियाः
स्त्रियाः भूमिकां
गृह्णाति। कैनस्य
वंशजस्य द्विपक्षीयस्य
लामेकस्य प्रकरणं
उदाहरणम् अस्ति,
यतः ईश्वरीयः नियमः
तस्मै वदति यत्
" पुरुषः पितरं
मातरं च त्यक्त्वा
स्वपत्न्या सह एकीकृतः
भविष्यति तेषां
शरीरसंरचनायाः
स्वरूपं स्त्रीपुरुषयोः
भूमिकां प्रकाशयति
। परन्तु आदमस्य
" सहायकः
" इति दत्तायाः
भूमिकां अधिकतया
अवगन्तुं तस्याः
प्रतीकात्मकं
ख्रीष्टस्य चर्चस्य
प्रतिबिम्बं अस्मान्
उत्तरं ददाति।
चर्चः ख्रीष्टाय
किं “ साहाय्यं
” दातुं शक्नोति
? तस्य भूमिका चयनितानाम्
उद्धारस्य संख्यां
वर्धयितुं तस्य
कृते दुःखं स्वीकुर्वितुं
च अस्ति । आदमस्य
कृते दत्तायाः
स्त्रियाः विषये
अपि तथैव भवति।
आदमस्य मांसपेशीशक्तेः
अभावात् तस्याः
भूमिका अस्ति यत्
यावत् ते क्रमेण
परिवारं न प्राप्नुयुः
तावत् यावत् पृथिवी
जनसङ्ख्यायुक्ता
भविष्यति, उत्प.
१:२८ मध्ये परमेश्वरेण
आज्ञापितस्य आदेशानुसारम्:
" ईश्वरः
तान् आशीर्वादं
दत्तवान्, परमेश्वरः
तान् अवदत्, प्रजनं कुरुत,
बहु च भूत्वा पृथिवीं
पूरयन्तु, वशं
च कुर्वन्तु : समुद्रस्य
मत्स्यानां उपरि
आधिपत्यं कुर्वन्तु
वायुपक्षिणः, पृथिव्यां
गच्छन्तीषु सर्वेषु
जीवेषु च ” इति ।
स्वस्य विकृतिः
आधुनिकजीवनेन
अस्य मानदण्डस्य
पृष्ठं कृतम् अस्ति
। नगरेषु एकाग्रजीवनं
औद्योगिकरोजगारश्च
मिलित्वा धनस्य
नित्यं वर्धमानं
आवश्यकतां जनयति
स्म । अनेन स्त्रियः
कारखानेषु वा दुकानेषु
वा कार्यं कर्तुं
गत्वा स्वमातृभूमिकां
त्यक्तवन्तः ।
दुर्गन्धयुक्ताः
बालकाः मनमौजी,
आग्रही च अभवन्
तथा च २०२१ तमे
वर्षे हिंसायाः
फलं उत्पादयन्ति
तथा च ते पूर्णतया
पौलुसेन २ तिमोथीं
प्रति दत्तस्य
वर्णनस्य अनुरूपाः
सन्ति। ३:१ तः ९
पर्यन्तम् अहं
भवन्तं आग्रहं
करोमि यत् तेभ्यः
अर्हन्तैः सर्वैः
ध्यानैः सह सम्पूर्णतया
पठितुं समयं गृह्यताम्,
यत् पत्रद्वयं
सः तिमोथीं सम्बोधयति,
एतेषु पत्रेषु
ईश्वरेण निर्धारितान्
मानकान् अन्वेष्टुं,
आरम्भादेव, एतत्
ज्ञात्वा यत् सः
न परिवर्तते, परिवर्तनं
च न करिष्यति यावत्
महिमायां पुनरागमनं
न करिष्यति, २०३०
तमस्य वर्षस्य
वसन्तऋतौ।
उत्प.६:१३:
“ तदा परमेश्वरः
नूहं अवदत्, सर्वेषां
मांसानां अन्तः
मम पुरतः आगतः,
यतः ते पृथिवीं
हिंसाभिः पूरितवन्तः,
पश्य, अहं तान्
पृथिव्याः नाशयिष्यामि
दुष्टतायाः
अपरिवर्तनीयरूपेण
निहितत्वेन पृथिव्याः
निवासिनः विनाशः
एव ईश्वरः कर्तुं
शक्नोति इति एव
तिष्ठति। ईश्वरः
स्वस्य एकमात्रं
पार्थिवमित्रं
स्वस्य भयंकरं
योजनां ज्ञापयति
यतोहि तस्य निर्णयः
कृतः निश्चितरूपेण
च निश्चितः अस्ति।
ईश्वरः हनोकस्य,
एकमात्रं यः मृत्युं
विना अनन्तकालं
प्रविशति, नूहस्य
च, यः एकमात्रः
मनुष्यः, यः विनाशकारी
जलप्रलयात् जीवितुं
योग्यः इति प्राप्तः,
तस्य विशेषं भाग्यं
ज्ञातुं महत्त्वपूर्णम्।
यतः ईश्वरः स्ववचनेषु
वदति “ तेषां ...”
“ अहं तान् नाशयिष्यामि
. ” यतः सः निष्ठावान्
अभवत्, तस्मात्
नूहः परमेश् वरस्
य निर्णयेन प्रभावितः
न अभवत् ।
उत्प.६:१४:
“ रालकाष्ठेन
सन्दूकं कुरु,
एतत् पोतं कोष्ठेषु
स्थापयित्वा अन्तः
बहिः च पिचेन आच्छादयिष्यसि
.”
नूहः अवश्यमेव
जीवितुं शक्नोति,
न तु सः एव, यतः परमेश्वरः
इच्छति यत् तस्य
परियोजनायाः चयनस्य
६,००० वर्षाणां
अन्त्यपर्यन्तं
तस्य सृष्टेः जीवनं
निरन्तरं भवतु।
जलप्लावनकाले
चयनितजीवनस्य
रक्षणार्थं प्लवमानं
जहाजं निर्मातव्यं
भविष्यति । ईश्वरः
नूहं प्रति स्वनिर्देशं
ददाति। सः जलप्रतिरोधी
मृदुकाष्ठस्य
उपयोगं करिष्यति
तथा च तोरणं पिचस्य
लेपनेन जलरोधकं
भविष्यति, यत्
चीरस्य वा फरस्य
वा गृहीतं रालम्।
सः कोशिकानां निर्माणं
करिष्यति येन प्रत्येकं
जातिः पृथक् पृथक्
जीवति यत् जहाजे
स्थितानां पशूनां
कृते तनावपूर्णाः
सम्मुखीकरणाः
न भवन्ति । जहाजे
वासः पूर्णवर्षं
यावत् स्थास्यति,
परन्तु कार्यं
ईश्वरेण निर्देशितं
यस्य कृते किमपि
असम्भवं नास्ति।
उत्प.६:१५:
“ एवं भवन्तः
तत् निर्मास्यन्ति,
सन्दूकस्य दीर्घता
त्रिशतहस्तं, विस्तारः
पञ्चाशत् हस्तः,
ऊर्ध्वता च त्रिंशत्
हस्तः स्यात् .”
यदि " हस्तः "
विशालकायः आसीत्
तर्हि हिब्रूजनानाम्
पञ्चगुणं भवितुम्
अर्हति यत् प्रायः
५५ से.मी. परमेश्
वरः एतान् आयामान्
इब्रानी-मूसा-योः
ज्ञाते मानके प्रकाशितवान्
यः परमेश्वरात्
एतां कथां प्राप्नोति।
अतः निर्मितस्य
तोरणस्य दीर्घता
१६५ मीटर्, विस्तारः
२७.५ मीटर्, ऊर्ध्वता
१६.५ मीटर् च आसीत्
। अतः आयताकारः
पेटीरूपः तोरणः
भव्यप्रमाणस्य
आसीत्, परन्तु
तस्य परिमाणं तदनुरूपैः
पुरुषैः निर्मितः
आसीत् । यतः वयं
तस्य ऊर्ध्वतायाः
दृष्ट्या पञ्चमीटर्
परिमितं त्रीणि
तलानि प्राप्नुमः
ये पुरुषाः स्वयमेव
४ तः ५ मीटर् यावत्
ऊर्ध्वतां प्राप्तवन्तः
।
उत्प.६:१६:
“ त्वं पोतस्य
कृते खिडकीं
कृत्वा , ऊर्ध्वं
हस्तं कृत्वा
, पोतस्य पार्श्वे
द्वारं
स्थापयसि , द्वितीयं
तृतीयं च अधः तलं
निर्मास्यसि
अस्य वर्णनस्य
अनुसारं जहाजस्य
एकमेव " द्वारं
" प्रथमतलस्य
स्तरस्य " पोतस्य पार्श्वे
" स्थापितं आसीत्
। जहाजः सम्पूर्णतया
परिवेष्टितः आसीत्,
तृतीयस्तरस्य
छतस्य अधः ५५ से.मी.उच्चं
विस्तृतं च एकं
खिडकं जलप्रलयस्य
अन्त्यपर्यन्तं
पिहितं स्थापनीयम्
इति उत्पत्तिः
८:६ इति जलप्रलयस्य
पूर्णकालं यावत्
पोतवासिनः अन्धकारे,
तैलदीपानां कृत्रिमप्रकाशे
च निवसन्ति स्म
।
उत्प.६:१७:
“ अहं च पृथिव्यां
जलप्लावनम् आनयिष्यामि,
स्वर्गाधः सर्वान्
मांसान् नाशयितुं
पृथिव्यां यत्
किमपि अस्ति तत्
सर्वं नश्यति .”
एतेन विनाशेन
परमेश्वरः तेषां
पुरुषाणां कृते
चेतावनीसन्देशं
त्यक्तुम् इच्छति
ये जलप्रलयस्य
अनन्तरं पृथिव्यां
पुनः जनसंख्यां
करिष्यन्ति तथा
च ईश्वरीयप्रकल्पस्य
६,००० वर्षाणाम्
अन्ते येशुमसीहस्य
गौरवपूर्णं पुनरागमनपर्यन्तं।
सर्वं जीवनं जलप्रलयपूर्वस्य
मानदण्डेन सह अन्तर्धानं
भविष्यति। यतः
जलप्रलयानन्तरं
ईश्वरः क्रमेण
जीवानां, मनुष्याणां,
पशूनां च परिमाणं
आफ्रिका-देशस्य
पिग्मी-जनानाम्
परिमाणं यावत्
न्यूनीकरिष्यति
।
उत्प.६:१८:
“ अहं तु भवद्भिः
सह मम सन्धिं स्थापयिष्यामि,
त्वं तव पुत्रैः
सह, तव भार्या च
पुत्रपत्नीभिः
सह जहाजं प्रविशसि
। »
तेषु अष्टौ
सन्ति ये आगच्छन्त्याः
जलप्रलयात् पलायन्ते,
परन्तु तेषु सप्त
जनाः नूहस्य विशेषस्य
व्यक्तिगतस्य
च आशीर्वादस्य
असाधारणतया लाभं
प्राप्नुवन्ति।
प्रमाणं इजकि.
14:19-20 यत्र परमेश्वरः
वदति: “ अथवा
यदि अहं तस्मिन्
देशे महामारीं
प्रेषयित्वा तस्मिन्
व्याधिना मम क्रोधं
प्रक्षिपामि, तस्मात्
मनुष्यान् पशून्
च विच्छिद्य, नूहः , दानियलः,
अय्यूबः च तस्मिन्
सन्ति, यथा अहं
जीवामि!, भगवता
याहवेहः वदति,
ते पुत्रान्
न पुत्रीन् न तारयिष्यन्ति,
किन्तु ते स्वधर्मेण
स्वप्राणान् उद्धारयिष्यन्ति।ते
इच्छेयुः पृथिव्याः
पुनर्जननार्थं
उपयोगिनो भवन्ति,
परन्तु नूहस्य
आध्यात्मिकस्तरस्य
न भवन्ति, ते स्वस्य
अपूर्णतां नूतनजगति
आनयन्ति यत् शीघ्रमेव
तस्य दुष्फलं दास्यति।
उत्प.६:१९:
“ सर्वमांसस्य
सर्वेषां जीवानां
मध्ये द्वौ सर्वविधौ
जहाजे आनयिष्यसि,
येन ते स्वेन सह
जीविताः भवेयुः,
पुरुषः स्त्री
च .”
सर्वेषां
जीवानां " प्रतिजातेः
एकं युग्मम् - प्रजननार्थं
आवश्यकं एव आदर्शम्
- एते एव स्थलीयपशुजातेः
मध्ये एकमात्रं
जीविताः भविष्यन्ति
।
उत्प.६:२०:
“ पक्षिणां
स्वजातीयानां
पशूनां च पृथिव्याः
सरीसृपाणां च यथाविधं
भवतः समीपं द्वौ
सर्वविधौ भवतः
समीपं आगमिष्यथ,
येन त्वं तान्
जीवितान् रक्षिष्यसि
.”
अस्मिन्
श्लोके स्वस्य
गणनायां परमेश्वरः
वन्यजन्तुनां
उल्लेखं न करोति,
परन्तु तेषां उल्लेखः
उत्पत्तिः ७:१४
मध्ये जहाजे आरुह्य
इति भविष्यति।
उत्प.६:२१:
“ यूयं च भक्षितानि
सर्वाणि अन्नं
गृहीत्वा स्वैः
सह संगृह्य भवद्भ्यः
तेषां च भोजनं
भवेत् .”
अष्टजनानाम्,
जहाजे स्थितानां
सर्वेषां पशूनां
च पोषणार्थं आवश्यकं
भोजनं जहाजे महतीं
स्थानं गृहीतवान्
स्यात् ।
उत्पत्तिः
६:२२: " नूहः
एवम् अकरोत्, परमेश्
वरस् य आज्ञानुसारं
सर्वं कृतवान्
."
निष्ठया
परमेश्वरेण समर्थितः
च नूहः तस्य पुत्राः
च यत् कार्यं परमेश्वरेण
तेभ्यः न्यस्तं
तत् कार्यं कुर्वन्ति।
अत्र च अस्माभिः
स्मर्तव्यं यत्
पृथिवी केवलं नद्यैः,
धाराभिः च सिञ्चिता
एकः महाद्वीपः
अस्ति। अररातपर्वतस्य
क्षेत्रे यत्र
नूहः तस्य पुत्राः
च निवसन्ति, तत्र
केवलं समतलं समुद्रः
नास्ति । अतः तस्य
समकालीनाः नूहः
समुद्ररहितस्य
महाद्वीपस्य मध्ये
प्लवमानसंरचनायाः
निर्माणं कुर्वन्तं
पश्यन्ति । तदा
कल्पयितुं शक्यते
यत् ते येन उपहासः,
व्यङ्ग्यः, अपमानः
च ईश्वरेण आशीर्वादितस्य
लघुसमूहस्य वर्षणं
कृतवन्तः स्यात्।
परन्तु उपहासकाः
शीघ्रमेव चयनितस्य
उपहासं विरमन्ति,
ते च यस्मिन् जलप्रलये
विश्वासं कर्तुम्
इच्छन्ति स्म,
तस्मिन् जले मग्नाः
भविष्यन्ति।
उत्पत्तिः
७
जलप्लावनस्य
अन्तिमविच्छेदः
उत्प.७:१:
“ प्रभुः
नूहं अवदत्, “भवन्तः
सर्वे गृहे च जहाजे
आगच्छतु; यतः मया
युष्मान् मम पुरतः
अस्मिन् जनने धर्मात्मा
दृष्टः | » २.
सत्यस्य
क्षणः आगच्छति
सृष्टेः अन्तिमवियोगः
सिद्ध्यति
। " जहाजे
प्रवेशेन " नूहस्य
तस्य परिवारस्य
च प्राणाः रक्षिताः
भविष्यन्ति ।
" जहाज
" शब्दस्य " धर्मस्य
" च मध्ये एकः सम्बन्धः
अस्ति यत् परमेश्वरः
नूहस्य उपरि आरोपयति।
एषः कडिः भविष्यस्य
“ साक्ष्यस्य
सन्दूकस्य ” माध्यमेन
गच्छति यत् ईश्वरस्य
“ न्यायः ” युक्तः
पवित्रः वक्षः
भविष्यति , यः द्वयोः
फलकयोः रूपेण व्यक्तः
यस्मिन् तस्य अङ्गुली
तस्य “ दश आज्ञाः
” उत्कीर्णं करिष्यति
अस्मिन् तुलनायां
नूहः तस्य सहचराः
च समानाः दर्शिताः
यत् ते सर्वे जहाजे
प्रविश्य मोक्षस्य
लाभं प्राप्नुवन्ति,
यद्यपि नूहः एव
अस्य दिव्यनियमेन
सह परिचयस्य योग्यः
अस्ति यथा दिव्यसटीकतया
सूचितं यत् " अहं भवन्तं सम्यक्
दृष्टवान्
अतः नूहः जलप्रलयपूर्वस्य
सेवकानां कृते
पूर्वमेव तस्य
सिद्धान्तेषु
उपदिष्टस्य दिव्यनियमस्य
सम्यक् अनुरूपः
आसीत् ।
उत्प.७:२:
“ शुद्धानां
पशूनां पुंस्त्रीणां
सप्तयुग्मानि
गृह्णीयुः, अशुद्धानां
पशूनां युगलं पुरुषं
तस्य स्त्री च,
»
शुद्धः
अशुद्धः वा ” इति
वर्गीकृतस्य पशुस्य
भेदं उद्दीपयति
। अतः एषः मानकः
पार्थिवसृष्टेः
इव पुरातनः अस्ति
तथा च लेवीय ११
मध्ये परमेश्वरः
केवलं एतान् मानकान्
स्मरणं कृतवान्
ये सः आरम्भादेव
स्थापितवान्।
अतः परमेश्वरस्य
" विश्रामदिवसस्य
" इव अस्माकं काले
स्वनिर्वाचितानाम्
आदरं आग्रहयितुं
सद्कारणानि सन्ति
ये मनुष्यस्य कृते
स्थापितं तस्य
व्यवस्थायाः महिमामण्डनं
कुर्वन्ति। एकस्य
" अशुद्धस्य
" कृते " सप्त शुद्धदम्पतयः
" चयनं कृत्वा
ईश्वरः शुद्धतायाः
प्राधान्यं दर्शयति
यत् सः स्वस्य
"मुद्रा" इत्यनेन
चिह्नयति, यत्
स्वस्य पार्थिवप्रकल्पस्य
समयस्य पवित्रीकरणस्य
"7" सङ्ख्या।
उत्पत्तिः
७:३: “ सप्त
वायुपक्षियुगलानि
स्त्रीपुरुषौ,
सर्व्वपृथिव्याः
मुखे स्वसन्ततिं
जीवितुं .”
स्वर्गदूतस्य
स्वर्गजीवनस्य
प्रतिबिम्बत्वात्
“ वायुपक्षिणां
” “ सप्तयुग्मानि
” अपि उद्धारितानि
भवन्ति ।
उत्पत्तिः
७:४: “ सप्तदिनानि
चत्वारिंशत्दिनानि
चत्वारिंशत्रात्राणि
च वृष्टिं प्रेषयिष्यामि,
मया निर्मितं सर्वं
पृथिव्याः मुखात्
नाशयिष्यामि
सप्त
" (7) इति
संख्या अद्यापि
उल्लिखिता अस्ति,
" सप्तदिनानि
" इति निर्दिशति
ये प्रथमजलप्रपातात्
पशूनां मनुष्याणां
च जहाजे प्रवेशस्य
क्षणं पृथक्
कुर्वन्ति ईश्वरः
“ ४० दिवसाः
४० रात्रयः च ” अविरामवृष्टिं
करिष्यति | एषा
संख्या “४०” परीक्षायाः
एव । इदं हिब्रूगुप्तचरानाम्
कनानदेशे प्रेषणस्य
" ४० दिवसानां
" विषये भविष्यति
तथा च दिग्गजानां
जनसङ्ख्यायुक्ते
देशे प्रवेशं न
कृत्वा मरुभूमिस्थस्य
जीवनस्य मृत्युस्य
" ४० वर्षाणां
" विषये च भविष्यति।
तथा च स्वस्य पार्थिवसेवायाम्
प्रवेशे येशुः
“ ४० दिवसाः ४० रात्रयः
” उपवासस्य अनन्तरं
शैतानस्य प्रलोभने
प्रदत्तः भविष्यति।
ख्रीष्टस्य पुनरुत्थानस्य
पेन्टेकोस्ट्-दिने
पवित्रात्मनः
प्रवाहस्य च मध्ये
“ ४० दिवसाः
” अपि भविष्यन्ति
।
ईश्वरस्य
कृते अस्याः प्रचण्डवृष्टेः
उद्देश्यं " तस्य निर्मितानाम्
भूतानाम् " नाशः
एव । सः एवं स्मरति
यत् ईश्वरः सृष्टिकर्ता
इति नाम्ना तस्य
सर्वेषां प्राणिनां
प्राणाः तस्य एव
सन्ति, तान् तारयितुं
वा नाशयितुं वा।
सः भविष्यत्पुस्तकेभ्यः
कटुपाठं पाठयितुम्
इच्छति यत् तेषां
न विस्मर्तव्यम्।
उत्पत्तिः
७:५: “ नूहः
यत् किमपि आज्ञापितवान्
तत् सर्वं कृतवान्
.”
विश्वासी
आज्ञाकारी च नूहः
परमेश्वरं निराशं
न करोति तथा च सः
यत् किमपि कर्तुं
आज्ञापितं तत्
सर्वं निर्वहति।
उत्प.७:६:
“ नोहः षड्शतवर्षीयः
आसीत् यदा पृथिव्यां
जलप्लावनम् आसीत्
.” » २.
समयस्य
विषये अधिकविवरणं
दीयते, परन्तु
अयं श्लोकः पूर्वमेव
जलप्रलयं नूहस्य
जीवनस्य ६०० तमे
वर्षे स्थापयति।
५०० वर्षे प्रथमपुत्रस्य
जन्मनः अनन्तरं
, १०० वर्षाणि व्यतीतानि
।
उत्पत्तिः
७:७: " ततः
नूहः तस्य पुत्राः,
तस्य भार्या, तस्य
पुत्रपत्नयः च
जलप्रलयस्य जलात्
पलायितुं जहाजं
प्रविष्टवन्तः
."
केवलं
अष्टजनाः एव जलप्लावनात्
मुक्ताः भविष्यन्ति।
उत्प. ७:८:
" शुद्धानां
पशूनां, अशुद्धानां
पशूनां च, पक्षिणां,
पृथिव्यां सर्वस्य
च सरति, " इति ।
ईश्वरः
सकारात्मकः अस्ति।
दम्पती " पृथिव्यां सर्वं
चलति " त्राणार्थं
पोतं प्रविशति
। परन्तु कस्मात्
“ भूमितः
”, जलप्रलयपूर्वस्य
वा जलप्रलयोत्तरकालस्य
वा ? " मेउट्
" इति क्रियापदस्य
वर्तमानकालः मोशेनकालस्य
जलप्रलयोत्तरपृथिवीं
सूचयति, यस्मै
परमेश्वरः स्वकथायां
स्वं सम्बोधयति।
एषा सूक्ष्मता
पुनर्जनितभूमौ
अनिष्टानां केषाञ्चन
राक्षसजातीनां
परित्यागं पूर्णविनाशं
च न्याय्यं कर्तुं
शक्नोति यदि ते
पूर्वं जलप्लावनम्
अस्ति
उत्पत्तिः
७:९: " यथा
परमेश्वरः नूहस्य
आज्ञां दत्तवान्
तथा ते द्वौ द्वौ
द्वौ पुरुषौ नूहस्य
समीपं गतवन्तौ
."
सिद्धान्तः
पशूनां विषये किन्तु
तस्य त्रयाणां
पुत्रैः तेषां
भार्याभिः च निर्मिताः
त्रयः मानवदम्पतीः
अपि च स्वस्य च
यत् तस्य भार्यायाः
विषये वर्तते।
केवलं दम्पतीनां
चयनं कर्तुं परमेश्वरस्य
चयनं अस्मान् प्रकाशयति
यत् ईश्वरः तेभ्यः
तां भूमिकां दास्यति:
प्रजननं बहुकरणं
च।
उत्पत्तिः
७:१०: “ सप्तदिनानन्तरं
जलप्लावनस्य जलं
पृथिव्यां आसीत्
.”
वर्षस्य
द्वितीयमासस्य
दशमदिने अर्थात्
१७ तमे वर्षस्य
७ दिवसपूर्वं जहाजे
प्रवेशः अभवत्
11 श्लोके सूचितं
यत् आगच्छति। अस्मिन्
एव दशमे दिने ईश्वरः
स्वयमेव अस्य ७
अध्यायस्य १६ श्लोके
उद्धृतस्य सटीकतानुसारं
सर्वेषां निवासिनः
उपरि पोतस्य " द्वारं
" पिधाय
उत्पत्तिः
७:११: “ नूहस्य
जीवनस्य षट्शतमे
वर्षे द्वितीयमासे
सप्तदशदिने तस्मिन्
एव दिने महान्
गभीरस्य सर्वे
प्रस्रवणाः स्फुटिताः,
स्वर्गस्य खिडकयः
च उद्घाटिताः।
”
परमेश्वरः
नूहस्य ६०० वर्षस्य
“ द्वितीयमासस्य
सप्तदशदिनम् ” “ स्वर्गस्य खिडकयः
उद्घाटयितुं
” चिनोति स्म ।
१७ सङ्ख्या
बाइबिलस्य तस्य
संख्यात्मकसङ्केते
तस्य भविष्यद्वाणीषु
च न्यायस्य
प्रतीकं भवति
।
Gen.6 इत्यस्य
निर्वाचितानाम्
उत्तराधिकारैः
स्थापिता गणना
१६५६ तमे वर्षे
जलप्रलयं स्थापयति,
यतः हव्वा-आदमयोः
पापात्, अर्थात्
विश्वस्य अन्त्यस्य
६००१ वर्षस्य वसन्तस्य
४३४५ वर्षाणि पूर्वं
यत् अस्माकं सामान्यपञ्चाङ्गे
२०३० तमस्य वर्षस्य
वसन्तऋतौ सिद्धं
भविष्यति, तथा
च येशुमसीहस्य
प्रायश्चित्तमृत्युतः
२३४५ वर्षाणि पूर्वं
यत् ३ एप्रिल, ३०
दिनाङ्के अभवत्
अस्माकं मिथ्या
भ्रामकमानवपञ्चाङ्गस्य।
उत्पत्तिः
८:२ मध्ये निम्नलिखितव्याख्यानं
पुनः पुनः भविष्यति।
अस्मिन् श्लोके
" गभीरस्य
वसन्तानाम् " पूरकभूमिकायाः
उल्लेखं कृत्वा
ईश्वरः अस्मान्
प्रकाशयति यत्
जलप्रलयः न केवलं
आकाशात् आगच्छन्त्याः
वर्षायाः कारणेन
एव अभवत् " गभीरा " इति सृष्टेः
प्रथमदिनात् एव
सम्पूर्णतया जलेन
आच्छादितां पृथिवीं
निर्दिशति इति
ज्ञात्वा तस्याः
" स्रोताः
" समुद्रस्यैव
कारणेन जलस्तरस्य
वृद्धिं सूचयन्ति
। एषा घटना समुद्रतलस्य
स्तरस्य परिवर्तनेन
प्राप्यते यत्
उदयेन जलस्तरं
यावत् प्रथमदिने
समग्रं पृथिवीं
आच्छादितवान्
तावत् स्तरं न
प्राप्नोति समुद्रगहनानां
डुबनेन एव ३ दिनाङ्के
शुष्कभूमिः जलाद्
निर्गतवती तथा
च विपरीतक्रियायाः
कारणेन एव शुष्कभूमिः
जलप्लावनस्य जलेन
आच्छादिता अभवत्
" स्वर्गस्य
खिडकी " इति वर्षा
केवलं स्वर्गात्,
स्वर्गीयेश्वरात्
दण्डः आगतः इति
सूचयितुं उपयोगी
आसीत् । पश्चात्
“ स्वर्गस्य
खिडकी ” इत्यस्य
एषा प्रतिबिम्बं
आशीर्वादानां
विपरीतभूमिकां
गृह्णीयात् ये
एकस्मात् आकाशीयेश्वरात्
आगच्छन्ति।
उत्पत्तिः
७:१२: “ चत्वारिंशत्
दिवसाः चत्वारिंशत्
रात्रयः च पृथिव्यां
वर्षा अभवत् .”
एषा घटना
अविश्वासिनः पापिनः
आश्चर्यचकितं
कर्तुं बाध्यम्
आसीत् । विशेषतः
अस्य जलप्रलयस्य
पूर्वं वर्षा नासीत्
। जलप्रलयपूर्वभूमिः
तस्याः नद्यैः,
प्रवाहैः च सिञ्चिता,
सिञ्चिता च आसीत्;
अतः वर्षा आवश्यकी
नासीत्, तस्य स्थाने
प्रातःकाले ओसः
आगतवान्। एतेन
च व्याख्यायते
यत् नोहेन घोषितजलप्लावनस्य
विषये अविश्वासिनः
शुष्कभूमौ पोतस्य
निर्माणात् वचनेन
कर्मणा च किमर्थं
विश्वासं कर्तुं
कष्टं अनुभवन्ति
स्म।
४०
दिवसाः ४० रात्रयः
च ” इति
समयः परीक्षणस्य
समयं निर्दिशति
। क्रमेण, शारीरिकः
इस्राएलः, मिस्रदेशात्
एव निर्गतः, मूसायाः
अनुपस्थितौ परीक्षितः
भविष्यति, यः अस्मिन्
काले परमेश्वरेण
तस्य समीपे स्थापितः
अस्ति। परिणामः
भविष्यति यत्
"सुवर्णवत्सः"
मूसायाः मांसलभ्रातुः
हारूनस्य सम्झौतेन
द्रवितः भविष्यति।
ततः कनानदेशस्य
अन्वेषणस्य " ४० दिवसाः
४० रात्रयः च "
भविष्यन्ति , यस्य
परिणामः अस्ति
यत् तत्र निवसतां
दिग्गजानां कारणात्
जनाः प्रवेशं न
कुर्वन्ति स्वस्य
क्रमेण येशुः
" ४० दिवसाः
४० रात्रयः च "
परीक्षितः भविष्यति
, परन्तु अस्मिन्
समये यद्यपि एतेन
दीर्घोपवासेन
दुर्बलः अभवत्
तथापि सः तस्य
पिशाचस्य प्रतिरोधं
करिष्यति यः तं
प्रलोभयिष्यति,
अन्ते च तस्य विजयं
न प्राप्य तं त्यक्त्वा
गमिष्यति। येशुना
कृते सा एव तस्य
पार्थिवसेवा सम्भवं
वैधं च कृतवती
।
उत्पत्तिः
७:१३: “ तस्मिन् एव
दिने नूहस्य, शेमस्य,
हामस्य, याफेथस्य
च, नूहस्य पुत्राः,
नूहस्य पत्नी,
तस्य त्रीणि पुत्रपत्न्यः
च तेषां सह जहाजं
प्रविष्टवन्तः
।
अस्मिन्
श्लोके मानवपार्थिवजीवानां
लिंगद्वयस्य चयनं
प्रकाशितम् अस्ति
। प्रत्येकं मानवः
पुरुषः स्वस्य
"सहायकेन " सह
भवति , तस्य स्त्री
" पत्नी
" इति उच्यते ।
एवं प्रत्येकं
दम्पती ख्रीष्टस्य
तस्य चर्चस्य च
प्रतिरूपेण स्वं
प्रस्तुतं करोति,
“तस्य सहायकः”, तस्य
चयनितः यस्य सः
उद्धारं करिष्यति।
“सन्दूकस्य” आश्रयः
एव प्रथमः मोक्षस्य
प्रतिबिम्बः यत्
सः मनुष्येभ्यः
प्रकाशयिष्यति।
उत्प.७:१४:
“ ते, प्रत्येकं
पशवः यथाविधं,
सर्वे पशवः, यथाविधं
पशवः, प्रत्येकं
सरीसृपं पृथिव्यां
यथाविधं, प्रत्येकं
पक्षिणं यथाविधं,
प्रत्येकं पक्षपक्षिणं,
यत्किमपि पक्षयुक्तम्
.”
जाति
" इति
शब्दस्य उपरि बलं
दत्त्वा ईश्वरः
स्वस्वभावस्य
नियमान् स्मरणं
करोति यत् अस्माकं
अन्तिमसमये मानवता
पशूनां कृते मानवजातीयानां
कृते अपि स्पर्धां,
उल्लङ्घनं, प्रश्नं
च कृत्वा आनन्दं
लभते। तस्मात्
जातिशुद्धेः रक्षकः
अधिकः न भवितुम्
अर्हति स्म । सः
च स्वस्य चयनितानां
विषये स्वस्य दिव्यमतं
साझां कर्तुं अपेक्षते
यतोहि तस्य मूलसृष्टेः
सिद्धिः अस्मिन्
शुद्धतायां जातिविच्छेदे
च आसीत् ।
पक्षिजातेः
उपरि बलं दत्त्वा
परमेश्वरः पापस्य
पृथिवीं वायुश्च
शैतानस्य अधीनं
राज्यं सूचयति,
यः स्वयं इफिसियों
ग्रन्थे " वायुशक्तिराजकुमारः
" इति उच्यते ।
२:२ ।
उत्प. ७:१५:
“ ततः ते नूहस्य
समीपं गतवन्तौ,
द्वौ द्वौ, सर्वमांसौ
यस्मिन् जीवनस्य
निःश्वासः अस्ति
.”
ईश्वरेण
चयनितं प्रत्येकं
दम्पती स्वप्रकारस्य
दम्पतीभ्यः पृथक् भवति
येन जलप्रलयानन्तरं
तस्य जीवनं निरन्तरं
भवति। In this definitive separation , ईश्वरः स्वतन्त्रमानवचयनस्य
पुरतः यत् मार्गद्वयं
स्थापयति तस्य
सिद्धान्तं कार्ये
स्थापयति: सद्भावः
जीवनं प्रति नयति
परन्तु दुष्टस्य
मृत्युं गच्छति।
उत्पत्तिः
७:१६: “ यथा
परमेश्वरः नूहस्य
आज्ञां दत्तवान्
तथा सर्वमांसयोः
स्त्रीपुरुषयोः
आगताः ततः परमेश्
वरः तस्य द्वारं
पिधाय । »
जाति
" इत्यस्य
प्रजननप्रयोजनम्
अत्र " स्त्रीपुरुषौ
" इति उल्लेखेन
पुष्टिः भवति ।
अत्र एषा
क्रिया अस्ति या
अस्य अनुभवस्य
सर्वं महत्त्वं
ददाति, दिव्यकृपाकालस्य
अन्त्यस्य भविष्यद्वाणीरूपं
च ददाति: “ तदा YaHWéH तस्य उपरि
द्वारं पिधाय .”
सः क्षणः यदा जीवनस्य
मृत्युस्य च दैवः
असम्भवविकारः
विभज्यते
। २०२९ तमे वर्षे
अपि तथैव भविष्यति,
यदा युगस्य जीविताः
ईश्वरस्य तस्य
सप्तमदिवसस्य
सब्बाथस्य अर्थात्
शनिवासरस्य च सम्मानं
कर्तुं वा रोमस्य
प्रथमदिवसस्य
रविवासरस्य च सम्मानं
कर्तुं विकल्पं
कृतवन्तः भविष्यन्ति,
विद्रोही मानवताद्वारा
फरमानरूपेण प्रस्तुतस्य
अल्टीमेटमस्य
अनुसारम्। अत्र
पुनः “ अनुग्रहस्य
द्वारं ” ईश्वरेण
पिहितं भविष्यति,
“ यः उद्घाटयति,
यः पिधायति च ” प्रकाशितवाक्यम्
३:७ अनुसारम्।
उत्पत्तिः
७:१७: “ जलप्लावनं
चत्वारिंशत् दिवसान्
पृथिव्यां अभवत्,
जलं वर्धमानं पोतं
च उत्थाप्य पृथिव्याः
उपरि उत्थापितवान्
.
पोता उद्धृता
भवति।
उत्पत्तिः
७:१८: “ जलं
च प्रबलं भूत्वा
महतीं प्रबलं जातम्,
जहाजं च जलस्य
उपरि प्लवति स्म
.”
पोतं प्लवति।
उत्प.७:१९:
“ जलं च प्रबलं
जातं, सर्वस्य
स्वर्गस्य अधः
सर्वोच्चः पर्वतः
आच्छादितः .”
शुष्कमृत्तिका
सार्वत्रिकरूपेण
अन्तर्धानं भवति,
जलेन मग्नं भवति।
उत्प. ७:२०:
" जलं पर्वतात्
पञ्चदशहस्तं ऊर्ध्वं
गत्वा आच्छादितम्
आसीत् ."
तत्कालीनः
सर्वोच्चः पर्वतः
प्रायः ८ मी.
उत्पत्तिः
७:२१: “ पृथिव्यां
यत् किमपि चलति
स्म तत् सर्वं
मृतम्, पक्षिणः
पशवः च पशवः च, पृथिव्यां
यत् किमपि सरति
तत् सर्वं मनुष्याः
च .”
सर्वे
वायुश्वासाः पशवः
मज्जन्ति । पक्षिणां
विषये सटीकता ततोऽपि
रोचकं यतोहि जलप्रलयः
अन्तिमन्यायस्य
भविष्यद्वाणीप्रतिमा
अस्ति, यस्मिन्
शैतानादयः आकाशजीवाः
पार्थिवजीवैः
सह विनाशिताः भविष्यन्ति।
उत्पत्तिः
७:२२: “ यस्य
नासिकायां जीवनस्य
प्राणः आसीत्,
यत् किमपि शुष्कभूमौ
आसीत्, तत् सर्वं
मृतम् .”
प्राणाश्रितजीवनं
मनुष्यवत्सृष्टाः
सर्वे मग्नाः म्रियन्ते
। एषा एव जलप्रलयस्य
दण्डस्य छाया अस्ति,
यतः अपराधः कठोररूपेण
मनुष्यस्य उपरि
वर्तते, केनचित्
प्रकारेण निर्दोषपशूनां
मृत्युः अन्याय्यः
च अस्ति परन्तु
विद्रोही मानवतां
पूर्णतया डुबयितुं
ईश्वरः तेषां सह
तान् पशून् मारयितुं
बाध्यः भवति ये
तेषां इव पृथिव्याः
वायुमण्डलस्य
वायुम् श्वसन्ति।
अन्ते एतत् निर्णयं
अवगन्तुं विचारयन्तु
यत् ईश्वरः पृथिवीं
स्वप्रतिरूपेण
निर्मितस्य मनुष्यस्य
कृते निर्मितवान्
न तु तस्य परितः,
तस्य सह गन्तुं,
पशुषु च तस्य सेवां
कर्तुं निर्मितस्य
पशुस्य कृते।
उत्पत्तिः
७:२३: “ पृथिव्यां
ये जीवाः आसन्,
मनुष्यात् पशवः,
सरीसृपाः, वायुपक्षिणः
च सर्वे नष्टाः
अभवन्, ते पृथिव्याः
नष्टाः अभवन्,
केवलं नूहः एव
अवशिष्टः, ये च तस्य सह
जहाजे आसन्
एषः श्लोकः
नूहस्य तस्य मानवसहचरानाञ्च
मध्ये यत् भेदं
करोति तस्य पुष्टिं
करोति ये पशूभिः
सह समूहीकृताः
भवन्ति, सर्वे
" तस्य समीपे
किं आसीत्"
इति विषये उल्लिखिताः
चिन्तिताः च सन्ति जहाजे .
उत्पत्तिः
७:२४: “ जलं
च पृथिव्यां शतं
पञ्चाशत् दिवसान्
व्याप्तम् .”
जलप्रलयस्य
निर्माणं कृत्वा
४० दिवसाः ४० रात्रयः
च अविरामवृष्ट्याः
अनन्तरं " पञ्चाशत् दिवसाः
" आरब्धाः आसन्
। तस्मिन् समये
" १५ हस्त " इति
अधिकतमं ऊर्ध्वतां
प्राप्य " सर्वोच्चपर्वतात्
" प्रायः ८ मीटर्
ऊर्ध्वं गत्वा
जलस्तरः " १५० दिवसान्
" यावत् स्थिरः
अभवत् ततः क्रमेण
न्यूनीभवति यावत्
ईश्वरस्य इष्टं
शुष्कं भवति।
नोट
:
ईश्वरः जीवनं विशालमानकेन
निर्मितवान् यत्
जलप्रलयपूर्वस्य
मनुष्याणां पशूनां
च विषये आसीत्।
परन्तु जलप्रलयानन्तरं
तस्य योजना अस्ति
यत् तस्य सर्वेषां
प्राणिनां परिमाणं
आनुपातिकरूपेण
न्यूनीकर्तुं
शक्यते, येन जलप्रलयोत्तर-मान्यतायां
जीवनानि जायन्ते
। कनानदेशं प्रविश्य
हिब्रूगुप्तचराः
साक्ष्यं दत्तवन्तः
यत् ते स्वचक्षुषा
द्राक्षागुच्छान्
एतावत् विशालान्
दृष्टवन्तः यत्
तान् वहितुं तेषां
परिमाणस्य द्वौ
पुरुषौ आवश्यकौ।
अतः आकारस्य न्यूनीकरणं
वृक्षाणां, फलानां,
शाकानां च विषये
अवश्यमेव भवति
। एवं प्रजापतिः
कदापि सृष्टिं
न त्यजति, यतः कालान्तरेण
सः स्वस्य पार्थिवसृष्टिं
परिवर्त्य, यत्
नूतनजीवनस्थितिः
आरोपितं भवति,
तदनुरूपं करोति
पृथिव्याः उष्णकटिबंधीयविषुववृत्तीयप्रदेशेषु
यत्र सूर्यकिरणाः
९० डिग्रीपर्यन्तं
पृथिव्यां प्रहारं
कुर्वन्ति तत्र
प्रबलसौरविकिरणस्य
संपर्कं प्राप्य
जीवन्तः मनुष्याणां
त्वचायाः कृष्णवर्णकं
निर्मितवान् अन्ये
त्वक्वर्णाः सूर्यप्रकाशस्य
परिमाणानुसारं
न्यूनाधिकाः श्वेताः
विवर्णाः वा न्यूनाधिकाः
ताम्ररूपाः च भवन्ति
। परन्तु रक्तस्य
कारणेन आदमस्य
(लालस्य) मूलभूतं
रक्तं सर्वेषु
मानवेषु दृश्यते।
बाइबिले
जलप्रलयपूर्वस्य
जीवितानां पशुजातीनां
विस्तृतनामानि
न निर्दिष्टानि
सन्ति । ईश्वरः
एतत् विषयं रहस्यमयं
त्यजति, विशेषप्रकाशनं
विना, सर्वे स्वस्य
कल्पनाविधौ स्वतन्त्राः
सन्ति। तथापि मया
एषा परिकल्पना
अग्रे स्थापिता
यत्, पृथिवीजीवनस्य
अस्य प्रथमरूपस्य
सिद्धं चरित्रं
दातुम् इच्छन्
ईश्वरः तस्मिन्
समये तान् प्रागैतिहासिकराक्षसान्
न निर्मितवान्
यस्य अस्थिः अद्यत्वे
वैज्ञानिकसंशोधकैः
पृथिव्याः मृत्तिकायां
प्राप्यते। अतः
अहं जलप्रलयानन्तरं
ईश्वरेण निर्मिताः
इति सम्भावनाम्
अग्रे स्थापितवान्,
यत् पुनः शीघ्रं
तस्मात् विमुखीभविष्यमाणानां
मनुष्याणां कृते
पृथिव्याः शापं
तीव्रं कर्तुं।
तस्मात् स्वं छित्त्वा
तेषां बुद्धिः,
आदमात् नूहं प्रति
परमेश्वरेण दत्तं
महत् ज्ञानं च
नष्टं भविष्यति।
एतत्, एतावत्पर्यन्तं
यत् पृथिव्यां
केषुचित् स्थानेषु
मनुष्यः उग्रपशूभिः
आक्रमितस्य तर्जितस्य
च "गुहावासी" इत्यस्य
अवनतिस्थितौ प्राप्स्यति,
येषां समूहेषु
तथापि सः प्राकृतिकस्य
दुर्गन्धस्य बहुमूल्येन
साहाय्येन, ईश्वरस्य
दयालुसद्भावेन
च नाशं कर्तुं
शक्नोति।
उत्पत्तिः
८
पोतवासिनां
क्षणिकवियोगः
उत्प
.
निश्चिन्ताः
भवन्तु, सः कदापि
न विस्मरति स्म,
परन्तु सत्यमेव
यत् प्लवमानपोते
निरुद्धस्य एषः
अद्वितीयः जीवनसङ्ग्रहः
मानवतां पशुजातीयान्
च एतावत् न्यूनीकृतं
रूपं ददाति यत्
ते ईश्वरेण परित्यक्ताः
इव दृश्यन्ते।
वस्तुतः एतानि
जीवनानि सम्यक्
सुरक्षितानि सन्ति
यतोहि ईश्वरः तान्
निधिवत् पश्यति।
ते तस्य बहुमूल्यं
सम्पत्तिः सन्ति
: पृथिव्याः पुनः
जनसंख्यां कृत्वा
तस्याः पृष्ठे
प्रसृत्य प्रथमानि
फलानि।
उत्प
.
ईश्वरः
स्वस्य आवश्यकतानुसारं
जलप्रलयजलं सृजति।
कुतः आगच्छन्ति
? स्वर्गात्, परन्तु
सर्वेभ्यः अपि
उपरि ईश्वरस्य
सृजनात्मकशक्त्या।
तालापालस्य प्रतिबिम्बं
गृहीत्वा सः प्रतीकात्मकानि
आकाशीयजलप्लावनद्वाराणि
उद्घाटितवान्,
पुनः तान् पिधायति
इति समयः आगच्छति।
गभीरस्य
वसन्तानाम् " पूरकभूमिकायाः
उल्लेखं कृत्वा
ईश्वरः अस्मान्
प्रकाशयति यत्
जलप्रलयः न केवलं
आकाशात् आगच्छन्त्याः
वर्षायाः कारणेन
एव अभवत् " गभीरा " इति सृष्टेः
प्रथमदिनात् एव
सम्पूर्णतया जलेन
आच्छादितां पृथिवीं
निर्दिशति इति
ज्ञात्वा तस्याः
" स्रोताः
" समुद्रस्यैव
कारणेन जलस्तरस्य
वृद्धिं सूचयन्ति
। एषा घटना समुद्रतलस्य
स्तरस्य परिवर्तनेन
प्राप्यते यत्
, उदयेन, जलस्तरं
यावत् प्रथमदिने
समग्रं पृथिवीं
आच्छादितवान्
तावत् स्तरं न
प्राप्नोति समुद्रगहनानां
डुबनेन एव ३ दिनाङ्के
शुष्कभूमिः जलाद्
निर्गतवती तथा
च विपरीतक्रियायाः
कारणेन एव शुष्कभूमिः
जलप्लावनस्य जलेन
आच्छादिता अभवत्
" स्वर्गस्य
खिडकी " इति वर्षा
केवलं स्वर्गात्,
स्वर्गीयेश्वरात्
दण्डः आगतः इति
सूचयितुं उपयोगी
आसीत् । पश्चात्
“ स्वर्गस्य
खिडकी ” इत्यस्य
एषा प्रतिबिम्बं
आशीर्वादानां
विपरीतभूमिकां
गृह्णीयात् ये
एकस्मात् आकाशीयेश्वरात्
आगच्छन्ति।
सृष्टिकर्ता
इति कारणेन ईश्वरः
नेत्रनिमिषे एव,
स्वेच्छया जलप्लावनस्य
निर्माणं कर्तुं
शक्नोति स्म। तथापि
सः स्वस्य पूर्वमेव
निर्मितसृष्टेः
क्रमेण कार्यं
कर्तुं रोचते स्म
। एवं सः मानवतां
दर्शयति यत् प्रकृतिः
तस्य हस्ते एकं
शक्तिशाली शस्त्रं,
एकं शक्तिशाली
साधनं यत् सः स्वस्य
आशीर्वादं वा शापं
वा अर्पयितुं परिवर्तनं
करोति यत् सा शुभाशुभं
वा कार्यं करोति
इति।
उत्प. ८:३:
" जलं पृथिव्याः
दूरं गत्वा दूरं
गत्वा प्रत्यागतवान्,
१५० दिवसान्ते
जलं शान्तम् अभवत्
."
४० दिवसान्
४० रात्रौ च अविरामवृष्ट्या
तदनन्तरं उच्चतमजलस्तरस्य
१५० दिवसान् स्थिरतायाः
अनन्तरं जलस्तरः
क्षीणः भवितुं
आरभते शनैः शनैः
पुनः समुद्रगहनानां
स्तरः पतति, परन्तु
जलप्लावनपूर्ववत्
गभीरं न गच्छति
।
उत्प .
पञ्चमासानां
अन्ते " सप्तममासस्य
सप्तदशदिने "
इति दिवसपर्यन्तं
पोतस्य प्लवमानं
निवर्तते; अयं
अरराट्-नगरस्य
उच्चतमपर्वते
स्थितः अस्ति ।
एषा संख्या “सप्तदश”
दिव्यन्यायस्य
क्रियायाः अन्त्यस्य
पुष्टिं करोति
। अस्मात् स्पष्टीकरणात्
स्पष्टं भवति यत्,
जलप्रलयकाले, नूहेन
तस्य पुत्रैः च
यत्र निर्मितम्
आसीत्, तस्मात्
क्षेत्रात् दूरं
न गता । तथा च ईश्वरः
इच्छति स्म यत्
जलप्रलयस्य एतत्
प्रमाणं विश्वस्य
अन्त्यपर्यन्तं
दृश्यमानं भवतु,
अस्मिन् एव अरराट्
पर्वतस्य शिखरे,
यस्य प्रवेशः रूसी-तुर्की-अधिकारिभिः
निषिद्धः आसीत्,
अस्ति च। परन्तु
स्वेन चयनितसमये
ईश्वरः विमानचित्रग्रहणस्य
अनुकूलः आसीत्
येन हिमे हिमे
च गृहीतस्य जहाजस्य
एकस्य खण्डस्य
उपस्थितिः पुष्टीकृता
आसीत् अद्य उपग्रहनिरीक्षणेन
एतस्य उपस्थितिः
शक्तिशालिना पुष्टिः
कर्तुं शक्यते
। परन्तु पार्थिवाः
अधिकारिणः सम्यक्
सृष्टिकर्तृदेवस्य
महिमाम् न इच्छन्ति;
ते तस्य प्रति
शत्रुरूपेण वर्तन्ते,
सर्वेषु न्यायेषु
च ईश्वरः तान्
सम्यक् प्रतिददाति,
महामारीभिः आतङ्कवादीनाम्
आक्रमणैः च प्रहारं
कृत्वा।
उत्प
.
जलस्य
न्यूनीकरणं सीमितं
भवति यतोहि जलप्रलयानन्तरं
जलस्तरः जलप्रलयपूर्वभूमितः
अधिकः भविष्यति
। प्राचीनद्रोणीः
डुबन्तः एव तिष्ठन्ति,
भूमध्यसागरः, कैस्पियनसागरः,
रक्तसागरः, कृष्णसागरः
इत्यादयः वर्तमानस्य
अन्तर्देशीयसमुद्रस्य
रूपं गृह्णन्ति
।
उत्पत्तिः
८:६: “ चत्वारिंशत्
दिवसानां अन्ते
नूहः जहाजे निर्मितं
खिडकं उद्घाटितवान्
.”
१५० दिवसानां
स्थिरतायाः ४०
दिवसानां प्रतीक्षायाः
अनन्तरं प्रथमवारं
नूहः लघुजालकं
उद्घाटयति । अस्य
लघुपरिमाणं एकहस्तं
वा ५५ से.मी.ं वा
न्याय्यम् आसीत्
यतः तस्य एकमात्रं
उपयोगः जीवनपोतात्
पलायितुं शक्नुवन्तः
पक्षिणः मुक्तुं
एव आसीत् ।
उत्पत्तिः
८:७: “ सः काकं प्रेषितवान्,
सः च बहिः उड्डीय
पुनः आगतः यावत्
पृथिव्याः जलं
शुष्कं न जातम्
।
सृष्टेः
आरम्भे " अन्धकारप्रकाशः
" अथवा " रात्रौ दिवा
" इति क्रमेण उद्दीप्यते
। अपि च प्रथमः
आविष्कारकः प्रेषितः
अशुद्धः
" काकः "
, यस्य पंखः " कृष्णः
" " रात्रौ
" इव अस्ति । सः
परमेश्वरस्य चयनितस्य
नूहस्य स्वतन्त्रतया
स्वतन्त्रतया
कार्यं करोति।
अतः एतत् तेषां
अन्धकारधर्मानाम्
प्रतीकं भवति ये
ईश्वरेण सह किमपि
सम्बन्धं विना
सक्रियताम् आप्नुयुः।
अधिकं
सटीकं वक्तुं शक्यते
यत्, एतत् पुरातननियमस्य
शारीरिक इस्राएलस्य
प्रतीकं भवति,
यस्मै परमेश्वरः
स्वजनं पापस्य
आचरणात् विदारयितुं
प्रयत्नार्थं
काकस्य आगमनगमनवत्
स्वभविष्यद्वादिनान्
बहुवारं प्रेषितवान्।
" काकः "
इव अयं इस्राएलः
अन्ततः ईश्वरेण
तिरस्कृतः तस्मात्
विरक्तः
स्वस्य इतिहासं
निरन्तरं कृतवान्
।
उत्प .
तस्मिन्
एव क्रमेण शुद्धः " कपोतः "
, हिमवत् " श्वेत " पंखयुक्तः
, अन्वेषणार्थं
प्रेषितः भवति
। “ दिवा ज्योतिः
” इति चिह्नस्य
अधः स्थापितं भवति
। एतस्मिन् क्षमतायां
सा येशुमसीहेन
प्रक्षिप्तस्य
रक्तस्य आधारेण
नूतननियमस्य भविष्यवाणीं
करोति।
उत्प .
स्वतन्त्रस्य
कृष्णस्य " काकस्य "
विपरीतम् श्वेतवर्णीयः
" कपोतः
" नूहस्य निकटसम्बन्धी
अस्ति, यः " तां गृहीत्वा
जहाजे आनेतुं स्वहस्तं
" स्वेन सह अर्पयति
इदं बन्धनस्य प्रतिबिम्बं
यत् चयनितं स्वर्गस्य
ईश्वरेण सह संयोजयति।
“ कपोतः ”
एकस्मिन् दिने
येशुमसीहस्य उपरि
अवलम्बते यदा सः
मज्जनकर्ता योहनस्य
समक्षं तस्य मज्जनार्थं
प्रकटितः भविष्यति।
अहं सुझावमिदं
ददामि यत् भवन्तः
एतयोः बाइबिल-उद्धरणयोः
तुलनां कुर्वन्तु;
that of this verse: " किन्तु
कपोतः पादतलस्य
विश्रामस्थानं
न प्राप्नोत् "
with this verse from Mat.8:20: " येशुः
तस्मै उत्तरितवान्:
शृगालानां छिद्राणि
सन्ति, वायुपक्षिणां
च नीडाः सन्ति;
किन्तु मनुष्यपुत्रस्य
शिरः कुत्रापि
न स्थापयति तथा
च योहनः १:५, ११ च
एते श्लोकाः, यत्र
ख्रीष्टस्य दिव्यस्य
“ प्रकाशस्य
” “ जीवनस्य ” अवतारस्य
विषये वदन् सः
वदति यत् “ प्रकाशः अन्धकारे
प्रकाशते, अन्धकारः
च तत् न अवगच्छति
स्म .../ ...सः
स्वस्य समीपम्
आगतः, स्वस्य च
तं न अवगच्छति
स्म यथा " कपोतः " नूहस्य
समीपं प्रत्यागतवान्,
तस्य गृहीतुं अनुमन्यते,
" तस्य हस्ते
", पुनरुत्थापितः,
तथैव मोक्षदाता
येशुमसीहः स्वनिर्वाचितानाम्
मोक्षस्य सन्देशं
पृथिव्यां त्यक्त्वा,
प्रकाशितवाक्ये
१४:६ मध्ये " शाश्वतसुसमाचारः
" इति नामकं सुसमाचारं
त्यक्त्वा स्वर्गीयपितृत्वेन
स्वस्य ईश्वरीयतां
प्रति स्वर्गं
प्रति आरुह्य पुनः
आगतः। तथा च प्रकाशितवाक्यम्
१:२० मध्ये: सः तान्
“ सप्तमण्डलीभिः
” भविष्यवाणीकृतेषु
“ सप्तयुगेषु ” “ स्वहस्ते
” धारयिष्यति यत्र
सः तान् दिव्यपवित्रीकरणे
भागं करोति स्वस्य
“ प्रकाशः
” यस्य प्रतिबिम्बं
“ सप्तदीपदण्डैः
” कृतम् अस्ति
उत्पत्तिः
८:१०: “ सप्तदिनानि
अपि प्रतीक्ष्य
पुनः कपोतं पोतात्
बहिः प्रेषितवान्
.”
सप्तदिनानां
" इयं
द्विगुणं स्मरणं
अस्मान् शिक्षयति
यत् नूहस्य कृते
अद्यत्वे इव जीवनं
ईश्वरेण " सप्तदिनानां
" सप्ताहस्य एकतायाः
विषये स्थापितं
क्रमितं च , तस्य
महतः उद्धारप्रकल्पस्य
" सप्तसहस्राणि
" वर्षाणां प्रतीकात्मकं
एकता अपि। अस्याः
संख्यायाः “ सप्त ” उल्लेखस्य
एषः आग्रहः अस्मान्
ईश्वरः तस्मै यत्
महत्त्वं ददाति
तत् अवगन्तुं शक्नोति;
यत् न्याय्यं करिष्यति
यत् सः विशेषतया
शैतानेन आक्रमितः
भवति यावत् ख्रीष्टस्य
गौरवपूर्णं पुनरागमनं
न भवति यत् तस्य
पार्थिव-आधिपत्यस्य
अन्त्यं करिष्यति।
उत्प .
सायं
" इति
शब्देन घोषितस्य
" अन्धकारस्य
" दीर्घकालानन्तरं
मोक्षस्य आशा पापात्
मोक्षस्य च आनन्दः
" जैतुनवृक्षस्य
" प्रतिबिम्बस्य
अधः आगमिष्यति
, क्रमशः पुरातनस्य
ततः नूतनस्य च।
यथा नूहः " जैतुनपत्रात्
" जानाति
स्म यत् आशासिता
प्रतीक्षिता च
भूमिः तस्य स्वागतार्थं
सज्जा भविष्यति,
तथैव " परमेश्वरस्य
पुत्राः " ज्ञास्यन्ति
अवगमिष्यन्ति
च यत् स्वर्गात्
प्रेषितेन येशुमसीहेन
स्वर्गराज्यं
तेभ्यः उद्घाटितम्
अस्ति।
एतत्
" जैतुनपत्रं
" नूहस्य साक्ष्यं
दत्तवान् यत् वृक्षाणां
अंकुरणं वृद्धिः
च पुनः सम्भवति
।
उत्प.८:१२:
“ सप्तदिनानि
अपि प्रतीक्षमाणः
कपोतं मुक्तवान्
किन्तु सा तस्य
समीपं कदापि न
आगता ।"
एतत् चिह्नं
निर्णायकम् आसीत्,
यतः तया सिद्धं
जातं यत् " कपोतः " पुनः
अन्नं अर्पयन्त्याः
प्रकृतौ स्थातुं
चितवान् ।
यथा " कपोतः "
स्वस्य आशासन्देशं
प्रसारयित्वा,
स्वस्य निर्वाचितानाम्
मोचनार्थं पृथिव्यां
स्वप्राणान् दत्त्वा
अन्तर्धानं भवति,
तथैव " शान्तिराजकुमारः
" येशुमसीहः पृथिवीं
स्वशिष्यान् च
त्यक्त्वा स्वस्य
अन्तिमगौरवपूर्णं
पुनरागमनपर्यन्तं
स्वजीवनं नेतुं
स्वतन्त्रान्
स्वतन्त्रान्
च त्यक्त्वा गमिष्यति।
उत्प .
पृथिव्याः
शोषणम् अद्यापि
आंशिकं किन्तु
आशाजनकम् अस्ति,
अतः नूहः पोतस्य
बहिः द्रष्टुं
पोतस्य छतम् उद्घाटयितुं
प्रवृत्तः अस्ति
तथा च अरराट् पर्वतस्य
शिखरे भूमिं पतितम्
इति ज्ञात्वा तस्य
दृष्टिः क्षितिजस्य
उपरि अतीव दूरं
बहु विस्तृततया
च विस्तृता आसीत्
जलप्लावनस्य अनुभवे
पोतः अण्डस्य अण्डस्य
प्रतिबिम्बं गृह्णाति
। यदा सः कूजति
तदा कुक्कुटः यस्मिन्
शंखे संवृतः आसीत्
तत् भङ्क्ते ।
नूहः अपि तथैव
अकरोत्; सः “ पोतात् आवरणं
हरति ” यत् तस्य
प्रचण्डवृष्ट्याः
रक्षणार्थं पुनः
उपयोगी न भविष्यति
। अवलोकयामः यत्
ईश्वरः तस्य जहाजस्य
द्वारं उद्घाटयितुं
न आगच्छति यत्
सः स्वयमेव पिधाय
आसीत्; अस्य अर्थः
अस्ति यत् सः पार्थिवविद्रोहिणः
प्रति स्वस्य न्यायस्य
मानकं प्रश्नं
न करोति वा परिवर्तयति
वा येषां कृते
मोक्षस्य स्वर्गस्य
च द्वारं सर्वदा
पिहितं भविष्यति।
उत्पत्तिः
८:१४: “ द्वितीयमासे
च मासस्य सप्तविंशतिदिने
पृथिवी शुष्का
अभवत् .”
पृथिवी
जहाजे आरोहणदिनात्
आरभ्य ईश्वरेण
द्वारस्य पिधानात्
आरभ्य ३७७ दिवसान्
यावत् पूर्णतया
जहाजे निरुद्धा
भूत्वा पुनः निवासयोग्या
भवति।
उत्पत्तिः
८:१५: “ ततः
परमेश् वरः नूहं
प्रति अवदत् यत्
:
उत्प .
" जहाजस्य " निर्गमनस्य
संकेतं ददाति
, यः जलप्रलयात्
पूर्वं तस्य निवासिनः
एकमेव " द्वारं
" पिधाय आसीत्
उत्प
.
सृष्टिसप्ताहस्य
पञ्चमदिवसस्य
दृश्यं सदृशं भवति,
परन्तु एतत् नूतनं
सृष्टिः नास्ति,
यतः जलप्रलयस्य
अनन्तरं पृथिव्याः
पुनर्जनसंख्या
पृथिव्याः इतिहासस्य
प्रथमेषु ६,०००
वर्षेषु भविष्यवाणीकृतस्य
परियोजनायाः एकः
चरणः अस्ति ईश्वरः
इच्छति स्म यत्
एषः चरणः भयंकरः
निवारकः च भवतु।
सः स्वस्य दिव्यविवेकस्य
प्रभावस्य मर्त्यप्रमाणं
दत्तवान् । एकं
प्रमाणं यत् २
पत्रुसः ३:५ तः
८ पर्यन्तं स्मर्यते:
" ते हि उपेक्षितुम्
इच्छन्ति यत् कथं
स्वर्गः पूर्वं
परमेश्वरस्य वचनेन
आसीत्, पृथिवी
च जले जले च निर्मितवती,
एतैः च तदानीन्तनः
संसारः जलेन अभिभूतः
सन् नष्टः अभवत्।
किन्तु तेनैव वचनेन
स्वर्गः पृथिवी
च यत् इदानीं भण्डारे
स्थापितं तत् अग्न्यर्थं
आरक्षितम्।" अभक्तजनानाम्
न्यायस्य विनाशस्य
च दिवसस्य विरुद्धम्
the earth. प्रकाशितवाक्यं
२०:१४-१५ मध्ये
उल्लिखितं एतत्
" अग्निसरोवरं
" पृथिव्याः पृष्ठभागं
तस्याः विद्रोही
अविश्वासिनः निवासिनः
सह भक्षयिष्यति
तथा च तेषां कार्याणि
यत् ते परमेश्वरस्य
प्रदर्शितप्रेमस्य
अवहेलनाद्वारा
विशेषाधिकारं
दातुम् इच्छन्ति
स्म तथा च एषः सप्तमसहस्राब्दः
सप्ताहस्य सप्तमदिने
भविष्यवाणीं कृतवान्
आसीत्, एतत् परिभाषानुसारं
क वर्षसहस्राणि
वर्षसहस्राणि
च एकदिनमिव ” इति
।
उत्प
.
एकदा पशवः
गतवन्तः तदा नूतनस्य
मानवतायाः प्रतिनिधिः
अपि जहाजात् निर्गच्छन्ति
। ते सूर्यप्रकाशं,
प्रकृतिः यत् तेभ्यः
प्रयच्छति तत्
विशालं, प्रायः
असीमितं स्थानं
च पुनः आविष्करोति,
३७७ दिवसरात्रौ
संकीर्णे, अन्धकारे,
निबद्धे अन्तरिक्षे
निरोधं कृत्वा
उत्प
.
जहाजात्
निर्गमनं निर्वाचितानाम्
स्वर्गराज्ये
प्रवेशस्य भविष्यवाणीं
करोति, परन्तु
ये परमेश्वरेण
शुद्धाः न्यायिताः
सन्ति ते एव प्रविशन्ति।
नूहस्य समये एतत्
अद्यापि न आसीत्,
यतः शुद्धाः अशुद्धाः
च एकत्र, एकस्मिन्
पृथिव्यां, परस्परं
युद्धं कुर्वन्तः
जगतः अन्त्यपर्यन्तं
निवसन्ति स्म।
उत्प.८:२०:
“ नूहः परमेश्वराय
वेदीं निर्मितवान्,
सः सर्वेषां शुद्धानां
पशूनां, सर्वेषां
शुद्धपक्षिणां
च भागं गृहीत्वा
वेदीयां होमबलिदानं
कृतवान्
होमबलिः
एकं कार्यं यया
चयनितः नूहः परमेश्वरस्य
प्रति कृतज्ञतां
दर्शयति। एकस्य
निर्दोषस्य पीडितस्य,
अस्मिन् सन्दर्भे
पशुस्य, मृत्युः
सृष्टिकर्ता परमेश्वरं
तस्य साधनस्य स्मरणं
करोति यत् येशुमसीहे
सः स्वचयनितानां
प्राणानां मोचनार्थं
आगमिष्यति। स्वच्छाः
पशवः ख्रीष्टस्य
बलिदानस्य प्रतिबिम्बं
कर्तुं योग्याः
सन्ति यः तस्य
सर्वेषु आत्मासु,
शरीरेषु, आत्मासु
च सम्यक् शुद्धतां
मूर्तरूपं दास्यति।
उत्प.८:२१:
“ ततः परमेश्
वरः मधुरगन्धं
गन्धं प्राप्य
हृदये अवदत् , अहं
पुनः मनुष्यस्य
कृते भूमौ न शापयिष्यामि
यतः मनुष्यस्य
हृदयस्य कल्पना
यौवनात् एव दुष्टा अस्ति
नूहेन
अर्पितः होमबलिः
यथार्थः विश्वासस्य,
आज्ञाकारी विश्वासस्य
च कार्यम् अस्ति।
यतः यदि सः परमेश्वराय
बलिदानं करोति
तर्हि मिस्रदेशात्
निर्गतानाम् इब्रानीभ्यः
तत् पाठयितुं बहुपूर्वं
बलिदानसंस्कारस्य
प्रतिक्रियारूपेण
एव सः तस्मै आज्ञापितवान्।
" सुखदगन्धः
" इति अभिव्यक्तिः
दिव्यगन्धेन्द्रियस्य
विषये न अपितु
तस्य दिव्यस्य
आत्मायाः विषये
वर्तते यः स्वस्य
विश्वासपात्रस्य
चयनितस्य आज्ञापालनं
तथा च भविष्यद्वाणीदृष्टिम्
अपि प्रशंसति यत्
एषः संस्कारः तस्य
भविष्यस्य दयालुयज्ञस्य
कृते, येशुमसीहे,
ददाति।
अन्तिमन्यायपर्यन्तं
विनाशकारी जलप्लावनं
न भविष्यति। अनुभवेन
अधुना एव दर्शितं
यत् मनुष्यः स्वाभाविकतया
आनुवंशिकरूपेण
च मांसे अस्ति
" दुष्टः ", यथा
येशुः मत्ती 1999 मध्ये
स्वप्रेरितानां
विषये अवदत्। ७:११:
" तर्हि
यदि यूयं दुष्टाः सन्तः
स्वसन्ततिभ्यः
सत्दानं दातुं
जानन्ति तर्हि
स्वर्गस्थः पिता
भवतः कियत् अधिकं
याचकानां कृते
सद्द्रव्यं दास्यति
। " अतः परमेश्वरेण
एतत् “ दुष्टं ”
“पशुं ” वशं कर्तव्यं
भविष्यति, यत्
मतं पौलुसः १ कोरिन्थिन्
19:10 मध्ये साझां कृतवान्
। २:१४, तथा च येशुमसीहे
तेषां प्रति तस्य
प्रेम्णः सामर्थ्यं
प्रदर्शयित्वा
“ दुष्टाः
” इति उच्यन्ते
केचन विश्वासपात्राः
आज्ञाकारी च मानवनिर्वाचिताः
भविष्यन्ति
।
उत्पत्तिः
८:२२: " यावत्
पृथिवी तिष्ठति
तावत् बीजकालः
फलानां कटनी च
शीतः उष्णता च
ग्रीष्मकालः शिशिरः
च अहोरात्रौ न
निवर्तते । "
रात्रौ
दिवा च " ईश्वरः
" अन्धकारस्य "
" प्रकाशस्य
" च पार्थिवयुद्धं
प्रकाशितवान्
यत् अन्ततः येशुमसीहस्य
माध्यमेन विजयं
प्राप्स्यति ।
अस्मिन् श्लोके
सः एतान् अत्यन्तं
पर्यायान् सूचीबद्धं
करोति ये पापस्यैव
कारणेन भवन्ति
ये एतेषां स्वर्गीयपार्थिवजीवानां
स्वतन्त्रविकल्पस्य
परिणामः भवति ये
एवं तस्य प्रेम्णः
सेवां च कर्तुं
वा तस्य द्वेषपर्यन्तं
तिरस्कृत्य वा
स्वतन्त्राः सन्ति।
परन्तु अस्य स्वातन्त्र्यस्य
परिणामः सद्पक्षपक्षिणां
जीवनं भविष्यति,
अशुभपक्षेषु च
प्रलयः भविष्यति
यथा जलप्लावनेन
इदानीं एव प्रदर्शितम्।
उद्धृताः
विषयाः सर्वे आध्यात्मिकसन्देशं
वहन्ति यत् -
“ रोपणं फलानां
कटनी च ”: सुसमाचारप्रचारस्य
आरम्भं जगतः अन्त्यं
च सूचयन्ति; येशुमसीहेन
स्वदृष्टान्तेषु
गृहीताः प्रतिमाः,
विशेषतः मत्ती
11: १३:३७ तः ३९ पर्यन्तम्:
“ सः प्रत्युवाच,
यः सत्बीजं वपयति
सः मनुष्यपुत्रः,
क्षेत्रं
जगत् , सुबीजं
राज्यस्य पुत्राः,
तृणाः दुष्टस्य
सन्तानाः ;
“ शीतं उष्णं च
”: “ उष्णता ” इति
प्रकाशितवाक्यम्
७:१६ मध्ये उक्तं
यत् “ ते न
पुनः क्षुधां करिष्यन्ति,
न पुनः तृष्णां
करिष्यन्ति, न
च तेषां उपरि सूर्यः
प्रकाशयिष्यति,
न च तापः।” ". प्रत्युत
तु " शीतो
" इत्यपि पापशापपरिणामः
।
“ ग्रीष्मकालः
शिशिरः च ”: एतौ
अत्यन्तऋतुद्वयम्,
प्रत्येकं यथा
अतिशयेन अप्रियम्
।
" दिवारात्रौ ":
परमेश्वरः तान्
उद्धृत्य यथाक्रमं
मनुष्यः तस्मै
ददाति, यतः तस्य
योजनायां ख्रीष्टे
दिवसस्य समयः आगच्छति,
सः तस्य अनुग्रहे
प्रवेशस्य आह्वानस्य,
परन्तु अस्य समयस्य
अनन्तरं सः " रात्रौ आगच्छति
यदा कोऽपि कार्यं
कर्तुं न शक्नोति
" इति योहन् ९:४
अनुसारं, अर्थात्
तस्य भाग्यं परिवर्तयितुं
यतः अनुग्रहस्य
समयस्य अन्ते जीवनाय
वा मृत्युं वा
निश्चितरूपेण
नियतम् अस्ति।
उत्पत्ति
९
जीवनस्य
मानदण्डात् विरहः
उत्प .
एषा प्रथमा
भूमिका भविष्यति
या परमेश्वरः मनुष्यैः
निर्मितेन जहाजेन
चयनितानां उद्धारितानां
च जीवानां कृते
ददाति: नूहः तस्य
त्रयः पुत्राः
च।
उत्प
.
पशुजीवनस्य
अस्तित्वं मनुष्यस्य
ऋणी अस्ति, अतः
जलप्रलयात् पूर्वापेक्षया
अपि मनुष्यः पशूनां
आधिपत्यं कर्तुं
शक्नोति । यदा
पशुः भयेन वा क्रोधेन
वा नियन्त्रणं
नष्टं करोति तदा
व्यतिरिक्तं नियमतः
सर्वे पशवः मनुष्यात्
भीताः भवन्ति,
तस्य मिलनसमये
तस्मात् पलायितुं
प्रयतन्ते
उत्प .
आहारस्य
अस्य परिवर्तनस्य
अनेकानि कारणानि
सन्ति । प्रस्तुतक्रमस्य
अत्यधिकं महत्त्वं
न दत्त्वा प्रथमं
जलप्रलयकाले क्षीणस्य
वनस्पतिभोजनस्य
तत्कालं अभावं
उद्धृतवान् तथा
च लवणजलेन आच्छादिता
भूमिः यः आंशिकरूपेण
बांझः अभवत्, सा
क्रमेण एव पूर्णं
उर्वरतां उत्पादकतां
च प्राप्स्यति
अपि च, हिब्रूयज्ञसंस्कारस्य
स्थापनायाः कृते,
यथासमये, अन्तिमभोजनस्य
भविष्यद्वाणीरूपेण
बलिदानस्य पीडितस्य
मांसस्य सेवनस्य
आवश्यकता भविष्यति
यत्र रोटिका येशुमसीहस्य
शरीरस्य प्रतीकरूपेण
खादिष्यते, तस्य
रक्तस्य प्रतीकरूपेण
च द्राक्षाफलस्य
रसः पिब्यते। तृतीयं
कारणं, न्यूनं
स्वीकार्यं, परन्तु
न्यूनं सत्यं न,
यत् ईश्वरः मनुष्यस्य
आयुः लघुं कर्तुम्
इच्छति; तथा च यः
मांसस्य सेवनं
मानवशरीरे जीवनविनाशकतत्त्वानि
दूषयति, आनयति
च, तस्य इच्छायाः
निर्णयस्य च सफलतायाः
आधारः भविष्यति।
केवलं शाकाहारी
अथवा शाकाहारी
आहारस्य अनुभवः
एव व्यक्तिगतं
पुष्टिं दातुं
शक्नोति। अस्य
विचारस्य पुष्ट्यर्थं
ध्यानं कुर्वन्तु
यत् ईश्वरः मनुष्यस्य
अशुद्धपशूनां
सेवनं न निषिद्धं
करोति , यद्यपि
ते तस्य स्वास्थ्याय
हानिकारकाः सन्ति।
उत्पत्तिः
९:४: “ केवलं
त्वं तस्य प्राणेन
सह तस्य रक्तेन
सह मांसं न खादिष्यथ
.”
एषः निषेधः
लेवी.१७:१०-११ इत्यस्य
अनुसारं पुरातननियमे
वैधः एव तिष्ठति:
“ यदि इस्राएलस्य
वंशस्य वा तेषां
मध्ये निवसतां
परदेशीयानां वा
कश्चित् किमपि प्रकारस्य
रक्तं खादति , तर्हि अहं
रक्तभक्षकस्य
विरुद्धं मुखं
स्थापयिष्यामि,
तस्य जनानां मध्ये
तं च छिनत्स्यामि
. " तथा च वार्तायां,
प्रेरितयोः कृत्यस्य
१५:१९ तः २१: " अतः अहम्
अस्माकं मतं यत्
अन्यजातीयानां
मध्ये ये ईश्वरं
प्रति गच्छन्ति
तेषां कृते वयं
न क्लेशं कुर्मः,
अपितु तेभ्यः लिखितव्यं
यत् ते मूर्तिप्रदूषणात्,
यौन-अनैतिकतायाः,
गले - गलित-
वस्तूनाम्
, रक्तात् च परिहारं
कुर्वन्तु
ईश्वरः
" आत्मा
" इति कथयति यत्
मांसशरीरेण निर्मितं
सम्पूर्णं प्राणिनं,
मांसस्य पूर्णतया
आश्रितं आत्मा
च। अस्मिन् मांसे
चालक-अङ्गं मस्तिष्कं
भवति, यत् रक्तेन
एव पोषितं भवति,
यत् प्रत्येकं
श्वासेन सह फुफ्फुसैः
आकृष्टेन प्राणवायुना
शुद्धं भवति जीवितावस्थायां
मस्तिष्कं विद्युत्संकेतान्
निर्माति ये विचारं
स्मृतिञ्च जनयन्ति
तथा च भौतिकशरीरं
निर्मायन्ते ये
अन्ये सर्वे मांसाङ्गाः
तेषां कार्यं प्रबन्धयति
"रक्तस्य" भूमिका
या अपि जीनोमद्वारा
प्रत्येकस्य जीवस्य
कृते अद्वितीया
अस्ति, सा स्वास्थ्यकारणात्
न सेवनीया, यतः
सः सम्पूर्णशरीरे
निर्मितं अपशिष्टं,
अशुद्धिं च वहति,
आध्यात्मिककारणात्
च ईश्वरः स्वस्य
कृते, निरपेक्षतया
अनन्यतया च, स्वस्य
धार्मिकशिक्षायाः
कृते, ख्रीष्टस्य
रक्तस्य पिबनस्य
सिद्धान्तं आरक्षितवान्,
परन्तु केवलं द्राक्षारसस्य
प्रतीकात्मकरूपेण।
यदि जीवनं रक्ते
अस्ति तर्हि यः
ख्रीष्टस्य रक्तं
पिबति सः स्वस्य
पवित्रे सिद्धे
च स्वभावे पुनः
निर्मितः भवति,
यथार्थसिद्धान्तानुसारं
यत् शरीरं यत्
पोषयति तस्मात्
निर्मितम् इति
वदति।
उत्प.९:५:
“ युष्माकं
अपि ज्ञातव्यं
यत् अहं सर्वेभ्यः
पशूभ्यः युष्माकं
प्राणानां रक्तं
प्रार्थयिष्यामि,
अहं मनुष्यात्
मनुष्यात्, तस्य
भ्राता मनुष्यात्
अपि मनुष्यस्य
आत्मानं प्रार्थयिष्यामि
जीवनं
तस्य सृष्टिकर्ता
ईश्वरस्य कृते
सर्वाधिकं महत्त्वपूर्णं
वस्तु अस्ति। अपराधः
तस्य प्रति, गृहीतजीवनस्य
यथार्थस्वामिनः
प्रति यत् आक्रोशं
जनयति तत् ज्ञातुं
अस्माभिः तस्य
वचनं श्रोतव्यम्
। तथा च सः एव प्राणग्रहणस्य
आदेशं वैधं कर्तुं
शक्नोति। पूर्वश्लोके
ईश्वरः मनुष्यस्य
पशुजीवनं भोजनार्थं
ग्रहीतुं अनुमतिं
दत्तवान्, परन्तु
अत्र अपराधः, एकः
वधः यः मानवजीवनस्य
स्थायिरूपेण समाप्तिम्
करोति। अस्य गृहीतजीवनस्य
ईश्वरस्य समीपगमनस्य
अवसरः न भविष्यति,
न च आचरणपरिवर्तनस्य
साक्ष्यं दातुं
यदि तावत्पर्यन्तं
तस्य मोक्षस्य
मानकस्य अनुरूपं
न स्यात्। अत्र
ईश्वरः प्रतिकारनियमस्य
आधाराणि स्थापयति,
“नेत्रस्य प्रति
नेत्रः, दन्तस्य
प्रति दन्तः, जीवनस्य
कृते जीवनम्” इति
। पशुः स्वस्य
मृत्युना मनुष्यस्य
वधस्य मूल्यं दास्यति,
कैनप्रकारस्य
पुरुषः च यदि सः
हाबिलप्रकारस्य
स्वस्य रक्तस्य
" भ्रातरं " हन्ति
तर्हि वधः भविष्यति
उत्प.९:६:
“ यः मनुष्यस्य
रक्तं पातयति,
तस्य रक्तं मनुष्येण
प्रक्षिप्यते,
यतः परमेश्वरः
स्वप्रतिरूपेण
मनुष्यं निर्मितवान्
.”
ईश्वरः
मृत्योः संख्यां
वर्धयितुं न इच्छति
यतोहि तद्विपरीतम्
एकस्य हत्यारस्य
वधस्य अधिकृतीकरणेन
सः निवारकप्रभावस्य
गणनां करोति तथा
च यत्, उत्पन्नस्य
जोखिमस्य कारणात्,
अधिकाधिकसंख्याकाः
मानवाः स्वस्य
आक्रामकतां नियन्त्रयितुं
शिक्षिष्यन्ति,
येन घातकः न भवितुमर्हति,
क्रमेण मृत्युयोग्यः।
ईश्वरः
स्वप्रतिरूपेण
मनुष्यम् अकरोत्
"
इति किम् इति यथार्थतया
प्रामाणिकेन च
विश्वासेन सजीवः
एव अवगन्तुं शक्नोति
| विशेषतः यदा मानवता
राक्षसी घृणितश्च
भवति यथा अद्य
पाश्चात्यजगति
पृथिव्यां च सर्वत्र
वैज्ञानिकज्ञानेन
प्रलोभितः।
उत्प .
ईश्वरः
वास्तवमेव एतत्
गुणनं इच्छति,
तथा च सद्कारणात्,
निर्वाचितानाम्
संख्या एतावता
अल्पा अस्ति, मार्गे
पतन्तः आहूतानां
सम्बन्धे अपि,
यत् तस्य प्राणिनां
संख्या यथा अधिका
भवति , तावत् अधिकं
सः तेषु स्वस्य
निर्वाचितानाम्
अन्वेषणं चयनं
च कर्तुं शक्नोति
यतः दान.७:९ मध्ये
उल्लिखितसटीकतानुसारं
अनुपातः दशकोटि
आहूतस्य कृते एकलक्षं
चयनितम्, अथवा
१०,००० कृते १।
उत्पत्ति
९:८: “ परमेश्वरः
पुनः नूहं तस्य
पुत्रान् च अवदत्
,
ईश्वरः
चतुर्णां पुरुषाणां
सम्बोधनं करोति
यतोहि मानवजातेः
पुरुषप्रतिनिधिं
प्रति आधिपत्यं
दत्त्वा तेषां
उत्तरदायित्वं
भविष्यति यत् तेषां
अधिकारे स्थापितैः
महिलाभिः बालकैः
च यत् कर्तुं अनुमन्यते।
प्रभुत्वं ईश्वरेण
मनुष्याणां कृते
अर्पितं विश्वासस्य
चिह्नं किन्तु
तस्य मुखस्य तस्य
न्यायस्य च समक्षं
तेषां पूर्णतया
उत्तरदायी भवति।
उत्प.९:९:
“ पश्य, अहं
भवद्भिः सह भवतः
पश्चात् भवतः वंशजैः
सह मम सन्धिं स्थापयामि,
»
अद्यत्वे
अस्माकं कृते एतत्
अवगन्तुं महत्त्वपूर्णं
यत् वयमेव तत्
“ बीजम् ” यस्य
सह परमेश्वरः स्वस्य
“ सन्धिं ” स्थापितवान्
। आधुनिकजीवनं
तस्य मोहक आविष्काराः
च अस्माकं मानवीयमूलं
न परिवर्तयन्ति।
वयं तस्य नूतनस्य
आरम्भस्य उत्तराधिकारिणः
स्मः यत् ईश्वरः
घोरजलप्रलयस्य
अनन्तरं मानवजातेः
कृते दत्तवान्।
नूहस्य पुत्रत्रयाणां
च सह स्थापितः
सन्धिः विशिष्टः
अस्ति । सा ईश्वरं
प्रतिबद्धं करोति
यत् सः जलप्रलयस्य
जलेन सर्वान् मानवजातिं
न पुनः नश्यति।
तदनन्तरं सः सन्धिः
आगमिष्यति यत्
परमेश्वरः अब्राहमेन
सह स्थापयिष्यति,
यः अक्षरशः कालस्य
आध्यात्मिकरूपेण
च येशुमसीहस्य
मोक्षप्रदसेवायां
केन्द्रितयोः
क्रमिकपक्षयोः
पूर्णः भविष्यति।
इदं गठबन्धनं मौलिकरूपेण
व्यक्तिगतं भविष्यति
यथा मोक्षस्य स्थितिः
या प्रश्ने अस्ति।
प्रथमागमनात्
पूर्वं १६ शताब्द्यां
परमेश्वरः हिब्रूजनानाम्
आज्ञापितानां
धार्मिकसंस्कारद्वारा
स्वस्य मोक्षयोजनां
प्रकाशितवान्
। ततः येशुमसीहे
अस्याः योजनायाः
सर्वप्रकाशे प्रकाशितस्य
सिद्धेः अनन्तरं
प्रायः १६ शताब्दपर्यन्तं
अविश्वासः निष्ठायाः
उत्तराधिकारी
भविष्यति तथा च
१२६० वर्षाणि यावत्
रोमनपपवादस्य
आश्रये अन्धकारमयः
अन्धकारः राज्यं
करिष्यति। ११७०
तमे वर्षे यदा
पीटर वाल्डो पुनः
शुद्धविश्वासयुक्तस्य
ईसाईविश्वासस्य
अभ्यासं कर्तुं
समर्थः अभवत्,
यत्र सच्चिदानन्दस्य
पालनम् अपि अस्ति,
तदा आरभ्य तस्य
पश्चात् न्यूनप्रबुद्धाः
निर्वाचिताः सुधारस्य
कार्ये चयनिताः,
यस्य आरम्भः अभवत्
किन्तु न सम्पन्नः।
अपि च, १८४३ तमे
वर्षात् एव विश्वासस्य
द्विगुणपरीक्षायाः
माध्यमेन एडवेन्टिज्मस्य
अग्रगामिनः मध्ये
विश्वासपात्रान्
निर्वाचितान्
अन्वेष्टुं समर्थः
अभवत् । परन्तु
तस्य भविष्यद्वाणीषु
प्रकाशितं रहस्यं
पूर्णतया अवगन्तुं
तेषां कृते अद्यापि
अतीव प्राक् आसीत्
। ईश्वरेण सह गठबन्धनस्य
चिह्नं सर्वदा
तस्य प्रकाशस्य
योगदानं स्वागतं
च भवति, अत एव अहं
यत् कार्यं तस्य
नामधेयेन लिखामि,
तस्य चयनितानाम्
बोधनाय, तत् " येशुना साक्ष्यम्
" इति शीर्षकेण,
तस्य अन्तिमरूपं,
तस्य गठबन्धनं
अतीव वास्तविकं
पुष्टं च इति चिह्नं
भवति।
उत्प
.
ईश्वरेण
प्रस्तुतः सन्धिः
पशूनां विषये अपि
अस्ति अर्थात्
पृथिव्यां यत्
किमपि जीवति, तस्य
बहुलतां प्राप्स्यति
च।
उत्पत्तिः
९:११: “ अहं
भवद्भिः सह मम
सन्धिं स्थापयिष्यामि
यत् सर्वे मांसाः
जलप्रलयजलेन न
विनश्यन्ति, न
च भूमौ नाशयितुं
जलप्लावनं भविष्यति
.”
जलप्लावनेन
उपदिष्टः पाठः
अद्वितीयः एव तिष्ठति।
ईश्वरः इदानीं
निकटयुद्धं करिष्यति
यतोहि तस्य लक्ष्यं
स्वस्य चयनितानाम्
हृदयं जितुम् अस्ति।
उत्प.९:१२:
“ परमेश्
वरः अवदत् , “एतत्
मया मम युष् माभिः
सह युष् माभिः
सह सन् कालं यावत्
सन् तिस् य सन्
त् यस् य चिह्नम्
अस् ति। ”
ईश्वरः
यत् चिह्नं ददाति
तत् सर्वं जीवितं
शुद्धं अशुद्धं
च विषये वर्तते।
एतत् अद्यापि तस्य
व्यक्तिस्य चिह्नं
नास्ति, यत् सप्तमदिवसस्य
विश्रामदिवसः
भविष्यति। एतत्
चिह्नं जीवानां
स्मरणं करोति यत्
सः यत् प्रतिबद्धतां
कृतवान् यत् सः
पुनः कदापि जलप्लावनजलेन
तान् न नाशयेत्;
एषा तस्य सीमा
।
उत्प
.
विज्ञानं
इन्द्रधनुषस्य
अस्तित्वस्य भौतिकं
कारणं व्याख्यास्यति।
जलस्य कृशस्तरयोः
अथवा उच्चार्द्रतायाः
उपरि आश्रितस्य
सूर्यप्रकाशस्य
प्रकाशवर्णक्रमस्य
अपघटनम् । वर्षायां
इन्द्रधनुषः प्रादुर्भवति,
सूर्यः प्रकाशकिरणं
प्रसारयति इति
सर्वैः अवलोकितम्
। तथापि वर्षा
जलप्रलयस्य स्मरणं
करोति तथा च सूर्यप्रकाशः
ईश्वरस्य प्रशंसनीयं,
लाभप्रदं, शान्तं
च प्रकाशं प्रतिनिधियति।
उत्प.९:१४:
“ यदा अहं
पृथिव्यां मेघान्
सङ्गृह्णामि तदा
मेघे धनुः प्रकटितः
भविष्यति: »
अतः जलप्रलयस्य
अनन्तरमेव वर्षा
सृजितुं इन्द्रधनुषस्य
सिद्धान्तस्य
समानसमये च मेघानां
आविष्कारः ईश्वरेण
कृतः । परन्तु
अस्माकं घृणितकाले
अधर्मीपुरुषाः
पुरुषाः च इन्द्रधनुषस्य
एतत् विषयं विकृतं
दूषितं च कृत्वा
एतत् दिव्यसङ्घस्य
प्रतीकं गृहीत्वा
यौनविकृतानां
समागमस्य संक्षिप्तनाम,
प्रतीकं च कृतवन्तः।
ईश्वरः अस्मिन्
एकं सद्कारणं अवश्यं
अन्वेष्टव्यः
यत् सः अस्य घृणितस्य
अनादरस्य च मानवतायाः
प्रति स्वस्य मानवजातेः
च प्रति प्रहारं
कर्तुं शक्नोति।
तस्य क्रोधस्य
अन्तिमानि लक्षणानि
शीघ्रमेव दृश्यन्ते,
अग्निवत् ज्वलन्तः,
मृत्युवत् विनाशकाः
च।
उत्प.९:१५:
“ अहं च मम
सन्धिं स्मरिष्यामि
यत् मम भवतः च सर्वेषां
प्राणिनां च मध्ये
अस्ति, जलं च सर्वेषां
मांसानां नाशार्थं
जलप्लावनं न भविष्यति
.”
ईश्वरस्य
मुखात् एतानि परोपकारवचनानि
पठन् अहं अद्यत्वे
सः यत् टिप्पणीं
कर्तुं शक्नोति
तत् चिन्तयित्वा
विरोधाभासं मापयामि
यत् मानवीयविकृतिः
अस्ति यत् जलप्रलयपूर्वजनानाम्
स्तरं प्रति प्रत्यागतवती
अस्ति।
ईश्वरः
स्ववचनं पालयिष्यति,
जलस्य जलप्रलयः
न भविष्यति, परन्तु
सर्वेषां विद्रोहिणां
कृते अन्तिमन्यायदिनस्य
कृते अग्निजलप्रलयः
आरक्षितः अस्ति;
यत् प्रेरितः पत्रुसः
२ पत्रुसः ३:७ मध्ये
अस्मान् स्मारितवान्।
परन्तु अस्य अन्तिमस्य
न्यायस्य पूर्वं,
ख्रीष्टस्य पुनरागमनात्
पूर्वं च, तृतीयविश्वयुद्धस्य
अथवा प्रकाशितवाक्यस्य
९:१३ तः २१ पर्यन्तं
"षष्ठः तुरही
" इति परमाणुः
अग्निः आगमिष्यति,
बहुविधस्य दुष्टस्य
च घातकस्य "कवकस्य"
रूपेण, पृथिव्याः
ग्रहस्य महान्
नगराः, राजधानीः
वा न वा, अभवन्, अधर्मस्य
आश्रयस्थानानि
अपास्यति।
उत्प.९:१६:
“ धनुः मेघे भविष्यति,
अहं च तम् पश्यामि,
यत् ईश्वरस्य
पृथिव्यां स्थितानां
सर्वेषां प्राणिनां
च नित्यसन्धिं
स्मरामि
जलप्रलयपूर्वजनैः
कृतानां दोषाणां
परिहारस्य महती
आशां त्यक्तुं
शक्नोति। परन्तु
अद्य आशा न अनुमन्यते
यतोहि अस्माकं
मध्ये सर्वत्र
जलप्रलयपूर्वस्य
फलं दृश्यते।
उत्प.९:१७:
“ ततः परमेश्
वरः नूहं अवदत्
, “एतत् मया पृथिव्यां
सर्वेषां मांसानां
च मध्ये यः सन्धिः
स्थापितः तस्य
चिह्नम् अस्ति
.”
ईश्वरः
अस्य सन्धिस्य
चरित्रे बलं ददाति
यत् “सर्वमांसैः”
सह स्थापितं भवति।
एषः गठबन्धनः अस्ति
यः सामूहिकरूपेण
मानवतायाः विषये
सर्वदा चिन्तां
करिष्यति।
उत्पत्तिः
९:१८: “ जहाजात् निर्गतस्य
नूहस्य पुत्राः
शेमः, हामः, याफेथः
च आसन्।
अस्मान्
स्पष्टीकरणं दत्तं
यत् “ हामः
कनानस्य पिता आसीत्
.” स्मर्यतां यत्
नूहः तस्य पुत्राः
च सर्वे दिग्गजाः
सन्ति ये जलप्रलयपूर्वस्य
परिमाणं धारयन्ति।
एवं दिग्गजाः बहुधा
वर्धयिष्यन्ति,
विशेषतः "कनानदेशे"
यत्र मिस्रदेशं
त्यक्त्वा गच्छन्तः
हिब्रूजनाः तान्
स्वस्य दुर्भाग्यं
प्रति आविष्करिष्यन्ति,
यतः तेषां परिमाणेन
उत्पन्नं भयं तेषां
मरुभूमिषु ४० वर्षाणि
यावत् भ्रमितुं
तत्रैव मृत्यवे
च दण्डयिष्यति।
उत्पत्तिः
९:१९: “ एते
नूहस्य त्रयः पुत्राः,
तेभ्यः सर्व्वं
पृथिवी निवसति
स्म .”
ध्यानं
कुर्वन्तु यत्
मूलतः जलप्रलयपूर्वजनाः
सर्वेषां उत्पत्तिः
एकः पुरुषः आसीत्
- आदमः । जलप्रलयोत्तरकालस्य
नूतनं जीवनं शेम,
हाम, याफेथ इति
त्रयाणां जनानां
उपरि निर्मितम्
अस्ति । अतः तेषां
वंशजाः विभक्ताः
, विभक्ताः च भविष्यन्ति
| प्रत्येकं नवजन्म
तस्य पितृपुरुषस्य
शेमस्य, हामस्य
वा याफेथस्य वा
सह सम्बद्धं भविष्यति।
विभागस्य भावना
एतान् भिन्नान्
उत्पत्तिं आकर्षयिष्यति
यत् स्वपितृपरम्परासु
संलग्नाः पुरुषाः
परस्परं विरुद्धं
स्थापयितुं शक्नुवन्ति
।
उत्पत्तिः
९:२०: “ तदा
नूहः भूमिं कर्षितुं
आरब्धवान्, द्राक्षाक्षेत्राणि
च रोपितवान् .”
एतत् कार्यं
सामान्यं तथापि
गम्भीरं परिणामं
करिष्यति । यतः
स्वस्य कृषिसमाप्तेः
समये नूहः द्राक्षाफलं
कटितवान्, निपीडितः
रसः च आक्सीकरणं
कृत्वा मद्यं पिबति
स्म ।
उत्प
.
स्वकर्मणां
नियन्त्रणं त्यक्त्वा
नूहः आत्मानं एकान्ते
इति मन्यते, सः
आत्मानं उद्घाटयति,
सम्पूर्णतया नग्नतां
च विच्छिन्दति
।
उत्पत्तिः
९:२२: “कनानस्य पिता
हामः स्वपितरं
नग्नं दृष्ट्वा
बहिः स्वभ्रातृद्वयं
अवदत्। »
तस्मिन्
समये मानवस्य आत्मा
अद्यापि पापेन
आदमेन आविष्कृतस्य
अस्य नग्नतायाः
विषये अतीव संवेदनशीलः
आसीत् । तथा च हामः,
विनोदितः, अवश्यमेव
किञ्चित् उपहासपूर्णः
च, स्वस्य दृश्य-अनुभवं
स्वभ्रातृद्वयं
प्रति निवेदयितुं
दुर्विचारं धारयति।
उत्प.९:२३:
“ ततः शेमः
याफेथः च आच्छादनं
गृहीत्वा स्कन्धेषु
स्थापयित्वा पश्चात्
गत्वा पितुः नग्नतां
आच्छादितवन्तौ,
यतः तेषां मुखं
निवृत्तम् आसीत्,
तस्मात् ते स्वपितुः
नग्नतां न दृष्टवन्तौ
सर्वैः
आवश्यकैः सावधानताभिः
सह तौ भ्रातरौ
स्वपितुः नग्नशरीरं
आच्छादयति ।
उत्प
.
अतः भ्रातृभ्यां
तं पाठयितव्यम्
आसीत् । एषः च निन्दा
नूहः उत्तेजयिष्यति
यः पितृत्वेन स्वस्य
गौरवं आक्रमितं
इति अनुभवति। सः
इच्छया मद्यं न
पिबितवान् आसीत्,
द्राक्षारसस्य
स्वाभाविकविक्रियायाः
शिकारः च आसीत्
यत् कालान्तरेण
आक्सीकरणं करोति,
यस्य शर्करा मद्यरूपेण
परिणमति
उत्प.९:२५:
“ सः अवदत्,
शापितः कनानः,
सः भ्रातृणां दासानाम्
दासः भवतु! »
वस्तुतः
एषः अनुभवः केवलं
सृष्टिकर्ता परमेश्वरस्य
कृते नूहस्य पुत्राणां
वंशजानां विषये
भविष्यवाणीं कर्तुं
बहानारूपेण कार्यं
करोति। यतः कनानस्य
स्वपितुः हामस्य
कर्मणा सह किमपि
सम्बन्धः नासीत्;
अतः सः स्वदोषात्
निर्दोषः आसीत्।
नूहः तं शापं दत्तवान्
यतः सः किमपि न
कृतवान्। स्थापिता
स्थितिः अस्मान्
परमेश्वरस्य न्यायस्य
एकं सिद्धान्तं
प्रकाशयितुं आरभते
यत् निष्कासन.२०:५
मध्ये पठनीयस्य
तस्य दश आज्ञासु
द्वितीये दृश्यते:
" त्वं तान्
न प्रणमिष्यसि,
न च तान् सेवसे;
यतः अहं, भवतः परमेश्वरः,
ईर्ष्यालुः परमेश्वरः
अस्मि, ये मां द्वेष्टि
तेषां तृतीयचतुर्थपीढीपर्यन्तं
पुत्रेषु
पितृणां अधर्मं
द्रष्टुं गच्छामि
। अस्मिन् प्रतीयमानेन
अन्याये lies hidden all the wisdom of
God भागः, हामस्य पुत्रत्वस्य
परिणामं वहति अतः
सः नूहस्य तथा
आशीर्वादितपुत्रद्वयस्य
विरुद्धं स्थायि
आक्रोशं अनुभविष्यति:
शेमस्य याफेथस्य
च वयं पूर्वमेव
जानीमः यत् कनानस्य
वंशजाः इस्राएलं,
मिस्रदेशस्य दासत्वात्
मुक्ताः स्वजनं
(हामस्य अन्यः
पुत्रः: मिज्रैमः)
तस्य राष्ट्रियक्षेत्रं
अर्पयितुं नष्टाः
भविष्यन्ति।
उत्प.९:२६:
“ सः अवदत्,
“शेमस्य परमेश्वरः
प्रभुः धन्यः भवतु,
कनानः तेषां सेवकः
भवतु! ”
नूहः स्वपुत्राणां
विषये भविष्यद्वाणीं
करोति यत् तेषां
प्रत्येकस्य कृते
परमेश्वरस्य योजना
अस्ति। अतः कनानवंशजाः
शेमवंशजानां दासाः
भविष्यन्ति। हैम्
दक्षिणदिशि विस्तारं
कृत्वा आफ्रिकामहाद्वीपे
वर्तमानस्य इजरायलभूमिपर्यन्तं
जनसंख्यां जनयिष्यति
स्म । शेमः पूर्वदिशि
दक्षिणपूर्वदिशि
च विस्तारं करिष्यति,
वर्तमानस्य अरबमुस्लिमदेशेषु
जनसंख्यां जनयिष्यति
। वर्तमान इराकदेशात्
कल्दीयादेशात्
अब्राहमः शुद्धः
सेमीट् आगतः ।
इतिहासः पुष्टयति
यत् कनानदेशः खलु
शेमस्य वंशजैः
अरबैः दासः आसीत्
।
उत्प
.
याफेथः
उत्तरदिशि,
पूर्वदिशि, पश्चिमदिशि
च विस्तारं करिष्यति।
चिरकालं यावत्
उत्तरस्य दक्षिणे
आधिपत्यं भविष्यति
। ईसाईकृताः उत्तरदेशाः
तान्त्रिकवैज्ञानिकविकासस्य
अनुभवं करिष्यन्ति
येन ते दक्षिणस्य
अरबदेशानां शोषणं
कर्तुं शक्नुवन्ति
तथा च कनानदेशस्य
वंशजानाम् आफ्रिकादेशस्य
जनान् दासत्वं
प्राप्नुयुः।
उत्पत्तिः
९:२८: “ जलप्रलयानन्तरं
नूहः त्रिशतपञ्चाशत्
वर्षाणि जीवितवान्
.”
३५० वर्षाणि
यावत् नूहः स्वसमकालीनानाम्
समक्षं जलप्रलयस्य
साक्ष्यं दातुं,
जलप्रलयपूर्वजनानाम्
पापानां विषये
चेतयितुं च समर्थः
अभवत् ।
उत्प.९:२९:
“ नूहस्य
सर्वे दिवसाः नवशतपञ्चाशत्
वर्षाणि आसन्,
ततः सः मृतः ."
आदमात्
परं जलप्रलयवर्षे
१६५६ तमे वर्षे
नूहस्य वयः ६००
वर्षीयः आसीत्,
अतः आदमस्य पापात्
परं २००६ तमे वर्षे
९५० वर्षीयः सन्
सः मृतः । उत्पत्तिः
१०:२५ इत्यस्य
अनुसारं १७५७ तमे
वर्षे " पेलेग्
" इत्यस्य जन्मसमये
निमरोदराजस्य
विद्रोहीविद्रोहस्य
तस्य बाबेलगोपुरस्य
च अनुभवात् " पृथिवी
" ईश्वरेण विभक्तवती
विभागः अथवा पृथक्त्वं
ईश्वरः जनानां
कृते दत्तानां
भिन्नानां भाषाणां
परिणामः आसीत्
यत् ते पृथक्
भवन्ति , तस्य मुखस्य
तस्य इच्छायाः
च पुरतः एकीकृतं
खण्डं न निर्मास्यन्ति।
अतः नूहः घटनायाः
माध्यमेन जीवितवान्
तदा सः ७५७ वर्षीयः
आसीत् ।
नूहस्य
मृत्योः समये अब्रामः
पूर्वमेव जन्म
प्राप्नोत् (१९४८
तमे वर्षे, अथवा
येशुमसीहस्य मृत्योः
२०५२ वर्षाणि पूर्वं,
यत् अस्माकं सामान्यमिथ्यापञ्चाङ्गे
३० ई.वर्षे आसीत्),
परन्तु सः कल्दीयादेशस्य
उर्-नगरे आसीत्,
यत् नूहात् दूरम्
आसीत् यः उत्तरदिशि
अरराट्-पर्वतस्य
समीपे निवसति स्म
१९४८ तमे
वर्षे जन्म प्राप्य
यदा तस्य पिता
तेराहः ७० वर्षीयः
आसीत् तदा अब्रामः
हारानं त्यक्तवान्,
परमेश्वरस्य आदेशस्य
प्रतिक्रियां
दातुं, २०२३ तमे
वर्षे ७५ वर्षीयः,
२००६ तमे वर्षे
नूहस्य मृत्योः
१७ वर्षाणाम् अनन्तरम्।एवं
गठबन्धनस्य आध्यात्मिकरीले
आश्वासितः, सिद्धश्च
अभवत्।
२०४८ तमे
वर्षे १०० वर्षे
अब्रामः इसहाकस्य
पिता भवति । २१२३
तमे वर्षे १७५
वर्षे तस्य मृत्युः
अभवत् ।
६० वर्षे
२१०८ तमे वर्षे
इसहाकः एसावः याकूबः
च द्विजयोः पिता
अभवत् इति उत्पत्तिः
२५:२६ ।
उत्पत्तिः
१०
जनवियोगः
अस्मिन्
अध्याये नोहस्य
त्रयाणां पुत्राणां
वंशजानां परिचयः
कृतः अस्ति। एतत्
प्रकाशनं उपयोगी
भविष्यति यतोहि
तस्य भविष्यद्वाणीषु
परमेश्वरः सर्वदा
सम्बन्धितप्रदेशानां
मूलनामानि निर्दिशति।
एतेषु केचन नाम
वर्तमाननामभिः
सह सुलभतया परिचिताः
सन्ति यतोहि तेषु
मुख्यमूलानि अवशिष्टानि
सन्ति, यथा : मेडे
इत्यस्य कृते
" मदाई ",
टोबोल्स्क इत्यस्य
कृते " तुबाल्
", मास्को इत्यस्य
कृते " मेशेच्
"
उत्पत्तिः
१०:१: “ एताः
नूहस्य पुत्राणां
वंशजाः शेमः, हामः,
याफेथः च, जलप्रलयानन्तरं
तेषां पुत्राः
जाताः। »
याफेतस्य
पुत्राः
उत्पत्तिः
१०:२: “ याफेतस्य
पुत्राः गोमेरः,
मागोगः, मदायः,
जवानः, तुबलः, मेशेकः,
तिरास् च आसन्
। »
“
मदै ” इति
मीडिया; “ जवान ”, ग्रीस;
“ तुबाल्
”, टोबोल्स्क्,
“ मेशेच्
”, मास्को।
उत्पत्तिः
१०:३: “ गोमेरस्य
पुत्राः अश्केनाजः,
रिफाथः, तोगरमा
च। »
उत्पत्तिः
१०:४: “ यावनस्य
पुत्राः एलीशा,
तर्शीशः, कित्तीमः,
दोदानीमः च। »
"
तर्शीश
" इत्यस्य अर्थः
तरसुः; " किट्टिम
", साइप्रस ।
उत्प.१०:५:
" एतेन राष्ट्रद्वीपाः
स्वदेशानुसारं,
स्वभाषानुसारं
, स्वकुलं,
स्वराष्ट्रानुसारं
च जनिताः आसन्।
»
राष्ट्रद्वीपाः
" इति
अभिव्यक्तिः वर्तमानस्य
यूरोपस्य पाश्चात्यराष्ट्रान्,
तेषां बृहत्तरविस्तारान्
च यथा अमेरिका,
आस्ट्रेलिया च
निर्दिशति ।
प्रत्येकस्य
भाषानुसारं " इति
सटीकता उत्पत्तिः
११ मध्ये प्रकाशितस्य
बाबेलस्य गोपुरस्य
अनुभवे स्वस्य
व्याख्यां प्राप्स्यति।
हामस्य
पुत्राः
उत्पत्तिः
१०:६: “ हामस्य
पुत्राः कुशः,
मिज्राईमः, पुतः,
कनानः च आसन् ।
»
कुश
इत्यस्य अर्थः
इथियोपिया; “ मिसरैम्
”, मिस्र; “ पुथ ”, लीबिया;
तथा “ कनान
,” वर्तमान इजरायल
अथवा प्राचीन प्यालेस्टाइन।
उत्पत्तिः
१०:७: “ कुशस्य
पुत्राः शेबा,
हविला, सबता, रामा,
सब्तेका च, रामाः
पुत्राः शेबा,
देदान च। »
उत्प.१०:८:
“
कुशः निमरोदं
जनयति स्म, सः पृथिव्यां
शक्तिशाली भवितुम्
आरब्धवान् । »
अयं
राजा " निमरोदः
" " बाबेलस्य गोपुरस्य
" निर्माता भविष्यति
, ईश्वरेण भाषाणां
पृथक्करणस्य
कारणं यत् मनुष्यान्
जनान् राष्ट्राणि
च पृथक्
करोति , पृथक् करोति
च उत्पत्तिः ११।
उत्प.१०:९:
“ सः याहवेहस्य
पुरतः पराक्रमी
लुब्धकः आसीत्,
अतः उक्तं यत्
निमरोद इव याहवेहस्य
पुरतः पराक्रमी
लुब्धकः। »
उत्पत्तिः
१०:१०: “ सः
आरम्भे शिनारदेशे
बाबेल-एरेक्-अकद-कल्ने-योः
राज्यं कृतवान्
। »
“
बाबेल ”
इति प्राचीनबेबिलोनदेशं
निर्दिशति; “ अक्काड्
”, प्राचीन अक्काडिया
वर्तमानं बगदाद्-नगरं
च; " Schinear ", इराक।
उत्प.१०:११:
“ तस्मात्
देशात् अश्शूरदेशः
निर्गतवान्, सः
नीनवे, रेहोबोत्हीर्,
काला, ”
"
अस्सुर
" इत्यस्य अर्थः
अश्शूर इत्यर्थः
। " नीनवे
" वर्तमानस्य
मोसुल् इति अभवत्
।
उत्प.१०:१२:
“ नीनवे-कालायोः
मध्ये रेसेन् च,
एतत् महत् नगरम्
अस्ति। »
एतानि
त्रीणि नगराणि
वर्तमानस्य इराक्-देशे
उत्तरदिशि, टाइग्रिस्-नद्याः
पार्श्वे च स्थितानि
आसन् ।
उत्पत्तिः
१०:१३: “ ततः
मिज्राइमः लुदिम्,
अनामिम, लेहाबी,
नफ्तुहीम्, ” इति
जनयति स्म ।
उत्पत्तिः
१०:१४: " पथ्रुसिमः,
कास्लुहीमः, यस्मात्
पलिष्टिनः, कप्तोरिमाः
च आगताः। »
"
पलिष्टिनः
" वर्तमानप्यालेस्टिनीजनाः
निर्दिशन्ति, ये
अद्यापि पुरातनगठबन्धने
इव इजरायलेन सह
युद्धं कुर्वन्ति
। ते इजरायलस्य
अन्यः ऐतिहासिकः
शत्रुः मिस्रदेशस्य
पुत्राः सन्ति
यदा १९७९ तमे वर्षे
मिस्रदेशेन इजरायलेन
सह गठबन्धनं कृतम्
।
उत्प.१०:१५:
“ कनानः प्रथमजातं
सिदोनं हेथं च
जनयति स्म । »
उत्पत्तिः
१०:१६: " यबूसी
च अमोरी गिर्गाशी
च "।
“
येबुस ”
इत्यस्य अर्थः
यरुशलेमम्; ईश्वरेण
इस्राएलदेशाय
दत्तस्य प्रदेशस्य
प्रथमनिवासिनः
“ अमोरीजनाः
” आसन् । यद्यपि
ते विशाल-मान्यतायाः
अन्तः एव आसन्
तथापि ईश्वरः तान्
मृत्य स्वजनस्य
पुरतः विषैः शृङ्गैः
तान् विनाशं कृत्वा
तत् स्थानं मुक्तवान्
उत्पत्तिः
१०:१७: " हिवी,
आर्की, सिनिया,
" इति ।
"
पाप " इति
चीनदेशः ।
उत्प.१०:१८:
“ अर्वादी,
जमारी, हमात्, ततः
कनानीनां कुलाः
विकीर्णाः अभवन्
। »
उत्पत्तिः
१०:१९: " कनानीजनानाम्
सीमा सिदोनतः गेरारपर्यन्तं
गाजापर्यन्तं
सदोमं गमोरां अदमां
जबोइमं च लाशापर्यन्तं
आसीत्। »
एते
प्राचीननामानि
इस्राएलदेशस्य
पश्चिमदिशि उत्तरदिशि
यत्र सिदोनः अस्ति,
दक्षिणदिशि यत्र
वर्तमानः गाजा
अद्यापि स्थितः
अस्ति, दक्षिणतः
पूर्वदिशि च "मृतसागरस्य"
स्थले सदोम-गमोरा-देशयोः
स्थानानुसारं,
उत्तरदिशि यत्र
ज़बोयमः अस्ति,
तत्र सीमां कुर्वन्ति
उत्प
.१०:२० एते
हामस्य पुत्राः
स्वकुलं, स्वभाषानुसारं,
स्वदेशेषु, स्वराष्ट्रेषु
च सन्ति। » २.
शेमस्य
पुत्राः
उत्पत्तिः
१०:२१: " एबरस्य
सर्वेषां पुत्राणां
पिता, प्रथमजातस्य
याफेथस्य च भ्राता
शेमस्य पुत्राः
जाताः। »
उत्पत्तिः
१०:२२: “ शेमस्य
पुत्राः एलामः,
अशूरः, अर्फाक्सादः,
लुदः, अरामः च आसन्
। »
"
एलम् " इत्यनेन
वर्तमानस्य इरान्-देशस्य
प्राचीन-फारसी-जनाः,
उत्तरभारतस्य
आर्य-जनाः च निर्दिश्यन्ते;
“ अस्सुर्
”, वर्तमानस्य इराक्-देशे
प्राचीनः अश्शूरः;
“ लुड् ”, सम्भवतः
इजरायले लोड्;
“ अराम ”, सिरियादेशस्य
अरामीजनाः ।
उत्पत्तिः
१०:२३: “ अरामस्य
पुत्राः उजः, हुल्,
गेथेरः, मशः च ।
»
उत्प.१०:२४:
“ अर्पचशादः
शेलाकं जनयति स्म,
शेलाः एबरं जनयति
स्म । »
उत्प.१०:२५:
“ एबरस्य
पुत्रद्वयं जातम्,
एकस्य नाम पेलेग्
आसीत्, यतः तस्य
काले पृथिवी विभक्ता
आसीत् , तस्य भ्रातुः
नाम योक्तानम्
आसीत्। »
अस्मिन्
श्लोके वयं सटीकं
प्राप्नुमः - "
यतः तस्य
काले पृथिवी विभक्ता
आसीत् " इति । वयं
तस्य ऋणी स्मः
यत् आदमस्य पापात्
१७५७ तमे वर्षे
बाबेल-गोपुरस्य
उत्थापनेन विद्रोही-एकीकरणस्य
प्रयासात् उत्पन्नानां
भाषाणां पृथक्त्वस्य
तिथिनिर्धारणस्य
सम्भावना अस्ति
अतः एषः निमरोदराजस्य
शासनकालः अस्ति।
उत्प.१०:२६:
“ जोक्थान्
अल्मोदाद, शेलेफ,
हजर्मावेथ, जेराह,
” इति जनयति स्म
।
उत्प.१०:२७:
“ हदोरम, उजल,
दिक्ला, ”
उत्प.१०:२८:
“ ओबलः, अबीमाएलः,
शेबा, ”
उत्प.१०:२९:
“ ओफीर्, हवीला,
जोबाब च।एते सर्वे
योक्तानस्य पुत्राः
आसन्। »
उत्पत्तिः
१०:३०: “ ते
मेशातः सेफरं प्रति
पूर्वदिशि पर्वतदेशपर्यन्तं
निवसन्ति स्म ।
»
उत्पत्तिः
१०:३१: “ एते
शेमस्य पुत्राः
स्वकुलं, स्वभाषानुसारं,
स्वदेशेषु, स्वराष्ट्रेषु
च सन्ति। »
उत्पत्तिः
१०:३२: “ एते
नूहस्य पुत्राणां
वंशजानां वंशजानां
वंशजानां स्वराष्ट्रेषु,
तेभ्यः च जलप्रलयानन्तरं
पृथिव्यां
प्रसृताः राष्ट्राः
उत्पन्नाः
उत्पत्तिः
११
भाषाभिः
पृथक्करणम्
उत्पत्तिः
११:१: “ सर्वा
पृथिवी एकभाषायाः,
एकवाक्यस्य च आसीत्
। ”
ईश्वरः
अत्र अस्य तथ्यस्य
तार्किकं परिणामं
स्मरणं करोति यत्
मानवजातिः सर्वा
एकस्मात् दम्पत्योः
अवतीर्णा अस्ति:
आदमः हव्वा च।
अतः वाच्यभाषा
सर्वेभ्यः वंशजेभ्यः
प्रसारिता आसीत्
।
उत्प
.११:२: " पूर्वदिशि
गच्छन्तः शिनारदेशे
एकं मैदानं प्राप्य
तत्र निवसन्ति
स्म । "
वर्तमान
इराक्-देशे "शिनार्"-भूमितः
"पूर्वदिशि" वर्तमान-इरान्-देशः
आसीत् । उच्चतरं
भूमिं त्यक्त्वा
ते पुरुषाः एकस्मिन्
समतलस्थाने समागताः,
"यूफ्रेटिस-टैग्रिस्"
(हिब्रू-भाषायां
फ्राट्-हिड्डेकेल्)
इति द्वयोः महानद्ययोः
सुजलं, उर्वरं
च स्वसमये अब्राहमस्य
भ्राता लूट् अपि
स्वमातुलात् विरहेण
निवसितुं एतत्
स्थानं चिनोति
स्म । महान् मैदानः
“ बाबेल ” इति
महान् नगरस्य निर्माणस्य
अनुकूलः भविष्यति,
यत् जगतः अन्त्यपर्यन्तं
प्रसिद्धं भविष्यति
।
उत्प.११:३:
“ ते परस्परं
अवदन्, आगच्छतु,
इष्टकाः कृत्वा
अग्नौ पचामः, इष्टका
च तेषां शिला आसीत्,
कोलतारं च तेषां
सीमेण्टः आसीत्
समागताः
पुरुषाः तंबूषु
न निवसन्ति स्म;
ते पक्त्वा इष्टकानां
निर्माणं आविष्कृतवन्तः
येन तेषां स्थायी
निवासस्थानानि
निर्मातुं शक्यन्ते
स्म । एषा आविष्कारः
सर्वेषां नगरानां
उत्पत्तिः अस्ति
। मिस्रदेशे तेषां
दासत्वकाले एतासां
इष्टकानां निर्माणं,
फारोस्य कृते रामसेसस्य
निर्माणार्थं,
इब्रानीनां दुःखस्य
कारणं भविष्यति।
भेदः अस्ति यत्
तेषां इष्टकाः
अग्नौ न पच्यन्ते,
अपितु पृथिवी-तृण-निर्मिताः
भविष्यन्ति, ते
मिस्र-देशस्य प्रज्वलित-सूर्ये
शोष्यन्ते।
उत्प.११:४:
“ ते पुनः अवदन्,
आगच्छतु, वयं स्वतः
एकं नगरं गोपुरं
च निर्मामः
यस्य शिखरं स्वर्गं
यावत् भवति , अस्माकं
नाम च स्थापयामः,
मा भूत् वयं समग्रपृथिव्याः
उपरि विकीर्णाः
भवेम
नूहस्य
पुत्राः तस्य वंशजाः
च पृथिव्यां विकीर्णाः,
परिव्राजकाः, सर्वदा
स्वगति-अनुकूलेषु
तंबूषु च निवसन्ति
स्म । अस्मिन्
प्रकाशने ईश्वरः
तस्मिन् क्षणे
केन्द्रितः अस्ति
यदा मानव-इतिहासस्य
प्रथमवारं मनुष्याः
कस्मिन्चित् स्थाने
स्थायिनिवासस्थानेषु
च निवसितुं निश्चयं
कृतवन्तः, एवं
प्रथमानि निषण्णजनाः
अभवन् अयं च प्रथमः
समागमः तान् विवादान्,
युद्धान्, मृत्युं
च जनयन्तं विरहं पलायितुं
प्रयत्नरूपेण
एकीकृत्य प्रेरयति।
ते नूहात् जलप्रलयपूर्वजनानाम्
दुष्टतां हिंसां
च ज्ञातवन्तः;
एतावत्पर्यन्तं
यत् ईश्वरः तान्
नाशयितुं प्रवृत्तः
आसीत्। तथा च समानानां
पुनरावृत्तीनां
जोखिमं अधिकतया
नियन्त्रयितुं
ते मन्यन्ते यत्
एकस्मिन् स्थाने
निकटतया समागत्य
एतां हिंसां परिहरितुं
सफलाः भविष्यन्ति।
उक्तिः- एकता बलम्।
बाबेलकालात् आरभ्य
सर्वे महान् आधिपत्यः,
महान् आधिपत्यः
च स्वस्य बलं संयोगस्य,
समागमस्य च आधारेण
स्थापितवन्तः
। पूर्वाध्याये
निमरोदराजस्य
उल्लेखः कृतः,
यः स्वसमये मानवतायाः
प्रथमः एकीकृतः
नेता आसीत् इति
भाति, सम्यक् बाबेलस्य
तस्य गोपुरस्य
च निर्माणेन
पाठः
निर्दिशति यत्
" यस्य गोपुरस्य
शिखरं आकाशं स्पृशति
." "स्वर्गं स्पृशतु"
इति एषः विचारः
स्वर्गे ईश्वरस्य
सहभागितायाः अभिप्रायं
सूचयति यत् मनुष्याः
तस्य विना कर्तुं
शक्नुवन्ति इति
दर्शयति तथा च
तेषां स्वसमस्यानां
परिहाराय, समाधानं
च कर्तुं विचाराः
सन्ति इति। सृष्टिकर्ता
ईश्वरस्य आव्हानात्
अधिकं न न्यूनं
किमपि नास्ति।
उत्प.११:५:
“ परमेश् वरः मनुष्यपुत्रैः
निर्मितं नगरं
गोपुरं च द्रष्टुं
अवतरत् । ”
एषा
केवलं एकः प्रतिबिम्बः
अस्मान् प्रकाशयति
यत् ईश्वरः पुनः
विद्रोहीविचारैः
सजीवस्य मानवतायाः
योजनां जानाति।
उत्प
.११:६: “ ततः परमेश्
वरः अवदत् , पश्य
प्रजाः एकाः सन्ति,
तेषां सर्वेषां
एकभाषा वर्तते,
तेषां कृते एतत्
एव कृतं, इदानीं
तेषां यत्किमपि
योजना आसीत्
तत् कर्तुं किमपि
न बाधते
बाबेलस्य
समयस्य स्थितिः
समकालीनसार्वभौमवादिनः
ईर्ष्याम् अनुभवन्ति
ये अस्य आदर्शस्य
स्वप्नं पश्यन्ति
यत् एकं जनं निर्मातुं
एकां भाषां वक्तुं
च। अस्माकं च सार्वत्रिकवादिनः,
तेषां निमरोदस्य
इव, अस्मिन् विषये
ईश्वरः किं चिन्तयति
इति चिन्तां न
कुर्वन्ति। तथापि
आदमस्य पापात्
परं १७४७ वर्षेषु
परमेश्वरः स्वस्य
मतं उक्तवान्,
प्रकटितवान् च
। यथा तस्य वचनं
सूचयति, मानवीयप्रकल्पस्य
विचारः तं न प्रीणयति,
दुःखितं च करोति
। तथापि पुनः तेषां
संहारस्य प्रश्नः
नास्ति । परन्तु
अवलोकयामः यत्
ईश्वरः विद्रोही
मानवतायाः उपसर्गस्य
प्रभावशीलतां
न विवादयति। तस्य
एकः एव दोषः अस्ति
तथा च तस्य कृते
अस्ति यत् ते यथा
यथा सङ्गृह्यन्ते
तथा तथा तं तिरस्कुर्वन्ति,
न पुनः तस्य सेवां
कुर्वन्ति, अथवा
दुर्बलतरं तस्य
मुखस्य पुरतः मिथ्यादेवतानां
सेवां कुर्वन्ति।
उत्पत्तिः
११:७: “ आगच्छतु,
अधः गत्वा तेषां
भाषां भ्रमयामः,
येन ते परस्परं
वाक् न अवगमिष्यन्ति
। "
ईश्वरस्य
समाधानं अस्ति
यत् " तेषां
भाषां भ्रमयामः,
येन ते परस्परं
वाक् न अवगमिष्यन्ति
।" अस्याः क्रियायाः
उद्देश्यं दिव्यचमत्कारस्य
कार्यान्वयनम्
अस्ति । क्षणमात्रेण
जनाः भिन्नाः भाषाः
वदन्ति स्म, परस्परं
न अवगत्य परस्परं
दूरं गन्तुं बाध्यन्ते
स्म । इष्टं एककं
भग्नं भवति
. अस्य अध्ययनस्य
विषयः पुरुषवियोगः
अद्यापि अस्ति,
सुसिद्धः ।
Gen.11:8:
“ ततः परमेश्
वरः तान् सर्व्वपृथिव्याः
उपरि विकीर्णवान्,
ते च नगरस्य निर्माणं
त्यक्तवन्तः .
ये
एकां भाषां वदन्ति
ते मिलित्वा परेभ्यः
दूरं कुर्वन्ति
। अतः " भाषाणां
" अस्य अनुभवस्य
अनन्तरमेव जनाः
विविधस्थानेषु
निवसन्ति यत्र
ते पाषाणेषु इष्टकासु
च नगराणि प्राप्नुयुः
। राष्ट्राणि निर्मिताः
भविष्यन्ति, तेषां
दोषाणां दण्डार्थं
ईश्वरः तान् परस्परं
विरुद्धं स्थापयितुं
समर्थः भविष्यति।
सार्वत्रिकशान्तिस्थापनार्थं
" बेबेल्
" इत्यस्य प्रयासः
असफलः अभवत् ।
उत्प.११:९:
“ अतः तत् बाबेल
इति उच्यते यतः
तत्र परमेश्वरः
सर्व्वपृथिव्याः
भाषां भ्रमितवान्,
ततः सर्व्वपृथिव्याः
मुखं प्रति तान्
विकीर्णवान्
"बाबेल"
इति नाम, यस्य अर्थः
"भ्रमः" इति ज्ञातव्यं
यतः एतत् जनान्
कथयति यत् ईश्वरः
तेषां सार्वभौमिकसंयोगस्य
प्रयासे कथं प्रतिक्रियां
दत्तवान्: " भाषाणां
भ्रमः पाठः
जगतः अन्त्यपर्यन्तं
मानवतां चेतयितुं
उद्दिष्टः आसीत्,
यतः परमेश्वरः
स्वस्य साक्ष्ये
एतत् अनुभवं प्रकाशयितुम्
इच्छति स्म, यत्
मूसां प्रति आज्ञापितवान्
यः एवं स्वस्य
पवित्रस्य बाइबिलस्य
प्रथमानि पुस्तकानि
लिखितवान् यत्
अद्यत्वे अपि वयं
पठामः। तत्कालीनविद्रोहिणः
विरुद्धं ईश्वरस्य
हिंसायाः प्रयोगः
न करणीयः आसीत्
। परन्तु जगतः
अन्ते अपि तथैव
न भविष्यति यदा
ईश्वरेण निन्दितस्य
एतस्य सार्वत्रिकसमागमस्य
पुनरुत्पादनं
कृत्वा तृतीयविश्वयुद्धस्य
अनन्तरं अन्तिमाः
जीविताः विद्रोहिणः
येशुमसीहस्य गौरवपूर्णपुनरागमनेन
नष्टाः भविष्यन्ति।
तदा तेषां "तस्य
क्रोधस्य" निवारणं
कर्तव्यं भविष्यति
यत्, तदतिरिक्तं
तस्य अन्तिमचयनितानां
वधस्य निर्णयः
कृतः यतः ते तस्य
संसारस्य सृष्टेः
आरभ्य तस्य पवित्रविश्रामदिवसस्य
प्रति निष्ठावान्
एव तिष्ठन्ति।
ईश्वरेण दत्तः
पाठः मानवतायाः
कदापि न अवलोकितः
तथा च निरन्तरं
सम्पूर्णे पृथिव्यां
महान् नगराणि निर्मिताः
यावत् ईश्वरः तान्
अन्यैः जनानां
वा महता परिमाणेन
घातकमहामारीभिः
वा नष्टं न कृतवान्।
शेमस्य
वंशजाः
आस्तिकानां
वर्तमानस्य एकेश्वरवादीनां
धर्माणां च पिता
अब्राहमस्य प्रति
उत्पत्तिः
११:१०: “ एताः
शेमस्य वंशजाः
सन्ति, शेमः शतवर्षं
जीवितवान्, जलप्रलयात्
वर्षद्वयानन्तरं
अर्फाक्सादस्य
जननं च अभवत् ।
शेमस्य
पुत्रः अर्फाक्सादः
१६५८ तमे वर्षे
(१६५६ + २) जन्म प्राप्नोत्
।
उत्पत्तिः
११:११: “ शेमः
अर्फाक्सादस्य
जन्मनः अनन्तरं
पञ्चशतवर्षाणि
जीवितवान्, ततः
सः पुत्रान् पुत्रीन्
च जनयति स्म .”
शेमस्य
मृत्युः २१५८ तमे
वर्षे ६०० वर्षे
(१०० + ५००) अभवत्
।
उत्प
.
अर्फाक्सादस्य
पुत्रः शेलाः १६९३
तमे वर्षे (१६५८
+ ३५) जन्म प्राप्नोत्
।
उत्प
.
अर्पच्स्चद्
इत्यस्य मृत्युः
२०९६ तमे वर्षे
४३८ (३५ + ४०३) वर्षीयः
अभवत् ।
उत्पत्तिः
११:१४: “ शेला
त्रिंशत् वर्षाणि
यावत् जीवितवान्,
ततः एबरः जनयति
स्म । ”
हेबरस्य
जन्म १७२३ तमे
वर्षे (१६९३ + ३०)
।
उत्प.११:१५:
“ एबरस्य
जन्मनः अनन्तरं
शेला चतुःशतत्रिवर्षं
यावत् जीवितवान्,
सः पुत्रकन्याश्च
जनयति स्म । ”
शेलाः
२१२६ (१७२३ + ४०३)
तमे वर्षे ४३३
(३० + ४०३) वयसि मृतः
।
उत्प.११:१६:
“ हेबरः चतुस्त्रिंशत्
वर्षाणि जीवितवान्,
ततः पेलेगं जनयति
स्म । ”
पेलेग्
इत्यस्य जन्म १७५७
तमे वर्षे (१७२३
+ ३४) अभवत् । तस्य जन्मसमये
उत्पत्तिः १०:२५
इत्यस्य अनुसारं
“ पृथिवी
विभक्तवती ” ईश्वरेण
बाबेलनगरे समागतानाम्
पुरुषाणां विभाजनार्थं
पृथक्करणाय च निर्मितैः
भाषितभाषाभिः
।
उत्प.११:१७:
“ पेलेगस्य
जन्मनः अनन्तरं
एबरः चतुःशतत्रिंशत्
वर्षाणि यावत्
जीवितवान्, ततः
सः पुत्रान् कन्याश्च
जनयति स्म । ”
हेबरः
२१८७ तमे वर्षे
(१७५७ + ४३०) ४६४ (३४
+ ४३०) वयसि मृतः
।
उत्प.११:१८:
“ पेलेगः
त्रिंशत् वर्षाणि
यावत् जीवितः रेउ
. ”
रेहुः
१७८७ तमे वर्षे
(१७५७ + ३०) जन्म प्राप्नोत्
।
उत्प.११:१९:
“ रेउजन्मनः
अनन्तरं पेलेगः
द्विशतं नववर्षं
यावत् जीवितवान्,
सः पुत्रकन्याश्च
जनयति स्म । ”
पेलेग्
इत्यस्य मृत्युः
१९९६ तमे वर्षे
(१७८७ + २०९) २३९ (३०
+ २०९) वर्षीयः अभवत्
। सम्भवतः स्वसमये
सम्पन्नस्य बाबेलगोपुरस्य
विद्रोहस्य कारणेन
आयुः क्रूरं लघुकरणं
प्रकाशयति।
उत्पत्तिः
११:२०: “ रेउ
द्वात्रिंशत्
वर्षाणि जीवित्वा
सेरुग् जनयति स्म
। ”
सेरुग्
१८१९ तमे वर्षे
(१७८७ + ३२) जन्म अभवत्
।
उत्प.११:२१:
“ रेवः सेरुगं
जनयित्वा द्विशतं
सप्तवर्षं यावत्
जीवितवान्, सः
पुत्रकन्याश्च
जनयति स्म । ”
रेहुः
२०९६ तमे वर्षे
(१८१९ + २०७) २३९ (३२
+ २०७) वयसि मृतः
।
उत्पत्तिः
११:२२: “ सेरुग्
त्रिंशत् वर्षाणि
यावत् जीवितः भूत्वा
नाहोरः जनयति स्म
। ”
नचोरस्य
जन्म १८४९ तमे
वर्षे (१८१९ + ३०)
।
उत्प
.
सेरुग्
२०४९ तमे वर्षे
(१८४९ + २००) २३० (३०
+ २००) वयसि मृतः
।
उत्प
.
तेराच्
इत्यस्य जन्म १८७८
तमे वर्षे (१८४९
+ २९) ।
उत्प
.
नचोरस्य
मृत्युः १९६८ तमे
वर्षे (१८४९ + ११९)
१४८ (२९ + ११९) वयसि
अभवत् ।
उत्प
.
अब्रामस्य
जन्म १९४८ तमे
वर्षे (१८७८ + ७०)
अभवत् ।
अब्रामस्य
प्रथमः वैधपुत्रः
इसहाकः भविष्यति
यदा सः १०० वर्षीयः
भविष्यति, तदा
२०४८ तमे वर्षे
,
उत्पत्तिः २१:५
इत्यस्य अनुसारम्:
" अब्रामस्य पुत्रः इसहाकः
जातः तदा शतवर्षीयः
आसीत्
अब्रामः
२१२३ तमे वर्षे
१७५ वर्षीयः मृतः
भविष्यति , उत्पत्तिः
२५:७ इत्यस्य अनुसारम्:
“ अब्राहमस्य जीवनस्य
वर्षाणि एतानि
सन्ति, सः पञ्चसप्ततिः
वर्षाणि जीवितवान् » .
उत्पत्तिः
११:२७: “ एताः
तेरहस्य वंशजाः
सन्ति, तेरा अब्रामः,
नाहोरः, हारानः
च जनयति स्म, हारनः
लूट् जनयति स्म
।
ध्यानं
कुर्वन्तु यत्
अब्रामः तेरहस्य
त्रयाणां पुत्राणां
मध्ये ज्येष्ठः
अस्ति। अतः सः
एव जातः यदा तस्य
पिता तेराः ७०
वर्षीयः आसीत्,
यथा पूर्वस्मिन्
श्लोके २६ निर्दिष्टम्।
उत्प.११:२८:
" ततः हारनः
स्वपितुः तेराहस्य
पुरतः स्वजन्मदेशे
कल्दीदेशस्य उरनगरे
मृतः । "
एतेन
मृत्युः व्याख्यायते
यत् पश्चात् लोटः
अब्रामस्य यात्रायां
किमर्थं गमिष्यति
स्म। अब्रामः तं
स्वस्य रक्षणे
गृहीतवान्।
कल्दीयानां
उरनगरे एव अब्रामः
जातः तथा च कल्दीयानां
बेबिलोने एव विद्रोही
इस्राएलः यिर्मयाहभविष्यद्वादिना
दानियलभविष्यद्वादिना
च काले बन्धने
नीतवान्।
उत्पत्तिः
११:२९: " अब्रामः
नाहोरः च भार्यां
गृहीतवन्तौ, अब्रामस्य
भार्यायाः नाम
सारा,
नाहोरस्य भार्यायाः
नाम मिलका, हारानस्य
पुत्री, मिल्कायाः
पिता, इस्कायाः
पिता च ।
अस्य
कालस्य गठबन्धनानि
अतीव सङ्गठनानि
सन्ति : नाहोरः
स्वभ्रातुः हरनस्य
पुत्री मिल्का
इत्यनेन सह विवाहं
कृतवान् । वंशजातिशुद्धिरक्षणार्थं
कृतस्य कर्तव्यस्य
आदर्शः आज्ञापालनं
च आसीत् । क्रमेण
इसहाकः स्वसेवकं
प्रेषयिष्यति
यत् सः स्वपुत्रस्य
इसहाकस्य कृते
अरामीयस्य लाबनस्य
निकटकुटुम्बात्
पत्नीं अन्वेषयिष्यति।
उत्पत्तिः
११:३०: “ सारा
च वन्ध्या आसीत्,
तस्याः अपत्यः
नासीत् । ”
एषा
बाँझता सृष्टिकर्ता
ईश्वरं स्वस्य
सृजनात्मकशक्तिं
प्रकाशयितुं शक्नोति;
एतत् तस्याः पतिः
अब्राम इव प्रायः
शतवर्षीयः भविष्यति
चेत् बालकं प्रसवयितुं
समर्थं कृत्वा।
इदं बांझत्वं भविष्यद्वाणीस्तरस्य
आवश्यकम् आसीत्,
यतः इसहाकः नूतनस्य
आदमस्य प्रकाररूपेण
प्रस्तुतः यस्य
अवतारं येशुमसीहः
स्वसमये करिष्यति;
उभौ पुरुषौ स्वकाले
“ दिव्यप्रतिज्ञापुत्रौ
” आस्ताम् । अतः
सर्वदा "ईश्वरस्य
पुत्रः" इति भविष्यद्वाणी
भूमिकायाः कारणात्
एव सः स्वयमेव
स्वपत्न्याः चयनं
न करिष्यति, यतः
येशुमांसस्य मध्ये
परमेश्वरः एव स्वप्रेरितान्
शिष्यान् च चयनं
करोति, अर्थात्
पिता आत्मा यः
तस्मिन् अस्ति,
यः तं जीवयति।
उत्पत्तिः
११:३१: " ततः
तेराः स्वपुत्रं
अब्रामम्, हारानपुत्रं
लोटं च स्वपुत्रपुत्रं
हारानपुत्रं, तस्य
स्नुषां सारां
च, तस्य पुत्रस्य
अब्रामस्य पत्नीं
च गृहीतवान्। ते
कल्दीदेशस्य उरं
एकत्र त्यक्त्वा
कनानदेशं गन्तुम्।
ते हाराननगरम्
आगत्य तत्र निवसन्ति
स्म
अब्रामसहितं
सम्पूर्णं कुटुम्बं
देशस्य उत्तरदिशि
चरणनगरे निवसति
स्म । एषा प्रथमयात्रा
तान् मानवतायाः
जन्मभूमिं समीपं
नयति । ते पूर्वमेव
अतिजनसंख्यायुक्तेभ्यः
पूर्वमेव अतीव
विद्रोहीभ्यः
च उर्वरसमृद्धस्य
समतलस्य बृहत्नगरेभ्यः
पृथक् भवन्ति
।
उत्प.११:३२:
“ तेरहस्य
दिवसाः द्विशतपञ्चवर्षाः
आसन्, तेराः हाराननगरे
मृतः । ”
१८७८
तमे वर्षे जन्म
प्राप्य तेरा २०८३
तमे वर्षे २०५
वर्षे मृतः ।
अस्य
अध्यायस्य अध्ययनस्य
अन्ते वयं पश्यामः
यत् आयुः १२० वर्षाणि
यावत् न्यूनीकर्तुं
परियोजना सम्पन्नतायाः
मार्गे अस्ति शेमस्य
"६०० वर्षाणां"
नाहोरस्य "१४८
वर्षाणां" अथवा
अब्राहमस्य "१७५
वर्षाणां" मध्ये
आयुः लघुत्वं स्पष्टम्
अस्ति । प्रायः
४ शताब्दयोः अनन्तरं
मोशेः सम्यक् १२०
वर्षाणि यावत्
जीविष्यति । ईश्वरेण
उद्धृता संख्या
पूर्णप्रतिरूपरूपेण
प्राप्स्यति।
अब्राहमस्य
अनुभवे परमेश्वरः
चित्रयति यत् सः
स्वयमेव स्वस्य
चयनितानाम् जीवनस्य
मोचनार्थं किं
कर्तुं सज्जः अस्ति,
येषां चयनं सः
स्वस्य सर्वेभ्यः
मानवजीवेभ्यः
करोति यत् ते तस्य
प्रतिबिम्बं धारयन्ति
वा इति। अस्मिन्
ऐतिहासिकदृश्ये
अब्राहमः पिता,
इसहाकः, पुत्ररूपेण
परमेश्वरः अस्ति
तथा च येशुमसीहे
पूर्तिः भविष्यति
तथा च तस्य स्वैच्छिकबलिदानेन
नूतननियमस्य जन्म
भविष्यति।
उत्पत्तिः
१२
पार्थिवकुलात्
विरहः
उत्प.१२:१:
“ प्रभुः
अब्रामम् अवदत्,
‘ स्वदेशात्,
स्वजनात्, तव पितुः
गृहात् च बहिः
गच्छ, यत्र अहं
त्वां दर्शयिष्यामि
।’”
परमेश्वरस्य
आज्ञानुसारं अब्रामः
स्वस्य पार्थिवकुटुम्बं,
स्वपितुः गृहं
त्यक्त्वा गमिष्यति,
अस्माभिः च अस्मिन्
क्रमेण द्रष्टव्यं
यत् परमेश्वरः
उत्पत्तिः २:२४
मध्ये आध्यात्मिकं
अर्थं दत्तवान्,
तस्य वचनस्य यत्
उक्तं यत् " अतः पुरुषः
स्वपितरं स्वमातरं
च त्यक्त्वा स्वपत्न्या
सह लसति, ते च एकं
मांसं भविष्यन्ति
अब्रामः " स्वपितरं मातरं
च त्यक्त्वा "
ख्रीष्टस्य भविष्यद्वाणी-आध्यात्मिक-भूमिकायां
प्रवेशं कर्तुं
अर्हति यस्य कृते
केवलं "वधूः
," तस्य निर्वाचितसङ्घः
गण्यते। शारीरिकसम्बन्धाः
आध्यात्मिक उन्नतेः
बाधकाः सन्ति येषां
परिहारः निर्वाचितैः
कर्तव्यः, यत्
ते येशुमसीहेन
सृष्टिकर्ता परमेश्वरः
YaHWéH इत्यनेन सह प्रतीकात्मकप्रतिमायां
" एकं मांसं
" कर्तुं सफलाः
भवेयुः।
उत्प.१२:२:
“ अहं त्वां
महत् राष्ट्रं
करिष्यामि, अहं
त्वां आशीर्वादं
दास्यामि, अहं
तव नाम महत् करिष्यामि,
त्वं च आशीर्वादः
भविष्यसि .”
अब्रामः
बाइबिलस्य प्रथमः
पितृपुरुषः भविष्यति,
यः एकेश्वरवादिनः
“विश्वासिनः पिता”
इति स्वीकृतवन्तः।
सः बाइबिले अपि
अस्ति, परमेश्वरस्य
प्रथमः सेवकः यस्य
जीवनस्य विवरणं
दीर्घकालं यावत्
अनुसृत्य प्रकाशितं
भविष्यति।
उत्प.१२:३:
“ ये त्वां
आशीर्वादं ददति
तेषां आशीर्वादं
दास्यामि, त्वां
शापं कुर्वतां
च शापं करिष्यामि,
पृथिव्याः सर्वे
कुलाः त्वयि धन्याः
भविष्यन्ति .”
अब्रामस्य
यात्राः, समागमाः
च एतस्य प्रमाणं
दास्यन्ति, पूर्वमेव
च मिस्रदेशे यदा
फारोः सारायाः
सह निद्रां कर्तुम्
इच्छति स्म, अब्रामः
स्वजीवनस्य रक्षणार्थं
यत् उक्तवान् तदनुसारं
सा तस्य भगिनी
इति विश्वासं कृतवान्।
एकस्मिन् दर्शने
परमेश्वरः तस्मै
अवदत् यत् सारा
एकस्य भविष्यद्वादिस्य
पत्नी अस्ति, सः
प्रायः मृतः।
अस्य
श्लोकस्य द्वितीयः
भागः, " पृथिव्याः
सर्वे कुटुम्बाः
भवतः धन्याः भविष्यन्ति
," तस्य पूर्तिं
यहूदागोत्रस्य
दाऊदस्य पुत्रे,
इस्राएलस्य पुत्रे,
अब्रामस्य पुत्रे
इसहाकस्य पुत्रे
येशुमसीहे प्राप्स्यति।
अब्रामस्य उपरि
एव परमेश्वरः स्वस्य
क्रमिकौ सन्धिद्वयं
निर्मास्यति ये
तस्य मोक्षस्य
मानकानि प्रस्तुतयन्ति।
यतः एतेषां मानकानां
विकासः प्रतीकात्मकप्रकारात्
वास्तविकप्रकारं
प्रति गन्तुं अभवत्;
यथा पापी मनुष्यः
ख्रीष्टस्य पुरतः
तस्य पश्चात् वा
जीवति।
Gen.12:4:
“ ततः अब्रामः
प्रस्थितवान्,
यथा यहोवा तस्मै
उक्तवान्, लोटः
च तेन सह प्रस्थितवान्,
अब्रामः पञ्चसप्ततिवर्षीयः
आसीत् यदा सः हारानतः
निर्गतवान्
७५
वर्षीयस्य अब्रामस्य
जीवनस्य दीर्घः
अनुभवः पूर्वमेव
अस्ति । ईश्वरं
श्रोतुं अन्वेष्टुं
च एषः अनुभवः अवश्यं
प्राप्तव्यः; यत्
तस्मात् विरक्तमानवतायाः
शापान् आविष्कृत्य
क्रियते। यदि परमेश्वरः
तं आहूतवान् तर्हि
अब्रामः तं अन्विष्यमाणः
इति कारणतः अस्ति,
अतः यदा परमेश्वरः
तस्मै स्वं प्रकटितवान्
तदा सः तस्य आज्ञापालनं
कर्तुं त्वरितवान्।
तथा च एतत् हितकरं
आज्ञापालनं उत्प.२६:५
मध्ये उद्धृते
अस्मिन् श्लोके
स्वपुत्राय इसहाकस्य
पुष्टिः स्मरणं
च भविष्यति: “ यतः
अब्राहमः
मम वाणीं पालितवान्,
मम आज्ञां, मम आज्ञां,
मम नियमं, मम नियमं
च पालितवान् अब्रामः
एतानि वस्तूनि
केवलं तदा एव स्थापयितुं
शक्नोति स्म यदा
परमेश्वरः तानि
तस्य समक्षं प्रस्तुतं
करोति स्म। परमेश्वरस्य
एषा साक्ष्यं अस्मान्
प्रकाशयति यत्
बाइबिले न उल्लिखितानि
बहवः कार्याणि
सम्पादितानि।
बाइबिलम् अस्मान्
केवलं मानवजीवनस्य
दीर्घकालीन-अस्तित्वस्य
सारांशं प्रस्तुतं
करोति। तथा च १७५
वर्षाणां मनुष्यस्य
जीवनं केवलं ईश्वरः
एव वक्तुं शक्नोति
यत् सः निमेषे
निमेषे, सेकेण्डे
सेकेण्डे किं जीवितवान्,
परन्तु अस्माकं
कृते आवश्यकवस्तूनाम्
सारांशः एव पर्याप्तः।
अतः,
अब्रामस्य कृते
परमेश्वरस्य आशीर्वादः
तस्य आज्ञापालनस्य
आधारेण अस्ति,
अस्माकं सर्वः
बाइबिलस्य तस्य
भविष्यद्वाणीनां
च अध्ययनं व्यर्थं
भविष्यति यदि वयम्
अस्य आज्ञापालनस्य
महत्त्वं न अवगच्छामः
यतोहि येशुमसीहः
अस्मान् स्वस्य
उदाहरणरूपेण दत्तवान्
यत् योहनः ८:२९
मध्ये उक्तवान्
यत् " यः
मां प्रेषितवान्
सः मया सह अस्ति;
सः मां केवलं न
त्यक्तवान्, यतः
अहं सर्वदा तस्य
प्रसन्नतां
करोमि achieved by doing " what is pleasant " to the person
you want please अतः विश्वासः,
सच्चा धर्मः, जटिलः
विषयः नास्ति,
अपितु ईश्वरस्य
स्वस्य च प्रियः
कृतः सरलः प्रकारः
सम्बन्धः अस्ति।
अस्माकं
अन्त्यकाले यत्
लक्षणं उद्भवति
तत् बालकानां मातापितृणां,
राष्ट्रियाधिकारिणां
च अवज्ञायाः। ईश्वरः
एतानि वस्तूनि
व्यवस्थापयति
यत् विद्रोही,
कृतघ्ना वा उदासीनाः
प्रौढाः तेषां
दुष्टतायाः कारणात्
सः स्वयमेव किं
अनुभवति इति आविष्करोति
. एवं ईश्वरेण निर्मिताः
कर्माणि उद्घोषेभ्यः,
भाषणेभ्यः च बहु
अधिकं उच्चैः उद्घोषयन्ति,
तस्य धार्मिकं
क्रोधं, धार्मिकं
निन्दां च व्यक्तं
कर्तुं।
उत्पत्तिः
१२:५: “ अब्रामः
स्वपत्नीं सारां
भ्रातुः पुत्रं
लोटं च सर्वसम्पत्त्या
सह हाराननगरे प्राप्तैः
सेवकैः सह गृहीत्वा
कनानदेशं गन्तुं
प्रस्थिताः, कनानदेशं
च आगतवन्तः
कनान-नगरात्
ईशानदिशि हारन-नगरं
स्थितम् अस्ति
। अब्रामः हारानतः
पश्चिमदिशि दक्षिणदिशि
गत्वा कनानदेशं
प्रविष्टवान्।
उत्पत्तिः
१२:६: “ अब्रामः
शेकेम इति स्थानं
यावत् मोरे ओकवृक्षान्
यावत् भूमिं गतः,
तदा कनानीजनाः
तस्मिन् देशे आसन्
किं
अस्माभिः भवन्तं
स्मारयितव्यम्
? “ कनानीजनाः
” दिग्गजाः सन्ति,
परन्तु तदा अब्रामस्य
एव विषये किम्
? जलप्रलयः हि अद्यापि
अतीव समीपे एव
आसीत्, अब्रामः
च विशालस्य परिमाणं
भवितुम् अर्हति
स्म । कनानप्रवेशः
सः एतेषां दिग्गजानां
उपस्थितिं न निवेदयति,
यत् युक्तं यदि
सः स्वयमेव अद्यापि
अस्मिन् नियमे
अस्ति । दक्षिणदिशि
गत्वा अब्रामः
वर्तमानगलीलदेशं
लङ्घ्य वर्तमानसमरियादेशं
शेकेमनगरं प्राप्तवान्
। इयं सामरियादेशः
येशुमसीहेन विशेषाधिकारप्राप्तः
सुसमाचारप्रचारस्य
स्थानं भविष्यति।
तत्र सः "समरी-महिलायां"
तस्याः परिवारे
च विश्वासं प्राप्नोत्,
यस्य गृहे प्रथमवारं
तेषां महतीं आश्चर्यं
जातं यत् एकः यहूदी-प्रवेशः
अनुमतः।
उत्प.१२:७:
“तदा याहवेहः
अब्रामस्य समक्षं
प्रकटितः भूत्वा
अवदत्, “अहं तव वंशजेभ्यः
एतत् भूमिं दास्यामि।”
तत्र अब्रामः तस्य
समक्षं
प्रकटितस्य याहवेहस्य
कृते वेदीं निर्मितवान्
।
परमेश्वरः
प्रथमं वर्तमानकालस्य
सामरियां अब्रामस्य
समक्षं स्वं दर्शयितुं
चयनं कृतवान्,
यः तत्र वेदीं
निर्माय एतत् समागमं
पवित्रं करिष्यति,
यत् ख्रीष्टस्य
यातनायाः क्रूसस्य
भविष्यद्वाणीप्रतीकं
भवति। एषः विकल्पः
येशुमसीहेन तस्य
प्रेरितैः च देशस्य
भविष्यस्य सुसमाचारप्रचारस्य
कडिं सूचयति। अस्मात्
एव स्थानात् ईश्वरः
तस्मै घोषयति यत्
सः एतत् देशं स्वसन्ततिभ्यः
दास्यति इति। परन्तु
कः, यहूदी वा ख्रीष्टीयः
वा ? यहूदीनां पक्षे
ऐतिहासिकतथ्यानां
अभावेऽपि एषा प्रतिज्ञा
नूतनपृथिव्यां
पूर्तये ख्रीष्टस्य
निर्वाचितानाम्
विषये दृश्यते;
यतः ख्रीष्टस्य
निर्वाचिताः अपि
विश्वासेन धार्मिकतायाः
सिद्धान्तानुसारं
अब्रामस्य प्रति
प्रतिज्ञातवंशजाः
सन्ति।
उत्प.१२:८:
“ सः ततः बेथेलस्य
पूर्वदिशि स्थितं
पर्वतं प्रति गत्वा
स्वस्य तंबूम्
अस्थापयत्, पश्चिमदिशि
बेथेलः, पूर्वदिशि
ऐ च आसीत्, तत्र
यह्वेहस्य कृते
वेदीं निर्मितवान्,
यहोवा इति नाम
च आह्वयत्
दक्षिणदिशि
अवतरन् अब्रामः
बेथेल-ऐ-योः मध्ये
स्थिते पर्वते
शिबिरं कृतवान्
। ईश्वरः द्वयोः
नगरयोः अभिमुखीकरणं
निर्दिशति। बेथेलस्य
अर्थः "ईश्वरस्य
गृहम्" इति अब्रामः
पश्चिमदिशि अर्थात्
यरुशलेमस्य निवासस्थानस्य
मन्दिरस्य च यत्
अभिमुखीकरणं दास्यति
तस्मिन् स्थापयति,
येन परमेश्वरस्य
पवित्रतायाः, तस्य
गृहस्य, प्रति
प्रवेशे सति, अधिकारिणः
पूर्वदिशि उदयमानं
सूर्यं प्रति पृष्ठं
कुर्वन्ति, प्राच्यदेशः।
पूर्वदिशि ऐ नगरं
यस्य मूलस्य अर्थः
अस्ति : शिलाराशिः,
भग्नावशेषः वा
पर्वतः स्मारकः
च । ईश्वरः अस्मान्
स्वस्य न्यायं
प्रकाशयति यत्
परमेश्वरस्य गृहे
निर्वाचितानाम्
प्रवेशद्वारस्य
विपरीतभागे पूर्वदिशि
केवलं भग्नावशेषाः,
शिलाराशिः च सन्ति।
अस्मिन् प्रतिबिम्बे
अब्रामस्य पुरतः
स्वतन्त्रतायाः
मार्गद्वयं उद्घाटितम्
आसीत् : पश्चिमदिशि,
बेथेलः जीवनं च,
पूर्वदिशि वा ऐः
मृत्युः च। सौभाग्येन
सः पूर्वमेव YaHWéH इत्यनेन
सह जीवनं चिनोति
स्म ।
उत्प.१२:९:
“ अब्रामः
दक्षिणदिशि गच्छन्
यात्रां कुर्वन्
आसीत् .”
ज्ञातव्यं
यत् कनानदेशस्य
अस्मिन् प्रथमे
पारगमने अब्रामः
"येबुस्"नगरं
न गच्छति, यत् दाऊदस्य
भविष्यस्य नगरस्य
नाम: यरुशलेमम्,
यत् एवं तस्य सर्वथा
उपेक्षितम् अस्ति।
उत्प.१२:१०:
“ तदा देशे
दुर्भिक्षः अभवत्,
अब्रामः तत्र निवासार्थं
मिस्रदेशं गतः,
यतः देशे दुर्भिक्षः
तीव्रः आसीत् .
यथा
स्यात्, यस्मिन्
काले याकूबस्य
पुत्रः योसेफः
अथवा इस्राएलः
मिस्रदेशस्य प्रथमः
वजीरः भविष्यति,
तस्मिन् काले दुर्भिक्षः
एव अब्रामः मिस्रदेशं
प्रेषितवान् ।
तस्य तत्रानुभवाः
अस्य अध्यायस्य
अधोलिखितेषु श्लोकेषु
कथिताः सन्ति ।
अब्रामः
शान्तः अपि भयङ्करः
पुरुषः अस्ति।
अतीव सुन्दरीं
स्वपत्नीं सरायं
गृहीत्वा वधः भविष्यति
इति भयात् सः तां
स्वभगिनीरूपेण
अर्धसत्यं प्रस्तुतुं
निश्चितवान् ।
एतेन युक्त्या
फारो तं प्रसन्नं
कृत्वा धनं, शक्तिं
च ददाति इति मालैः
आच्छादितवान्
। एतत् प्राप्य
परमेश्वरः फारों
व्याधिभिः प्रहरति
सः च ज्ञायते यत्
सरायः तस्य पत्नी
अस्ति। ततः सः
अब्रामम् अपसारयति,
यः मिस्रदेशं त्यजति
धनिकः, शक्तिशाली
च। एषः अनुभवः
इब्रानीनां वासस्य
भविष्यवाणीं करोति
ये मिस्रदेशे दासत्वेन
भूत्वा तस्य सुवर्णं
धनं च स्वैः सह
गृहीत्वा त्यक्ष्यन्ति।
एषा च शक्तिः शीघ्रमेव
तस्य कृते अतीव
उपयोगी भविष्यति।
उत्पत्तिः
१३
अब्रामस्य
लोटस्य वियोगः
मिस्रदेशात्
प्रत्यागत्य अब्रामः
तस्य परिवारः,
तस्य भ्राता लूटः
च बेथेल्-नगरं
प्रत्यागच्छन्ति,
यत्र सः परमेश्वरस्य
आह्वानार्थं वेदीं
स्थापितवान् आसीत्
। यदा ते सर्वे
बेथेल-ऐ-योः मध्ये
अर्थात् “ईश्वरस्य
गृहस्य” “भग्नावशेषस्य”
च मध्ये स्थिते
अस्मिन् स्थाने
सन्ति । तेषां
सेवकानां मध्ये
कलहस्य अनन्तरं
अब्रामः लोटात्
पृथक् भवति, तस्मै
यत् दिशं गन्तुम्
इच्छति तस्य विकल्पं
ददाति । लोटः च
एतस्य लाभं गृहीत्वा
समतलं तस्य उर्वरतां
च चिनोति स्म, समृद्धेः
प्रतिज्ञां कृतवान्।
श्लोकः १० कथयति
यत्: “ लोटः
नेत्राणि उत्थाप्य
सर्वत्र यरदननद्याः
समतलं दृष्टवान्
यत् सर्वत्र जलं
भवति स्म।यह्वेहः
सदोम-गमोरा-देशयोः
नाशात् पूर्वं,
तत् परमेश् वरस्य
उद्यानं इव आसीत्,
मिस्रदेशवत्, सोअरपर्यन्तं
उपत्यका अद्य आंशिकरूपेण
"मृतसागरेन" आच्छादितं
दण्डं यत् सः स्वपुत्रीद्वयेन
सह पलायते, परमेश्वरस्य
दयायाः कारणात्
यः तं चेतयितुं
द्वौ स्वर्गदूतं
प्रेषयिष्यति
यत्र सः निवसति
तत्र सदोमतः निर्गन्तुं
प्रेरयिष्यति
यत्र सः निवसति:
“अधुना सदोमस्य
जनाः दुष्टाः आसन्,
YaHWéH विरुद्धे च महान्
पापिनः आसन् ।
”
अतः
अब्रामः पर्वतस्य
“ईश्वरस्य गृहस्य”
बेथेलस्य समीपे
एव स्थितवान् ।
उत्प.१३:१४-१८:
“ लोटस्य
विरहस्य अनन्तरं
परमेश् वरः अब्रामम्
अवदत् , तव नेत्राणि
उत्थाप्य यस्मात्
स्थानात् स्तः
तत्र उत्तरं दक्षिणं
च पूर्वपश्चिमं
च पश्य, यतः त्वं
यत् भूमिं पश्यसि
तत् सर्वं अहं
त्वां तव वंशजं
च सदा दास्यामि,
अहं तव वंशजं
पृथिव्याः रजः
इव करिष्यामि ,
येन यदि
कोऽपि रजः गणयितुं
शक्नोति पृथिवी
, तव वंशजाः अपि
गण्यन्ते, तस्याः
दीर्घतायां विस्तारे
च भूमिं गच्छन्तु,
यतः अब्रामः स्वतंबूम्
आकृष्य हेब्रोनस्य
समीपे स्थितानां
ओकवृक्षाणां मध्ये
निवसति स्म ।
लोटं
विकल्पं दत्त्वा
अब्रामः तत् भागं
प्राप्नोति यत्
परमेश्वरः तस्मै
दातुम् इच्छति
तत्र पुनः सः स्वस्य
आशीर्वादान् प्रतिज्ञां
च नवीनीकरोति।
तस्य " बीजस्य
" तुलना " पृथिव्याः रजः
" इत्यनेन सह, मानवात्मनः,
शरीरस्य, आत्मायाः
च उत्पत्तिः अन्त्यः
च, उत्पत्तिः २:७
अनुसारं, उत्पत्तिः
१५:५ मध्ये " स्वर्गस्य
नक्षत्राणां "
तुलनायाः पुष्टिः
भविष्यति
उत्पत्तिः
१४
शक्तिद्वारा
वियोगः
पूर्वदिशि
चत्वारः राजानः
यद् उपत्यकायाः
पञ्चराजैः सह युद्धं
कर्तुं आगच्छन्ति
यत्र सदोमः अस्ति,
यत्र लोटः निवसति।
पञ्च नृपाः पराजिताः
बद्धाः भवन्ति,
तथैव लोटः । चेतितः
अब्रामः तस्य साहाय्यार्थं
आगत्य सर्वान्
बन्धकान् मुक्तं
करोति । निम्नलिखित
श्लोकस्य रुचिः
अवलोकयामः।
उत्प.१४:१६:
“ सः सर्वाणि
धनानि पुनः आनयत्,
भ्रातरं लोटं च
स्ववस्तूनि, स्त्रियः
जनान् च पुनः आनयत्
.
यथार्थतः
केवलं लोटस्य कृते
एव अब्रामः हस्तक्षेपं
कृतवान् । परन्तु
तथ्यं कथयन् परमेश्वरः
एतत् वास्तविकतां
मुखौटं कृत्वा
लूटस्य प्रति स्वस्य
निन्दां प्रेरयति
यः दुष्टानां नगरे
निवासस्य दुष्टं
विकल्पं कृतवान्।
उत्पत्तिः
१४:१७: " अब्रामः
केदोर्लाओमेरं
तस्य सह स्थितान्
राजान् च पराजय्य
प्रत्यागत्य सदोमराजः
तस्य सङ्गमे शरीया
उपत्यकायां निर्गतवान्,
या राज्ञः उपत्यका
अस्ति
विजेतायाः
धन्यवादः अवश्यं
दातव्यः। "शवेः"
इति शब्दस्य अर्थः-
सादा; यत् लोटं
प्रलोभितवान्
तस्य चयनं च प्रभावितं
कृतवान्।
उत्पत्तिः
१४:१८: “ सलेमनगरस्य
राजा मल्किसेदेकः
रोटिकां मद्यं
च आनयत्, सः परमेश्वरस्य
याजकः आसीत् .”
सलेमनगरस्य
अयं राजा “ परमेश्वरस्य
याजकः ” आसीत् ।
तस्य नाम्नः अर्थः-
“मम राजा न्यायः”
इति । तस्य उपस्थितिः
हस्तक्षेपश्च
जलप्रलयस्य अन्त्यात्
पृथिव्यां सच्चिदानन्दस्य
आराधनायाः निरन्तरतायां
प्रमाणं ददाति,
यत् अब्रामस्य
कालस्य मनुष्याणां
विचारेषु अतीव
वर्तमानं वर्तते।
परन्तु एते सच्चिदानन्दस्य
उपासकाः तस्य उद्धारयोजनायाः
विषये सर्वथा अनभिज्ञाः
सन्ति यत् परमेश्वरः
अब्रामस्य तस्य
वंशजानां च भविष्यद्वाणी-अनुभवानाम्
माध्यमेन प्रकाशयिष्यति।
उत्पत्तिः
१४:१९: “ सः
अब्रामम् आशीर्वादं
दत्त्वा अवदत्,
स्वर्गपृथिव्याः
प्रभुः परमेश्वरस्य
अब्रामः धन्यः
भवतु!” » २.
परमेश्वरस्य
अस्य आधिकारिकप्रतिनिधिस्य
आशीर्वादः तस्य
आशीर्वादस्य अधिकं
पुष्टिं करोति
यत् परमेश्वरः
अब्रामस्य कृते
प्रत्यक्षतया
व्यक्तिगतरूपेण
दत्तवान्।
उत्पत्तिः
१४:२०: “ धन्यः
परमेश्वरः, यः
भवतः शत्रून् भवतः
हस्ते समर्पितवान्,
अब्रामः च तस्मै
सर्वस्य दशमांशं
दत्तवान्
मल्किसेदेकः
अब्रामस्य आशीर्वादं
ददाति परन्तु तस्य
विजयस्य कारणं
न दातुं सावधानः
भवति; सः तत् " परमेश्वरस्य
यस्य अस्ति " इति
आरोपयति शत्रून् स्वहस्ते
समर्पितवान् ”
इति । तथा च, अस्माकं
समीपे अब्रामस्य
परमेश्वरस्य नियमानाम्
आज्ञापालनस्य
ठोस उदाहरणं अस्ति
यतः सः " सर्वस्य
दशमांशं " मल्किसेदेकं
दत्तवान् यस्य
नामस्य अर्थः अस्ति
यत् "मम राजा न्यायः
अस्ति अतः दशमांशस्य
एषः नियमः पृथिव्यां
जलप्रलयस्य समाप्तेः
आरभ्य सम्भवतः
“जलप्रलयस्य" पूर्वमपि
आसीत्।
उत्पत्तिः
१४:२१: " सदोमराजः
अब्रामम् अवदत्,
मम कृते व्यक्तिं
ददातु, धनं च गृहाण
।"
सदोमराजः
अब्रामस्य ऋणी
अस्ति यत् सः स्वजनस्य
उद्धारं कृतवान्।
अतः सः स्वसेवायाः
राजकीयरूपेण दातुम्
इच्छति।
उत्प
.
याह्वेह
परमेश्वरस्य
" अस्तित्वस्य
स्मरणार्थं परिस्थितेः
लाभं लभते , एकमात्रस्य
" स्वर्गपृथिव्याः
स्वामी "; येन राजा
दुष्टतायाः माध्यमेन
यत् धनं प्राप्नोति
तस्य एकमात्रः
स्वामी भवति।
उत्पत्तिः
१४:२३: “ अहं
भवतः सर्वस्मात्
किमपि न गृह्णामि,
न तावत् सूत्रं,
न च जूतापात्रं,
मा भूत् त्वं वदसि,
मया अब्रामः धनिकः
कृतः, मम कृते किमपि
न! »
अस्मिन्
वृत्तौ अब्रामः
सदोमराजाय साक्ष्यं
ददाति यत् सः केवलं
स्वभ्रातुः लूट्
इत्यस्य उद्धाराय
एव अस्मिन् युद्धे
आगतः। अब्रामः
ईश्वरवत् अस्य
राजानस्य निन्दां
करोति यः दुष्टे,
विकृतिषु, हिंसायां
च जीवति। अयोग्यतया
प्राप्तं धनं तिरस्कृत्य
च एतत् स्पष्टं
करोति।
उत्पत्तिः
१४:२४: " केवलं
युवकाः यत् खादितवन्तः,
मया सह गतानां
च भागं, अनेर, एश्कोल,
ममरे च भागं गृह्णीयुः
।
परन्तु
अब्रामस्य एषः
चयनः केवलं तस्य,
परमेश्वरस्य सेवकस्य,
विषये वर्तते,
तस्य सेवकाः च
अर्पितधनस्य स्वभागं
ग्रहीतुं शक्नुवन्ति।
उत्पत्तिः
१५
गठबन्धनेन
वियोगः
उत्पत्तिः
१५:१: “ एतेषां
पश्चात् अब्रामस्य
समीपं दर्शनेन
परमेश्वरस्य वचनं
आगतं, सः अवदत्,
अब्राम, मा भयम्;
अहं तव कवचः, तव
फलं बहु महत् भविष्यति
.”
अब्रामः
एकः शान्तः पुरुषः
अस्ति यः क्रूरजगति
जीवति, अतः एकस्मिन्
दर्शने परमेश्वरः,
तस्य मित्रं YaHWéH,
तं आश्वासयितुं
आगच्छति: " अहं
भवतः कवचः अस्मि,
भवतः फलं च अतीव
महत् भविष्यति
उत्प.१५:२:
“ अब्रामः
उत्तरितवान्, प्रभुः,
त्वं मां किं दास्यसि,
अहं निःसन्ततिं
गच्छामि, मम गृहस्य
उत्तराधिकारी
च दमिश्कस्य एलिजेर्
अस्ति .”
अब्रामः
स्वस्य वैधपत्न्याः
सारायाः बाँझत्वात्
पितृत्वं न शक्नुवन्
इति दुःखं प्राप्नोत्
। सः च जानाति यत्
यदा सः म्रियते
तदा तस्य सम्पत्तिं
निकटबन्धुः उत्तराधिकारं
प्राप्स्यति:
" दमिश्कस्य
एलिएजर "। सिरियादेशस्य
एतत् “ दमिश्क
” नगरं कियत् पुरातनम्
इति गमनसमये अवलोकयामः
।
उत्प.
१५:३: " अब्रामः
अवदत्, पश्य, त्वया
मम बीजं न दत्तम्,
मम गृहे यः जातः
सः मम उत्तराधिकारी
भविष्यति ."
अब्रामः
स्वस्य वंशजानां
कृते कृतानि प्रतिज्ञानि
न अवगच्छति यतः
तस्य कोऽपि नास्ति,
निःसन्ततिः सन्।
उत्प.१५:४:
" तदा परमेश्वरस्य
वचनं तस्य समीपम्
आगतं यत्, अयं भवतः
उत्तराधिकारी
न भविष्यति, किन्तु
यः भवतः स्वशरीरात्
आगच्छति सः भवतः
उत्तराधिकारी
भविष्यति ."
ईश्वरः
तस्मै वदति यत्
सः वस्तुतः बालस्य
पिता भविष्यति।
उत्प.१५:५:
“ सः तं बहिः
आनयन् अवदत्, स्वर्गं
पश्य, ताराश्च
गणय यदि त्वं तान्
गणयितुं शक्नोषि।सः
तं अवदत्, “तव सन्तानं
तथैव भविष्यति
.”
अब्रामस्य
कृते दत्तस्य अस्य
दर्शनस्य अवसरे
परमेश्वरः अस्मान्
तस्य अर्थस्य प्रतीकात्मकं
कुञ्जीम् प्रकाशयति
यत् सः “ तारा
” इति शब्दाय आध्यात्मिकरूपेण
ददाति। मूलतः उत्पत्तिः
१:१५ मध्ये उद्धृता
"तारकस्य
" भूमिका " पृथिव्यां
प्रकाशं दातुं
" अस्ति तथा च एषा
भूमिका पूर्वमेव
अब्रामस्य अस्ति,
यम् ईश्वरः एतदर्थं
आहूय पृथक् कृतवान्,
परन्तु एषा सर्वेषां
विश्वासिनां अपि
भविष्यति ये तस्य
विश्वासस्य ईश्वरसेवायाश्च
दावान् कुर्वन्ति।
ध्यानं कुर्वन्तु
यत् दान.१२:३ इत्यस्य
अनुसारं निर्वाचितानाम्
अनन्तकाले प्रवेशे
" तारा
" इति स्थितिः
दीयते : " ये च बुद्धिमन्तः
स्वर्गस्य
तेजः इव प्रकाशन्ते,
ये च बहवः
धर्मं प्रति प्रेषयन्ति
ते तारा इव अनन्तकालं
यावत् प्रकाशयिष्यन्ति
“तारकस्य ” प्रतिबिम्बं
केवलं तेषां कृते
ईश्वरस्य चयनात्
आरोपितं भवति ।
उत्पत्तिः
१५:६: “ अब्रामः
यहोवायां विश्वासं
कृतवान्, तस्य
श्रेयः च तस्मै
धर्मं दत्तवान्
.”
अयं
श्लोकः श्रद्धायाः
परिभाषायाः आधिकारिकतत्त्वं,
विश्वासेन न्याय्यतायाः
सिद्धान्तस्य
च निर्माणं करोति
। न हि विश्वासः
प्रबुद्धः, न्याय्यः,
विश्वासयोग्यः
च अन्यत् किमपि
अस्ति। ईश्वरस्य
विश्वासः केवलं
तस्य इच्छायाः,
तस्य सर्वस्य च
प्रियस्य विषये
प्रबुद्धज्ञानेन
एव वैधः भवति, अन्यथा
सः अवैधः भवति।
परमेश्वरे विश्वासः
अस्ति यत् सः केवलं
तान् आशीर्वादं
ददाति ये तस्य
आज्ञापालनं कुर्वन्ति,
अब्राम इव येशुमसीहस्य
सम्यक् उदाहरणं
च इव।
अब्रामस्य
उपरि परमेश्वरस्य
एषः न्यायः भविष्यद्वाणीं
करोति यत् सः सर्वेषां
उपरि आनयिष्यति
ये तस्य सदृशं
कार्यं करिष्यन्ति,
तेषां समये प्रस्तावितस्य
आग्रहितस्य च दिव्यसत्यस्य
समाने आज्ञापालने।
उत्प.१५:७:
“ ततः
परमेश् वरः तम्
अवदत् , अहं
परमेश् वरः अस्मि,
यः त्वां कल्दीदेशस्य
उरतः बहिः आनयत्
, यत् ते भवद्भ्यः
एतत् भूमिं स्वामित्वं
दातुं प्रदातुम्
.”
अब्रामेण
सह स्वस्य सन्धिस्य
प्रस्तुतीकरणस्य
प्रस्तावनारूपेण
परमेश्वरः अब्रामस्य
स्मरणं करोति यत्
सः तं कल्दीयानां
उरतः बहिः आनयत्।
इदं सूत्रं निष्कासन.२०:२
मध्ये उद्धृतानां
परमेश्वरस्य
"दश आज्ञानां"
प्रथमस्य प्रस्तुतीकरणस्य
आदर्शरूपेण निर्मितम्
अस्ति: " अहं भवतः
परमेश्वरः YaHWéH अस्मि,
यः भवन्तं मिस्रदेशात्
दासत्वगृहात्
बहिः आनयत्
उत्प.१५:८:
“ अब्रामः
अवदत्, भगवन्, अहं
कथं ज्ञास्यामि
यत् अहं तत् धारयिष्यामि?
»
अब्रामः
याह्वेहं चिह्नं
याचते।
उत्प.१५:९:
“ ततः परमेश्
वरः तम् अवदत्
, त्वां त्रिवर्षीयं
गोधूमं, त्रिवर्षीयं
बकं, त्रिवर्षीयं
मेषं, कपोतं, कपोतं
च नय .”
उत्पत्तिः
१५:१०: “ अब्रामः
एतान् सर्वान्
पशून् आदाय अर्धभागे
कृत्वा प्रत्येकं
खण्डं विपरीतरूपेण
स्थापयति स्म,
किन्तु सः पक्षिणां
भागं न कृतवान्
.”
परमेश्वरस्य
उत्तरस्य अब्रामस्य
च कार्यस्य व्याख्यायाः
आवश्यकता वर्तते।
अयं यज्ञसमारोहः
साझेदारीविचारस्य
आधारेण भवति यत्
गठबन्धनं प्रविशन्तयोः
पक्षयोः विषये
वर्तते अर्थात्
वयं मिलित्वा भागं
कुर्मः। मध्ये
छिन्नाः पशवः ख्रीष्टस्य
शरीरस्य प्रतीकं
भवन्ति यत् एकत्वेन
परमेश्वरस्य तस्य
निर्वाचितस्य
च मध्ये आध्यात्मिकरूपेण
भागं भविष्यति।
मेषाः मनुष्यस्य
ख्रीष्टस्य च प्रतिरूपाः
सन्ति, किन्तु
पक्षिणां मनुष्यस्य
एषा प्रतिमा नास्ति,
यः परमेश्वरेण
प्रेषितः ख्रीष्टः
भविष्यति। अतः
आकाशीयचिह्नत्वेन
सन्धौ दृश्यन्ते
किन्तु न छिन्नन्ति।
येशुना पापस्य
प्रायश्चित्तं
केवलं पार्थिवनिर्वाचितानाम्
कृते एव भविष्यति,
न तु स्वर्गदूतानां
कृते।
उत्प
१५:११: “ शवपक्षिणः
शवस्य उपरि प्रहारं
कृतवन्तः, अब्रामः
तान् बहिः निष्कासितवान्
.”
परमेश्वरेण
भविष्यद्वाणी
कृतायां योजनायां
केवलं दुष्टानां
विद्रोहिणां च
शवः एव शिकारपक्षिभ्यः
भोजनरूपेण दत्ताः
भविष्यन्ति, यदा
मसीहः उद्धारकः
गौरवपूर्णः पुनरागमनं
भविष्यति। अन्त्यकाले
एतत् दैवं तेषां
विषये न भविष्यति
ये ख्रीष्टे तस्य
नियमैः च परमेश्वरेण
सह सन्धिं कुर्वन्ति।
एवं प्रकाशितानां
पशूनां शवः ईश्वरस्य
अब्रामस्य च अतीव
महती पवित्रता
अस्ति। अब्रामस्य
कार्यं न्याय्यम्
अस्ति यतोहि तथ्यानि
ख्रीष्टस्य पवित्रतायाः
भविष्यस्य अन्तिमभाग्यस्य
च विषये भविष्यद्वाणीयाः
विरोधं न कुर्वन्ति।
उत्प
.
एषा
निद्रा सामान्या
नास्ति। इयं " गभीरा निद्रा
" अस्ति, यथा परमेश्वरः
आदमस्य एकस्मात्
पृष्ठपार्श्वात्
स्त्रियं, तस्य
" सहायकं
" निर्मातुं यस्मिन्
स्थापयति स्म ।
अब्राम इत्यनेन
सह यत् सन्धिः
करोति तस्य भागत्वेन
परमेश्वरः तस्मै
अस्य “ साहाय्यस्य
” कृते दत्तं भविष्यद्वाणी
अर्थं प्रकाशयिष्यति
यत् ख्रीष्टे परमेश्वरस्य
प्रेमस्य विषयः
भविष्यति। वस्तुतः
केवलं रूपे एव
ईश्वरः तं स्वस्य
शाश्वतसन्निधौ
प्रवेशार्थं म्रियते,
एवं तस्य अनन्तजीवने
अर्थात् सत्यजीवने
प्रवेशस्य पूर्वानुमानं
करोति, यत् सिद्धान्तं
वदति यत् कोऽपि
मनुष्यः ईश्वरं
दृष्ट्वा जीवितुं
न शक्नोति।
"
महान् अन्धकारः
" इत्यस्य अर्थः
अस्ति यत् ईश्वरः
तं पार्थिवजीवनं
प्रति अन्धं करोति
यत् सः तस्य मनसि
भविष्यद्वाणीप्रकृतेः
आभासीप्रतिमानां
निर्माणं करोति,
यत्र स्वयं परमेश्वरस्य
प्रादुर्भावः,
उपस्थितिः च सन्ति
एवं अन्धकारे निमग्नः
अब्रामः वैधं
“ भयम् ” अनुभवति
। अपि च, एतेन तस्य
सृष्टिकर्ता ईश्वरस्य
भयंकरं चरित्रं
रेखांकितम् अस्ति
यः तस्मै वदति।
Gen.15:13:
“ ततः परमेश्
वरः अब्रामम् अवदत्
- ज्ञातव्यं यत्
भवतः वंशजाः अस्वस्थे
देशे परदेशीयाः
भविष्यन्ति, ते
चतुःशतवर्षाणि
दासाः, पीडिताः
च भविष्यन्ति .”
ईश्वरः
अब्रामस्य कृते
भविष्यं घोषयति,
यत् तस्य वंशजानां
कृते आरक्षितम्
अस्ति।
"...
भवतः वंशजाः
परदेशीयाः भविष्यन्ति
यस्मिन् देशे तेषां
न भविष्यति ": एतत्
मिस्रदेशं निर्दिशति।
"...
ते तत्र
दासाः भविष्यन्ति
": एकस्य नूतनस्य
फारोस्य परिवर्तनं
प्रति यः योसेफं
न जानाति स्म, हिब्रू
यः स्वपूर्ववर्ती
भव्यवजीयरः अभवत्।
एतत् दासत्वं मूसाकाले
सिद्धं भविष्यति।
"...
ते च चतुर्शतवर्षपर्यन्तं
उत्पीडिताः भविष्यन्ति
": एतत् न केवलं
मिस्रदेशस्य उत्पीडनं,
अपितु अधिकव्यापकरूपेण
अब्रामस्य वंशजान्
प्रभावितं करिष्यति
यावत् ते कनानदेशे
परमेश्वरेण प्रतिज्ञातं
तेषां राष्ट्रभूमिं
न धारयन्ति।
उत्पत्तिः
१५:१४: “ किन्तु
अहं यस्य राष्ट्रस्य
सेवां करिष्यन्ति
तस्य न्यायं करिष्यामि,
ततः ते महता धनेन
बहिः आगमिष्यन्ति
.”
अस्मिन्
समये लक्षितं राष्ट्रं
केवलं मिस्रदेशः
एव, यत् ते त्यक्ष्यन्ति,
प्रभावीरूपेण
तस्य सर्वाणि धनं
स्वैः सह नीत्वा।
ध्यानं कुर्वन्तु
यत् अस्मिन् श्लोके
ईश्वरः पूर्वश्लोके
उल्लिखितं "अत्याचारं"
मिस्रदेशाय न आरोपयति।
एतेन उक्तं " चतुःशतवर्षाणि
" केवलं मिस्रदेशे
एव न प्रवर्तन्ते
इति तथ्यं पुष्टयति
।
उत्पत्तिः
१५:१५: “ त्वं
शान्तिपूर्वकं
पितृणां समीपं
गत्वा सुवृद्धावस्थायां
दफनः भविष्यसि
.”
यथा
ईश्वरः तस्मै घोषितवान्
तथा सर्वं सिद्धं
भविष्यति। सः हेब्रोन्नगरे
मकपेलागुहायां
अब्रामः स्वजीवने
हित्तीयात् क्रीतभूमौ
दफनः भविष्यति।
उत्पत्तिः
१५:१६: “ चतुर्थजन्मनि
ते पुनः अत्र आगमिष्यन्ति
यतः अमोरीजनानाम्
अधर्मः अद्यापि
न पूर्णः .”
एतेषु
अमोरीजनेषु हित्तीनां
अब्रामेन सह सुसम्बन्धः
अस्ति, यम् ते महान्
परमेश्वरस्य प्रतिनिधिं
मन्यन्ते। अतः
ते तस्य समाधिस्थानस्य
भूमिं विक्रेतुं
सहमताः सन्ति।
परन्तु " चतुर्णां पीढीनां
" अथवा " चतुःशतवर्षाणां
" मध्ये स्थितिः
भिन्ना भविष्यति
तथा च कनानजनाः
ईश्वरेण न समर्थितविद्रोहस्य
दहलीजं प्राप्तवन्तः
भविष्यन्ति तथा
च ते सर्वे स्वभूमिं
इब्रानीभ्यः त्यक्तुं
विनाशिताः भविष्यन्ति
ये तस्याः राष्ट्रियभूमिं
करिष्यन्ति।
कनानदेशीयानां
कृते एतां विनाशकारीं
परियोजनां अधिकतया
अवगन्तुं अस्माभिः
स्मर्तव्यं यत्
नूहः कनानस्य शापं
दत्तवान् यः तस्य
पुत्रस्य हामस्य
प्रथमः पुत्रः
आसीत् । अतः प्रतिज्ञातभूमिः
नूहेन परमेश्वरेण
च शापितेन हामवंशजेन
अस्य निवासः आसीत्।
तेषां विनाशः केवलं
ईश्वरेण पृथिव्यां
स्वप्रयोजनानां
सिद्ध्यर्थं निर्धारितकालस्य
विषयः आसीत् ।
उत्प
.
अस्मिन्
संस्कारे मनुष्यप्रज्वलितवह्निः
निषिद्धः । एतस्य
सिद्धान्तस्य
उल्लङ्घनस्य साहसं
कृत्वा हारूनस्य
पुत्रद्वयं एकस्मिन्
दिने ईश्वरेण भक्षितौ
भविष्यतः। अब्रामः
ईश्वरं चिह्नं
याचितवान् आसीत्
तत् च द्विधा विच्छिन्नपशूनां
मध्ये गच्छन्त्याः
स्वर्गाग्निरूपेण
आगतं। एतादृशी
एव परमेश्वरः स्वस्य
सेवकानां कृते
यथा एलियाह-भविष्यद्वादिनां
कृते बाल-भविष्यद्वादिनां
कृते साक्ष्यं
ददाति यस्य समर्थनं
विदेशीय-राज्ञी
अहाब-राजस्य पत्नी
च ईजेबेल-नामकेन
करोति। तस्य वेदी
जले मग्नवती, परमेश्वरेण
प्रेषितः अग्निः
वेदीं एलियाहेन
सज्जीकृतं जलं
च भक्षयिष्यति,
परन्तु मिथ्याभविष्यद्वादिनां
वेदी तस्य अग्निना
उपेक्षिता भविष्यति।
उत्प
.
अस्य
१५ अध्यायस्य अन्ते
अयं श्लोकः तस्य
पुष्टिं करोति,
तस्य मुख्यविषयः
खलु तस्य गठबन्धनस्य अस्ति
यः निर्वाचितानाम्
अन्येभ्यः मनुष्येभ्यः
पृथक् करोति येन
ते ईश्वरेण सह
एतत् गठबन्धनं
भागं कुर्वन्ति
तस्य सेवां च कुर्वन्ति।
इब्रानीभ्यः
प्रतिज्ञातस्य
भूमिस्य सीमाः
ताभ्यां
अतिक्रमन्ति यत्
राष्ट्रं कनानविजयानन्तरं
गृह्णीयात्। परन्तु
परमेश्वरः स्वस्य
प्रस्तावे सीरिया-अरब-देशयोः
विशालान् मरुभूमिं
समावेशयति ये पूर्वदिशि
"यूफ्रेटिस्
"-नद्याः सङ्गच्छन्ति
तथा च शूर-मरुभूमिः
यः " मिस्र " इस्राएल-देशात्
पृथक् करोति एतेषां
मरुभूमिनां मध्ये
प्रतिज्ञातभूमिः
ईश्वरस्य उद्यानस्य
रूपं गृह्णाति।
भविष्यद्वाणी-आध्यात्मिक-पाठे
" नद्यः
" जनानां प्रतीकं
भवन्ति, अतः परमेश्वरः
अब्रामस्य वंशजस्य
विषये भविष्यद्वाणीं
कर्तुं शक्नोति,
अर्थात् ख्रीष्टस्य
विषये यः इस्राएल-मिस्र-देशयोः
परे स्वस्य उपासकान्
तस्य चयनितान्
च प्राप्स्यति,
पश्चिमे "यूरोपे"
यत् प्रकाशितवाक्यम्
९:१४ मध्ये " महानदी
यूफ्रेटिस् "
इति नाम्ना प्रतीकितम्
अस्ति
उत्पत्तिः
१५:१९: " केनियानां,
केनिजीनां, कदमोनीनां
च भूमिः "।
उत्पत्तिः
१५:२०: “ हित्तीनां,
पेरिजीयानां, रेफाइमानां
च, ”
उत्पत्तिः
१५:२१: “ अमोरी-कनानी-गिर्गाशी-यबूसी-जनानाम्
.”
अब्रामस्य
समये एतानि नामानि
कनानदेशं निर्माय
निवासं कुर्वन्तः
नगरेषु समागतानां
कुटुम्बानां निर्दिशन्ति
स्म । तेषु रेफाइमः
सन्ति ये अन्येभ्यः
अधिकं जलप्रलयपूर्वजनानाम्
विशालं मानकं संरक्षितवन्तः
भविष्यन्ति यदा
यहोशूः " चतुःपुस्तकानां
" अथवा " चतुःशतवर्षाणां
" अनन्तरं प्रदेशं
गृह्णाति।
अब्रामः
परमेश्वरस्य योजनायाः
द्वयोः सन्धियोः
कुलपतिः अस्ति।
तस्य वंशजाः मांसद्वारा
बहवः वंशजान् जनयिष्यन्ति
ये परमेश्वरेण
चयनितेषु जनासु
जायन्ते, परन्तु
तेन न निर्वाचिताः।
अतः , मांसाधारितः
एषः प्रथमः सन्धिः
तस्य उद्धारप्रकल्पं
विकृत्य तस्य अवगमनं
भ्रमयति, यतः मोक्षः
केवलं सन्धिद्वये
विश्वासस्य कार्ये
एव अवलम्बते। शरीरस्य
खतना इब्रानीपुरुषस्य
उद्धारं न कृतवान्
यद्यपि परमेश्वरेण
तत् अपेक्षितम्
आसीत्। यत् तस्य
उद्धारं प्राप्तुं
समर्थं कृतवान्
तत् तस्य आज्ञाकारीकार्यं
यत् तस्य परमेश्वरे
विश्वासं विश्वासं
च प्रकाशयति स्म,
पुष्टिं च करोति
स्म। तथा च एषा
एव वस्तु यत् नूतननियमे
मोक्षस्य शर्तं
स्थापयति, यस्मिन्
ख्रीष्टे विश्वासः
परमेश्वरेण प्रकाशितानां
आज्ञानां, नियमानाम्,
ईश्वरीयसिद्धान्तानां
च आज्ञापालनस्य
कार्यैः, सम्पूर्णे
बाइबिले, जीवितं
भवति। ईश्वरेण
सह पूर्णसम्बन्धे
अक्षरस्य शिक्षा
आत्मायाः बुद्ध्या
प्रकाशिता भवति;
अत एव येशुः अवदत्
यत् " अक्षरं
हन्ति, आत्मा तु
जीवनं ददाति ।"
उत्पत्तिः
१६
वैधताद्वारा
वियोगः
उत्प
.
Gen.16:2:
“ ततः सारा
अब्रामम् अवदत्,
पश्य, परमेश्वरः
मां वन्ध्यां कृतवान्,
मम सेवकस्य समीपम्
आगच्छतु, कदाचित्
मम तया सन्तानं
भविष्यति।अब्रामः
सारायाः स्वरं
श्रुतवान्
उत्पत्तिः
१६:३: " ततः अब्रामस्य पत्नी
सारायः मिस्रदेशीयां
हागारं स्वदासीं
गृहीत्वा अब्रामस्य
पतिं अब्रामस्य
कृते दत्तवती,
यतः अब्रामः कनानदेशे
दशवर्षं यावत्
निवसति स्म
सरायस्य
उपक्रमस्य कारणेन
अस्य दुर्भाग्यपूर्णस्य
विकल्पस्य आलोचना
अस्माकं कृते सुलभा,
परन्तु धन्यदम्पत्योः
समक्षं यथा प्रस्तुता
तथा स्थितिं पश्यन्तु।
तस्य
गर्भात्
बालकः भविष्यति।
किन्तु सः तस्य
वन्ध्यायाः पत्नीं
सरायस्य विषये
न अवदत्। अपि च,
अब्रामः स्वघोषणासु
स्पष्टीकरणार्थं
स्वस्य सृष्टिकर्तारं
न आह्वयति स्म
। सः ईश्वरस्य
सार्वभौम-इच्छानुसारं
तस्य समीपे वक्तुं
प्रतीक्षते स्म
। अत्र च अस्माभिः
अवश्यमेव अवगन्तव्यं
यत् एतत् व्याख्यानस्य
अभावः सम्यक् एतस्य
मानवीयस्य उपक्रमस्य
उत्तेजनार्थं
उद्दिष्टः आसीत्
यया परमेश्वरः
आशीर्वादस्य प्रतिज्ञायाः
दृष्ट्या अवैधं
विपरीतं सृजति,
परन्तु उपयोगी,
इसहाकस्य उपरि
निर्मितस्य भविष्यस्य
इस्राएलस्य पुरतः
स्थापयितुं, युद्धप्रियं
प्रतिस्पर्धात्मकं
च स्पर्धां, प्रतिद्वन्द्वी
अपि च शत्रुः अपि।
ईश्वरः अवगच्छत्
यत् मनुष्यस्य
विकल्पानां पुरतः
स्थापितानां शुभाशुभयोः
मार्गद्वयस्य
अतिरिक्तं "गाजरं
यष्टिः च" उभौ अपि
समानरूपेण आवश्यकौ
यत् विद्रोहिणः
"गर्दभः" अग्रे
गन्तुं शक्नोति।
इस्माइलस्य जन्म,
अब्रामस्य पुत्रः
अपि, इतिहासे अन्तिमरूपं
यावत् अरबदण्डस्य
निर्माणस्य अनुकूलं
भविष्यति, धार्मिकं,
इस्लामम् (अधीनता;
अस्य स्वाभाविकतया
वंशानुगतरूपेण
च विद्रोहिणां
जनानां कृते विडम्बनस्य
ऊर्ध्वता)।
उत्पत्तिः
१६:४: “ सः हागारस्य
समीपं गत्वा सा
गर्भवती अभवत्,
सा गर्भवतीं दृष्ट्वा
स्वस्वामिनीं
अवमाननापूर्वकं
पश्यति स्म .
मिस्रदेशस्य
हागरस्य स्वामिन्याः
प्रति एषा अवमाननापूर्णा
मनोवृत्तिः अद्यत्वे
अपि अरबमुस्लिमजनानाम्
विशेषता अस्ति
। तथा च ते सर्वथा
गलताः न सन्ति
यतोहि पाश्चात्यजगत्
ईश्वरीयस्य ख्रीष्टेशुनाम्ना
सुसमाचारप्रचारस्य
अपारं सौभाग्यं
अवहेलितवान्।
अतः अयं मिथ्या
अरबधर्मः ईश्वरः
महान् इति निरन्तरं
घोषयति यदा पश्चिमेण
स्वविचारपञ्जिकाभ्यः
तं मेटितम्।
अस्मिन्
श्लोके दत्तं चित्रं
अस्माकं अन्त्यकालस्य
सटीकस्थितिं चित्रयति,
यतः पाश्चात्य-ईसाईधर्मः,
विकृतः अपि, साराय
इव पुनः पुत्रान्
न जनयति, अन्धकारस्य
आध्यात्मिक-बाँझतायां
च मज्जति। उक्तिः
च अन्धानां देशे
एकनेत्राः राजानः।
उत्पत्तिः
१६:५: “ ततः
सारा अब्रामम्
अवदत्, मम अपमानः
भवतः उपरि अस्ति,
मया मम दासः भवतः
कोष्ठे स्थापितः,
सा च सा गर्भवतीं
दृष्ट्वा मां अवमाननापूर्वकं
पश्यति स्म, मम
भवतः च मध्ये यहोवा
न्यायाधीशः भवतु!
»
उत्पत्तिः
१६:६: “ अब्रामः
सारायम् अवदत्,
पश्य तव दासी तव
शक्तिं धारयति,
तस्याः सह यथा
हितकरं दृश्यते
तथा कुरु, अतः सारा
तस्याः दुष्कृतं
कृतवान्, हागारः
तस्याः पलायितवान्
अब्रामः
उत्तरदायित्वं
गृह्णाति, अस्य
अवैधजन्मस्य प्रेरणाकारिणी
इति सः सारायं
न दोषयति। एवं
च, आरम्भादेव वैधता
अवैधतायाः विषये
स्वस्य नियमं आरोपयति
स्म तथा च एतस्य
पाठस्य अनुसरणं
कृत्वा इतः परं
विवाहाः केवलं
एकस्यैव निकटपरिवारस्य
जनान् एकीकृत्य
भविष्यस्य इजरायल्
यावत् तस्य राष्ट्रियरूपं
च दासत्वं मिस्रदेशात्
पलायनस्य अनन्तरं
प्राप्तं च न करिष्यति।
उत्पत्तिः
१६:७: “ याहवेहस्य
दूतः तां प्रान्तरे
जलस्रोतस्य समीपे
शूरमार्गे स्थितस्य
वसन्तस्य समीपे
अवाप्तवान् .”
ईश्वरस्य
हागारस्य च मध्ये
एषः प्रत्यक्षः
आदानप्रदानः केवलं
अब्रामस्य धन्यत्वस्य
कारणेन एव सम्भवः
भवति। ईश्वरः तां
शूर-मरुभूमिषु
प्राप्नोत्, यत्
तंबू-उष्ट्रयोः
अन्नं निरन्तरं
अन्विष्यमाणानां
परिव्राजक-अरब-जनानाम्
गृहं भविष्यति
जलस्रोतः हागारस्य
जीवनसाधनम् आसीत्,
सा च "जीवनजलवसन्तस्य"
सम्मुखीभवति, यः
तस्याः सेवकत्वं
तस्याः प्रचुरं
भाग्यं च स्वीकुर्वितुं
प्रोत्साहयितुं
आगच्छति
उत्प.१६:८:
“ सः अवदत्,
हागर, सरायस्य
दासी, कुतः आगच्छसि,
कुत्र गच्छसि,
सा अवदत्, अहं सारायतः
पलाययामि, मम स्वामिनी
हागारः
उभयोः प्रश्नयोः
उत्तरं ददाति यत्
भवन्तः कुत्र गच्छन्ति?
उत्तरम् - अहं पलायनं
करोमि। भवान्
कुतः अस्ति? उत्तरम्
- सरायात् मम स्वामिनी।
उत्प
.
महान्
न्यायाधीशः तस्मै
विकल्पं न त्यजति,
सः पुनरागमनं विनयं
च आज्ञापयति, यतः
वास्तविकसमस्या
तस्य स्वामिनीयाः
कृते दर्शितस्य
अवमाननस्य कारणेन
अभवत्, या तस्याः
बांझत्वं विहाय,
तस्य वैधस्वामिनी
एव तिष्ठति, तस्याः
सेवः, सम्मानः
च कर्तव्यः।
उत्पत्तिः
१६:१०: “ याहवेहस्य
दूतः तां अवदत्,
अहं तव वंशजान्
असंख्याधिकं करिष्यामि
.”
YaHWéH तं
“गाजरं” अर्पयित्वा
प्रोत्साहयति
। सः तस्मै वंशजं
प्रतिज्ञायते
" एतावता
बहुसंख्याकाः
यत् तस्याः गणना
असम्भवः भविष्यति
|" मा भूत्, एषः जनसमूहः
शारीरिकः भविष्यति
न तु आध्यात्मिकः।
यतः परमेश् वरस्
य वचनानि नूतनसन्
तिस् य स्थापनपर्यन्तं
केवलं इब्रानीवंशजैः
एव वहन्ति। परन्तु
अवश्यं, कोऽपि
निश्छलः अरबः बाइबिले
इब्रानीभिः लिखितं
तस्य मानकं स्वीकृत्य
परमेश्वरस्य सन्धिं
प्रविष्टुं शक्नोति।
तथा च तस्य प्रादुर्भावात्
आरभ्य मुस्लिमकुरानः
एतत् मानदण्डं
न पूरितवान्। एतत्
येशुमसीहेन प्रमाणीकृतानां
बाइबिलसत्यानाम्
आरोपं, आलोचनां,
विकृतं च करोति।
इस्माइलस्य
कृते अब्रामस्य
कृते पूर्वमेव
प्रयुक्तं व्यञ्जनं
प्रयुज्य " एतावन्तः
यत् तेषां गणना
न सम्भवति " इति
वयं अवगच्छामः
यत् एते केवलं
मानवप्रसाराः
एव न तु अनन्तजीवनाय
चयनिताः चयनिताः।
ईश्वरेण प्रस्ताविताः
तुलनाः सर्वदा
एतादृशानां शर्तानाम्
अधीनाः भवन्ति
येषां पूर्तयः
अवश्यं करणीयः।
उदाहरणम् : " आकाशस्य
तारा " इति यत्किमपि
धार्मिकं कार्यं
निर्दिशति यस्मिन्
" पृथिव्याः
प्रकाशः " भवति
। परन्तु किं प्रकाशः
? केवलं ईश्वरेण
वैधं कृतं सत्यप्रकाशं
स्वर्गेषु " सदा प्रकाशयितुं
" योग्यं " तारकं " करोति
इति दानस्य मते।
१२:३, यतः ते यथार्थतया
" बुद्धिमान्
" भविष्यन्ति
तथा च ईश्वरस्य
अनुसारं यथार्थतया "
धर्मं उपदिष्टाः
" भविष्यन्ति
।
उत्प.१६:११:
“ परमेश्
वरस् य दूतः तां
अवदत् , पश्य , त्वं
गर्भवती असि, पुत्रं
प्रसविष् यति,
तस् य नाम इस् माएल
इति कथयिष्यसि,
यतः परमेश् वरः
तव दुःखं श्रुतवान्
.”
उत्प.१६:१२:
“ सः वन्यगर्दभः
इव भविष्यति, तस्य
हस्तः सर्वेषां
विरुद्धं भविष्यति,
सर्वेषां हस्तः
तस्य विरुद्धं
भविष्यति, सः सर्वेषां
भ्रातृणां विरुद्धं
निवसति .”
ईश्वरः
इस्माइलस्य, तस्य
अरबवंशजानां च
तुलनां " वन्यगर्दभेन
" करोति, यः पशुः
स्वस्य विद्रोही
हठिचरित्रेण प्रसिद्धः
अस्ति; अपि च “ क्रूरः ”
इति उच्यमानत्वात्
क्रूरः । अतः सः
वशः, पालतू, प्रलोभनं
वा कर्तुं न शक्नोति।
संक्षेपेण सः न
प्रेम्णा प्रेम्णा
न अनुमन्यते, सः
च स्वभ्रातृभ्यः
अपरिचितेभ्यः
च आक्रामकं आनुवंशिकं
स्वजीनेषु वहति
ईश्वरेण स्थापितः
प्रकाशितः च एषः
न्यायः अतीव महत्त्वपूर्णः
अस्ति, अस्मिन्
अन्त्यकाले, इस्लामधर्मस्य
दण्डात्मकां भूमिकां,
ईश्वरस्य कृते,
अवगन्तुं यत् मिथ्या
ईसाईधर्मेन तस्मिन्
काले युद्धं कृतम्
आसीत् यदा ईसाई
" प्रकाशः
" केवलं " अन्धकारः " आसीत्
पूर्वजभूमिं प्रति
प्रत्यागमनात्
आरभ्य इजरायल्-देशः
पुनः तस्य लक्ष्यं
जातः, तथैव पश्चिमदेशः
अमेरिकनशक्त्या
रक्षितः क्रिश्चियन
इति लेबलं कृतवान्,
यत् ते बहुदोषं
विना "महान शैतानः"
इति वदन्ति सत्यमेव
यत् किञ्चित्
"शैतानः" "महानः"
इति ज्ञातुं शक्नोति।
इस्माइलं,
"ईश्वरः श्रुतवान्"
इति नामं जनयित्वा,
विवादस्य बालकं,
परमेश्वरः अब्रामस्य
परिवारस्य अन्तः
अधिकं पृथक्त्वं
सृजति। बेबेल्
प्रयोगे निर्मितानाम्
भाषाणां शापं वर्धयति
। परन्तु यदि सः
दण्डस्य साधनं
सज्जीकरोति तर्हि
सः जगतः अन्त्यपर्यन्तं
स्वस्य क्रमिकसङ्घद्वये
मनुष्याणां विद्रोही
व्यवहारं पूर्वमेव
जानाति इति कारणतः
एव।
उत्प.१६:१३:
“ सा अट्टा
एल रोइ इति आह्वयति
स्म यः तया सह उक्तवान्
आसीत्, यतः सा अवदत्,
किं मया अत्र किमपि
दृष्टम्, तस्य
मां दृष्ट्वा।
»
अट्टा
एल रोइ इति नामस्य
अर्थः अस्ति यत्
त्वं द्रष्टा ईश्वरः
असि। परन्तु पूर्वमेव
ईश्वरस्य नामकरणस्य
एषा उपक्रमः तस्य
श्रेष्ठतायाः
विरुद्धं आक्रोशः
एव। अनेकविधानुवादितस्य
अस्य श्लोकस्य
शेषः अस्मिन् विचारे
समाहितः अस्ति
। हागारः विश्वासं
कर्तुं न शक्नोति।
सा अल्पसेविका
दैवं दृष्ट्वा
प्रकाशयन्तं महान्
प्रजापतिः ईश्वरस्य
ध्यानस्य विषयः
आसीत्। एतस्य अनुभवस्य
अनन्तरं सा किं
भयं कर्तुं शक्नोति
?
उत्प
16:14 अतः तस्य
कूपस्य नाम लहाई
रोईकूपः इति अभवत्;
कादेशस्य बरेदस्य
च मध्ये अस्ति
.
यत्र
ईश्वरः प्रकटितः
तत्र पार्थिवस्थानानि
प्रतिष्ठितानि
सन्ति, परन्तु
मनुष्याः यत् सम्मानं
ददति तत् प्रायः
तेषां मूर्तिपूजकात्मना
कारणेन भवति, यत्
तेषां तस्य सह
सामञ्जस्यं न करोति।
Gen
16:15 “ हागारः अब्रामं
पुत्रं जनयति स्म,
अब्रामः तस्य पुत्रस्य
नाम इस्माइल इति
आह्वयति
स्म ।
इस्माइलः
खलु अब्रामस्य
प्रामाणिकः पुत्रः
अस्ति, सर्वेभ्यः
अपि च तस्य प्रथमः
बालकः यस्य प्रति
सः स्वाभाविकतया
आसक्तः भविष्यति।
किन्तु सः पूर्वं
ईश्वरेण घोषितस्य
प्रतिज्ञापुत्रः
नास्ति। यद्यपि
ईश्वरेण चयनितं
तथापि तस्मै दत्तं
" इस्माइल
" इति नाम, यस्य
अर्थः " ईश्वरः
श्रुतवान् " इति
सर्वेभ्यः अपि
अधिकं हागारस्य
दुःखस्य आधारेण
अस्ति, यः तस्याः
स्वामिना तस्याः
स्वामिना च कृतनिर्णयानां
शिकारः अस्ति परन्तु
द्वितीयार्थे
अब्रामस्य सारायस्य
च दोषे अपि अवलम्बते
यत् ते क्षणिकरूपेण
विश्वासं कृतवन्तः
यत् हागारेन मिस्रदेशीयेन
गर्भितः अयं पुत्रः
पुष्टिः अर्थात्
"पूर्तिः" परमेश्वरस्य
घोषणायाः सिद्धिः
च आसीत्। दोषस्य
रक्ताभः परिणामः
जगतः अन्त्यपर्यन्तं
भविष्यति।
ईश्वरः
मानवचिन्तनस्य
क्रीडायां प्रविष्टः
अस्ति तस्य कृते
च अत्यावश्यकं
सिद्धं भवति यत्
विवादस्य विग्रहविरहस्य
च बालकः जीवति।
उत्पत्तिः
१६:१६: “ अब्रामः
षडशीतिवर्षीयः
आसीत् यदा हागारः
अब्रामस्य कृते
इस्माइलं जनयति
स्म .”
अतः
"इश्माएल" इत्यस्य
जन्म २०३४ तमे
वर्षे (१९४८ + ८६)
अभवत् यदा अब्रामः
८६ वर्षीयः आसीत्
।
उत्पत्तिः
१७
खतनाद्वारा
वियोगः मांसे चिह्नम्
उत्पत्तिः
१७:१: “ यदा
अब्रामः नवनवतिवर्षीयः
आसीत् तदा यहोवा
अब्रामस्य समक्षं
प्रकटितः सन् तं
अवदत्, “अहं सर्वशक्तिमान्
परमेश्वरः अस्मि।”
मम पुरतः गच्छ
निर्दोषः भव ” इति
।
सर्वशक्तिमान्
ईश्वरः ” इति
रूपेण स्वं प्रस्तुतं
करोति । ईश्वरः
एकं कार्यं सज्जीकरोति
यत् एतत् “सर्वशक्तिमान्”
चरित्रं प्रकाशयिष्यति।
ईश्वरस्य स्वरूपं
मुख्यतया वाचिकं
श्रवणं च भवति
यतोहि तस्य महिमा
अदृश्यं तिष्ठति
परन्तु तस्य व्यक्तिस्य
उपमा मृतं विना
द्रष्टुं शक्यते।
उत्पत्तिः
१७:२: “ अहं
मम भवतः च मध्ये
मम सन्धिं स्थापयिष्यामि,
अहं भवन्तं बहु
वर्धयिष्यामि
.”
ईश्वरः
स्वस्य गुणनस्य
प्रतिज्ञां नवीनीकरोति,
एतत् समयं " अनन्तपर्यन्तं
" अर्थात् " पृथिव्याः
रजः " " आकाशस्य
तारा " इव " कोऽपि गणयितुं
न शक्नोति " इति
निर्दिशति
उत्प.१७:३:
“ अब्रामः
मुखेन पतितः, परमेश्वरः
तम् उक्तवान् :
तस्य
समीपे यः वदति
सः "सर्वशक्तिमान्
ईश्वरः" इति अवगत्य
अब्रामः स्वमुखेन
पतति यथा ईश्वरं
न पश्यति, परन्तु
सः तस्य वचनं शृणोति
यत् तस्य सम्पूर्णं
आत्मानं मोहयति।
उत्प.१७:४:
“ एषः मम सन्धिः
भवद्भिः सह करोमि,
त्वं बहुराष्ट्रानां
पिता भविष्यसि
। »
तस्मिन्
दिने परमेश्वरस्य
अब्रामस्य च मध्ये
कृतः सन्धिः दृढः
भवति : “ त्वं
बहुराष्ट्रानां
पिता भविष्यसि
|”
उत्पत्तिः
१७:५: “ तव नाम
अब्रामः न भविष्यति,
किन्तु तव नाम
अब्राहमः भविष्यति,
यतः अहं त्वां
बहुराष्ट्रानां
पिता कृतवान् .»
अब्रामस्य
नाम परिवर्तनं
अब्राहमरूपेण
निर्णायकम् अस्ति
तथा च तस्य काले
येशुः स्वप्रेरितानां
नाम परिवर्त्य
तथैव करिष्यति।
उत्प.१७:६:
“ अहं त्वां
बहुफलं करिष्यामि,
राष्ट्राणि च करिष्यामि,
युष्मात् राजानः
आगमिष्यन्ति .»
अब्रामः
इस्माइलदेशे अरबराष्ट्रानां
प्रथमः पिता, इसहाके
इस्राएलस्य इब्रानीनां
पुत्राणां पिता
भविष्यति; मिद्यानदेशे
सः मिद्यानस्य
वंशजानां पिता
भविष्यति; येन
सह मूसा यथोरस्य
पुत्रीं सिप्पोरां
स्वपत्नीम् प्राप्स्यति।
उत्पत्तिः
१७:७: “ अहं
च भवतः भवतः पश्चात्
भवतः वंशजानां
च मध्ये मम सन्धिं
स्थापयिष्यामि
यत् ते भवतः पश्चात्
वंशजानां च परमेश्वरः
भवेयम् .”
परमेश्वरः
सूक्ष्मतया स्वस्य
सन्धिस्य वचनं
चिनोति ये “शाश्वतं”
भविष्यन्ति किन्तु
शाश्वतं न। तस्य
मांसलसन्तानेन
सह कृतस्य सन्धिस्य
अवधिः सीमितः भविष्यति
इति भावः । तथा
च एषा सीमा तदा
प्राप्स्यति यदा
प्रथमागमने मानवावतारे
च ईश्वरीयः ख्रीष्टः
स्वस्य स्वेच्छया
प्रायश्चित्तमृत्युसमये
नूतनसन्धिस्य
आधारं स्थापयिष्यति
यस्य शाश्वतपरिणामाः
भविष्यन्ति।
अस्मिन्
क्षणे अवश्यमेव
अवगन्तुं शक्यते
यत् आरम्भादेव
लक्ष्यं कृत्वा
नामकृताः सर्वे
प्रथमजाताः मानवाः
स्वस्य वैधतां
नष्टं कुर्वन्ति
। एतत् आदमस्य
प्रथमजातस्य कैनस्य,
अब्रामस्य प्रथमजातस्य
किन्तु अवैधपुत्रस्य
इस्माइलस्य च प्रकरणम्
आसीत्, तदनन्तरं
इसहाकस्य प्रथमजातस्य
एसावस्य प्रकरणं
भविष्यति। प्रथमजातस्य
असफलतायाः एषः
सिद्धान्तः यहूदीनां
शारीरिकसन्धिस्य
असफलतायाः भविष्यवाणीं
करोति। द्वितीयः
सन्धिः आध्यात्मिकः
भविष्यति, मिथ्यामानवनाडकानां
कारणं वञ्चकरूपं
भवति चेदपि केवलं
यथार्थतया परिवर्तितानां
मूर्तिपूजकानाम्
एव लाभः भविष्यति।
उत्प.१७:८:
“ अहं भवद्भ्यः
तव वंशजेभ्यः च
यस्मिन् देशे परदेशीयः
असि, तत् सर्वं
कनानदेशं, अनन्तसम्पत्त्यर्थं
दास्यामि , अहं च तेषां
परमेश्वरः भविष्यामि।
तथैव
कनानदेशः “ अनन्तसम्पत्त्यर्थं
,” अर्थात् यावत्
परमेश् वरः स्वसन्धिना
बद्धः भवति तावत्
यावत् दास्यते
।
तथा च मसीहस्य
येशुना प्रत्याख्यानेन
तत् शून्यं भविष्यति,
अतः अस्य आक्रोशस्य
४० वर्षाणां अनन्तरं
राष्ट्रं तस्य
राजधानी च यरुशलेम
रोमनसैनिकैः नष्टं
भविष्यति, जीविताः
यहूदिनः च विश्वस्य
विभिन्नेषु देशेषु
विकीर्णाः भविष्यन्ति।
ईश्वरः हि सन्धिस्य
एकां शर्तं निर्दिशति
यत् “ अहं
तेषां परमेश्वरः
भविष्यामि .” अपि
च, यदा परमेश्वरस्य
दूतत्वेन येशुः
राष्ट्रेण आधिकारिकतया
अङ्गीकृतः भवति
तदा परमेश्वरः
पूर्णवैधतायाः
सह स्वस्य सन्धिं
भङ्गयितुं समर्थः
भविष्यति।
उत्प.१७:९:
“ ततः परमेश्
वरः अब्राहमम्
अवदत् , “भवन्तः
तु मम सन्धिं भवद्भिः
परं तव वंशजः च
वंशजं यावत् पालिष्
यन् ” इति ।
अयं
श्लोकः तान् सर्वान्
धार्मिकान् आडम्बरान्
अन्तयति ये ईश्वरं
विश्वव्यापीगठबन्धने
समागतानाम् एकेश्वरधर्मानाम्
ईश्वरं कुर्वन्ति,
तेषां असङ्गतविरोधिशिक्षाणां
अभावेऽपि। ईश्वरः
केवलं स्वस्य वचनेन
बद्धः अस्ति यत्
तस्य सन्धिस्य
आधारं निर्धारयति,
एकप्रकारस्य अनुबन्धः
यः तस्य अनन्यतया
आज्ञापालकानां
सह कृतः। यदि पुरुषः
स्वसन्धिं पालयति
तर्हि तस्य प्रमाणीकरणं
दीर्घं च करोति।
परन्तु मनुष्यः
क्रमिकचरणद्वये
निर्मितस्य परियोजनायां
ईश्वरस्य अनुसरणं
कर्तव्यम् ; प्रथमः
शारीरिकः, द्वितीयः
आध्यात्मिकः।
प्रथमतः द्वितीयपर्यन्तं
च अयं खण्डः मनुष्याणां
व्यक्तिगतविश्वासस्य,
प्रथमतया च यहूदीनां
विश्वासस्य परीक्षायां
स्थापयति। ख्रीष्टं
तिरस्कृत्य यहूदीराष्ट्रं
ईश्वरेण सह स्वसन्धिं
भङ्गयति यः मूर्तिपूजकानाम्
कृते द्वारं उद्घाटयति,
येषु च ये ख्रीष्टं
प्रति परिवर्तनं
कुर्वन्ति ते तेन
दत्तकं स्वीकृत्य
अब्राहमस्य आध्यात्मिकपुत्रत्वेन
गण्यन्ते। अतः
ये सर्वे तस्य
सन्धिं पालयन्ति
ते शारीरिकरूपेण
वा आध्यात्मिकरूपेण
वा अब्राहमस्य
पुत्राः पुत्री
वा सन्ति।
अस्मिन्
श्लोके वयं पश्यामः
यत् तस्य नामस्य
भाविराष्ट्रस्य
इस्राएलस्य स्रोतः
खलु अब्राहमस्य
अस्ति। परमेश्वरः
स्ववंशजं पार्थिवप्रदर्शनार्थं
“विशिष्टं” जनं
कर्तुं निश्चयति।
इदं न तु उद्धारितजनं,
अपितु मानवसमागमस्य
संविधानं यत् परमेश्वरस्य
भविष्यस्य अनुग्रहेण
उद्धारितानां
निर्वाचितानाम्
चयनार्थं पार्थिवप्रत्याशिनां
प्रतिनिधित्वं
करोति यत् येशुमसीहस्य
माध्यमेन प्राप्तं
भविष्यति।
उत्प.१७:१०:
“ एषः मम सन्धिः,
यः यूयं मम भवद्भिः
परं भवतः वंशजयोः
मध्ये च पालनं
करिष्यथ, युष्माकं
मध्ये प्रत्येकं
पुरुषः खतनाः भविष्यति
। ”
खतना
ईश्वरस्य, अब्राहमस्य,
तस्य वंशजस्य च
अर्थात् तस्य शारीरिकसन्ततिस्य
च मध्ये कृतस्य
सन्धिस्य चिह्नम्
अस्ति। तस्य दुर्बलता
तस्य सामूहिकरूपं
यत् तस्य सर्वेषु
वंशजेषु प्रवर्तते,
तेषां श्रद्धा
वा न वा, आज्ञाकारी
वा न वा। प्रत्युत
नूतनसन्धिषु परीक्षायां
स्थापितं विश्वासेन
चयनं निर्वाचितैः
व्यक्तिगतरूपेण
अनुभवितं भविष्यति
ये ततः अस्मिन्
सन्धिमध्ये दावपेक्षया
अनन्तजीवनं प्राप्नुयुः।
खतनायां दुर्भाग्यपूर्णं
परिणामं योजयितव्यं
यत् मुसलमानानां
खतना अपि तेषां
कुलपति इस्माइलस्य
अनन्तरं कृतः अस्ति
तथा च ते अस्य खतनायाः
आध्यात्मिकं मूल्यं
ददति यत् ते अनन्तकालस्य
अधिकारस्य दावान्
कर्तुं प्रेरयन्ति।
तथापि खतनायाः
केवलं शाश्वतः
शारीरिकः प्रभावः
भवति न तु शाश्वतः
।
उत्प.१७:११:
“ युष्माकं
खतनां कुरुत, मम
युष्माकं च सन्धिस्य
चिह्नं भविष्यति
। ”
खलु
ईश्वरेण सह गठबन्धनस्य
चिह्नम् अस्ति
किन्तु तस्य प्रभावशीलता
केवलं शारीरिका
एव अस्ति तथा च
श्लोकाः ७, ८, तथा
च निम्नलिखितश्लोकः
१३ केवलं “ शाश्वतं
” तस्य प्रयोगस्य
पुष्टिं करोति
।
उत्प.१७:१२:
“ युष्माकं
मध्ये प्रत्येकं
पुरुषः अष्टदिनानि
यावत् भवतः गृहे
जातः वा कस्यचित्
परदेशीयात् धनेन
प्राप्तः वा, यः
भवतः वंशः नास्ति
इदम्
अद्यापि अतीव आश्चर्यजनकं
वस्तु अस्ति, परन्तु
तस्य निहितस्य
शाश्वतचरित्रस्य
अभावेऽपि, तथापि
एतत् एकां भविष्यवाणीं
निर्माति यत्
8th सहस्राब्दस्य
कृते परमेश्वरस्य
योजनां प्रकाशयति
एतत् "अष्टदिनानां"
चयनस्य कारणम्,
यतः प्रथमसप्तदिनानि
षड्सहस्रवर्षस्य
निर्वाचितानाम्
चयनस्य पार्थिवकालस्य,
सप्तमसहस्राब्दस्य
न्यायस्य च प्रतीकाः
सन्ति पृथिव्यां
यहूदीराष्ट्रेण
सह तस्य प्रारम्भिकभ्रूणेन
अब्रामेण च सह
निकटसङ्घटनं कृत्वा
परमेश्वरः पुरुषाणां
छिन्ने अग्रचर्मणि
केन्द्रितशारीरिकयौनदुर्बलतायाः
मुक्ताः चयनितानां
भविष्यस्य अनन्तकालस्य
प्रतिबिम्बं प्रकाशयति।
तदा यथा पृथिव्याः
जनानां सर्वेभ्यः
उत्पत्तिभ्यः
निर्वाचिताः आगमिष्यन्ति,
परन्तु केवलं ख्रीष्टे,
पुरातननियमे, तथैव
विदेशिनां कृते
अपि खतना प्रयोक्तव्यः
यदा ते परमेश्वरेण
चयनितशिबिरेण
सह निवासं कर्तुम्
इच्छन्ति।
खतनायाः
मुख्यः विचारः
अस्ति यत् ईश्वरस्य
शाश्वतराज्ये
मनुष्याः पुनः
प्रजननं न करिष्यन्ति,
शारीरिककामनाः
पुनः सम्भवाः न
भविष्यन्ति इति
उपदिशति। अपि च,
प्रेरितः पौलुसः
पुरातननियमस्य
मांसस्य खतनायाः
तुलनां नूतननियमस्य
निर्वाचितानाम्
हृदयस्य च खतनां
करोति। अस्मिन्
दृष्टिकोणे मांसस्य
शुद्धतां च सूचयति
यत् ख्रीष्टाय
स्वं ददाति हृदयस्य
च।
खतनायाः
अर्थः परितः
कटनं भवति तथा
च एषः विचारः प्रकाशयति
यत् ईश्वरः स्वस्य
प्राणिना सह अद्वितीयं
सम्बन्धं स्थापयितुम्
इच्छति। एकः "ईर्ष्यालुः"
ईश्वरः इति नाम्ना
सः स्वस्य चयनितेभ्यः
प्रेमस्य अनन्यतां
प्राधान्यं च आग्रहयति
येषां परितः
तेषां मोक्षाय
हानिकारकं मानवसम्बन्धं
छित्त्वा तस्य
सह तेषां सम्बन्धस्य
हानिकारकं वस्तुभिः
जनानां च सह सम्बन्धं
भङ्गं कर्तव्यम्।
भविष्यद्वाणी-शिक्षण-प्रतिबिम्बे
एषः सिद्धान्तः
तस्य शारीरिक-इस्राएल-प्रथमस्य,
सर्वकालिक-आध्यात्मिक-इस्राएलस्य
च विषये वर्तते
यत् येशुमसीहे
तस्य सिद्धौ स्वं
प्रकटयति।
उत्प.१७:१३:
“ यः गृहे
जातः धनेन क्रीतः
च खतना कर्तव्या,
मम सन्धिः युष्माकं
मांसे अनन्तसन्धिरूपेण
भविष्यति » .
ईश्वरः
अस्मिन् विचारे
आग्रहं करोति यत्
वैधं अवैधं च बालकं
तस्य सङ्गतिं कर्तुं
शक्यते यतोहि सः
एवं स्वस्य उद्धारयोजनायाः
सन्धिद्वयस्य
भविष्यवाणीं करोति...
ततः, " धनेन
अर्जितः " इति
व्यञ्जनस्य पुनरागमनेन
चिह्नितः आग्रहः
येशुमसीहस्य भविष्यवाणीं
करोति यस्य मूल्यं
विद्रोही धार्मिकयहूदीभिः
३० डेनारी मूल्यं
भविष्यति। तथा
च, ३० दीनारी-रूप्यकाणां
कृते परमेश्वरः
स्वस्य पवित्र-नियमस्य
नामधेयेन निर्वाचितानाम्,
यहूदीनां, मूर्तिपूजकानाम्
च मोचनरूपेण स्वस्य
मानवजीवनं अर्पयिष्यति। किन्तु
खतनाचिह्नस्य
" नित्यं " स्वरूपं
स्मर्यते तथा च
" भवतः
मांसे " सटीकता
तस्य क्षणिकत्वं
पुष्टयति। यतः
अत्र आरभ्यमाणस्य
अस्य सन्धिस्य
समाप्तिः भविष्यति
यदा मसीहः “ पापस्य अन्त्यं
कर्तुं ” आगमिष्यति
, दान. ७ - २४ ।
उत्पत्तिः
१७:१४: “ अखतनाहीनः
पुरुषः यः स्वशरीरे
खतना न कृतवान्
सः स्वजनानाम्
मध्ये विच्छिन्नः
भविष्यति, सः मम
सन्धिं भङ्गं करिष्यति
.”
परमेश्वरेण
निर्धारितनियमानां
पालनम् अतीव कठोरम्
अस्ति तथा च अपवादं
न स्वीकुर्वति
यतोहि तेषां उल्लंघनाः
तस्य भविष्यद्वाणीयोजनां
विकृतयन्ति, सः
च मूसां कनानप्रवेशं
निवारयित्वा दर्शयिष्यति
यत् एषः दोषः अतीव
महत् अस्ति। मांसे
अखतनाकृताः पार्थिवयहूदीजनेषु
जीवितुं अधिकं
वैधं न भवन्ति
यथा हृदयेन अखतनाकृताः
परमेश्वरस्य भविष्ये
अनन्तस्वर्गीयराज्ये
भविष्यन्ति।
उत्प.१७:१५:
“ ततः परमेश्
वरः अब्राहमम्
अवदत् , त्वं तव
भार्यायाः सारायाः
नाम सराय इति न
वदिष्यसि, किन्तु
तस्याः नाम सारा
भविष्यति .”
अब्रामस्य
अर्थः जनानां पिता
किन्तु अब्रामस्य
अर्थः जनसमूहस्य
पिता। तथैव सराय
इत्यस्याः अर्थः
आर्यः किन्तु सारा
इत्यस्य अर्थः
राजकुमारी इत्यर्थः
।
अब्रामः
पूर्वमेव इस्माइलस्य
पिता अस्ति, परन्तु
तस्य नाम परिवर्तनं
अब्राहम इति न्याय्यं
भवति तस्य वंशजस्य
गुणनफलं इसहाके,
पुत्रे यत् परमेश्वरः
तस्मै घोषयिष्यति,
न तु इस्माइलस्य।
अत एव वन्ध्यः
सारायः तस्य पुत्रस्य
इसहाकस्य माध्यमेन
जनसमूहं जनयिष्यति,
जनयिष्यति च, तस्याः
नाम सारा भविष्यति।
उत्प.१७:१६:
“ अहं तां
आशीर्वादं दास्यामि,
तया भवतः पुत्रं
दास्यामि, अहं
तां आशीर्वादं
दास्यामि, सा च
राष्ट्राणि भविष्यन्ति,
तस्मात् प्रजाराजाः
आगमिष्यन्ति .”
अब्रामः
परमेश्वरेण सह
गच्छति, परन्तु
तस्य दैनन्दिनजीवनं
पार्थिवं भवति,
पार्थिवप्राकृतिकपरिस्थितौ
आधारितं च, न तु
दिव्यचमत्कारेषु।
अपि च स्वविचारे
सः ईश्वरस्य वचनं
आशीर्वादस्य अर्थं
ददाति येन सरायः
स्वसेवकायाः हागारस्य
पुत्रं प्राप्तवती।
उत्प
.१७:१७: “ अब्राहमः
मुखेन पतितः, सः
हसन् हृदयेन अवदत्,
“किं तस्य शतवर्षीयः
बालकः जायते, सा
च नवतिवर्षीयः
सन्तानं जनयिष्यति?
”
सारा
वन्ध्या, पूर्वमेव
९९ वर्षीयः अपि
सन्तानं कर्तुं
समर्थः भविष्यति
इति ईश्वरस्य अभिप्रायः
भवेत् इति अवगत्य
सः मनसि हसति स्म
। पार्थिवमानवस्तरस्य
स्थितिः एतावता
अकल्पनीया यत्
तस्य विचारस्य
एषा प्रतिबिम्बः
स्वाभाविकः इव
दृश्यते । स च स्वविचारानाम्
अर्थं ददाति।
उत्प.१७:१८:
“ अब्राहमः
परमेश्वरं अवदत्,
अहो, इस्माइलः
भवतः पुरतः जीवतु!
»
स्पष्टं
यत् अब्राहमः शारीरिकरूपेण
तर्कं करोति तथा
च सः केवलं इस्माइलस्य
माध्यमेन एव स्वस्य
गुणनस्य कल्पनां
करोति, यः पुत्रः
पूर्वमेव जातः,
१३ वर्षीयः च अस्ति।
उत्प.१७:१९:
“ ततः परमेश्
वरः अवदत् , तव भार्या
सारा त्वां पुत्रं
जनयिष्यति , तस्
य नाम इसहाक् भविष्
यति ।
अब्राहमस्य
विचारान् ज्ञात्वा
परमेश्वरः तं भर्त्सयति,
दुर्व्याख्यायाः
किञ्चित् अपि संभावनां
न त्यक्त्वा घोषणां
नवीनीकरोति।
इसहाकस्य
चमत्कारिकजन्मविषये
अब्राहमस्य संशयः
तस्य संशयस्य अविश्वासस्य
च भविष्यवाणीं
करोति यत् मानवता
येशुमसीहस्य प्रति
प्रकटिता भविष्यति।
संशयः च अब्राहमस्य
शारीरिकवंशजस्य
आधिकारिकप्रत्याख्यानस्य
रूपं गृह्णीयात्।
Gen
17:20 इस्माइलस्य
विषये अहं भवन्तं
श्रुतवान्। पश्य,
अहं तं आशीर्वादं
दास्यामि, फलं
करिष्यामि, बहु
च वर्धयिष्यामि;
सः द्वादश राजपुत्रान्
जनयिष्यति, अहं
च तं महत् राष्ट्रं
करिष्यामि .”
इस्माइलस्य
अर्थः अस्ति यत्
ईश्वरः उत्तरं
दत्तवान्, अतः
अस्मिन् हस्तक्षेपे
ईश्वरः स्वस्य
दत्तं नाम अधिकं
न्याय्यं करोति।
ईश्वरः तं फलप्रदं
करिष्यति, सः बहुगुणितः
भविष्यति, “द्वादशराजकुमारैः”
निर्मितं महान्
अरबराष्ट्रं च
निर्मास्यति।
इयं १२ संख्या
याकूबस्य पवित्रसङ्घस्य
१२ पुत्राणां सदृशी
अस्ति येषां उत्तराधिकारी
येशुमसीहस्य १२
प्रेरिताः भविष्यन्ति,
परन्तु समानस्य
अर्थः समानः नास्ति
यतोहि एषा ईश्वरीयसाहाय्यस्य
पुष्टिं करोति
किन्तु तस्य अनन्तजीवनस्य
योजनायाः विषये
उद्धारकसङ्घटनं
न। अपि च, इस्माइलः
तस्य वंशजः च तेषां
सर्वेषां प्रति
वैरं करिष्यन्ति
ये परमेश्वरस्य
पवित्रसन्धिं
प्रविशन्ति, क्रमशः
यहूदिनः ततः ख्रीष्टियानः।
एषा हानिकारकभूमिका
बांझमातुः अतिसन्तुष्टपित्रा
च कल्पितैः समानरूपेण
अवैधप्रक्रियाभिः
अवैधजन्मस्य दण्डं
दास्यति अतः अब्राहमस्य
शारीरिकपुत्राः
अपि तथैव शापं
वहन्ति, अन्ते
च परमेश्वरस्य
समानं प्रत्याख्यानं
प्राप्नुयुः।
ईश्वरं
तस्य मूल्यानि
च ज्ञात्वा इस्माइलस्य
वंशजाः यहूदीसन्धिमध्ये
प्रवेशं यावत्
तस्य नियमानुसारं
जीवितुं चयनं कर्तुं
शक्नुवन्ति, परन्तु
एषः विकल्पः अनन्तमोक्षवत्
व्यक्तिगतरूपेण
एव तिष्ठति यत्
चयनितेभ्यः अर्पितं
भविष्यति। तथैव
अन्येषां सर्वेषां
मूलपुरुषाणां
इव ख्रीष्टे मोक्षः
तेभ्यः अर्पितः
भविष्यति, तेषां
कृते अनन्तकालस्य
मार्गः उद्घाटितः
भविष्यति, परन्तु
केवलं क्रूसे क्रूसे,
मृतस्य, पुनरुत्थानस्य
च ख्रीष्टस्य उद्धारकस्य
आज्ञाकारी मानके।
उत्प
.
यतः
२७ श्लोकस्य अनुसारं
अस्य दर्शनस्य
समये इस्माइलस्य
आयुः १३ वर्षीयः
आसीत् अतः सः इसहाकस्य
जन्मसमये १४ वर्षीयः
भविष्यति। परन्तु
परमेश्वरः अस्मिन्
विषये आग्रहं करोति
यत् तस्य सन्धिः
इसहाकेन सह स्थापिता
भविष्यति, न तु
इस्माइलेन सह।
सः च सारायाः जन्म
प्राप्स्यति।
उत्प
१७:२२: “ यदा
सः तम् उक्तवान्
तदा परमेश्वरः
तस्मात् उपरि गतः
.”
ईश्वरस्य
प्रादुर्भावाः
दुर्लभाः अपवादात्मकाः
च सन्ति, एतेन ज्ञायते
यत् मनुष्याः किमर्थं
दिव्यचमत्कारस्य
अभ्यस्ताः न भवन्ति
तथा च अब्राहम
इव तेषां तर्कः
किमर्थं पार्थिवजीवनस्य
प्राकृतिकनियमैः
शर्तः एव तिष्ठति।
तस्य सन्देशः प्रदत्तः,
ईश्वरः निवृत्तः
भवति।
उत्पत्तिः
१७:२३: “ अब्राहमः
स्वपुत्रं इस्माइलं
स्वगृहे जनान्
सर्वान् धनेन क्रीतान्
च सर्वान् अब्राहमस्य
गृहजनानाम् प्रत्येकं
पुरुषं गृहीत्वा
तस्मिन् एव दिने
तेषां खतनां कृतवान्
यथा परमेश्वरः
तस्मै दत्तवान्
ईश्वरेण
दत्तः आदेशः तत्क्षणमेव
निष्पादितः भवति।
तस्य आज्ञापालनं
परमेश्वरेण सह
तस्य सन्धिं न्याय्यं
करोति। अयं प्राचीनकालस्य
शक्तिशालिनः स्वामी
भृत्यान् क्रीतवन्
दासत्वस्य च स्थितिः
आसीत्, न च प्रतिस्पर्धितः
। वस्तुतः यत्
विषयं प्रश्नास्पदं
करिष्यति तत् हिंसायाः
प्रयोगः, भृत्यानां
दुर्व्यवहारः
च । दासस्य
स्थितिः अपि येशुमसीहेन
मोचितानाम् सर्वेषां
स्थितिः अस्ति,
अद्यत्वे अपि .
उत्पत्तिः
१७:२४: “ यदा
अब्राहमः खतनां
कृतवान् तदा सः
नवनवतिवर्षीयः
आसीत् .”
एतत्
स्पष्टीकरणं अस्मान्
स्मारयति यत् आज्ञापालनं
मनुष्याणां कृते
ईश्वरेण अपेक्षितं
भवति, तेषां वयः
यत्किमपि भवतु;
कनिष्ठात् ज्येष्ठपर्यन्तं
।
उत्पत्तिः
१७:२५: “ तस्य
पुत्रः इस्माइलः
खतनायां त्रयोदशवर्षीयः
आसीत् .”
अतः
सः भ्रातुः इसहाकस्य
अपेक्षया १४ वर्षाणि
ज्येष्ठः भविष्यति,
येन तस्य वैधपत्न्याः
पुत्रस्य अनुजस्य
हानिः कर्तुं वास्तविकक्षमता
भविष्यति
उत्पत्तिः
१७:२६: " तस्मिन्
दिने अब्राहमः
तस्य पुत्रः इस्माइलः
च खतनाः अभवत्
। "
ईश्वरः
इस्माइलं तस्य
पितुः अब्राहमस्य
कृते स्वस्य वैधतायाः
स्मरणं करोति।
तेषां सामान्यं
खतना वञ्चना यथा
तेषां वंशजानां
दावाः ये एकस्यैव
ईश्वरस्य इति दावान्
कुर्वन्ति। यतः
ईश्वरतः इति दावान्
कर्तुं समानः पूर्वजः
शारीरिकः पिता
भवितुं न पर्याप्तः।
यदा च अविश्वासिनः
यहूदिनः स्वपितुः
अब्राहमस्य कारणेन
परमेश्वरेण सह
एतत् सम्बन्धं
दापयिष्यन्ति
तदा येशुः एतत्
तर्कं तिरस्कृत्य
तेषां पिता, शैतानः,
शैतानः, आरम्भादेव
असत्यस्य पिता,
हत्यारा च इति
आरोपयिष्यति।
येशुना स्वसमयस्य
विद्रोहीयहूदीभ्यः
यत् उक्तं तत्
अस्माकं समयस्य
अरब-मुस्लिम-अभिनयस्य
कृते अपि तथैव
सत्यम् अस्ति।
उत्प.१७:२७:
" तस्य गृहे
जाताः परदेशीयधनेन
क्रीताः च सर्वे
तस्य गृहे तस्य
सह खतना कृताः
."
अस्य
आज्ञापालनस्य
आदर्शस्य अनन्तरं
वयं पश्यामः यत्
मिस्रदेशात् निर्गतानाम्
इब्रानीनां दुर्भाग्यं
सर्वदा अस्य आज्ञापालनस्य
न्यूनानुमानात्
आगमिष्यति यत्
परमेश्वरः निरपेक्षरूपेण,
सर्वेषु कालेषु,
जगतः अन्त्यपर्यन्तं
च आग्रहं करोति।
उत्पत्तिः
१८
शत्रुभ्रातृणां
वियोगः
उत्पः १८:१
: “ततः परमेश्
वरः तस्मै मम्रे-वृक्षेषु
प्रकटितः, यदा
सः दिवसस्य उष्णतायां
स्वतम्बूद्वारे
उपविशति स्म .”
उत्प.१८:२:
“ सः नेत्राणि
उत्थाप्य पश्यन्
त्रयः जनाः तस्य
पार्श्वे स्थिताः
आसन्, तान् दृष्ट्वा
सः तंबूद्वारात्
तान् मिलितुं धावित्वा
भूमौ प्रणम्य
अब्राहमः
शतवर्षीयः पुरुषः
अस्ति; सः जानाति
यत् सः इदानीं
वृद्धः अस्ति,
परन्तु सः सुशारीरिकरूपेण
तिष्ठति, यतः सः
स्वस्य आगन्तुकान्
" मिलितुं
धावति " । किं सः
तान् स्वर्गदूतान्
इति ज्ञातवान्
? तेषां पुरतः सः
" भूमौ प्रणम्य
" इति कारणतः एवम्
चिन्तयितुं शक्नुमः
। परन्तु सः यत्
पश्यति तत् "त्रयः
पुरुषाः" तदा वयं
तस्य प्रतिक्रियायां
तस्य स्वतःस्फूर्तसत्कारस्य
भावः द्रष्टुं
शक्नुमः यत् तस्य
स्वाभाविकप्रेमचरित्रस्य
फलम् अस्ति।
उत्प.१८:३:
" सः अवदत्,
भगवन्, यदि इदानीं
तव दृष्टौ अनुग्रहं
प्राप्तवान् तर्हि
तव दासात् मा गच्छ
।"
आगन्तुकं
"प्रभु" इति आह्वयितुं
अब्राहमस्य महतीं
विनयस्य परिणामः
आसीत्, पुनः च सः
ईश्वरं सम्बोधयति
इति चिन्तितवान्
इति प्रमाणं नास्ति।
यतः सर्वथा मानवीयरूपेण
परमेश्वरस्य एतत्
भ्रमणं अपवादात्मकं
यतः मूसा अपि निष्कासन.३३:२०
तः २३ पर्यन्तं
परमेश्वरस्य मुखस्य
" महिमा
" द्रष्टुं न अनुमन्यते:
" यहोवा अवदत्:
त्वं मम मुखं द्रष्टुं
न शक्नोषि, यतः
मनुष्यः मां द्रष्टुं
जीवितुं च न शक्नोति।
YaHWéH अवदत्: अत्र मम
समीपे एकं स्थानं
अस्ति; त्वं शिलायाम्
उपरि तिष्ठसि।
यदा मम महिमा गच्छति
तदा अहं त्वां
क शिलाखण्डं कृत्वा
त्वां मम हस्तेन
यावत् अहं न गच्छामि
तदा त्वं मां पृष्ठतः
द्रक्ष्यसि, परन्तु
मम मुखं न दृश्यते
यदि ईश्वरस्य "महिमा
" दर्शनं निषिद्धं
भवति तर्हि सः
स्वसृष्टीनां
समीपं गन्तुं मानवरूपं
न निषिद्धं करोति
ईश्वरः स्वस्य
भ्रूणगर्भधारणात्
यावत् पुनः येशुमसीहस्य
रूपेण तत् करिष्यति।
उत्प.१८:४:
“ भवतः पादप्रक्षालनाय
किञ्चित् जलं आनीय
अस्य वृक्षस्य
अधः विश्रामं कुर्वन्तु
.”
श्लोकः
१ स्पष्टं कृतवान्,
उष्णः, पृथिवीरजः
आच्छादितपादस्वेदः
च आगन्तुकानां
पादप्रक्षालनं
न्याय्यं करोति।
एतत् तेभ्यः कृतं
प्रियं प्रस्तावम्
अस्ति। एतत् च
ध्यानं सर्वं अब्राहमस्य
श्रेयः अस्ति।
उत्प.१८:५:
“ अहं गत्वा
तव हृदयं दृढं
कर्तुं रोटिकायाः
कटाक्षं गृह्णामि,
तदनन्तरं त्वं
मार्गं गमिष्यसि,
अत एव त्वं स्वसेवकस्य
समीपं गच्छसि,
ते प्रत्युवाच,
यथा उक्तं तथा
कुरु
अत्र
वयं पश्यामः यत्
अब्राहमः एतान्
आगन्तुकान् आकाशजीवान्
इति न परिचयितवान्
। अतः तेभ्यः यत्
ध्यानं दर्शयति
तत् तस्य स्वाभाविकमानवगुणानां
साक्ष्यम् अस्ति
। सः विनयशीलः,
प्रेम्णः, सौम्यः,
उदारः, सहायकः,
आतिथ्यप्रियः
च अस्ति; वस्तूनि
येन सः ईश्वरेण
प्रशंसितः भवति।
अस्मिन् मानवीयपक्षे
ईश्वरः स्वस्य
सर्वान् प्रस्तावान्
अनुमोदयति, स्वीकुर्वति
च।
उत्प.
१८:६: " अब्राहमः
शीघ्रं सारां प्रति
स्वतम्बूं गत्वा
अवदत्, शीघ्रं
त्रिमात्रायां
सूक्ष्मपिष्टं
पिष्ट्वा पिष्टान्
कृत्वा स्थापयतु
।"
भोजनं
शारीरिकशरीरस्य
कृते उपयोगी भवति
तथा च स्वस्य पुरतः
मांसशरीरत्रयं
दृष्ट्वा अब्राहमः
स्वस्य आगन्तुकानां
शारीरिकबलस्य
नवीकरणाय भोजनं
सज्जीकृतवान्
Gen.18:7:
" अब्राहमः
स्वमेषस्य समीपं
धावित्वा एकं वत्सं
कोमलं उत्तमं च
आदाय एकं दासाय
दत्तवान्, सः च
शीघ्रं तस्य परिधानं
कृतवान् ."
कोमलवत्सस्य
चयनेन तस्य उदारतां
स्वाभाविकं दयालुतां
च अधिकं दर्शयति;
प्रतिवेशिनः प्रीतिकरणे
तस्य प्रीतिः।
एतस्य परिणामस्य
प्राप्त्यर्थं
सः स्वस्य आगन्तुकानां
कृते उत्तमं अर्पयति
।
उत्पत्तिः
१८:८: “ सः घृतं
दुग्धं च परिधाय
वत्सं च गृहीत्वा
तेषां पुरतः स्थापयति
स्म, सः स्वयमेव
तेषां पार्श्वे
वृक्षस्य अधः स्थितवान्,
ते च खादितवन्तः
एते
रुचिकराः आहाराः
गच्छन्तीभ्यः
अपरिचितेभ्यः
उपस्थापिताः भवन्ति,
येषां जनानां सः
न जानाति परन्तु
येषां व्यवहारं
सः स्वकुटुम्बस्य
सदस्याः इव करोति
। आगन्तुकानां
अवतारः अतीव वास्तविकः
यतः ते मनुष्याणां
कृते निर्मितं
भोजनं खादन्ति।
उत्प.१८:९:
“ ततः ते तं
अवदन्, तव भार्या
सारा कुत्र अस्ति,
सः अवदत्, सा तत्र
तंबूमध्ये अस्ति
।
गणस्य
दुःखं ईश्वरस्य
स्वस्य च महिमायां
सफलतां प्राप्य
आगन्तुकाः तस्य
भार्यायाः नाम
"सारा" इति नामकरणेन
स्वस्य यथार्थस्वभावं
प्रकाशयन्ति, यत्
ईश्वरः पूर्वदर्शने
तस्मै प्रदत्तवान्
उत्प.१८:१०:
“ तेषु एकः अवदत्,
अहम् अस्मिन् समये
भवतः समीपम् आगमिष्यामि,
पश्य तव भार्यायाः
सारा पुत्रं प्राप्स्यति,
सारा तस्य पृष्ठतः तंबूद्वारे
शृणोति स्म
अवलोकयामः
यत् आगन्तुकानां
त्रयाणां रूपेण
किमपि अस्मान्
YaHWéh इत्यस्य परिचयं
कर्तुं न शक्नोति
यत् तस्य सह गच्छन्तयोः
दूतयोः मध्ये।
स्वर्गजीवनम्
अत्र प्रकटितं
तत्र राज्यं समताभावं
प्रकाशयति च।
यदा
त्रयाणां आगन्तुकानां
मध्ये एकः सारा
इत्यस्याः आसन्नजन्मस्य
घोषणां करोति तदा
सा तंबूप्रवेशात्
किं उक्तं तत्
शृणोति तथा च पाठः
निर्दिशति यत्
" तस्य पृष्ठतः
" कः आसीत् तां
न दृष्टवान् मानवतया
तस्याः उपस्थितिं
ज्ञातुं न शक्तवान्
इति अर्थः । किन्तु
ते पुरुषाः न आसन्।
उत्पत्तिः
१८:११: " अब्राहमः
सारा च वृद्धौ
सुवृद्धौ च आस्ताम्,
सारा च प्रसवस्य
आशां कर्तुं न
शक्नोति स्म ."
श्लोकेन
सर्वेषां मानवजातेः
सामान्यानि सामान्यानि
मानवस्थितयः परिभाषिताः
सन्ति ।
Gen.18:12:
“ सा अन्तः हसति स्म
, इदानीं अहं वृद्धः
अभवम्, किं पुनः
कामयिष्यामि, मम
प्रभुः अपि वृद्धः
अस्ति .”
सटीकताम्
अवलोकयतु : “ सा स्वयमेव हसति
”; येन तस्य हास्यं
कोऽपि न श्रुतवान्,
केवलं सः जीवितः
परमेश्वरः यः विचारान्
हृदयान् च अन्वेषयति।
उत्प.१८:१३:
“ ततः परमेश्
वरः अब्राहमम्
अवदत् , “किं अहं
वृद्धः बालकं जनयिष्यामि
वा? ”
परमेश्वरः
स्वस्य दिव्यपरिचयं
प्रकाशयितुं अवसरं
गृह्णाति, यत्
YaHWéH इत्यस्य उल्लेखं
न्याय्यं करोति
यतोहि खलु सः एव
अब्राहमस्य समक्षं
अस्मिन् मानवीयरूपेण
वदति। केवलं परमेश्वरः
एव सारा इत्यस्याः
गुप्तविचाराः
ज्ञातुं शक्नोति
अधुना अब्राहमः
जानाति यत् परमेश्वरः
तस्य समीपे वदति।
Gen.18:14:
“ किं किमपि
अतिकठिनं याहवेहस्य
कृते?नियतसमये
अहं भवतः समीपं
प्रत्यागमिष्यामि,
अस्मिन् एव काले,
सारा च पुत्रं
प्राप्स्यति .”
ईश्वरः
आधिकारिकः भवति,
तस्य ईश्वरत्वस्य
YaHWéH इत्यस्य नामधेयेन
स्वस्य भविष्यवाणीं
स्पष्टतया नवीनीकरोति।
उत्पः
१८:१५: “ सारा
मृषा अवदत्, अहं
न हसितवान्, यतः
सा भीता आसीत्,
परन्तु सः अवदत्,
प्रत्युत त्वं
हससि .
"
सारा मृषावादिना
" इति पाठः वदति,
यतः ईश्वरः तस्याः
गुप्तविचारं श्रुतवान्,
परन्तु तस्याः
मुखात् हास्यं
न निष्क्रान्तम्;
अतः ईश्वरस्य कृते
किञ्चित् असत्यं
एव आसीत् किन्तु
मनुष्यस्य कृते
न। यदि च ईश्वरः
तां भर्त्सयति
तर्हि तस्य कारणं
यत् सा न स्वीकुर्वति
यत् तस्याः विचारेषु
ईश्वरस्य नियन्त्रणम्
अस्ति। एतस्य प्रमाणं
ददाति सा तं मृषावादं
यावत् गच्छति।
अत एव सः आग्रहं
करोति यत् " प्रत्युत
(मिथ्या) त्वं हससि
। न विस्मरामः
यत् ईश्वरेण आशीर्वादितः
मानवः अब्राहमः
एव न तु तस्य वैधपत्नी
सारा, या केवलं
भर्तुः आशीर्वादेन
एव लाभं प्राप्नोति।
तस्य विचाराणां
परिणामः पूर्वमेव
इजरायलस्य भाविवंशजशत्रुः
प्रतियोगी च इस्माइलस्य
जन्मनः शापः अभवत्;
दिव्यं परियोजनां
साधयितुं सत्यम्।
उत्पत्तिः
१८:१६: “ ततः
पुरुषाः गन्तुं
उत्थाय सदोमं प्रति
पश्यन्तः अब्राहमः
तेषां सह गन्तुं
तेषां सह अगच्छत्
.”
स्फूर्तिं
प्राप्य, पोषितं
कृत्वा, अब्राहम-सारा-योः
कृते वैधपुत्रस्य
इसहाकस्य भविष्यस्य
जन्मस्य पुनः पुष्टिं
कृत्वा स्वर्गीयाः
आगन्तुकाः अब्राहमं
प्रति प्रकाशयन्ति
यत् तेषां पृथिव्यां
भ्रमणस्य अपि अन्यत्
कार्यम् अस्ति
यत् एतत् सदोम-सम्बद्धम्
अस्ति।
उत्प.१८:१७:
“ तदा यहोवा
अवदत्, किं अहं
यत् कर्तुं प्रवृत्तः
अस्मि तत् अब्राहमात्
गोपयिष्यामि?...
”
अत्र
अस्माकं कृते आमोस
३:७ तः अस्य श्लोकस्य
सटीकं प्रयोगः
अस्ति यत् " नूनं प्रभुः
यहोवा किमपि न
करिष्यति, किन्तु
सः स्वसेवकान्
भविष्यद्वादिभ्यः
स्वस्य रहस्यं
प्रकाशयति
उत्पत्तिः
१८:१८: “ अब्राहमः
अवश्यमेव महान्
पराक्रमी च राष्ट्रः
भविष्यति, पृथिव्याः
सर्वाणि राष्ट्राणि
तस्मिन् धन्याः
भविष्यन्ति .”
अवश्यम्
" इति
तद्धिते यत् सामान्यं
अर्थहानिः प्रयुक्ता
भवति तस्मात् अहं
भवन्तं स्मारयामि
यत् तस्य अर्थः
अस्ति : निश्चितरूपेण
निरपेक्षतया च।
स्वस्य विनाशकारी
योजनां प्रकाशयितुं
पूर्वं परमेश्वरः
अब्राहमस्य समक्षं
स्वस्य स्थितिं
आश्वासयितुं त्वरयति
तथा च सः यत् आशीर्वादं
दास्यति तस्य नवीकरणं
करोति। ईश्वरः
अब्राहमस्य विषये
तृतीयपुरुषे वक्तुं
आरभते यत् तं मानवतायाः
महान् ऐतिहासिकव्यक्तित्वेन
उन्नतिं कर्तुं
शक्नोति। एवं कुर्वन्
सः स्वस्य शारीरिक-आध्यात्मिक-सन्ततिभ्यः
तत् आदर्शं दर्शयति
यत् सः आशीर्वादं
ददाति, यत् सः आगच्छति
श्लोके स्मरणं
करोति, परिभाषयति
च।
उत्पत्तिः
१८:१९: " यतः
अहं तं चिनोमि
यत् सः स्वसन्ततिं
स्वगृहं च आज्ञापयति
यत् ते परमेश्
वरस्य मार्गं पालयितुम्,
न्यायं धर्मं च
कर्तुं, अब्राहमस्य
कृते यत् प्रतिज्ञातं
तत् करोति... " इति।
अस्मिन्
श्लोके परमेश्वरः
यत् वर्णयति तत्
सदोमेन सह सर्वं
भेदं करोति यस्य
नाशं कर्तुं गच्छति।
जगतः अन्त्यपर्यन्तं
तस्य चयनिताः एतादृशं
वर्णनं इव भविष्यन्ति
यत् YaHWéH इत्यस्य मार्गं
पालयितुम् धर्मस्य
न्यायस्य च अभ्यासः
एव; सच्चिदानन्दं
सच्चिदानन्दं
च यत् परमेश्वरः
स्वजनं इस्राएलं
शिक्षितुं व्यवस्थाग्रन्थेषु
निर्मास्यति।
एतेषां वस्तूनाम्
आदरः ईश्वरस्य
आशीर्वादप्रतिज्ञानां
आदरस्य शर्तः भविष्यति।
Gen.18:20:
" ततः परमेश्
वरः अवदत् , सदोम-गमोरा-देशयोः
विरुद्धं आह्वानं
महत् अस्ति, तेषां
पापं च महत् अस्ति
."
परमेश्
वरः सदोम-गमोरा-नगरयोः
विरुद्धं एतत्
न्यायं आनयति,
ये राजानां नगराणि
येषां उद्धाराय
अब्राहमः आक्रमणं
कृतवान् । किन्तु
सदोमनगरे एव तस्य
भ्राता लूट् स्वपरिवारेण
सह सेवकैः सह निवासं
कर्तुं चितवान्।
अब्राहमस्य भ्रातुः
प्रति यत् आसक्तिबन्धं
वर्तते तत् ज्ञात्वा
परमेश्वरः वृद्धस्य
प्रति ध्यानरूपं
बहुगुणयति यत्
तस्मै स्वस्य अभिप्रायं
घोषयति। एतत् कर्तुं
च सः स्वस्य सेवकस्य
अब्राहमस्य मानवीयतर्कस्य
स्तरे स्वं स्थापयितुं
यथासम्भवं मानवीकरणं
कर्तुं मनुष्यस्य
स्तरं यावत् अवनयति।
Gen.18:21:
“ अतः अहं
अधः गत्वा पश्यामि
यत् ते मम समीपं
प्राप्तस्य सूचनानुसारं
सर्वं कृतवन्तः
वा, यदि न भवति तर्हि
अहं तत् ज्ञास्यामि
.”
एते
शब्दाः सारा-चिन्तनस्य
ज्ञानेन सह विपरीताः
सन्ति, यतः ईश्वरः
एतयोः समतलनगरयोः
अनैतिकतायाः स्तरं,
तेषां प्रचुरं
समृद्धिं च उपेक्षितुं
न शक्नोति। एषा
प्रतिक्रिया तस्य
विश्वासपात्रः
सेवकः स्वस्य न्यायस्य
न्याय्यं वाक्यं
स्वीकुर्यात्
इति सुनिश्चित्य
यत् सावधानीम्
अङ्गीकुर्वति
तत् प्रकाशयति
।
उत्पत्तिः
१८:२२: “ ते
पुरुषाः प्रस्थिताः
सदोमनगरं प्रति
गतवन्तः, किन्तु
अब्राहमः याहवेहस्य
पुरतः स्थितवान्
।
अत्र
आगन्तुकानां पृथक्करणेन
अब्राहमः तेषु
जीवितं परमेश्वरं
YaHWéH इति परिचयं कर्तुं
शक्नोति, यः तस्य
समीपे सरलमानवरूपेण
उपस्थितः अस्ति
यत् शब्दानां आदानप्रदानं
प्रोत्साहयति।
अब्राहमः अधिकं
साहसिकः भविष्यति यावत् तयोः
नगरयोः मोक्षं
प्राप्तुं ईश्वरेण
सह एकप्रकारस्य
सौदान्तं कर्तुं
प्रवृत्तः, येषु
एकस्मिन् तस्य
प्रियः भ्राता
लूट् निवसति।
उत्प.१८:२३:
“ अब्राहमः
समीपं गत्वा अवदत्,
किं त्वं दुष्टैः
सह धार्मिकान्
अपि नाशयिष्यसि?
»
अब्राहमेन
यः प्रश्नः स्थापितः
सः न्याय्यः अस्ति,
यतः न्यायस्य सामूहिकक्रियासु
मानवता आनुषङ्गिकक्षतिः
इति निर्दोषपीडितानां
मृत्युं जनयति
परन्तु यदि मानवता
भेदं कर्तुं असमर्था
अस्ति तर्हि ईश्वरः
शक्नोति। सः च
अस्य प्रमाणं अब्राहमस्य
कृते आनयिष्यति
ये च तस्य बाइबिलसाक्ष्यं
पठन्ति।
उत्पत्तिः
१८:२४: “ कदाचित्
नगरस्य अन्तः पञ्चाशत्
धर्मिणः स्युः,
किं त्वं तान्
अपि नाशयिष्यसि,
ततः पञ्चाशत् धर्मिणः
कृते नगरं न क्षमसि?
»
स्वस्य
सौम्ये प्रेम्णा
च आत्मायां अब्राहमः
भ्रमपूर्णः अस्ति
तथा च सः कल्पयति
यत् एतयोः नगरयोः
न्यूनातिन्यूनं
५० धर्मिणः जनाः
प्राप्तुं शक्यन्ते
तथा च सः एतान्
५० सम्भाव्यधर्मिणः
जनान् आह्वयति
यत् ते ईश्वरतः
स्वस्य सम्यक्
न्यायस्य नामधेयेन
एव नगरद्वयस्य
अनुग्रहं प्राप्तुं
शक्नुवन्ति यत्
निर्दोषान् दोषिभिः
सह प्रहारं कर्तुं
न शक्नोति।
उत्पत्तिः
१८:२५: “ धर्मिणः
दुष्टैः सह वधं
कर्तुं, यथा धर्मिणः
दुष्टाः इव भवेयुः,
एतत् कर्तुं भवतः
दूरं भवतु, भवतः
दूरं भवतु, किं
सर्वस्य पृथिव्याः
न्यायाधीशः न्यायं
न करिष्यति? »
एवं
अब्राहमः मन्यते
यत् सः ईश्वरं
स्मारयित्वा समस्यायाः
समाधानं कर्तुं
शक्नोति यत् सः
सम्यक् न्यायस्य
भावेन एतावत् आसक्तं
स्वस्य व्यक्तित्वं
न अङ्गीकृत्य किं
कर्तुं न शक्नोति।
Gen.18:26:
" ततः परमेश्
वरः अवदत्, यदि
अहं सदोमनगरे नगरस्य
अन्तः पञ्चाशत्
धार्मिकान् प्राप्नोमि,
तर्हि अहं तेषां
कृते सर्वं नगरं
रक्षिष्यामि ."
धैर्येन
दयालुतया च याहवेहः
अब्राहमं वक्तुं
दत्तवान् तस्य
प्रतिक्रियारूपेण
च सः तस्य सहमतिम्
अकरोत् यत् ५०
धर्मिणः जनानां
कृते नगराणि न
नष्टानि भविष्यन्ति।
Gen.18:27:
" अब्राहमः
उत्तरितवान्, पश्य,
अहं भगवन्तं वक्तुं
प्रवृत्तः, अहं
केवलं रजः भस्म
च अस्मि ."
"
रजः भस्म
" इति विचारः अस्ति
यत् द्रोणिकायां
नगरद्वयस्य विनाशानन्तरं
अभक्ताः पुरुषाः
तिष्ठन्ति इति
? तथापि अब्राहमः
स्वयमेव केवलं
" रजः भस्म
च " इति स्वीकुर्वति
।
उत्पत्तिः
१८:२८: “ पञ्चाशत्
धर्मात्मासु पञ्चानां
अभावः भविष्यति
वा, किं त्वं पञ्चानां
कृते सर्वं नगरं
नाशयिष्यसि?, यहोवा
अवदत् यत्, अहं
तत् न नाशयिष्यामि,
यदि तत्र पञ्चचत्वारिंशत्
धर्मिणः जनान्
प्राप्नोमि
अब्राहमस्य
साहसं प्रत्येकं
समये सम्भवतः प्राप्तानां
निर्वाचितानाम्
संख्यां न्यूनीकृत्य
स्वस्य सौदां निरन्तरं
कर्तुं नेष्यति
तथा च सः दशधर्मीजनानाम्
संख्यायाः विषये
३२ श्लोके स्थगयिष्यति।
तथा च प्रत्येकं
समये अब्राहमेन
प्रस्तावितायाः
संख्यायाः कारणात्
परमेश्वरः स्वस्य
अनुग्रहं प्रदास्यति।
उत्पत्तिः
१८:२९: “ अब्राहमः
तम् अवदत्, “कदाचित्
चत्वारिंशत् धर्मिणः
तत्र लभ्यन्ते।”
YaHWéH च अवदत्- एतेषां
चत्वारिंशत्-जनानाम्
कृते अहं
किमपि न करिष्यामि
.
उत्पत्तिः
१८:३०: “ अब्राहमः
अवदत्, प्रभुः
मा क्रुद्धः भवतु,
अहं वदिष्यामि।
कदाचित् त्रिंशत्
धर्मिणः जनाः तत्र
लभ्यन्ते।यहोहः
अवदत् यत् अहं
किमपि न करिष्यामि,
यदि तत्र त्रिंशत्
धर्मिणः जनान्
प्राप्नुयाम्
उत्पत्तिः
१८:३१: “ अब्राहमः
अवदत्, पश्य, अहं
भगवन्तं वक्तुं
स्वयमेव स्वीकृतवान्।
कदाचित् विंशतिः
धर्मिणः जनाः तत्र
लभ्यन्ते।यहोहः
अवदत्, एतेषां
विंशतिनां कृते अहं
तत् न नाशयिष्यामि
।
उत्पत्तिः
१८:३२: “ अब्राहमः
अवदत्, प्रभुः
मा क्रुद्धः भवतु,
अहं केवलम् एतत्
एकवारं वदिष्यामि।
कदाचित् तत्र दश
धर्मिणः जनाः लभ्यन्ते।यहोहः
अवदत्, एतेषां
दशधर्मिणां कृते अहं
तत् न नाशयिष्यामि।
अत्र
अब्राहमस्य सौदान्तं
भवति, यतः सः अवगच्छति
यत् एकः सीमा निर्धारितव्या
अस्ति यस्मात्
परं तस्य आग्रहः
अयुक्तः भविष्यति।
दशधर्मिणां संख्यायां
निवर्तते। सः आशावादीरूपेण
मन्यते यत् एतयोः
भ्रष्टनगरयोः
एतावता धार्मिकजनानाम्
अवश्यमेव द्रष्टव्या,
यदि केवलं लोटस्य
तस्य ज्ञातिजनस्य
च गणना भवति।
उत्प.१८:३३:
“ ततः परमेश्
वरः अब्राहमेन
सह वचनं समाप्तवान्
एव प्रस्थितवान्
।अब्राहमः स्वगृहं
प्रत्यागतवान्
.
एकः
आकाशीयः सर्वशक्तिमान्
ईश्वरः अपरः मनुष्यः
पृथिव्याः रजः
इति मित्रद्वयस्य
पार्थिवसमागमः
समाप्तः भवति,
प्रत्येकं स्वव्यापारं
प्रति आगच्छति।
अब्राहमः स्वगृहं
प्रति, YaHWéH सदोम-अमोरा-नगरयोः
यत्र तस्य विनाशकारी
न्यायः पतति।
ईश्वरेण
सह आदानप्रदानं
कृत्वा अब्राहमः
स्वस्य चरित्रं
प्रकाशितवान्
यत् परमेश्वरस्य
प्रतिरूपेण वर्तते,
यत् जीवनं तस्य
दृढं बहुमूल्यं
मूल्यं दत्त्वा
सच्चिदानन्दं
सिद्धं द्रष्टुं
चिन्तयति। अतः
तस्य सेवकस्य सौदाः
केवलं तस्य भावनानां
पूर्णतया भागं
गृह्णन्तस्य ईश्वरस्य
हृदयं मोहितुं
आनन्दयितुं च शक्नोति
स्म।
उत्पत्तिः
१९
आपत्काले
विरहः
उत्प .१९:१:
“ ततः सायंकाले
द्वौ दूतौ सदोमनगरं
आगतवन्तौ, लोटः
सदोमद्वारे उपविष्टवान्,
लोटः तान् दृष्ट्वा
तान् मिलितुं उत्थाय
भूमौ मुखं कृत्वा
प्रणम्य
अस्मिन्
व्यवहारे वयं अब्राहमस्य
भ्रातुः लूट् इत्यस्य
उपरि सद्प्रभावं
ज्ञास्यामः यतः
सः गच्छन् आगन्तुकानां
प्रति अपि तथैव
विचारशीलतां दर्शयति।
सः च एतत् अधिकं
ध्यानेन करोति,
यतः सः सदोमनगरस्य
निवासिनः दुष्टनीतिं
जानाति यत्र सः
निवासं कर्तुं
निवसति।
उत्प.१९:२:
“ सः अवदत्,
पश्यन्तु, मम प्रभो,
प्रार्थयामि, स्वदासगृहं
प्रविश्य, तत्र
निवसन्तु, पादप्रक्षाल्यताम्,
प्रातःकाले उत्थाय
मार्गं गमिष्यथ,
न, ते अवदन्, वयं
वीथिकायां रात्रौ
वसिष्यामः
भ्रष्टनिवासिनां
निर्लज्जदुर्भावनाभ्यां
रक्षणार्थं स्वगृहात्
गच्छन्तीनां जनानां
स्वागतं लोटः स्वकर्तव्यं
करोति। अब्रामः
स्वस्य त्रयाणां
आगन्तुकानां कृते
यत् स्वागतवचनं
उक्तवान् तत् एव
वयं प्राप्नुमः।
लोटः खलु धर्मात्मा
यः अस्य नगरस्य
विकृतजीवैः सह
सहवासेन दूषितः
भवितुम् न अनुमन्यते
स्म। तौ दूतौ नगरं
नाशयितुं आगतवन्तौ,
परन्तु तस्य नाशात्
पूर्वं निवासिनः
दुष्टतां कर्मणि
गृहीत्वा अर्थात्
तेषां दुष्टतां
सक्रियरूपेण प्रदर्शयित्वा
भ्रमितुम् इच्छन्ति
स्म एतत् च परिणामं
प्राप्तुं तेषां
केवलं वीथिकायां
रात्रौ व्यतीतव्यं,
सोडोमीयैः आक्रमणं
च कर्तव्यम्।
उत्पत्तिः
१९:३: “ किन्तु
लोटः तान् एतावत्
निपीडयति स्म यत्
ते तस्य समीपम्
आगत्य तस्य गृहं
प्रविशन्ति स्म,
सः तान् भोजं दत्त्वा
अखमीरी रोटिकां
पचति स्म, ते च खादितवन्तः
अतः
लोटः तान् प्रत्यययितुं
सफलः भवति, ते च
तस्य आतिथ्यं स्वीकुर्वन्ति;
यत् अद्यापि तस्मै
स्वस्य उदारतायाः
साक्ष्यं दातुं
अवसरं ददाति यथा
अब्राहमः तस्मात्
पूर्वं कृतवान्।
अनुभवः तान् अधर्मीणां
मध्ये धर्मात्मा
लूटस्य सुन्दरं
आत्मानं आविष्कर्तुं
शिक्षयति।
उत्प.१९:४:
“ किन्तु
शयनात् पूर्वं
नगरस्य जनाः सदोमनगरस्य
जनाः बालकाः वृद्धाः
च गृहं परितः कृतवन्तः,
सर्वे जनाः तत्र
त्वरितम् आगताः
आसन् .”
निवासिनः
दुष्टतायाः प्रदर्शनं
द्वयोः स्वर्गदूतयोः
अपेक्षायाः परं
गच्छति यतः ते
यस्मिन् गृहे लोटः
तान् स्वागतं कृतवान्
तस्मिन् गृहे तान्
अन्वेष्टुं आगच्छन्ति
अस्य दुष्टतायाः
संक्रमणस्य स्तरः
उन्नतः भवति :
" बालात्
वृद्धान् यावत्
" । अतः YaHWéH इत्यस्य
निर्णयः सर्वथा
न्याय्यः अस्ति।
उत्प.१९:५:
“ ते लोटं
आहूय तम् अवदन्,
अद्य रात्रौ भवतः
समीपं आगताः जनाः
कुत्र सन्ति, तान्
अस्माकं समीपं
बहिः आनय, येन वयं
तान् ज्ञास्यामः।
”
भोलाजनाः
सोडोमीयानां अभिप्रायैः
वञ्चिताः भवितुम्
अर्हन्ति, यतः
एतत् परस्परं ज्ञातुं
अनुरोधः नास्ति
अपितु बाइबिलस्य
अर्थे ज्ञातुं
अनुरोधः अस्ति,
यथा "आदमः स्वपत्नीम्
जानाति स्म, सा
च पुत्रं जनयति
स्म" इति उदाहरणे।
एतेषां जनानां
भ्रष्टता अतः सर्वथा
निरुपचारः।
उत्पत्तिः
१९:६: “ लोटः
तेषां समीपं गृहद्वारे
निर्गत्य द्वारं
पिधाय .”
साहसी
लोटः, यः स्वयं
घृणितजीवान् मिलितुं
त्वरयति, आगन्तुकानां
रक्षणार्थं च स्वगृहस्य
द्वारं पृष्ठतः
पिधातुं प्रयतते
उत्प.१९:७:
“ सः अवदत्,
भ्रातरः प्रार्थयामि,
दुष्कृतं मा कुरुत!
»
सत्पुरुषः
दुष्टान् मा दुष्टान्
कर्तुं प्रेरयति।
सः तान् "भ्रातरः"
इति वदति यतोहि
ते स्वसदृशाः पुरुषाः
सन्ति तथा च तेषां
केषाञ्चन आचरणं
यस्मात् मृत्युं
प्रति नयति तस्मात्
मृत्युतः उद्धारयितुं
आशां सः स्वस्य
अन्तः एव स्थापितवान्।
उत्प.१९:८:
“ पश्य,
मम द्वौ कन्या
स्तः ये पुरुषं
न जानन्ति, अहं
तान् भवद्भ्यः
बहिः आनयिष्यामि,
त्वं च तान् यथा
इच्छसि तथा कुरु,
केवलं एतेषां पुरुषाणां
कृते किमपि मा
कुरु यतः ते मम
छतस्य छायायाः
अधः आगताः
लोटस्य
कृते सोडोमीयानां
व्यवहारः अस्मिन्
अनुभवे नूतनान्
ऊर्ध्वतां प्राप्नोति।
आगन्तुकद्वयस्य
रक्षणार्थं च सः
स्वस्य अद्यापि
कुमारीकन्याद्वयं
स्वस्थाने अर्पयितुं
आगच्छति।
Gen.19:9:
“ ते अवदन्,
त्वां पुनः गच्छतु!
ते पुनः अवदन्,
अयं मनुष्यः परदेशीयः
आगतः, सः न्यायाधीशं
करिष्यति! अस्तु,
वयं भवतः कृते
तेभ्यः अपि दुष्टतरं
करिष्यामः। ते
च लोटं प्रबलतया
निपीड्य द्वारं
भङ्गयितुं अग्रे
आगतवन्तः
लोटस्य
वचनं समागतं समूहं
न शान्तं करोति,
एते राक्षसाः सत्त्वाः
तेभ्यः अपेक्षया
तस्य दुष्टतरं
कर्तुं सज्जाः
इति वदन्ति। ततः
ते द्वारं भङ्गयितुं
प्रयतन्ते।
उत्पत्तिः
१९:१०: " ते
पुरुषाः हस्तं
प्रसार्य लोटं
गृहे आनयन् द्वारं
पिधाय ।"
साहसी
लूट् स्वयमेव संकटग्रस्तः
सन् स्वर्गदूताः
हस्तक्षेपं कृत्वा
लूट् गृहस्य अन्तः
आनयन्ति।
उत्पत्तिः
१९:११: " ते
च गृहद्वारे ये
जनाः आसन्, तेषां
लघुमहान् जनान्
अन्धतापूर्वकं
प्रहारं कृतवन्तः,
येन ते द्वारं
अन्वेष्टुं व्यर्थं
परिश्रमं कृतवन्तः
बहिः
निकटतमाः उत्साहिताः
जनाः अन्धाः प्रहृताः
भवन्ति; अतः गृहवासिनः
रक्षिताः भवन्ति।
उत्प.१९:१२:
“ ते लूतम्
अवदन्, भवतः किम्
अत्र अस्ति, जामाताः,
पुत्राः, पुत्र्याः,
नगरे भवतः सर्वं
च तान् अस्मात्
स्थानात् बहिः
आनयन्तु
लोटः
स्वर्गदूतानां,
प्रेषितस्य परमेश्वरस्य
च दृष्टौ अनुग्रहं
प्राप्नोत्। प्राणान्
रक्षितुं तस्य
" निर्गन्तुम्
" अवश्यं भवति । "
नगरस्य समतलस्य
च उपत्यकायाः यतः
स्वर्गदूताः अस्याः
द्रोणिकायाः निवासिनः
नाशयिष्यन्ति
यत् ऐनगरवत् भग्नावशेषक्षेत्रं
भविष्यति। स्वर्गदूतानां
प्रस्तावः जीवेषु
मानवजीवेषु तस्य
सर्वं यावत् विस्तृतं
भवति।
अस्मिन्
विरहविषये “ बहिः
आगच्छन्तु ” इति
दिव्यः आज्ञा स्थायित्वम्
अस्ति । सः हि स्वप्राणिभ्यः
आग्रहं करोति यत्
ते मिथ्या ख्रीष्टीयमण्डली
इत्यादिषु सर्वेषु
रूपेषु दुष्टात्
पृथक् भवेयुः
। प्रकाशितवाक्यम्
१८:४ मध्ये सः स्वस्य
निर्वाचितानाम्
आज्ञां ददाति यत्
“ बहिः
आगच्छन्तु »
of “ Babylon the Great ,” यत्
प्रथमं कैथोलिकधर्मस्य
द्वितीयं च बहुपक्षीयस्य
प्रोटेस्टन्टधर्मस्य
विषये वर्तते,
यस्य प्रभावे ते
अद्यपर्यन्तं
तिष्ठन्ति तथा
च लूतस्य इव तेषां
जीवनं केवलं तत्क्षणमेव
परमेश्वरस्य आज्ञापालनेन
एव उद्धारितं भविष्यति।
यतः प्रथमदिने
रविवासरस्य विश्रामं
अनिवार्यं करिष्यति
इति नियमस्य प्रचारमात्रेण
अनुग्रहकालस्य
समाप्तिः भविष्यति।
तदा च अस्मिन्
विषये भवतः मतं,
स्थितिं च परिवर्तयितुं
बहु विलम्बः भविष्यति।
आवश्यकनिर्णयं
स्थगयितुं भवतः
ध्यानं आकर्षयितुम्
इच्छामि। अस्माकं
जीवनं भंगुरं भवति,
वयं रोगात्, दुर्घटनातः
, आक्रमणेन वा म्रियितुं
शक्नुमः, एतादृशाः
विषयाः ये भवितुम्
अर्हन्ति यदि ईश्वरः
अस्माकं प्रतिक्रियां
कर्तुं मन्दतां
न प्रशंसति, तथा
च अस्मिन् सन्दर्भे,
सामूहिक-अनुग्रहस्य
कालस्य अन्तः सर्वं
महत्त्वं नष्टं
करोति, यतः यः कोऽपि
तस्मात् पूर्वं
म्रियते, सः स्वस्य
अन्यायेन, ईश्वरेण
तस्य निन्दायां
च म्रियते। एतस्याः
समस्यायाः विषये
अवगतः पौलुसः इब्रा.
३:७-८: “ अद्य
यदि यूयं तस्य
वाणीं शृण्वथ तर्हि
विद्रोहवत् हृदयं
कठोरं मा कुरुत...
” अतः परमेश्वरेण
कृतस्य प्रस्तावस्य
प्रतिक्रियां
दातुं सर्वदा तात्कालिकता
वर्तते, पौलुसः
च इब्रा. ४:१: " अतः तस्य
विश्रामस्य प्रतिज्ञा
अवशिष्टा यावत्
भयं कुर्मः, मा
भूत् युष्माकं
कश्चित् तस्मात्
न्यूनः इव न भवति
।"
उत्पत्तिः
१९:१३: “ यतः
वयम् अस्य स्थानस्य
नाशं करिष्यामः,
यतः तस्य निवासिनः
विरुद्धं आह्वानं
याहवेहस्य पुरतः
महती अस्ति।यहोहः
अस्मान् तस्य नाशार्थं
प्रेषितवान् .”
अस्मिन्
समये कालः निपीडितः
अस्ति, स्वर्गदूताः
लोटस्य गृहे स्वस्य
उपस्थितेः कारणं
ज्ञापयन्ति।
YaHWéH इत्यस्य निर्णयेन
नगरं शीघ्रमेव
नष्टं भवितुमर्हति।
Gen.19:14:
“ लोटः निर्गत्य
स्वकन्यानां गृहीतं
जामातुम् अवदत्,
‘उत्तिष्ठ, अस्मात्
स्थानात् बहिः
गच्छ, यतः यहोवा
नगरं नाशयिष्यति।किन्तु,
तस्य जामातुः दृष्टौ
सः विनोदं कुर्वन्
इव आसीत्
लूतस्य
जामाताः अन्येषां
सदोमीयानां दुष्टतायाः
स्तरे अवश्यमेव
न आसन्, किन्तु
मोक्षाय केवलं
विश्वासः एव गण्यते।
तथा च प्रत्यक्षतया,
तेषां तत् नासीत्।
तेषां श्वशुरस्य
विश्वासेषु तेषां
रुचिः नासीत्,
तथा च ईश्वरः YaHWéH
नगरस्य विनाशार्थं
सज्जः इति आकस्मिकः
विचारः तेषां कृते
केवलं अविश्वसनीयः
आसीत्
उत्पत्तिः
१९:१५: " यदा
दिवसः प्रदोषः
आरब्धः तदा स्वर्गदूताः
लोटं आग्रहं कृतवन्तः
यत्, उत्तिष्ठ,
तव भार्यां तव
कन्याद्वयं च अत्र
स्तः, मा भूत् नगरस्य
विनाशे न नश्यति
।
हृदयविदारकवियोगाः
उत्पद्यन्ते
ये विश्वासं विश्वासस्य
अभावं च प्रकाशयन्ति।
लोटस्य कन्यानां
पितुः अनुसरणं
वा भर्तुः अनुसरणं
वा इति विकल्पः
कर्तव्यः ।
उत्पत्तिः
१९:१६: “ सः
विलम्बं कुर्वन्
पुरुषाः तं हस्तं
गृहीत्वा तस्य
पत्नीं तस्य कन्याद्वयं
च गृहीतवन्तः यतः
परमेश् वरः तं
क्षमितुं प्रसन्नः
अभवत्, ते तं हृत्वा
नगरात् बहिः त्यक्तवन्तः
अस्मिन्
कर्मणि ईश्वरः
अस्मान् दर्शयति
“ अग्न्यात्
उद्धृतं ब्राण्ड्
.” पुनः धर्मात्मा
लोटस्य कृते एव
परमेश्वरः उद्धारयति,
तस्य कन्याद्वयेन,
तस्य भार्यायाः
च सह। एवं नगरात्
विदीर्णाः बहिः
मुक्ताः जीविताः
च भवन्ति ।
उत्पत्तिः
१९:१७: “ तान्
बहिः आनयन् एकः
अवदत्, “तव प्राणान्
रक्षतु, पृष्ठतः
मा पश्य, सर्वेषु
समतलेषु मा निवर्तय,
पर्वतं प्रति पलायय,
मा भूत् त्वं विनश्यति
”
इति।
मोक्षः
पर्वते भविष्यति,
अब्राहमस्य कृते
अवशिष्टः विकल्पः।
एवं लोटः समतलं
तस्य समृद्धिं
च चयनं कृत्वा
स्वस्य त्रुटिं
अवगन्तुं पश्चातापं
कर्तुं च शक्नोति
। तस्य जीवनं दावपेक्षया
अस्ति, यदि ईश्वरस्य
अग्निः उपत्यकायां
प्रहारं करोति
तदा सः सुरक्षितः
भवितुम् इच्छति
चेत् तस्य त्वरितम्
कर्तव्यं भविष्यति।
सः पश्चात् न पश्यतु
इति आज्ञापितः
अस्ति। आदेशः अक्षरशः
आलंकारिकरूपेण
च ग्रहीतव्यः अस्ति।
भविष्यं जीवनं
च सदोम-नगरस्य
जीवितानां पुरतः
अस्ति, यतः तेषां
पृष्ठतः शीघ्रमेव
आकाशात् क्षिप्तैः
गन्धकशिलाभिः
प्रज्वलितैः गरमागरम-भग्नावशेषान्
एव अन्यत् किमपि
न भविष्यति
उत्प.१९:१८:
“ लोटः तान्
अवदत्, अहो, न, भगवन्!
»
दूतेन
दत्तः आदेशः लोटं
भयभीतं करोति।
उत्पत्तिः
१९:१९: “ पश्य,
अहं तव दृष्टौ
अनुग्रहं प्राप्नोमि,
त्वं च मम प्राणरक्षणार्थं
महतीं दयां कृतवान्,
किन्तु अहं पर्वतं
प्रति पलायितुं
न शक्नोमि, यदा
मां विपत्तिः न
आक्राति, अहं नष्टः
भविष्यामि
लोटः
यत्र निवसति तत्
प्रदेशं जानाति,
सः जानाति यत्
पर्वतं प्राप्तुं
तस्य बहुकालं यावत्
समयः स्यात्। अतः
सः दूतं याच्य
अन्यं समाधानं
प्रयच्छति ।
उत्पत्तिः
१९:२०: “ पश्य,
एतत् नगरं मम तत्र
पलायनस्य समीपे
एव अस्ति, लघु च
अस्ति।अहो !यथा
अहं तत्र पलायामि,...
किं न लघु?... मम आत्मा
च जीवेत्! »
द्रोणिकायाः
अन्ते त्सोअर्
इति शब्दः यस्य
अर्थः लघुः अस्ति
। सा लोटस्य तस्य
परिवारस्य च आश्रयरूपेण
कार्यं कर्तुं
उपत्यकायां नाटकात्
जीविता अभवत् ।
उत्प.१९:२१:
" सः तं अवदत्,
पश्य, मम अपि त्वयि
अनुग्रहः अस्ति,
यस्य नगरस्य विषये
त्वं वदसि, तत्
नगरं न नाशयिष्यामि
."
अस्य
नगरस्य उपस्थितिः
अद्यापि अस्य नाटकीयस्य
प्रकरणस्य साक्षी
अस्ति यत् मैदानस्य
उपत्यकायाः नगराणि
प्रभावितं कृतवान्
यत्र सदोम-अमोरा-नगरद्वयं
स्थितम् आसीत्
उत्पत्तिः
१९:२२: “ त्वरस्व
तत्र पलाय, यतः
यावत् त्वं तत्र
न आगमिष्यसि तावत्
अहं किमपि कर्तुं
न शक्नोमि।” अत
एव अस्य नगरस्य
नाम सोअर इति अभवत्
|
स्वर्गदूतः
इदानीं स्वस्य
सम्झौतेन आश्रितः
अस्ति, यावत् लोटः
द्रोणिकायाः प्रहारार्थं
सोअरं न प्रविशति
तावत् प्रतीक्षते।
उत्पत्तिः
१९:२३: “ सूर्यः
पृथिव्यां उदयमानः
आसीत्, यदा लोटः
सोअरनगरं प्रविष्टवान्
.”
सदोमीयानां
कृते सुन्दरस्य
सूर्योदयस्य अधः
नूतनः दिवसः प्रभातम्
इव आसीत्; अन्येषां
इव दिवसः...
उत्पत्तिः
१९:२४: “ ततः
परमेश् वरः सदोम-गमोरा-देशयोः
स्वर्गात् गन्धकं
अग्निं च वर्षितवान्
.”
एडवेन्टिस्ट्
पुरातत्त्वविदः
रॉन् व्याट् इत्यस्य
आविष्कारद्वारा
एतत् चमत्कारिकं
दिव्यकर्म शक्तिशाली
साक्ष्यं प्राप्तवान्
अस्ति। सः अमोरा-नगरस्य
स्थलं चिनोति स्म,
यस्य निवासस्थानानि
अस्याः द्रोणिकायाः
सीमान्तस्य पर्वतस्य
पश्चिमसानुषु
परस्परं अवलम्बन्ते
स्म अस्य स्थानस्य
तलं गन्धकशिलाभिः
निर्मितं भवति
ये अग्निना सम्मुखे
अद्यत्वे अपि प्रज्वलन्ति
। दिव्यचमत्कारः
एवं पूर्णतया पुष्टिः,
निर्वाचितानाम्
विश्वासयोग्यः
च भवति।
प्रायः
यत् चिन्तितम्
उक्तं च तस्य विपरीतम्
ईश्वरः अस्याः
उपत्यकायाः नाशार्थं
परमाणुशक्तिं
न प्रयुक्तवान्,
अपितु गन्धकस्य
शुद्धगन्धकस्य
च पाषाणानां उपयोगं
कृतवान्, यस्य
अनुमानं ९०% शुद्धता
अस्ति, यत् विशेषज्ञानाम्
मते अपवादात्मकम्
अस्ति आकाशः गन्धकस्य
मेघान् न वहति
अतः अहं वक्तुं
शक्नोमि यत् एषः
विनाशः प्रजापतिः
ईश्वरस्य कार्यः
अस्ति। सः स्वस्य
आवश्यकतानुसारं
किमपि द्रव्यं
सृजितुं शक्नोति
यतः सः पृथिवीं,
आकाशं, तेषु सर्वं
च निर्मितवान्
।
उत्पत्तिः
१९:२५: “ सः
तानि नगराणि, सर्वाणि
समतलं, सर्वान्
नगरनिवासिनः, भूमौ
वर्धमानं सर्वं
च नाशितवान् .”
ज्वलन्तगन्धकशिलावृष्ट्या
स्थाने किं जीवितुं
शक्नोति । न किमपि,
केवलं शिलाः, गन्धकशिलाः
च अद्यापि वर्तमानाः।
उत्पत्तिः
१९:२६: “ लोटस्य
पत्नी पश्चात्
पश्यन्ती लवणस्य
स्तम्भः अभवत्
.”
लोटस्य
भार्यायाः एषा
पश्चात्तापः अस्मिन्
शापितस्थाने खेदं,
विलम्बितरुचिं
च प्रकाशयति ।
एषा मनसः स्थितिः
ईश्वरं न प्रीणयति
तथा च सः स्वशरीरं
लवणस्य स्तम्भे
परिणमयित्वा निरपेक्षं
आध्यात्मिकं बांझतायाः
प्रतिबिम्बं कृत्वा
तत् ज्ञापयति।
उत्पत्तिः
१९:२७: “ अब्राहमः
प्रातःकाले उत्थितः
यत्र सः परमेश्वरस्य
सम्मुखे स्थितवान्
तत्र गन्तुं .”
यत्
नाटकं प्रवृत्तं
तस्य विषये अनभिज्ञः
अब्राहमः ममरे-नगरस्य
ओक-वृक्षम् आगतः
यत्र सः स्वस्य
त्रयाणां आगन्तुकानां
स्वागतं कृतवान्
।
उत्प
.१९:२८: “ सः
सदोम-गमोरा-देशयोः
समतलभूमिं च अवलोक्य
पृथिव्याः भट्ट्याः
धूमवत् धूमः उद्भवन्तं
दृष्टवान्
अयं
पर्वतः उत्तमः
वेधशाला अस्ति
। अब्राहमः स्वस्य
ऊर्ध्वतः प्रदेशं
दृष्ट्वा जानाति
यत् सदोम-अमोरा-द्रोणी
कुत्र अस्ति। यदि
स्थलस्य भूमिः
अद्यापि ज्वलन्तं
ब्राजीरं भवति
तर्हि उपरि गन्धकजन्यः,
मनुष्येण नगरे
सङ्गृहीतस्य सर्वस्य
पदार्थस्य सेवनेन
च तीक्ष्णधूमः
उत्तिष्ठति स्थानं
यावत् जगतः अन्त्यपर्यन्तं
वंध्यतायाः निन्दितः
अस्ति। केवलं शिलाः,
शिलाः, गन्धकशिलाः,
लवणं च सन्ति, बहु
लवणं यत् मृत्तिकायाः
बांझतां प्रवर्धयति
।
उत्पत्तिः
१९:२९: “ यदा
परमेश्वरः मैदानस्य
नगराणि नाशयति
स्म तदा सः अब्राहमस्य
स्मरणं कृतवान्,
ततः सः लूट् इत्यस्य
विपत्त्याः मध्येन
बहिः आनयत्, येन
सः लोटः यत्र निवसति
स्म , तानि नगराणि
पातितवान्
एतत्
स्पष्टीकरणं महत्त्वपूर्णं
यतः एतत् अस्मान्
प्रकाशयति यत्
परमेश्वरः केवलं
स्वस्य विश्वासपात्रस्य
सेवकस्य अब्राहमस्य
प्रसन्नतायै एव
लोटस्य उद्धारं
कृतवान्। अतः सः
समृद्धद्रोणिकायाः,
तस्याः भ्रष्टनगरानां
च चयनार्थं तं
निन्दितुं न निवृत्तः
आसीत् । एतेन च
पुष्टिः भवति यत्
सः खलु सदोम-देशेन
"अग्न्याः उद्धृतः
ब्राण्ड्" इति
प्रसिद्धात् भाग्यात्
उद्धारितः - अतीव
संकीर्णतया।
उत्पत्तिः
१९:३०: “ लोटः
सोअरं त्यक्त्वा
ऊर्ध्वतां गत्वा
पर्वते निवसति
स्म, यतः सः सोअरनगरे
स्थातुं भीतः आसीत्,
सः स्वकन्याद्वयेन
सह गुहायां निवसति
स्म
वियोगस्य
आवश्यकता
इदानीं लोटस्य
कृते स्पष्टा भवति।
तथा च सः एव सोअरनगरे
न स्थातुं निश्चयति
यत् यद्यपि "लघु"
तथापि परमेश्वरस्य
समक्षं भ्रष्टैः
पापैः जनानां निवासः
अपि आसीत्। क्रमेण
सः पर्वतं प्राप्य
सर्वेभ्यः आरामात्
दूरं स्वपुत्रीद्वयेन
सह एकस्मिन् गुहायां
निवसति, यत् ईश्वरस्य
सृष्ट्या प्रदत्तं
प्राकृतिकं सुरक्षितं
आश्रयम् अस्ति।
उत्पत्तिः
१९:३१: “ अग्रजः
कनिष्ठं अवदत्,
अस्माकं पिता वृद्धः
अस्ति, सर्वेषां
देशानाम् आचारानुसारं
अस्माकं समीपं
आगन्तुं कोऽपि
देशे नास्ति .”
लूटस्य
कन्यायाः द्वयोः
कृतेषु उपक्रमेषु
किमपि क्षोभं नास्ति।
तेषां प्रेरणा
न्याय्यं ईश्वरेण
अनुमोदिता च यतोहि
ते स्वपित्रे वंशजं
दातुं दृष्ट्या
कार्यं कुर्वन्ति।
एतत् प्रेरणा विना
उपक्रमः अनाचारः
स्यात्।
उत्पत्तिः
१९:३२: “ आगच्छतु,
पितरं मद्यं पिबामः,
तस्य सह शयनं कुर्मः,
येन वयं
पितुः बीजं रक्षामः
.”
उत्प.१९:३३:
“ अतः ते तस्याः
रात्रौ पितरं मद्यं
पिबन्ति स्म, अग्रजः
तस्याः पित्रा
सह निद्रां गतः,
सः तस्याः शयनं
कदा उत्थाय च न
अवलोकितवान्
उत्प
.१९:३४: “ परेण
दिने ज्येष्ठः
कनिष्ठं अवदत्,
पश्य, अहं गतरात्रौ
मम पित्रा सह सुप्तवान्,
अद्य रात्रौ अपि
तं मद्यं पिबामः,
गत्वा तस्य सह
शयनं कुर्मः, येन
वयं पितुः बीजं
रक्षामः
उत्पत्तिः
१९:३५: “ तस्याः
रात्रौ अपि तेषां
पितरं मद्यं पिबन्ति
स्म, कनिष्ठः गत्वा
तस्य समीपे शयनं
कृतवान्, सः सा
कदा शयिता, न च उत्तिष्ठति
इति न दृष्टवान्
अस्मिन्
क्रियायां लोटस्य
पूर्णा अचेतनता
प्रक्रियां अस्माकं
अन्तिमसमये पशूनां
मनुष्याणां च उपरि
प्रयुक्तस्य कृत्रिमगर्भधारणस्य
प्रतिबिम्बं ददाति।
तस्मिन् भोगस्य
इच्छा नास्ति,
मानवतायाः प्रारम्भिकेषु
दिनेषु भ्रातृभगिनीयोः
युग्मात् अधिकं
आश्चर्यजनकं नास्ति
उत्पत्तिः
१९:३६: " लोटस्य
कन्याद्वयं पित्रा
गर्भवती अभवत्
। "
एतौ
लोटस्य कन्याद्वयं
स्वपितुः गौरवार्थं
आत्मत्यागस्य
असाधारणगुणान्
प्रदर्शयति । एकमातृत्वेन
ते स्वसन्ततिं
एकान्ते, आधिकारिकतया
पितरं विना, पालिष्यन्ति,
एवं च पतिं, पतिं,
सहचरं च गृह्णन्ति
उत्पत्तिः
१९:३७: " प्रथमजातः
पुत्रं जनयति स्म,
तस्य नाम मोआब
इति आह्वयति स्म,
सः अद्यपर्यन्तं
मोआबजनानाम् पिता
अस्ति ।"
उत्प.१९:३८:
" कनिष्ठः
अपि पुत्रं जनयति
स्म, तस्य नाम बेन्-अम्मी
इति आह्वयति स्म,
सः अद्यपर्यन्तं
अम्मोनस्य पिता
अस्ति । "
दानियल
११:४१ मध्ये भविष्यद्वाणीयां
वयं पुत्रद्वयस्य
वंशजस्य उल्लेखं
प्राप्नुमः यत्
“ सः गौरवपूर्णदेशं
प्रविशति, बहवः
च पतिताः भविष्यन्ति,
किन्तु एदोमः,
मोआबः ,
अम्मोनसन्ततिप्रमुखाः
च तस्य हस्तात्
मुक्ताः भविष्यन्ति
। ” अतः शारीरिकः
आध्यात्मिकः च
बन्धः एतेषां वंशजानां
हिब्रूजनानाम्
हेबरस्य पश्चात्
मूलस्य अब्राहमस्य
उपरि आधारितस्य
इस्राएलस्य सह
एकीकरणं करिष्यति।
किन्तु एतानि साधारणमूलानि
कलहं प्रेरयिष्यन्ति,
एतान् वंशजान्
इस्राएलराष्ट्रस्य
विरुद्धं स्थापयिष्यन्ति
च। सोफनिया २:८
तथा ९ मध्ये परमेश्वरः
मोआबस्य अम्मोनीयानां
च कृते धिक् भविष्यद्वाणीं
करोति यत्
“ मया मोआबस्य निन्दाः
अम्मोनीयानां
च अपमानाः श्रुताः,
यदा ते मम प्रजानां
अपमानं कृतवन्तः,
स्वसीमानां विरुद्धं
च उच्छ्रिताः अभवन्,
अतः अहं जीवितः
अस्मि! कण्टकानां,
लवणस्य गर्तस्य,
विनाशस्य च सदा,
मम प्रजानां अवशिष्टाः
तान् लुण्ठिष्यन्ति,
मम राष्ट्रस्य
अवशिष्टाः तान्
धारयिष्यन्ति
एतेन
सिद्धं भवति यत्
परमेश्वरस्य आशीर्वादः
खलु केवलं अब्राहमस्य
उपरि आसीत्, तस्य
भ्रातृभिः सह न
भागः यः एकस्मात्
पितुः तेरहस्य
जन्मनः आसीत्।
यदि लोटः अब्राहमस्य
उदाहरणात् लाभं
प्राप्तुं समर्थः
अभवत् तर्हि तस्य
पुत्रीद्वयात्
जातः तस्य वंशजानां
कृते एतत् न भविष्यति।
उत्पत्ति
२०
ईश्वरस्य
भविष्यद्वादित्वेन
वियोगः
उत्पत्तिः
१२ मध्ये निवेदितस्य
फारोना सह अनुभवस्य
नवीनीकरणं कृत्वा
अब्राहमः स्वपत्न्याः
सारा इत्यस्याः
भगिनीरूपेण गेरार-राजस्य
(वर्तमानस्य प्यालेस्टाइनस्य
गाजा-नगरस्य समीपे)
अबीमेलेकस्य समक्षं
प्रस्तुतं करोति
Again , ईश्वरस्य प्रतिक्रिया
तस्य दण्डं दातुं
तम् आविष्करोति
यत् सारा पतिः
तस्य भविष्यद्वादिः
अस्ति। एवं अब्राहमस्य
सामर्थ्यं भयं
च सम्पूर्णे प्रदेशे
प्रसृतं जातम्।
उत्पत्तिः
२१
वैधस्य
अवैधस्य च पृथक्त्वम्
यत्प्रियं
तस्य त्यागद्वारा
वियोगः
उत्प.२१:१:
“ ततः परमेश्
वरः यथा उक्तवान्
तथा साराम् अगच्छत्,
यथा उक्तवान् तथा
च साराम् अकरोत्
। »
अस्मिन्
भ्रमणकाले ईश्वरः
सारा इत्यस्याः
दीर्घकालं यावत्
बांझत्वस्य अन्त्यं
करोति।
उत्प.२१:२:
“ सारा गर्भवती
भूत्वा अब्राहमस्य
वृद्धावस्थायां
पुत्रं जनयति स्म,
यस्मिन् काले परमेश्वरः
तस्मै उक्तवान्
आसीत्। »
यशा.५५:११
एतत् पुष्टिं करोति
यत् “ तथैव
मम वचनं मम मुखात्
निर्गच्छति, तत्
शून्यं मम समीपं
न प्रत्यागमिष्यति,
किन्तु मम इष्टं
साधयिष्यति, मम
उद्देश्यं च साधयिष्यति
” अब्राहमाय प्रतिज्ञां
पाल्यते, अतः श्लोकः
न्याय्यः अस्ति।
अयं पुत्रः ईश्वरस्य
जन्मस्य घोषणां
कृत्वा जगति आगच्छति।
बाइबिलः तं "प्रतिज्ञापुत्रः"
इति प्रस्तुतं
करोति, यत् इसहाकं
मसीहस्य "ईश्वरस्य
पुत्रस्य" भविष्यद्वाणीप्रकारं
करोति: येशुः।
उत्प.२१:३:
“ अब्राहमः
तस्य पुत्रस्य
नाम इसहाकः इति
आह्वयति स्म, यः
सारा जनयति स्म
। »
इसहाकनामस्य
अर्थः अस्ति यत्
सः हसति। अब्राहमः
सारा च परमेश्
वरः स्वस्य भाविपुत्रस्य
घोषणां श्रुत्वा
हसितवन्तौ। आनन्दस्य
हास्यं सकारात्मकं
भवति, उपहासात्मकं
हास्यं न। वस्तुतः
मानवीयपूर्वग्रहस्य
शिकारत्वेन द्वयोः
पतिपत्न्ययोः
प्रतिक्रिया समाना
आसीत् । यतः ते
परितः स्थापितानां
मानवीयप्रतिक्रियाणां
विचारेण हसन्ति
स्म । जलप्रलयात्
आरभ्य आयुः बहु
लघुः जातः, मनुष्याणां
कृते १०० चिह्नस्य
आयुः वृद्धावस्थां
वर्धयति स्म; यत्र
वयं जीवनात् अल्पं
अपेक्षयामः। परन्तु
सर्वेषां वस्तूनाम्
सीमां निर्धारयन्त्याः
प्रजापतिना सह
सम्बन्धे वयसः
किमपि अर्थः नास्ति।
अब्राहम च स्वस्य
अनुभवे एतत् आविष्करोति
तथा च सः, ईश्वरतः,
धनं, सम्मानं, पितृत्वं
च प्राप्नोति,
अस्मिन् समये,
वैधम्।
उत्पत्तिः
२१:४: “ अब्राहमः
स्वपुत्रस्य इसहाकस्य
अष्टदिनानां वयसि
यथा परमेश् वरः
आज्ञापितवान्
तथा खतनाम् अकरोत्
। »
क्रमेण
वैधपुत्रस्य खतना
भवति । ईश्वरस्य
आज्ञा पाल्यते।
उत्प.२१:५:
“ अब्राहमः
शतवर्षीयः आसीत्
यदा तस्य पुत्रः
इसहाकः जातः। »
वस्तु
विलक्षणं, परन्तु
जलप्रलयपूर्वमानकेन
न।
उत्प.२१:६:
“ सारा अवदत्,
ईश्वरः मां हसितवान्,
यः शृणोति सः मया
सह हसति। »
सारा
मानवीयः, मानवीयः
पूर्वाग्रहस्य
शिकारः च इति कारणेन
स्थितिं हास्यकरं
मन्यते । परन्तु
एषा हसितुं इच्छा
अप्रत्याशितम्
आनन्दम् अपि प्रतिबिम्बयति।
पति अब्राहम इव
तस्याः अपि तस्मिन्
वयसि प्रसवस्य
अवसरः प्राप्यते
यदा मानवसामान्यतायाः
दृष्ट्या एतत्
कल्पनीयं नास्ति
उत्पत्ति
.२१:७: “ सा
अवदत्, अब्राहमं
को वदेत्, सारा
बालकान् पोषयिष्यति,
यतः मया तस्य वृद्धावस्थायां
पुत्रः जातः। »
वस्तु
यथार्थतया अपवादात्मकं
सर्वथा चमत्कारिकं
च अस्ति। सारा
इत्यस्याः एतानि
वचनानि भविष्यद्वाणीस्तरेन
दृष्ट्वा वयं इसहाके
पुत्रे द्रष्टुं
शक्नुमः यः ख्रीष्टे
नूतननियमस्य भविष्यवाणीं
करोति, यदा इस्माइलः
प्रथमसन्धिपुत्रस्य
भविष्यवाणीं करोति।
ख्रीष्टेशुं तिरस्कृत्य
खतनाचिह्नेन मांसानुसारं
जातः अयं स्वाभाविकः
पुत्रः विश्वासेन
चयनितस्य ख्रीष्टीयपुत्रस्य
पक्षे परमेश्वरेण
तिरस्कृतः भविष्यति।
इसहाकस्य इव नूतननियमस्य
संस्थापकः ख्रीष्टः
चमत्कारिकरूपेण
जन्म प्राप्स्यति
यत् सः मानवरूपेण
परमेश्वरं प्रकाशयितुं
प्रतिनिधित्वं
च करिष्यति। प्रत्युत
इस्माइलः केवलं
शारीरिकाधारेषु,
कठोररूपेण मानवीयबोधेषु
च कल्पितः अस्ति
।
उत्प.२१:८:
“ बालकः वर्धमानः
दुग्धविच्छेदनं
कृतवान्, अब्राहमः
यस्मिन् दिने इसहाकस्य
दुग्धविच्छेदनं
कृतवान् तस्मिन्
दिने महत् भोजं
कृतवान्। »
स्तनपानं
कृतवान् शिशुः
किशोरः भविष्यति,
अब्राहम-पितुः
कृते प्रतिज्ञा-सुख-पूर्णं
भविष्यं उद्घाट्यते,
यत् सः आनन्देन
उत्सवं करोति
उत्प.२१:९:
“ ततः सारा
अब्राहमस्य कृते
जातः मिस्रदेशस्य
हागारस्य पुत्रं
हसन्तं दृष्ट्वा
अब्राहमम् अवदत्,
“
धन्यदम्पत्योः
जीवने हास्यस्य
महती भूमिका अवश्यमेव
भवति। इस्माइलस्य
वैधपुत्रस्य इसहाकस्य
प्रति वैरभावः
ईर्ष्या च तं हसितुं
उपहासं कर्तुं
च प्रेरयति । सारा
इत्यस्याः कृते
यत् सह्यं तस्य
सीमा प्राप्ता
अस्ति, मातुः उपहासस्य
अनन्तरं पुत्रस्य
उपहासः आगच्छति;
अतिशयेन अस्ति।
उत्पत्तिः
२१:१०: “ एतां दासीं
तस्याः पुत्रं
च बहिः निष्कासयतु
, यतः अस्याः
दासीपुत्रः मम
पुत्रेण सह इसहाकस्य
वा उत्तराधिकारी
न भविष्यति। »
सारा
इत्यस्याः क्रोधः
अवगम्यते, परन्तु
मया सह अधिकं उपरि
पश्यन्तु। सारा
प्रथमस्य सन्धिस्य
अयोग्यतायाः भविष्यवाणीं
करोति यत् निर्वाचितैः
सह नूतनस्य उत्तराधिकारं
न प्राप्स्यति,
ख्रीष्टे येशुना
धार्मिकतायां
विश्वासस्य आधारेण।
उत्प.२१:११:
" अब्राहमस्य
पुत्रस्य कारणेन
तस्य दृष्टौ अतीव
दुष्टम् आसीत्।
»
अब्राहमः
सारा इव प्रतिक्रियां
न करोति यतः तस्य
भावनाः तस्य पुत्रद्वयस्य
मध्ये विभक्ताः
सन्ति। इसहाकस्य
जन्मना १४ वर्षाणां
स्नेहस्य निराकरणं
न भवति यत् तस्य
इस्माइलस्य सह
बन्धनं करोति।
उत्पत्तिः
२१:१२: “ परमेश्वरः
अब्राहमं अवदत्,
बालकस्य दासीयाश्च
कारणेन भवतः दृष्टौ
दुष्टं मा भवतु।
सारा यत् किमपि
उक्तवती तस्मिन्
सर्वेषु तस्याः
वाणीं शृणुत, यतः
तव वंशजः इसहाकेन
आहूता भविष्यति।
»
अस्मिन्
सन्देशे परमेश्वरः
अब्राहमस्य ज्येष्ठपुत्रस्य
इस्माइलस्य विरहं
स्वीकुर्वितुं
सज्जीकरोति। एषः
पृथक्करणः
परमेश्वरस्य
भविष्यद्वाणीयोजनायां
अस्ति; यतः पुरातनमोशेनसन्धिस्य
असफलतायाः भविष्यवाणीं
करोति। सान्त्वनरूपेण
इसहाके सः स्ववंशजं
बहु करिष्यति।
तथा च अस्य दिव्यवचनस्य
पूर्तिः नूतननियमस्य
स्थापनायाः माध्यमेन
भविष्यति यत्र
“ निर्वाचिताः
” येशुमसीहे परमेश्वरस्य
अनन्तसुसमाचारस्य
सन्देशेन “ आहूताः ” भविष्यन्ति
।
एवं
विरोधाभासरूपेण
इसहाकः पुरातनसङ्घस्य
कुलपतिः भविष्यति
तथा च सर्वेभ्यः
अपि उपरि तस्य
पुत्रे याकूबस्य
मध्ये अस्ति यत्
मांसस्य खतनायाः
चिह्नस्य च अनुसारं
परमेश्वरस्य इस्राएलः
तस्य आधारेषु स्थापितः
भविष्यति। परन्तु
विरोधाभासः अस्मिन्
तथ्ये निहितः यत्
अयं एव इसहाकः
केवलं मसीहे नूतननियमस्य
विषये पाठं भविष्यवाणीं
करोति।
उत्पत्तिः
२१:१३: “ दासीपुत्रस्य
च अहं राष्ट्रं
करिष्यामि यतः
सः तव वंशजः अस्ति।
»
इस्माइलः
मध्यपूर्वस्य
अनेकानां जनानां
कुलपतिः अस्ति
। यावत् ख्रीष्टः
स्वस्य उद्धारकपार्थिवसेवायाः
कृते प्रकटितः
न अभवत् तावत्
आध्यात्मिकवैधता
केवलं अब्राहमस्य
एतयोः पुत्रयोः
वंशजानां एव आसीत्
। पाश्चात्यजगत्
महान् सृष्टिकर्ता
ईश्वरस्य अस्तित्वस्य
अवहेलनां कृत्वा
मूर्तिपूजकत्वस्य
अनेकरूपेण जीवति
स्म ।
उत्पत्तिः
२१:१४: " अब्राहमः
प्रातःकाले उत्थाय
रोटिकां जलपुटं
च गृहीत्वा हागाराय
तानि स्कन्धे स्थापयित्वा
दत्तवान्। सः तां
बालकं दत्त्वा
प्रेषितवान्।
सा च गत्वा बेर्शेबा-प्रान्तरे
भ्रमति स्म। »
परमेश्वरस्य
हस्तक्षेपेण अब्राहमस्य
आश्वासनं प्राप्तम्।
सः जानाति यत्
परमेश्वरः स्वयमेव
हागारस्य इस्माइलस्य
च निरीक्षणं करिष्यति
तथा च सः तेभ्यः
पृथक् भवितुं
सहमतः भवति, यतः
सः ईश्वरं विश्वसिति
यत् सः तेषां रक्षणं
मार्गदर्शनं च
करिष्यति। स्वयं
हि तेन तावत्पर्यन्तं
रक्षितः मार्गदर्शितः
च।
उत्प.
२१:१५: " यदा
पुटस्य जलं व्ययितम्
अभवत् तदा सा बालकं
एकस्य गुल्मस्य
अधः क्षिप्तवती
, " .
बेर्शेबा-मरुभूमिषु
नीतं जलं शीघ्रं
सेवितं भवति, जलं
विना हागारः केवलं
मृत्युं एव स्वस्य
दुर्भाग्यपूर्ण-स्थितेः
अन्तिम-परिणामरूपेण
पश्यति
उत्प.२१:१६:
“ सः च गत्वा
विपरीतभागे धनुषः
दूरं उपविष्टवान्
यतः सा अवदत्, बालकं
मृतं मा पश्यामि,
सा च विपरीतभागे
उपविश्य स्वरं
उत्थाप्य रोदिति
स्म। »
अस्मिन्
अत्यन्तं परिस्थितौ
द्वितीयवारं हागारः
ईश्वरस्य मुखस्य
पुरतः अश्रुपातं
करोति।
उत्पत्तिः
२१:१७: “ ततः
परमेश् वरः बालकस्य
वाणीं श्रुत्वा
परमेश् वरस् य
दूतः स् वर्गात्
हागारं आहूय तां
अवदत् , “हागार, त्वां
किं पीडयति? मा
भैषी, यतः परमेश्
वरः बालकस्य वाणीं
श्रुतवान् यत्र
सः अस्ति। »
द्वितीयवारं
च ईश्वरः हस्तक्षेपं
कृत्वा तां आश्वासयितुं
वदति।
उत्पत्तिः
२१:१८: “ उत्तिष्ठ,
बालकं हस्ते गृहाण,
यतः अहं तम् महत्
राष्ट्रं करिष्यामि।
»
अहं
भवन्तं स्मारयामि
यत् बालकः इस्माइलः
१५ तः १७ वर्षीयः
किशोरः अस्ति,
परन्तु सः तथापि
स्वमातुः हागरस्य
अधीनः बालकः अस्ति
तथा च द्वयोः कृते
जलं पेयं नास्ति।
ईश्वरः इच्छति
यत् सा स्वपुत्रस्य
पोषणं करोतु यतोहि
तस्य कृते एकं
शक्तिशाली दैवम्
आरक्षितम् अस्ति।
उत्प.२१:१९:
“ ईश्वरः
तस्याः नेत्राणि
उद्घाट्य जलकूपं
दृष्टवती, सा गत्वा
चर्मं जलेन पूरयित्वा
बालकं पिबितवती।
»
चमत्कारः
वा न वा, अयं जलकूपः
हागारस्य तस्याः
पुत्रस्य च जीवनस्य
इच्छां प्रतिदातुं
योग्यक्षणे आविर्भूतः
। ते च स्वप्राणान्
तस्य शक्तिशालिनः
सृष्टिकर्तुः
ऋणी भवन्ति यः
वस्तुनां दृष्टिं
बुद्धिं च उद्घाटयति
वा पिधायति वा।
उत्पत्तिः
२१:२०: “ परमेश्वरः
बालकेन सह आसीत्,
सः वर्धमानः प्रान्तरे
निवसन् धनुर्धरः
अभवत् । »
अतः
मरुभूमिः शून्यः
नासीत् यतः इस्माइलः
पशून् मृगयति स्म
येषां भक्षणार्थं
सः धनुषा हन्ति
स्म।
उत्प.२१:२१:
“ सः पारनप्रान्तरे
निवसति स्म, तस्य
माता च मिस्रदेशात्
भार्यां गृहीतवती।
»
अतः
इस्माइली-मिस्र-देशयोः
बन्धनं सुदृढं
भविष्यति तथा च
कालान्तरे इसहाकेन
सह इस्माइलस्य
प्रतिद्वन्द्वः
एतावत् वर्धते
यत् ते स्थायिप्राकृतिकशत्रवः
भविष्यन्ति।
उत्पत्ति
.२१:२२: “ तस्मिन्
समये अबीमेलेकः
तस्य सेनापतिः
फिकोलः च अब्राहमं
प्रति उक्तवन्तः
यत्, युष्माकं
सर्वेषु कार्येषु
परमेश्वरः भवता
सह अस्ति। »
सारा
इत्यस्याः भगिनीरूपेण
परिचयः कृतः अनुभवाः,
ये उत्पत्तिः २०
मध्ये अभिलेखिताः
सन्ति, ते अबीमेलेकं
शिक्षयन्ति स्म
यत् अब्राहमः परमेश्वरस्य
भविष्यद्वादिः
अस्ति। सः इदानीं
भयभीतः भयभीतः
च अस्ति।
उत्पत्तिः
२१:२३: “ अतः
अत्र ईश्वरेण शपथं
कुरु यत् त्वं
मया सह न मम बालकैः
सह मम बालकैः सह
मिथ्यावृत्तिं
न करिष्यसि। मया
भवद्भ्यः यथा दया
दर्शिता, तथैव
त्वं मया सह यत्र
प्रवासं कृतवान्
भूमिं च व्यवहारं
करिष्यसि। »
अबीमेलेकः
अब्राहमस्य युक्तीनां
शिकारः न भवितुम्
इच्छति, तस्मात्
शान्तिपूर्णगठबन्धनस्य
दृढं दृढं च प्रतिबद्धतां
प्राप्तुम् इच्छति।
उत्प.२१:२४:
“ अब्राहमः
अवदत्, अहं शपथं
करिष्यामि। »
अब्राहमस्य
अबीमेलेकस्य प्रति
दुर्भावना नास्ति
अतः सः अस्य सम्झौतेः
सहमतिम् अङ्गीकुर्वितुं
शक्नोति।
उत्पत्तिः
२१:२५: " अबीमेलेकस्य
सेवकाः बलात् गृहीतस्य
जलकूपस्य कारणात्
अब्राहमः अबीमेलेकं
भर्त्सितवान्।
»
उत्प.२१:२६:
अबीमेलेकः
अवदत्, “अहं न जानामि
यत् कः एतत् कृतवान्,
त्वया च न कथितं,
न च मया एतत् श्रुतम्,
अद्य यावत्। » २.
उत्प.२१:२७:
" अब्राहमः
मेषवृषभान् गृहीत्वा
अबीमेलेकं दत्तवान्,
तौ च सन्धिं कृतवन्तौ।
»
उत्प.२१:२८:
“ अब्राहमः
मेषात् सप्त मेषशावकान्
विभज्य कृतवान्,
»
अब्राहमस्य
"सप्तमेषाः" इति
चयनं तस्य सृष्टिकर्ता
परमेश्वरेण सह
सम्बन्धस्य साक्ष्यं
ददाति, यस्य सः
एवं स्वकार्यस्य
सह सङ्गतिं कर्तुम्
इच्छति। अब्राहमः
विदेशे निवसति
स्म किन्तु सः
इच्छति स्म यत्
तस्य श्रमस्य फलं
स्वस्य एव तिष्ठतु।
उत्प.२१:२९:
“ अबीमेलेकः
अब्राहमम् अवदत्,
त्वया विभक्ताः
एते सप्त मेषाः
के? »
उत्प.२१:३०:
सः अवदत्,
“एतानि सप्त मेषमेषाः
मम हस्तात् गृहाण,
मम साक्षीरूपेण
यत् मया एतत् कूपं
खनितम्। » २.
उत्पत्तिः
२१:३१: “ अतः
तस्य स्थानस्य
नाम बेर्शेबा इति
अभवत् यतः तौ तत्र
शपथं कृतवन्तौ
। »
विवादस्य
कूपस्य नामकरणं
"शेबा" इति शब्दस्य
नामकरणेन अभवत्,
यत् हिब्रूभाषायाः
"सप्त" इति सङ्ख्यायाः
मूलम् अस्ति, तथा
च "शब्बाथ" इति
शब्दे दृश्यते,
यत् सप्तमदिनं,
अस्माकं शनिवासरं
निर्दिशति, यत्
परमेश्वरेण स्वस्य
पार्थिवसृष्टेः
आरम्भात् साप्ताहिकविश्रामरूपेण
पवित्रं कृतम्। अस्य गठबन्धनस्य
स्मृतिरक्षणार्थं
कूपः एवं “सप्तानां
कूपः” इति उच्यते
स्म ।
उत्पत्तिः
२१:३२: “ ते
बेर्शेबानगरे
सन्धिं कृतवन्तः,
ततः अबीमेलेकः,
तस्य सेनापतिः
फिकोलः च उत्थाय
पलिष्टीनां देशं
प्रत्यागतवन्तः।
»
उत्पत्तिः
२१:३३: “ अब्राहमः
बेर्शेबानगरे
तामारीस्कवृक्षं
रोपितवान्, तत्र
च सः नित्येश्वरस्य
याहवेहस्य नाम
आह्वयत्। »
उत्प.२१:३४:
“ अब्राहमः
पलिष्टीयदेशे
बहुदिनानि निवसति
स्म । »
ईश्वरः
स्वस्य सेवकस्य
शान्ति-शान्ति-स्थितीनां
व्यवस्थां कृतवान्
आसीत् ।
उत्पत्तिः
२२
पितुः
एकमात्रस्य पुत्रस्य
च वियोगः
अस्मिन्
अध्याये २२ मध्ये
परमेश्वरेण पितृत्वेन
बलिदानरूपेण अर्पितस्य
ख्रीष्टस्य भविष्यद्वाणीविषयः
प्रस्तुतः अस्ति।
अस्मिन् ईश्वरेण
स्वस्य पुरतः स्वतन्त्रान्,
बुद्धिमान्, स्वायत्तप्रतिरूपान्
निर्मातुं निर्णयस्य
आरम्भादेव गुप्तरूपेण
सज्जीकृतस्य मोक्षस्य
सिद्धान्तस्य
चित्रणं कृतम्
अस्ति एषः बलिदानः
तस्य प्राणिभ्यः
प्रेमप्रतिदानं
प्राप्तुं मूल्यं
भविष्यति । चयनिताः
ते भविष्यन्ति
ये परमेश्वरस्य
अपेक्षाणां प्रति
पूर्णविकल्पस्वतन्त्रतायाः
प्रतिक्रियां
दत्तवन्तः।
उत्प.२२:१:
“
एतेषां
पश्चात् परमेश्वरः
अब्राहमं परीक्ष्य
तं अवदत्, अब्राहमः,
सः अवदत्, अहम्
अत्र अस्मि! »
अब्राहमः
परमेश्वरस्य अतीव
आज्ञाकारी अस्ति,
परन्तु एतत् आज्ञापालनं
कियत् दूरं गन्तुं
शक्नोति? परमेश्वरः
पूर्वमेव उत्तरं
जानाति, परन्तु
अब्राहमः सर्वेषां
निर्वाचितानाम्
साक्ष्यरूपेण
स्वस्य अनुकरणीयस्य
आज्ञापालनस्य
ठोसप्रमाणं त्यक्तुम्
अर्हति यत् तं
स्वस्य परमेश्वरस्य
प्रेम्णः एतावत्
योग्यं करोति यः
तं पितृपुरुषं
करोति यस्य वंशजः
ख्रीष्टे येशुना
जन्मना उदात्तः
भविष्यति।
उत्प.२२:२:
“ ततः परमेश्
वरः अवदत् , “अधुना
तव पुत्रं, तव एकमात्रं
पुत्रं इसहाकं,
यम् त्वं प्रेम्णा,
तं गृहीत्वा, मोरियादेशं
गत्वा, तत्र तं
होमबलिरूपेण अर्पयतु,
येषु पर्वतेषु
अहं भवद्भ्यः वक्ष्यामि।
»
ईश्वरः
जानीतेव यत् दुःखं
ददाति तत् दबावति,
अस्य सीमां यावत्
यत् अस्य शताधिकवर्षीयस्य
वृद्धस्य सह्यम्
अस्ति। ईश्वरः
चमत्कारिकरूपेण
तस्मै तस्य वैधपत्न्याः
सारायाः च पुत्रस्य
जन्मनः आनन्दं
दत्तवान् । अतः
सः स्वस्य परितः
ये सन्ति तेभ्यः
ईश्वरस्य अविश्वसनीयं
अनुरोधं निगूहति
यत् " भवतः
एकमात्रं पुत्रं
बलिदानरूपेण अर्पयतु
." तथा च अब्राहमस्य
सकारात्मकप्रतिक्रियायाः
सर्वेषां मानवजातेः
कृते शाश्वतपरिणामाः
भविष्यन्ति। यतः
अब्राहमः स्वपुत्रं
अर्पयितुं सहमतः
अभवत् ततः परं
परमेश्वरः स्वयमेव
स्वस्य उद्धारयोजनां
त्यक्तुं न शक्नोति;
यदि सः तत् त्यक्तुं
विचारयितुं शक्नोति
स्म।
सटीकतायाः
महत्त्वं लक्षयामः
: " एकस्मिन्
पर्वते यस्य विषये
अहं भवद्भ्यः वक्ष्यामि
" । एतत् सटीकं
स्थानं ख्रीष्टस्य
रक्तं प्राप्तुं
प्रोग्रामितम्
अस्ति।
उत्पत्तिः
२२:३: “ अब्राहमः
प्रातःकाले उत्थाय
स्वस्य गदं काष्ठं
कृत्वा द्वौ दासौ
स्वपुत्रं इसहाकं
च गृहीत्वा होमबलिदानस्य
काष्ठानि विभज्य
परमेश्वरेण कथितं
स्थानं गन्तुं
प्रस्थितवान्।
»
अब्राहमः
एतस्य आक्रोशस्य
आज्ञापालनस्य
संकल्पं कृतवान्
तथा च गुरुहृदयेन
परमेश्वरेण आदेशितस्य
रक्तरंजितस्य
समारोहस्य सज्जतायाः
आयोजनं कृतवान्।
उत्पत्तिः
२२:४: “ तृतीये
दिने अब्राहमः
नेत्राणि उत्थाप्य
दूरतः तत् स्थानं
दृष्टवान्। ”
मोरियादेशः
यत्र निवसति तस्मात्
त्रिदिनयात्रायाः
दूरी अस्ति।
उत्प.२२:५:
“ अब्राहमः
स्वसेवकान् अवदत्,
यूयं गदया सह अत्र
तिष्ठन्तु, अहं
युवकेन सह तत्र
पूजां कर्तुं गमिष्यामः,
वयं च युष्माकं
समीपं आगमिष्यामः।
»
सः
यत् घोरं कार्यं
कर्तुं प्रवृत्तः
अस्ति तस्य साक्षिणां
आवश्यकता नास्ति।
सः अतः तस्य भृत्यद्वयात्
पृथक् भवति
येषां पुनरागमनं
प्रतीक्षितव्यं
भविष्यति।
उत्प
.२२:६: “ अब्राहमः
होमबलिदानस्य
काष्ठं गृहीत्वा
स्वपुत्रस्य इसहाकस्य
उपरि निधाय तस्य
हस्ते अग्निं छूरीञ्च
वहति स्म, तौ च एकत्र
गतवन्तौ
अस्मिन्
भविष्यद्वाणीदृश्ये
यथा ख्रीष्टं गुरुं
"पैटिबुलम" वहितुं
प्रवृत्तः भविष्यति
यस्मिन् तस्य कटिबन्धाः
कीलकेन क्षिप्ताः
भविष्यन्ति, तथैव
इसहाकः काष्ठेन
आरोपितः अस्ति
यत् प्रज्वलितं
तस्य बलिदानं शरीरं
भक्षयिष्यति।
उत्प.२२:७:
“ तदा इसहाकः
स्वपितरं अब्राहमम्
उक्तवान्, “पिता!
किन्तु होमबलिदानार्थं
मेषः कुत्र अस्ति?
» २.
इसहाकः
अनेकेषां धर्मबलिदानानां
साक्षीभूतः अस्ति
तथा च सः यज्ञीयस्य
पशुस्य अभावेन
विस्मितः भवितुम्
अर्हति।
उत्प.२२:८:
“ अब्राहमः
अवदत्, हे पुत्र,
ईश्वरः होमबलिदानार्थं
मेषशावकं प्रदास्यति,
तौ च एकत्र चरतः।
»
अब्राहमस्य
एषा प्रतिक्रिया
प्रत्यक्षतया
परमेश्वरेण प्रेरिता
आसीत् यतोहि एषा
सुन्दरं भविष्यवाणीं
करोति यत् परमेश्वरः
मानवशरीरे क्रूसे
क्रूसेन स्वं अर्पयित्वा
यत् विशालं बलिदानं
करिष्यति, अतः
पापिनः निर्वाचितानाम्
ईश्वरीयसिद्धौ
प्रभावी धर्मात्मा
त्रातारस्य आवश्यकतां
प्रदास्यति। परन्तु
अब्राहमः स्वपक्षतः
एतत् उद्धारकं
भविष्यं, सर्वशक्तिमान्
सृष्टिकर्ता परमेश्वराय
YaHWéH इत्यस्मै बलिदानं
दत्तेन पशुना भविष्यवाणीं
कृत्वा मसीहस्य
उद्धारकस्य एतां
भूमिकां न पश्यति।
तस्य कृते एतत्
उत्तरं केवलं समयं
क्रेतुं शक्नोति,
यतः सः अपराधं
कर्तुं प्रवृत्तं
भयभीतेन पश्यति
।
उत्पत्तिः
२२:९: “ यदा
ते परमेश्वरेण
कथितं स्थानं प्राप्तवन्तः,
तदा अब्राहमः तत्र
वेदीं निर्मितवान्,
काष्ठानि च क्रमेण
स्थापितवान्, सः
स्वपुत्रं इसहाकं
बद्ध्वा वेदीयाम्
काष्ठस्य उपरि
निधाय। »
हा,
वेदीयाः पुरतः
अब्राहमस्य कृते,
इसहाकस्य निगूढस्य
कोऽपि उपायः नास्ति
यत् सः एव बलिमेषः
भविष्यति। यदि
पिता अब्राहमः
अस्मिन् असाधारणस्वीकारे
स्वयमेव उदात्तः
इति दर्शितवान्
तर्हि इसहाकस्य
विनयशीलः व्यवहारः
तथैव अस्ति यथा
येशुमसीहः स्वसमये
भविष्यति: आज्ञापालने
आत्मत्यागस्य
च उदात्तः।
उत्प.२२:१०:
“ ततः अब्राहमः
हस्तं प्रसार्य
स्वपुत्रं मारयितुं
छूरीम् आदाय ।
»
ध्यानं
कुर्वन्तु यत्
प्रतिक्रियां
कर्तुं परमेश्वरः
स्वस्य चयनितानाम्
साक्ष्यस्य वास्तविकं
मूल्यं प्रामाणिकतां
च दातुं परीक्षणस्य
अन्त्यपर्यन्तं
प्रतीक्षते। “
हस्ते छूरी
” इति; केवलं पूर्वमेव
बलिदानं कृतानां
बहूनां मेषाणां
इव इसहाकस्य वधः
एव अवशिष्टः अस्ति।
उत्प.२२:११:
“ तदा परमेश्वरस्य
दूतः स्वर्गात्
तं आहूय अवदत्,
‘अब्राहम!अब्राहम!,
सः उत्तरितवान्,
अहम् अत्र अस्मि!
»
अब्राहमस्य
आज्ञाकारी विश्वासस्य
प्रदर्शनं सम्यक्
साक्षात्कृतं
च भवति। ईश्वरः
वृद्धस्य तस्य
च तस्य प्रेमस्य
च एतावत् योग्यस्य
पुत्रस्य च परीक्षायाः
अन्त्यं करोति।
तं
गृहाण, यदा कदापि
सः ईश्वरेण वा
पुत्रेण वा आहूतः
भवति तदा अब्राहमः
सर्वदा प्रतिवदति
यत् “ अत्र
अहम् अस्मि .” तस्मात्
उत्पद्यते एषा
स्वतःस्फूर्तप्रतिक्रिया
तस्य प्रतिवेशिनः
प्रति उदारस्य
मुक्तस्य च स्वभावस्य
साक्ष्यं ददाति
। अपि च, ईश्वरतः
निगूढस्य पापस्य
परिस्थितौ गृहीतस्य
आदमस्य मनोवृत्त्या
सह विपरीतम् अस्ति,
यत् ईश्वरः तस्मै
वक्तुं बाध्यः
अभवत् यत् " त्वं कुत्र
असि? "।
उत्प
.22:12: “ स्वर्गदूतः
अवदत्, बालस्य
उपरि हस्तं मा
स्थापय, तस्य किमपि
न कुरु, यतः इदानीं
अहं जानामि यत्
त्वं ईश्वरं भयभीतः
भवती, तव एकपुत्रं
मम पुत्रं न निरुद्धवान्।
»
स्वस्य
विश्वासपात्रस्य
आज्ञाकारीयाश्च
विश्वासस्य प्रदर्शनेन
अब्राहमः सर्वेभ्यः,
तथा च जगतः अन्त्यपर्यन्तं,
सच्चिदानन्दविश्वासस्य
आदर्शरूपेण, परमेश्वरेण
दर्शयितुं शक्यते,
यावत् ख्रीष्टस्य
आगमनं न भवति यः
क्रमेण तस्य ईश्वरीयसिद्धौ
अवतारं करिष्यति।
अस्मिन् एव अनिन्दनीय-आज्ञापालनस्य
आदर्शे अब्राहमः
येशुमसीहेन प्रक्षिप्तेन
रक्तेन उद्धारितानां
सच्चिदानन्दविश्वासिनः
आध्यात्मिकः पिता
भवति। अस्मिन्
अनुभवे अब्राहमः
अधुना एव पितुः
परमेश्वरस्य भूमिकां
निर्वहति यः वास्तविकं
नश्वरं च बलिदानं
करिष्यति, तस्य
एकमात्रः पुत्रः
नासरतनगरस्य येशुनाम्।
उत्प.२२:१३:
“
अब्राहमः
नेत्राणि उत्थाप्य
पृष्ठतः शृङ्गैः
वृक्षे गृहीतं
मेषं दृष्टवान्,
ततः अब्राहमः गत्वा
मेषं गृहीत्वा
स्वपुत्रस्य स्थाने
होमबलिरूपेण अर्पितवान्।
»
अस्मिन्
क्षणे अब्राहमः
अवगन्तुं शक्नोति
यत् इसहाकस्य प्रति
तस्य प्रतिक्रिया,
" मम पुत्र,
परमेश्वरः होमबलिदानार्थं
मेषशावकं प्रदास्यति
," ईश्वरेण प्रेरिता
आसीत्, यतः " मेषशावकः
," वस्तुतः "मेषः
, " खलु ईश्वरेण
" प्रदत्तः
" तेन च अर्पितः।
ध्यानं कुर्वन्तु
यत् YaHWéH इत्यस्मै
बलिदानं कृतवन्तः
पशवः सर्वदा पुरुषाः
एव भवन्ति यतोहि
मनुष्यस्य, पुरुषस्य
आदमस्य, दत्तस्य
उत्तरदायित्वस्य,
प्रभुत्वस्य च
कारणात्। मोक्षदाता
ख्रीष्टः अपि पुरुषः
भविष्यति।
उत्प.२२:१४:
“ अब्राहमः
तस्य स्थानस्य
नाम यहवेह जीरेह
इति आह्वयत् अतः
अद्य उक्तं यत्
सः याहवेह पर्वते
दृश्यते। »
याह्वेह
जिरेह ” इति
नामस्य अर्थः अस्ति
: याह्वेः दृश्यते
। अस्य नामस्य
स्वीकारः एकः सच्चा
भविष्यद्वाणी
अस्ति यत् घोषयति
यत् मोरियादेशे
भयं भयं च प्रेरयति
महान् अदृश्यः
परमेश्वरः न्यूनतया
भयंकरः मानवीयरूपेण
दृश्यते, निर्वाचितानाम्
मोक्षं आनेतुं
प्राप्तुं च। अस्य
च नियुक्तेः उत्पत्तिः,
इसहाकस्य बलिदानरूपेण
अर्पणं, " परमेश्वरस्य
मेषस्य यः जगतः
पापं हरति " इत्यस्य
पार्थिवसेवायाः
पुष्टिं करोति
पुनरुत्पादितानां
पुनरावृत्तिप्रकारानाम्
आदर्शानां च विषये
परमेश्वरस्य रुचिं
ज्ञात्वा, एतत्
सम्भाव्यं प्रायः
निश्चितं च यत्
अब्राहमः तस्मिन्
एव स्थाने स्वस्य
बलिदानं अर्पितवान्
यत्र १९ शताब्दयोः
अनन्तरं येशुः
क्रूसे स्थापनीयः
आसीत्, अर्थात्
गोल्गोथापर्वतस्य
पादे, यरुशलेमस्य
बहिः, नगरस्य, केवलं
किञ्चित्कालं
यावत्, पवित्रम्।
उत्पत्तिः
२२:१५: “ परमेश्वरस्य
दूतः स्वर्गात्
अब्राहमं द्वितीयवारं
आहूतवान्, ”
एषा
भयंकरः कष्टः अन्तिमः
भविष्यति यत् अब्राहमः
सहितुं प्रवृत्तः
भविष्यति। ईश्वरः
तस्मिन् आज्ञाकारीविश्वासस्य
योग्यं पितृसत्तात्मकं
आदर्शं प्राप्तवान्,
सः च तत् ज्ञापयति।
Gen.22:16:
“ सः अवदत्,
अहं स्वयमेव शपथं
कृतवान्, यतः त्वया
एतत् कृतम्, तव
एकपुत्रं पुत्रं
न निरुद्धम् ,
परमेश्वरः
एतेषु शब्देषु
" भवतः पुत्रः,
भवतः एकमात्रः
पुत्रः " इति
बोधयति यतः ते
योहनः ३:१६ इत्यस्य
अनुसारं येशुमसीहे
तस्य भविष्यस्य
बलिदानस्य भविष्यवाणीं
कुर्वन्ति: " परमेश्वरः
जगत् एतावत् प्रेम्णा
कृतवान् यत् सः
स्वस्य एकपुत्रं
दत्तवान् , यत्
यः कश्चित् तस्मिन्
विश्वासं करोति
सः न नश्यति
अपितु अनन्तजीवनं
प्राप्नुयात्
उत्प.२२:१७:
“ अहं त्वां
आशीर्वादं दास्यामि,
तव वंशजं च आकाशतारकवत्
समुद्रतीरे वालुका
इव वर्धयिष्यामि,
तव वंशजाः शत्रुद्वारं
धारयिष्यन्ति।
»
अवधानम्
! अब्राहमस्य आशीर्वादः
उत्तराधिकारः
नास्ति, तस्यैव
कृते अस्ति तथा
च तस्य वंशजानां
प्रत्येकं पुरुषं
वा महिला वा क्रमेण
परमेश्वरस्य आशीर्वादस्य
योग्यतां प्राप्नुयात्।
ईश्वरः हि तस्मै
असंख्यं वंशजं
प्रतिज्ञायते,
परन्तु अस्मिन्
वंशजेषु , ते एव
चयनिताः ये समाननिष्ठया
समानाज्ञापालनेन
च कार्यं करिष्यन्ति
ते एव ईश्वरेण
आशीर्वादिताः
भविष्यन्ति। तदा
भवन्तः अब्राहमस्य
पुत्राः इति गर्वेण
अब्राहमस्य पुत्राः
अतः तस्य आशीर्वादस्य
उत्तराधिकारं
अर्हन्तः पुत्राः
इति गर्वेण वदन्ति
स्म, तेषां सर्वान्
आध्यात्मिकं अज्ञानं
मापितुं शक्नुवन्ति।
येशुः तान् शिलाः
दर्शयित्वा अङ्गीकृतवान्
यत् एतेभ्यः शिलाभ्यः
परमेश्वरः अब्राहमस्य
वंशजं दातुं शक्नोति।
सः तान् न अब्राहमम्,
अपितु पिशाचम्
अङ्गीकृतवान्।
कनानदेशं
जित्वा यहोशूः
स्वशत्रुणां द्वारं
धारयिष्यति, येषु
प्रथमं यरीहोनगरं
पतितम्। अन्ते
परमेश्वरेण सह
चयनितसन्ताः अन्तिमशत्रुस्य
द्वारं धारयिष्यन्ति:
“ महान् बेबिलोन
” येशुमसीहस्य
प्रलयपत्रे प्रकाशितानां
विविधशिक्षाणां
अनुसारम्।
उत्पत्तिः
२२:१८: “ तव वंशे च
पृथिव्याः
सर्वाणि राष्ट्राणि
धन्याः
भविष्यन्ति , यतः
त्वं मम वाणीं
आज्ञापितवान्
। »
खलु
" पृथिव्याः
सर्वाणि राष्ट्राणि
" अस्ति , यतः ख्रीष्टे
मोक्षस्य प्रस्तावः
सर्वेभ्यः मानवेभ्यः,
सर्वेषां मूलानाम्,
सर्वेषां जनानां
च कृते कृतः अस्ति।
परन्तु एतानि राष्ट्राणि
अब्राहमस्य ऋणी
अपि सन्ति यत्
ते मिस्रदेशं त्यक्त्वा
गतानां हिब्रूजनानाम्
कृते प्रकाशितानां
दिव्यवाक्यानां
आविष्कारं कर्तुं
समर्थाः अभवन्।
मसीहे मोक्षः अब्राहमस्य
तस्य वंशजस्य च
द्विगुणं आशीर्वादेन
प्राप्यते यस्य
प्रतिनिधित्वं
हिब्रूजनेन तथा
नासरतनगरस्य येशुना
अर्थात् येशुमसीहेन
भवति।
अस्मिन्
श्लोके आशीर्वादं
तस्य कारणं च सम्यक्
अवलोकयितुं वांछनीयम्
: ईश्वरेण अनुमोदितं
आज्ञापालनम्।
उत्प.२२:१९:
“ अब्राहमः
स्वदासानाम् समीपं
प्रत्यागत्य ते
उत्थाय बेर्शेबानगरं
गतवन्तः यतः अब्राहमः
बेर्शेबानगरे
निवसति स्म । »
उत्प.२२:२०:
" एतेषां
पश्चात् अब्राहमः
कथितः, पश्य, मिल्का
अपि तव भ्रातुः
नाहोरस्य पुत्रान्
जनयति ।
निम्नलिखित
श्लोकाः " रिबेका " इत्यनेन
सह कडिं सज्जीकर्तुं
उद्दिष्टाः सन्ति
या विश्वासिनां
विनयशीलस्य च इसहाकस्य
कृते परमेश्वरेण
चयनिता आदर्शपत्नी
भविष्यति। सा अब्राहमस्य
भ्रातुः नाहोरस्य
वंशजेषु निकटकुटुम्बात्
गृहीता भविष्यति।
उत्पत्तिः
२२:२१: “ तस्य
प्रथमजातः उजः,
भ्राता बुज्, अरामस्य
पिता केमुएलः ,”
उत्प.२२:२२:
“ केसेद्,
हाजो, पिल्दाश,
जिदलाफ्, बेथुएल
च। »
उत्प.२२:२३:
“ बेथुएलः
रिबेकां
जनयति स्म .एते
अष्टौ पुत्राः
सन्ति ये मिल्का
अब्राहमस्य भ्रातुः
नाहोरस्य कृते
प्रसूताः । »
उत्पत्तिः
२२:२४: “ तस्य
उपपत्नी यस्याः
नाम रेउमा आसीत्,
सा तेबाहं, गहमं,
तहशं, माका च जनयति
स्म । "।
अब्राहमस्य
प्रतिज्ञानां
पूर्तिः
उत्पत्तिः
२३ तस्य पत्नी
सारा इत्यस्याः
मृत्युः, अन्त्येष्टिः
च हेब्रोन्-नगरे,
मक्पेला-गुहायां
लिखिता अस्ति ।
अब्राहमः कनान-भूमौ
एकं श्मशानस्थानं
गृह्णाति, यदा
सः प्रतीक्षते
यत् परमेश्वरः
सम्पूर्णं भूमिं
स्ववंशजानां कृते
केषाञ्चन ४०० वर्षाणाम्
अनन्तरं दास्यति।
ततः उत्पत्तिः
२४ मध्ये अब्राहमः
अद्यापि परमेश्वरस्य
भूमिकां धारयति।
स्थानीय मूर्तिपूजकजनानाम्
पृथक् भवितुं
सः स्वस्य सेवकं
दूरस्थं स्थानं
प्रति, स्वस्य
निकटपरिवारं प्रति
प्रेषयिष्यति,
यत् सः स्वपुत्रस्य
इसहाकस्य कृते
पत्नीं अन्वेषयिष्यति
तथा च ते ईश्वरं
तेषां कृते चयनं
कर्तुं दद्युः।
तथैव परमेश्वरः
तान् निर्वाचितानाम्
चयनं करिष्यति
ये परमेश्वरस्य
पुत्रस्य ख्रीष्टस्य
वधूः भविष्यन्ति।
अस्मिन् चयने मनुष्यस्य
तया सह किमपि सम्बन्धः
नास्ति यतोहि उपक्रमः
न्यायः च ईश्वरस्य
एव अस्ति। ईश्वरस्य
चयनं सिद्धं, निर्दोषं,
प्रभावी च अस्ति,
चयनितपत्न्याः
रेबेका इव, प्रेम्णा,
बुद्धिमान्, सुन्दरं
च, सर्वेभ्यः अपि
च, आध्यात्मिकं
विश्वासपात्रं
च मौक्तिकं यत्
सर्वे आध्यात्मिकपुरुषाः
भार्यां ग्रहीतुं
इच्छन्ति।
याकूबः
एसावः च
पश्चात्
उत्पत्तिः २५ इत्यस्य
अनुसारं रेबेका
मूलतः अब्रामस्य
पत्नी सारा इव
वन्ध्या अस्ति
। एषा साझीकृतबांझता
अस्य कारणात् अस्ति
यत् द्वयोः महिलायोः
धन्यवंशजं यावत्
ख्रीष्टः तावत्
यावत् वहति यः
स्वयं परमेश्वरेण
मरियमनामकायाः
कुमारिकायाः गर्भे
निर्मितः भविष्यति।
एवं प्रकारेण ईश्वरस्य
उद्धारप्रकल्पस्य
वंशः तस्य चमत्कारिककर्मणा
चिह्नितः भवति।
एतस्य स्वाभाविकस्य
बांझतायाः पीडितः
रेबेका YaHWéH इत्यस्य
आह्वानं करोति
ततः सा तस्मात्
द्वौ द्विजौ प्राप्नोति
ये स्वगर्भे युद्धं
कुर्वन्ति। चिन्तिता
सा ईश्वरं एतस्य
विषये पृच्छति
यत् “ YaHWéH च तां
अवदत् :
१. तव गर्भे
द्वौ राष्ट्रौ
स्तः, तव आन्तरात्
द्वौ जनौ विरक्तौ
भविष्यतः; एतेषु
एकः जनः अन्यस्मात्
बलवान् भविष्यति,
बृहत्तरः लघुतरस्य
सेवां करिष्यति
. » सा द्विजान्
जनयति। तस्य तीव्ररोमत्वात्,
सः च सम्पूर्णतया
" रक्तः
" आसीत्, अतः तस्य
वंशजानां कृते
" एदोम " इति नाम
दत्तम्, ज्येष्ठस्य
नाम " एसाव
" इति अस्ति, यस्य
नाम "रोमयुक्तः"
इति कनिष्ठः " याकूब "
इति उच्यते, नाम
यस्य अर्थः अस्ति:
"वञ्चकः" । पूर्वमेव
द्वौ नाम स्वभाग्यस्य
भविष्यवाणीं कुर्वतः।
"वेलु" " roux ", अथवा रक्तमसूरस्य
रसयुक्तस्य व्यञ्जनस्य
कृते कनिष्ठाय
स्वस्य जन्माधिकारं
विक्रीणीत । सः
एतत् जन्माधिकारं
विक्रयति यतः सः
तस्य यथार्थं मूल्यं
न्यूनीकरोति।
तस्य सर्वथा विपरीतम्
आध्यात्मिकः
"वञ्चकः" एतत्
उपाधिं लोभयति
यत् केवलं मानदं
न भवति, यतः ईश्वरस्य
आशीर्वादः तस्मिन्
संलग्नः अस्ति।
"वञ्चकः" तेषु
हिंसकेषु जनासु
अन्यतमः अस्ति
ये स्वर्गराज्यं
ग्रहीतुं सर्वथा
बाध्यं कर्तुम्
इच्छन्ति , तस्य
मनसि एव येशुः
अस्मिन् विषये
उक्तवान्। एतत्
च क्वथमानं उत्साहं
दृष्ट्वा ईश्वरस्य
हृदयं बहु आनन्दितं
भवति। अतः, "रोमयुक्तस्य"
कृते अतीव दुष्टं
तथा च "वञ्चकस्य"
कृते एतावत् श्रेयस्करम्,
यतः सः एव "इजरायलः"
भविष्यति, ईश्वरस्य
निर्णयेन। त्रुटिं
मा कुरुत, याकूबः
कोऽपि साधारणः
वञ्चकः नास्ति
तथा च सः उल्लेखनीयः
पुरुषः अस्ति,
यतः अन्यत् कोऽपि
बाइबिलस्य उदाहरणं
परमेश्वरस्य आशीर्वादं
प्राप्तुं तस्य
दृढनिश्चयस्य
साक्ष्यं न ददाति,
केवलं एतत् लक्ष्यं
प्राप्तुं सः
"वञ्चयति" इति।
अतः वयं सर्वे
तस्य अनुकरणं कर्तुं
शक्नुमः विश्वासी
स्वर्गः प्रसन्नः
भविष्यति। स्वपक्षतः
एसावस्य वंशजरूपेण
" एदोम "-जनाः
भविष्यन्ति, नाम
यस्य अर्थः " रक्तः ",
आदमस्य समानमूलस्य
अर्थस्य च, एषः
जनः इस्राएलस्य
प्रतिद्वन्द्वी
भविष्यति यथा दिव्यभविष्यवाणी
घोषितः।
अहं सूचयितुम्
इच्छामि यत् "लालः"
वर्णः केवलं ईश्वरेण
प्रकाशितस्य उद्धारप्रकल्पस्य
भविष्यद्वाणीप्रतिमेषु
पापं निर्दिशति,
अयं च मानदण्डः
केवलं तस्य निर्माणेषु
अभिनेतानां कृते
एव प्रवर्तते,
यथा "एसावः। मध्ययुगस्य
कृष्णकाले रक्तकेशाः
बालकाः दुष्टाः
इति मन्तव्याः
इति कारणेन मारिताः
आसन् । अतः अहं
दर्शयामि यत् रक्तकेशाः
सामान्यजनं श्यामला
वा गोरा वा अपेक्षया
अधिकं पापं न कुर्वन्ति,
यतः पापी तस्य
विश्वासस्य दुष्टकार्यैः
परिचितः भवति।
अतः केवलं प्रतीकात्मकमूल्ये
एव “रक्तः” इति मानवरक्तस्य
वर्णः पापस्य प्रतीकः
इति यशायाहस्य
अनुसारम् । १:१८:
“ आगच्छतु,
वयं मिलित्वा तर्कयामः!”
इति याHWéH इति। यद्यपि
युष्माकं पापं
रक्तवर्णं भवति,
तथापि ते हिमवत्
श्वेताः भविष्यन्ति;
यद्यपि ते किरमिजी
इव रक्ताः
स्युः तथापि ते
ऊनवत् भविष्यन्ति
. "तथा च, स्वस्य
प्रलयपत्रे, स्वस्य
प्रकाशितवाक्ये,
येशुः रक्तवर्णं
मानवीययन्त्रैः
सह सम्बध्दयति
ये अचेतनतया वा
न वा, शैतानस्य,
शैतानः परमेश्वरेण
निर्मितस्य जीवनस्य
प्रथमः पापी; उदाहरणानि:
प्रकाशितवाक्यस्य
“ रक्ताश्वः
”, प्रकाशितवाक्यस्य
१२:३ मध्ये “ रक्तः
अथवा अग्निमयः
अजगरः ”, प्रकाशितवाक्यस्य
१७:३ मध्ये “ रक्तवर्णीयः
पशुः ” च।
इदानीं
यदा तस्य एषः जन्माधिकारः
अस्ति, तदा याकूबः
क्रमेण ईश्वरस्य
योजनानां भविष्यवाणीं
कुर्वन्तः जीवनस्य
अनुभवान् जीविष्यति,
अब्राहमस्य उत्तराधिकारी
इति रूपेण।
सः स्वभ्रातुः
एसावस्य क्रोधस्य
भयात् स्वपरिवारं
त्यक्तवान्, सद्कारणेन,
उत्पत्तिः २७:२४
इत्यस्य अनुसारं,
यतः सः म्रियमाणस्य
पितुः आशीर्वादस्य
दुरुपयोगस्य अनुसरणं
कृत्वा, तस्य भार्यायाः
रेबेकायाः मनःतः
युक्त्या "वञ्चितः"
तस्य वधस्य संकल्पं
कृतवान् आसीत्
अस्मिन् अपहरणे
द्विजयोः नामद्वयं
तेषां महत्त्वं
प्रकाशयति । "वञ्चकः"
हि अन्धं इसहाकं
वञ्चयितुं रोमयुक्तत्वचं
प्रयुक्तवान्,
एवं स्वाभाविकतया
"रोमयुक्तः" अग्रजः
इति स्वं पारितवान्
। आध्यात्मिकजनाः
परस्परं समर्थयन्ति
तथा च रिबेका एसावस्य
अपेक्षया याकूबस्य
सदृशी आसीत्। अस्मिन्
क्रियायां परमेश्वरः
इसहाकस्य मानवीयस्य
शारीरिकस्य च चयनस्य
विरोधं करोति यः
एसावं लुब्धकं
प्राधान्यं दत्तवान्
यः तस्मै क्रीडां
आनयत् यस्य सः
प्रशंसाम् अकरोत्।
ईश्वरः च तस्मै
जन्माधिकारं ददाति
यः तस्य योग्यतमः
अस्ति: याकूबः
वञ्चकः।
तस्य कृते
कार्यं कर्तुं
रेबेकायाः भ्राता
तस्य अरामी मातुलस्य
लाबनस्य समीपे
आगत्य याकूबः लाबनस्य
कन्यानां कनिष्ठायाः
किन्तु सुन्दरतमायाः
राहेलस्य प्रेम्णि
पतति। सः यत् न
जानाति तत् अस्ति
यत् तस्य वास्तविकजीवने
परमेश्वरः तम्
एकां भविष्यद्वाणीभूमिकां
निर्वहति यत् तस्य
उद्धारप्रकल्पस्य
भविष्यवाणीं कर्तव्यम्।
अतः, स्वस्य प्रियं
राहेलं प्राप्तुं
"सप्तवर्षेभ्यः"
कार्यं कृत्वा
लाबनः स्वस्य ज्येष्ठपुत्रीं
"लीआ" तस्य उपरि
आरोपयति, तां च
तस्मै पत्नीरूपेण
ददाति। राहेलं
प्राप्तुं विवाहं
च कर्तुं तस्य
मातुलस्य कृते
"सप्त वर्षाणि"
अपि कार्यं कर्तव्यं
भविष्यति । अस्मिन्
अनुभवे “याकूबः”
भविष्यद्वाणीं
करोति यत् परमेश्वरः
स्वस्य उद्धारयोजनायां
किं किं व्यतीतुं
प्रवृत्तः भविष्यति।
सः अपि हृदयस्य
इच्छानुसारं न
प्रथमं गठबन्धनं
करिष्यति , यतः
शारीरिकस्य राष्ट्रियस्य
च इस्राएलस्य अनुभवः
तस्य सद्भावेन
यत् सफलतां महिमा
च अर्हति, तत् न
चिह्नितं भविष्यति।
"न्यायाधीशानां"
"राजानाम्" च उत्तराधिकारस्य
समाप्तिः सर्वदा
दुर्गतिः भवति,
कतिपयानां दुर्लभानां
अपवादानाम् अभावे
अपि । तथा च स्वप्रेमयोग्या
इष्टा वधूः, सः
केवलं द्वितीयगठबन्धने
एव प्राप्स्यति,
यदा सः स्वप्रेमस्य
प्रदर्शनं कृत्वा
येशुमसीहस्य सेवायां
स्वस्य मोक्षयोजनां
प्रकाशितवान्
तस्य शिक्षा, तस्य
मृत्युः, तस्य
पुनरुत्थानम्
च। ध्यानं कुर्वन्तु
यत् मानवीयं दिव्यं
च प्राधान्यं सर्वथा
विपर्यस्तम् अस्ति।
याकूबस्य प्रियः
वन्ध्या राहेलः
अस्ति, परन्तु
परमेश्वरस्य प्रियः
प्रचुरा लीया अस्ति।
याकूबं प्रथमं
लीयाम् स्वपत्न्यारूपेण
दत्त्वा परमेश्वरः
स्वस्य भविष्यद्वादिं
तत् निराशां अनुभवति
यत् तौ प्रथमे
गठबन्धने द्वौ
अपि अनुभविष्यतः।
अस्मिन् अनुभवे
परमेश्वरः घोषयति
यत् तस्य प्रथमः
सन्धिः भयंकरः
असफलता भविष्यति।
मसीहीशुं च तस्य
वंशजैः अस्वीकारः
अस्य भविष्यद्वाणीसन्देशस्य
पुष्टिं कृतवान्।
लीया, या वरेन चयनिता
प्रियः नासीत्,
सा एकः प्रतिबिम्बः
अस्ति या नूतनसन्धिस्य
निर्वाचितानाम्
भविष्यवाणीं करोति
ये मूर्तिपूजकमूलस्य
एकस्य सृष्टिकर्तुः
परमेश्वरस्य अस्तित्वस्य
अज्ञानेन दीर्घकालं
यावत् जीवन्ति
स्म। तथापि लीया
इत्यस्याः प्रचुरस्वभावेन
एकस्य सन्धिः भविष्यद्वाणी
कृता यत् परमेश्वरस्य
महिमायां बहु फलं
दास्यति। यशायाहः
५४:१ च पुष्टिं
करोति यत्, “ हे वन्ध्या
अप्रसवः, आनन्दं
कुरु!, ययोः अधिकदुःखं
नास्ति, तव आनन्दः
आनन्दः च स्फुटतु!
यतः विजने स्त्रियाः
सन्तानाः विवाहितायाः
स्त्रियाः बालकाणाम्
अपेक्षया अधिकाः
भविष्यन्ति , इति YaHWéH वदति।
राहेलस्य माध्यमेन,
पुरातनः हिब्रू-सन्धिः।
याकूबः
इस्राएलः भवति
लाबनं
धनिकं समृद्धं
च त्यक्त्वा याकूबः
तस्य जनाः च स्वभ्रातुः
एसावस्य समीपं
प्रत्यागच्छन्ति,
यस्य न्याय्यस्य
प्रतिशोधस्य च
क्रोधस्य सः भयम्
अनुभवति। एकदा
रात्रौ ईश्वरः
तस्य पुरतः प्रकटितः
भवति, ते च प्रदोषपर्यन्तं
परस्परं युद्धं
कुर्वन्ति। ईश्वरः
अन्ततः तस्य नितम्बे
क्षतम् करोति,
ततः परं सः "इस्राएल"
इति उच्यते, यतः
सः ईश्वरस्य मनुष्याणां
च विरुद्धं युद्धे
विजयी उद्भूतः
अस्ति। अस्मिन्
अनुभवे परमेश्वरः
याकूबस्य युद्धरतात्मनः
प्रतिबिम्बं स्वस्य
विश्वासयुद्धे
मञ्चयितुम् इच्छति
स्म । ईश्वरेण
इस्राएलरूपेण
नियुक्तः सः यत्
इच्छति स्म, आज्ञापूर्वकं
च अन्विषति स्म
तत् प्राप्नोति:
ईश्वरेण स्वस्य
आशीर्वादः। एवं
इसहाके अब्राहमस्य
आशीर्वादः शारीरिकस्य
इस्राएलस्य संविधानस्य
माध्यमेन आकारं
गृहीतवान् यत्
इस्राएलः जातः
याकूबस्य उपरि
निर्मितः, मिस्रदेशं
दासत्वं त्यक्त्वा
शीघ्रमेव भयङ्करं
राष्ट्रं भविष्यति।
ईश्वरस्य अनुग्रहेण
एसावः सज्जीकृत्य
भ्रातरौ शान्तिं
आनन्दं च प्राप्नुवन्ति।
याकूबः
स्वपत्न्याभ्यां
दासीद्वयेन सह
१२ बालकानां, एकस्याः
बालिकायाः च पिता
अभवत् । प्रारम्भे
सारा-रेबेका इव
वंध्यः, परन्तु
मूर्तिपूजकः राहेलः
परमेश्वरात् द्वौ
बालकौ प्राप्तवान्,
ज्येष्ठः योसेफः,
कनिष्ठः बेन्जामिनः
च । द्वितीयं बालकं
जनयन्ती सा मृता
। एवं पुरातननियमस्य
अन्तस्य भविष्यवाणीं
करोति यत् येशुमसीहस्य
प्रायश्चित्तरक्तेन
आधारितस्य नूतनस्य
स्थापनायाः सह
निवृत्तः भविष्यति।
परन्तु द्वितीयप्रयोगे
एताः नश्वरपरिस्थितयः
तस्य निर्वाचितानाम्
अन्तिमभाग्यस्य
भविष्यवाणीं कुर्वन्ति
ये तस्य सुखदहस्तक्षेपेण
उद्धारिताः भविष्यन्ति
यदा सः माइकल येशुमसीहे
स्वस्य गौरवपूर्णे
दिव्यपक्षे पुनरागमिष्यति।
अन्तिमचयनितानां
स्थितिः एतत् विपर्ययः
तस्य बालस्य नाम
परिवर्तनेन भविष्यवाणी
कृता यः म्रियमाणायाः
मातुः " बेन्-ओनी
" अथवा "मम दुःखस्य
पुत्रः" इति आह्वयति
स्म, तस्य नाम याकूब,
पित्रा, " बेन्जामिन
" अथवा "दक्षिणपक्षस्य
पुत्रः" (दक्षिणपक्षः)
अथवा धन्यपुत्रः
इति परिवर्तितः।
पुष्टिकरणे मत्ती
1999 इत्यत्र । २५:३३,
येशुमसीहः “ स्वस्य
मेषान्
दक्षिणहस्ते
बकं च वामे ” स्थापयिष्यति
। इदं नाम " बेन्जामिन "
ईश्वरेण चयनितम्,
केवलं तस्य भविष्यद्वाणीप्रकल्पाय,
अतः अस्माकं कृते,
यतः याकूबस्य कृते
तस्य अल्पः अर्थः
आसीत्; तथा च परमेश्वरस्य
दृष्ट्या मूर्तिपूजकः
राहेलः " अधिकारः " इति
पदं न अर्हति स्म
। संसारस्य अन्त्यविषये
एतानि वस्तूनि
प्रकाशितवाक्येषु
७:८ मध्ये विकसितानि
सन्ति।
प्रशंसनीयः
योसेफः
इजरायलस्य
इतिहासे परमेश्वरः
योसेफस्य कृते
या भूमिकां ददाति,
सा तस्य भ्रातृषु
आधिपत्यं कर्तुं
प्रेरयिष्यति
ये तस्य आध्यात्मिकप्रभुत्वेन
क्रुद्धाः तं अरबव्यापारिभ्यः
विक्रयन्ति। मिस्रदेशे
तस्य प्रामाणिकता,
निष्ठा च तस्य
प्रशंसाम् अकरोत्,
परन्तु तस्य स्वामिनः
पत्नी तस्य दुर्व्यवहारं
कर्तुम् इच्छन्ती
तस्य प्रतिरोधं
कृतवती, ततः योसेफः
कारागारे एव अन्तम्
अभवत् । तत्र स्वप्नानि
व्याख्याय घटनाः
तं फारोतः अधः
सर्वोच्चपदं प्रति
नेष्यन्ति: प्रथमवजीर।
एतत् उन्नतिः तस्य
भविष्यद्वाणीदानस्य
आधारेण अस्ति यथा
तस्य पश्चात् दानियलस्य।
एतेन दानेन सः
फारोना प्रशंसितः
अभवत् यः मिस्रदेशं
तस्मै समर्पितवान्
। दुर्भिक्षे याकूबस्य
भ्रातरः मिस्रदेशं
गतवन्तः तत्र योसेफस्य
दुष्टभ्रातृभिः
सह मेलनं जातम्।
याकूबः बिन्यामीनः
च तेषां सह मिलित्वा
इब्रानीजनाः गोशेनप्रदेशे
मिस्रदेशे निवसन्ति
स्म।
निर्गमनं
विश्वासी मूसा
च
दासत्वेन
इब्रानीजनाः मूसायां
हिब्रूबालकं प्राप्नुयुः
यस्य नामस्य अर्थः
"जलात् उद्धारितः",
नीलनद्याः, यः
फारो-पुत्र्या,
परमेश्वरेण सज्जीकृतेन
मुक्तिदातृणा,
पालितः दत्तकः
च गृहीतः।
यथा यथा
तेषां दासत्वस्य
परिस्थितयः कठोरतराः,
तीव्राः च भवन्ति
स्म, तथैव मोशेः
एकस्य हिब्रूजनस्य
रक्षणार्थं मिस्रदेशीयं
मारितवान्, सः
मिस्रदेशात् पलायितवान्
। तस्य यात्रा
तं सऊदी अरबदेशस्य
मिदियान्-नगरं
नयति, यत्र अब्राहमस्य,
तस्य द्वितीयपत्न्याः
केतुराहस्य च वंशजाः
निवसन्ति, यया
सह सः सारा-मृत्युपश्चात्
विवाहं कृतवान्
४० वर्षाणाम् अनन्तरं
स्वश्वशुरस्य
येथ्रो इत्यस्य
ज्येष्ठपुत्रीं
सिप्पोरा इत्यनेन
सह विवाहं कृत्वा
मोशेः होरेबपर्वतस्य
समीपे स्वमेषपालनं
कुर्वन् ईश्वरं
मिलितवान्। प्रजापतिः
तस्मै दीप्तगुल्मरूपेण
प्रज्वलति न तु
भक्षयति । सः तस्मै
इस्राएलस्य योजनां
प्रकाशयति, स्वजनस्य
निर्गमनस्य मार्गदर्शनाय
च तं मिस्रदेशं
प्रेषयति।
फारोः
स्वस्य बहुमूल्यं
दासं स्वतन्त्रतया
मुक्तं कर्तुं
बाध्यं कर्तुं
दश व्याधानां आवश्यकता
भविष्यति। परन्तु
दशमः एव अग्रणीं
भविष्यद्वाणीमहत्त्वं
गृह्णीयात्। यतः
परमेश् वरः मिस्रदेशस्य
सर्वान् प्रथमजातान्
जनान् पशून् च
मारितवान्। तस्मिन्
एव दिने च इब्रानीजनाः
स्वइतिहासस्य
प्रथमं निस्तारपर्वम्
आचरन्ति। फसह-उत्सवः
मसीहात् निर्गमनदिने
हतस्य “ मेषस्य
” इव बलिदानरूपेण
अर्पितस्य शुद्धस्य
निर्मलस्य च “ प्रथमजातस्य
” “ परमेश्वरस्य
मेषस्य ” मसीहस्य
येशुना मृत्युस्य
भविष्यवाणीं कृतवान्
अब्राहमात् परमेश्वरेण
याचितस्य इसहाकस्य
बलिदानस्य अनन्तरं
मिस्रदेशात् निर्गमनस्य
फसहः मसीहस्य (अभिषिक्तस्य)
येशुना अथवा ग्रीकभाषायां
येशुमसीहस्य मृत्युस्य
द्वितीया भविष्यद्वाणीरूपेण
घोषणा अस्ति। मिस्रदेशात्
निर्गमनं वर्षस्य
प्रथममासस्य १४
तमे दिनाङ्के
, प्रायः १५ शताब्द्यां
वा हव्वा-आदमयोः
पापस्य प्रायः
२५०० वर्षाणाम्
अनन्तरं अभवत्
एते आँकडा: कनानदेशस्य
निवासिनः अमोरीजनानाम्
कृते विलम्बरूपेण
ईश्वरेण दत्तानां
" चतुर्णां
पीढीनां " "४००
वर्षाणां" समयस्य
पुष्टिं कुर्वन्ति।
फारो इत्यस्य
अभिमानः विद्रोहीभावना
च "लालसागरस्य"
जले स्वसेनायाः
सह अन्तर्धानं
भविष्यति यत् एवं
स्वस्य महत्त्वं
प्राप्नोति, यतः
हिब्रूजनानाम्
सऊदी अरबदेशे प्रवेशं
कर्तुं उद्घाटितस्य
अनन्तरं तेषु निमीलति,
मिस्रद्वीपसमूहस्य
दक्षिणान्तेन।
मिद्यानं परिहरन्
परमेश्वरः स्वजनं
मरुभूमिद्वारा
सिनाईपर्वतं प्रति
नेति यत्र सः तेभ्यः
“दश आज्ञा” इति स्वस्य
नियमं प्रस्तुतं
करिष्यति। एकस्य
सच्चिदानन्दस्य
परमेश्वरस्य पुरतः
इस्राएलः इदानीं
शिक्षितं राष्ट्रं
वर्तते यस्य परीक्षा
अवश्यं कर्तव्या।
एतदर्थं मूसा सिनाईपर्वते
तस्य समीपं आहूतः
अस्ति तथा च परमेश्वरः
तं तत्र ४० दिवसान्
रात्र्यन् च स्थापयति।
दिव्याङ्गुली
उत्कीर्णं विधिपटलद्वयं
तस्मै ददाति। हिब्रूजनानाम्
शिबिरे मोशेः दीर्घकालं
यावत् अनुपस्थितिः
तेषां विद्रोही
आत्मानां अनुकूलतां
करोति ये हारूनस्य
उपरि दबावं ददति,
अन्ते च " सुवर्णवत्सस्य
" द्रवणं ढालनं
च स्वीकुर्वन्ति
एषः एव अनुभवः
सर्वेषां युगस्य
विद्रोहीजनानाम्
ईश्वरप्रति व्यवहारस्य
सारांशं ददाति
। तस्य अधिकारस्य
वशीकरणं न कृत्वा
तस्य अस्तित्वं
शङ्कयितुं प्रवृत्ताः
भवन्ति । ईश्वरस्य
च बहवः दण्डाः
किमपि न परिवर्तयन्ति।
एतेषां ४० दिवसरात्रौ
परीक्षायाः अनन्तरं
कनानदेशस्य दिग्गजानां
भयं जनान् ४० वर्षाणि
यावत् मरुभूमिषु
भ्रमितुं दण्डयिष्यति
तथा च, केवलम् अस्याः
परीक्षितपीढीयाः,
यहोशूः कालेबः
च आदमस्य पापात्
परं २५४० तमे वर्षे
परमेश्वरेण अर्पितस्य
प्रतिज्ञातभूमिं
प्रविष्टुं समर्थौ
भविष्यतः।
उत्पत्तिकथायाः
प्रमुखपात्राणि
सृष्टिकर्ता ईश्वरेण
आयोजिते प्रदर्शने
अभिनेतारः सन्ति
। तेषु प्रत्येकं
भविष्यद्वाणीप्रयोजनाय
वा न वा, पाठं प्रसारयति,
तमाशायाः एषः विचारः
प्रेरितेन पौलुसेन
पुष्टितः यः १
कोरिन्थियों
10:10 मध्ये वदति। ४:९:
" यतः मम
मनसि एतत् प्रतीयते
यत् ईश्वरः अस्मान्
सर्वेभ्यः अन्तिमम्
अकरोत्, एकप्रकारेण
मृत्युदण्डं प्राप्तवन्तः,
यतः वयं जगतः, स्वर्गदूतानां,
मनुष्याणां च कृते
तमाशा कृताः .
" »ततः परं भगवतः
दूता एलेन जी.
" तमाशा
" इत्यस्य विचारः
एवं पुष्टः भवति,
परन्तु पवित्रग्रन्थस्य
"तारकाणां" अनन्तरं
अस्माकं प्रत्येकस्य
स्वकीयां भूमिकां
कर्तुं वारः अस्ति,
यतः तेषां अनुभवैः
निर्देशिताः वयं
तेषां सद्कार्यस्य
अनुकरणस्य कर्तव्ये
स्थापिताः स्मः,
तेषां दोषान् पुनरुत्पादनं
विना। अस्माकं
कृते, यथा दानियलस्य
(मम न्यायाधीशः
परमेश्वरः), परमेश्वरः
"अस्माकं न्यायाधीशः"
एव तिष्ठति, दयालुः,
निश्चितरूपेण,
परन्तु "न्यायाधीशः"
यः कस्यचित् अपवादं
न करोति।
यहूदीराष्ट्रीयइजरायलस्य
अनुभवः विनाशकारी
अस्ति, परन्तु
अस्माकं युगस्य
ईसाईधर्मस्य अनुभवात्
अधिकः नास्ति,
यत् व्यापकरूपेण
धर्मत्यागेन समाप्तम्।
एतत् सादृश्यं
आश्चर्यं न भवेत्,
यतः पुरातनसन्धिस्य
इस्राएलः केवलं
सूक्ष्मविश्वः,
नमूना एव आसीत्,
ये मानवाः समग्रं
पृथिवीं जनयन्ति
अत एव तत्र सच्चा
विश्वासः यथा दुर्लभः
आसीत् यथा त्रातारस्य
“ विश्वासपात्रस्य
च ” येशुमसीहस्य
उपरि निर्मितस्य
नूतनसन्धिस्य।
सामान्यतया
बाइबिलात्
ईश्वरेण
स्वस्य मानवसेवकानां
कृते निर्दिष्टं
ततः प्रेरितं च
समग्रं बाइबिलं
भविष्यद्वाणीपाठान्
वहति; उत्पत्तितः
प्रकाशितवाक्यपर्यन्तं।
ईश्वरेण चयनिताः
अभिनेतारः अस्माकं
समक्षं यथा वास्तवतः
स्वस्य यथार्थस्वभावे
सन्ति तथा प्रस्तुताः
भवन्ति। परन्तु
अस्मिन् शाश्वतदृश्ये
भविष्यद्वाणीसन्देशानां
निर्माणार्थं
सृष्टिकर्ता परमेश्वरः
घटनानां आयोजकः
भवति। मिस्रदेशात्
निर्गमनस्य अनन्तरं
परमेश्वरः इस्राएलं
३०० वर्षाणि यावत्
स्वस्य स्वर्गीयनियमस्य
स्वतन्त्रतां
दत्तवान्, "न्यायाधीशानां"
समयः यः २८४० तमे
वर्षे समाप्तः
अभवत् तथा च अस्मिन्
स्वतन्त्रतायां
पापस्य पुनरागमनं
परमेश्वरं स्वजनं
"सप्तवारं" दण्डं
दातुं बाध्यं कृतवान्
येषां वंशानुगतशत्रून्
पलिष्टीनां कृते
अन्तिमे समर्पितवान्।
“सप्तवारं” च “मोक्षकान्”
उत्थापयति। बाइबिलम्
वदति यत् तेषु
दिनेषु " सर्वे यत् इच्छन्ति
तत् कुर्वन्ति
स्म " । अयं च सर्वथा
स्वतन्त्रतायाः
समयः प्रत्येकस्य
व्यक्तिस्य वहितस्य
फलस्य प्रकाशनार्थं
आवश्यकः आसीत्।
अस्माकं “ अन्त्यकाले ”
अपि तथैव भवति
। इब्रानीनां नित्यं
पापं प्रति प्रत्यागमनेन
चिह्नितानि एतानि
त्रिशतवर्षाणि
स्वतन्त्रता, परमेश्वरः
प्रस्तावति यत्
वयं तान् धर्मात्महनोकस्य
जीवनस्य त्रिशतवर्षेभ्यः
तुलनां कुर्मः
यस्य सः अस्मान्
स्वस्य चयनितानाम्
अनुकरणीयप्रतिरूपरूपेण
प्रस्तुतं करोति,
कथयति यत्: " हनोकः ईश्वरेण
सह त्रयः शतवर्षाणि
चरति स्म, तदा सः
पुनः नासीत् यतः
परमेश्वरः तं गृहीतवान्
तस्य सह, तस्य अनन्तकाले
प्रथमं प्रवेशं
कृत्वा यथा, तस्य
पश्चात्, मूसा
एलियाहः, येशुमृत्युसमये
पुनरुत्थापिताः
सन्तः च, अन्येषां
सर्वेषां निर्वाचितानाम्
अग्रे, येशुमसीहस्य
प्रेरिताः च ते
सर्वे अन्तिमे
दिने परिवर्तनं
वा पुनरुत्थानं
वा भविष्यन्ति।
अन्तिमहितं
प्रति अर्थात्
रात्रौ, अथवा अन्धकारात्
प्रकाशं प्रति
दुष्टस्य
प्रगतेः सन्देशस्य
पुष्टिं करोति।
एवं एतौ पुरुषौ
शाऊलः दाऊदः च
पार्थिवनिर्वाचितानाम्
कृते सज्जीकृतस्य
मोक्षयोजनायाः
समग्रप्रकल्पस्य
भविष्यवाणीं कुर्वतः
अर्थात् द्वौ चरणौ
वा द्वौ वा क्रमिकौ
पवित्रसङ्घटनौ।
मया सह गृहाण, दाऊदः
केवलं राजा शाऊलस्य
मृत्योः अनन्तरं
राजा भवति, यथा
पुरातनस्य शाश्वतस्य
सन्धिस्य मृत्युः
ख्रीष्टं स्वस्य
नूतनसन्धिं, स्वस्य
शासनं, स्वस्य
शाश्वतं प्रभुत्वं
च स्थापयितुं शक्नोति।
मया पूर्वमेव
एषः विषयः उक्तः,
परन्तु अहं भवन्तं
स्मारयामि यत्
पार्थिवराजतन्त्रेषु
दिव्यवैधता नास्ति
यतोहि इब्रानीजनाः
ईश्वरं " अन्येषां पार्थिवराष्ट्रानां
इव," ते, "पैगान्"
इति राजा भवतु
इति पृष्टवन्तः।
यस्य अर्थः अस्ति
यत् एतेषां राजानां
आदर्शः शैतानिकमूल्यानां
प्रकारस्य अस्ति
न तु दिव्यम्।
यथा ईश्वरस्य राजा
सौम्यः, विनयशीलः
हृदयः, आत्मत्यागः,
करुणा च पूर्णः,
स्वं सर्वेषां
सेवकं कृत्वा,
तथैव पिशाचस्य
राजा कठोरः, अभिमानी,
स्वार्थी, अवमाननीयः
च अस्ति, सर्वैः
सेवितुं आग्रहं
करोति। स्वजनेन
तस्य प्रत्याख्यानेन
अन्यायपूर्वकं
आहतः ईश्वरः तस्य
आग्रहं स्वीकृतवान्,
दुर्भाग्येन च
पिशाचस्य मापदण्डानुसारं
तस्य सर्वेषां
अन्यायानां च अनुसारं
राजा दत्तवान्
ततः परं स्वजनस्य
इस्राएलस्य कृते,
परन्तु
तस्यैव कृते , राजकीयः
स्वस्य दिव्यं
वैधतां प्राप्तवान्
।
वाचिकं
वा लिखितं वा वाक्
द्वयोः व्यक्तिगतजनयोः
आदानप्रदानस्य
साधनम् अस्ति ।
बाइबिलम् अस्मिन्
अर्थे परमेश्वरस्य
वचनम् अस्ति यत्
स्वस्य पार्थिवजीवानां
कृते स्वस्य पाठं
प्रसारयितुं परमेश्वरः
स्वसेवकानां कृते
निर्दिष्टानि
वा प्रेरितानि
वा साक्ष्याणि
सङ्गृहीतवान्
कालान्तरे तस्य
द्वारा क्रमबद्धानि,
चयनितानि, समूहीकृतानि
च साक्ष्याणि।
पृथिव्यां स्थापितायाः
न्यायस्य अपूर्णतां
अवलोक्य अस्माभिः
आश्चर्यं न कर्तव्यं
यतः ईश्वरतः विच्छिन्नाः
मनुष्याः केवलं
नियमस्य अक्षरे
एव स्वन्यायं स्थापयितुं
शक्नुवन्ति। इदानीं,
परमेश्वरः अस्मान्
येशुना कथयति यत्
" अक्षरं
हन्ति किन्तु आत्मा
जीवनं ददाति ,"
एतत् पत्रम्। अतः
बाइबिलस्य पवित्रशास्त्राणि
केवलं “ साक्षिणः
” एव भवितुम् अर्हन्ति
यथा प्रकाशितवाक्यम्
११:३ मध्ये सूचितं
किन्तु कस्मिन्
अपि सन्दर्भे
“न्यायाधीशाः”
न भवन्ति । नियमस्य
अक्षरं न्याय्यं
न्यायं कर्तुं
असमर्थं इति स्वीकृत्य
परमेश्वरः केवलं
तस्य व्यक्तिस्य
दिव्यस्वभावे
एव स्थितं सत्यं
प्रकाशयति। सः
एव न्याय्यं न्यायं
कर्तुं शक्नोति,
यतः तस्य प्राणिनां
मनसः गुप्तविचारविश्लेषणक्षमता
तस्य न्यायं करोति,
अन्येषां प्राणिनां
कृते गुप्ताः अज्ञाताः
च विषयाः, तेषां
प्रेरणाम् अवगन्तुं
शक्नोति अतः बाइबिलम्
केवलं न्यायार्थं
प्रयुक्तानां
साक्ष्याणां आधारं
प्रददाति। स्वर्गीयन्यायस्य
“ सहस्रवर्षेषु
” चयनितसन्ताः
न्याय्यात्मनां
प्रेरणासु प्रवेशं
प्राप्नुयुः ।
येशुमसीहेन सह
ते एवं आवश्यकं
सम्यक् न्यायं
दातुं समर्थाः
भविष्यन्ति यतः
अन्तिमनिर्णयः
द्वितीयमृत्युस्य
दुःखसमयस्य दीर्घतां
स्थापयति। अपराधिनः
वास्तविकप्रेरणायाः
एतत् ज्ञानं अस्मान्
प्रथमस्य पार्थिवहत्यारस्य
कैनस्य प्रति परमेश्वरस्य
दयाम् अधिकतया
अवगन्तुं शक्नोति।
बाइबिले पत्रेषु
प्रस्तुतस्य एकमात्रस्य
साक्ष्यस्य अनुसारं
कैनः हाबिलस्य
अर्पणं आशीर्वादं
दातुं कैनस्य अर्पणं
च अवहेलयितुं परमेश्वरस्य
चयनेन ईर्ष्यायाः
कृते प्रेरितः
अभवत्, उत्तरार्द्धस्य
अस्य भेदस्य कारणं
न ज्ञात्वा, यत्
आध्यात्मिकम्
आसीत्, अद्यापि
अज्ञातम्। तथैव
अस्ति, जीवनं असंख्यमापदण्डैः
परिस्थितैः च निर्मितं
भवति यत् केवलं
ईश्वरः एव ज्ञात्वा
पहिचानं न्यायं
च कर्तुं शक्नोति।
तत् उक्तं, बाइबिल
मनुष्याणां कृते
एकमात्रं पुस्तकं
तिष्ठति यत् तेषां
कार्याणां न्यायं
कुर्वन्तं नियमस्य
आधाराणि अक्षरशः
प्रस्तुतं करोति,
स्वर्गे चयनितसन्तानाम्
कृते तेषां गुप्तविचाराः
प्रकाशिताः भविष्यन्ति
इति प्रतीक्षते।
अधुना पत्रस्य
भूमिका कार्यस्य
निन्दा वा न्यायः
वा भवति। अत एव
येशुः स्वस्य प्रलयग्रन्थे
मनुष्यान् तेषां
“ कार्याणां
” महत्त्वं स्मारयति
तथा च सः दुर्लभतया
तेषां विश्वासस्य
विषये वदति। याकूब
२:१७ मध्ये प्रेरितः
याकूबः अस्मान्
स्मारयति यत्
" कार्याणि
विना विश्वासः
मृतः अस्ति ," अतः
एतस्य मतस्य पुष्टिं
कुर्वन् येशुः
केवलं विश्वासेन
उत्पन्नस्य शुभस्य
दुष्टस्य वा " कार्यस्य
" विषये वदति। विश्वासेन
च उत्पन्नाः भवितुम्
एतानि कार्याणि
केवलं तानि कार्याणि
सन्ति, येषां विषये
बाइबिलम् ईश्वरीयनियमरूपेण
उपदिशति। कैथोलिकचर्चेन
मूल्यवान् सत्कर्म
न गृह्यते, यतः
ते मानवतावादीचरित्रस्य
प्रेरणायाश्च
कार्याणि सन्ति
।
अन्त्यकाले
बाइबिलस्य सर्वथा
अवमानना भवति तथा
च मानवसमाजः वैश्वीकरणं,
मृषावादी, रहस्यपूर्णं
पक्षं प्रस्तुतं
करोति। तदा एव
" सत्यम्
" इति शब्दः यः
पवित्रस्य बाइबिलस्य,
जीवितस्य परमेश्वरस्य
वचनस्य, अधिकव्यापकरूपेण
च तस्य वैश्विकसार्वभौमिकप्रकल्पस्य
लक्षणं भवति, सः
स्वस्य पूर्णं
महत्त्वं गृह्णाति।
यतः अस्य अद्वितीयस्य
“ सत्यस्य
” अवमानना मानवतां
सर्वेषु सम्बन्धात्मकेषु,
अपवित्रेषु, धार्मिकेषु,
राजनैतिकेषु, आर्थिकक्षेत्रेषु
वा असत्यस्य उपरि
स्वस्य निर्माणं
कर्तुं प्रेरयति
अयं लेखः
२०२१ तमस्य वर्षस्य
अगस्तमासस्य १४
दिनाङ्के विश्रामदिने,
श्वः, अगस्तमासस्य
१५ दिनाङ्के, बृहत्समागमेषु
लिखितः भवति, मिथ्याधर्मेन
वञ्चिताः पीडिताः
तस्य करियरस्य
सफलतमस्य शैतानिकरहस्यीकरणस्य
श्रद्धांजलिम्
अदास्यन्ति, यतः
" एडेन्
" इत्यस्मिन्
" सर्पस्य " माध्यमरूपेण
तस्य प्रयोगः :
"कौमारी मरियमस्य"
प्रतिबिम्बे तस्य
उपस्थितिः वास्तविकः
कुमारी नासीत्
यतः येशुना अनन्तरं
सा पुत्रान् पुत्रीन्
च जनयति स्म; येशुना
भ्रातरः भगिन्यः
च। परन्तु असत्यं
कठिनतया म्रियते,
उत्तमबाइबिलवादानाम्
अपि प्रतिरोधं
करोति। न किमपि,
अस्य अगस्तमासस्य
१५ दिनाङ्कस्य
अनन्तरं, अस्य
आक्रोशस्य कृते
अवशिष्टाः भविष्यन्ति,
अधिकतया, केवलं
अष्ट उत्सवाः एव
ईश्वरं चिडयितुं
तस्य न्यायपूर्णं
क्रोधं च उत्तेजितुं
यत् अपराधिनां
शिरसि पुनः पतति
अस्मिन् प्रकटने
“कन्या” इत्यस्याः
दर्शनस्य प्रमाणीकरणार्थं
बालकाः चयनिताः
इति अवलोकयामः
। किं ते यथा उच्यन्ते,
यथा वदन्ति तथा
निर्दोषाः सन्ति?
जाताः पापिनः,
तेषां निर्दोषता
गलत्रूपेण आरोपिता,
परन्तु तेषां सहभागितायाः
आरोपः कर्तुं न
शक्यते । एतेषां
बालकानां कृते
प्राप्तं दर्शनं
अतीव वास्तविकम्
आसीत्, परन्तु
पिशाचः अपि अतीव
वास्तविकः विद्रोही
आत्मा अस्ति तथा
च येशुमसीहः स्वस्य
सेवकान् तस्य विषये
चेतयितुं स्वस्य
बहवः वचनं तस्मै
समर्पितवान्।
इतिहासः तस्य वञ्चकप्रलोभनशक्तेः
साक्ष्यं ददाति
यत् तस्य प्रलोभितानां
वञ्चितानां च पीडितानां
" द्वितीयमृत्युं
" जनयति । पोप-रोमन-कैथोलिक-चर्च-माध्यमेन
पिशाचस्य आराधना
ईश्वरेण निन्दिता,
प्रकाशितवाक्यस्य
१३:४-ग्रन्थस्य
अस्मिन् श्लोके:
“ ते
च अजगरस्य पूजां
कृतवन्तः, यतः
सः पशुं शक्तिं
दत्तवान् : ते पशुं
पूजयन्ति स्म,
पशुसदृशः कोऽस्ति?
तस्य सह युद्धं
कर्तुं कोऽपि समर्थः
अस्ति ? यथार्थतः,
येशुमसीहेन चयनितानां
सत्यानां सन्तानाम्
बाध्यतां, उत्पीडनं
च कृत्वा "पशुस्य " अस्य
" आराधनायाः "
समाप्तेः अनन्तरमेव
, यस्मिन् सहिष्णुतायाः
काले यत् परिस्थितयः
तस्मिन् आरोपितवन्तः,
तस्मिन् सहिष्णुतायाः
काले, पिशाचस्य
"कन्यायाः" प्रकटीकरणानां
मोहकसाधनैः एषा
आराधना दीर्घा
अभवत् a “ woman
” to replace the “ serpent ”
after “ सर्पः
” भर्तारं प्रलोभयति
स्म “ स्त्रियं
” प्रलोभयति स्म
। सिद्धान्तः एव
तिष्ठति अद्यापि
तथैव प्रभावी अस्ति।
अन्तिमपरिचयस्य
समयः
ईश्वरीयप्रकाशनानाम्
अयं अध्ययनः उत्पत्तिग्रन्थस्य
विश्लेषणेन समाप्तः
भवति, यत् अस्मान्
प्रकाशितवान्
यत् परमेश्वरः
स्वस्य चरित्रस्य
सर्वेषु पक्षेषु
कोऽस्ति। अधुना
एव वयं दृष्टवन्तः
यत् सः अब्रामस्य
प्रायः शतवर्षीयस्य
विश्वासस्य असाधारणपरीक्षां
कृत्वा स्वजीवानां
आज्ञापालनस्य
आग्रहे कियत् दृढनिश्चयः
अस्ति अतः एषा
दिव्या आवश्यकता
न पुनः प्रदर्शयितुं
प्रवृत्ता ।
१८४३ तमे
वर्षे वसन्तकालात्
परमेश् वरेण प्रस्तावितस्य
अन्तिमपरिचयस्य
समये, १८४४ तमे
वर्षे अक्टोबर्-मासस्य
२२ दिनाङ्कात्
आरभ्य च अधिकसटीकतया
अपेक्षितस्य समये,
ईश्वरस्य सच्चिदानन्दनिर्वाचितसन्तैः
तस्मै प्रत्यागतस्य
प्रेमस्य प्रमाणरूपेण
विश्रामदिवसस्य
पालनम् अपेक्षितम्।
एवं सार्वभौमिकः
आध्यात्मिकः स्थितिः
एकस्य प्रश्नस्य
रूपेण प्रस्तुता
भवति यत् धार्मिकसङ्घटनानाम्
सर्वेषां सदस्यानां,
केवलं ईसाईजनानाम्
एव सम्बोधनं भवति।
यः प्रश्नः
भवन्तं हन्ति वा
नित्यं जीवति वा
किं सम्राट्,
राजा, पोपः वा ईश्वरेण
उक्तं लिखितं च
वचनं परिवर्तयितुं
सशक्तः, अधिकृतः
च अस्ति, अथवा तस्य
आज्ञानुसारं यथा
मोशेन कृतवान्?
सर्वं
पूर्वं दृष्ट्वा,
एषः प्रश्नः अपि,
येशुः पूर्वमेव
स्वस्य उत्तरं
दत्तवान्, मत्ती
19:10 मध्ये उक्तवान्।
५:१७-१८: “ मा
मन्यध्वं यत् अहं
व्यवस्थां वा भविष्यद्वादिनां
वा उन्मूलनार्थं
आगतः, अहं न निराकर्तुं
आगतः, अपितु पूर्णं
कर्तुं आगतः। यतः
सत्यं वदामि, यावत्
स्वर्गः पृथिवी
च न निष्क्रान्ताः,
तावत् यावत्
सर्वं सिद्धं न
भवति तावत् व्यवस्थातः
एकः खण्डः एकः
वा एकः खण्डः वा
कथमपि न निष्क्रान्तः
भविष्यति । » स
एव येशुः अपि घोषितवान्
यत् सः यत् वचनं
उक्तवान् तत् अस्माकं
न्यायं करिष्यति,
योहन् १२:४७ मध्ये
४९: “ यदि कश्चित्
मम वचनं श्रुत्वा
न पालयति तर्हि
अहं तस्य न्यायं
न करोमि; यतः अहं
जगतः न्यायं कर्तुं
न आगतः, अपितु जगतः
उद्धाराय आगतः।
यः मां तिरस्कुर्वति,
मम वचनं न गृह्णाति,
तस्य न्यायाधीशः
अस्ति; मया
उक्तं वचनं अन्तिमे
दिने तस्य न्यायं
करिष्यति . अहं
हि आत्मनः विषये
न उक्तवान्; किन्तु
यः पिता मां प्रेषितवान्
सः मम आज्ञां दत्तवान्
यत् अहं किं वक्तव्यं
किं वक्तव्यं च।
» २.
एषा ईश्वरस्य
तस्य नियमस्य अवगमनम्
अस्ति। किन्तु
दान. ७:२५ मध्ये
प्रकाशितं यत्
“ परिवर्तनस्य
” अभिप्रायः ख्रीष्टीययुगे
प्रकटितुं आसीत्,
रोमनकैथोलिकपोपत्वस्य
विषये उक्तवान्
यत् “ सः परमात्मनः
विरुद्धं वचनं
वदिष्यति, परमस्य
सन्तं च क्षीणं
करिष्यति, कालान्
नियमान् च परिवर्तयितुं
चिन्तयिष्यति
penish justly according to verse 26 which follows: " तदा न्यायः आगमिष्यति,
तस्य आधिपत्यं
च हृतं भविष्यति,
तस्य च विनाशः
सदा विनाशः च भविष्यति।
» एते " कालाः
" अथवा भविष्यद्वाणीवर्षाणि
तस्य 1260 वर्षेषु,
538 तः 1798 पर्यन्तं,
सम्पन्नस्य उत्पीडनशासनस्य
घोषणां कुर्वन्ति।
एषः “ न्यायः
” अनेकेषु चरणेषु
सिद्ध्यति ।
प्रथमः
चरणः सज्जता भवति;
१८४३ तमे वर्षे
वसन्तकालात् ईश्वरेण
स्थापितस्य "एडवेन्टिस्ट्"
विश्वासस्य पृथक्करणस्य
पवित्रीकरणस्य
च कार्यम् अस्ति
एडवेन्टिस्ट्
धर्मः कैथोलिक-प्रोटेस्टन्ट-धर्मात्
पृथक् अस्ति
प्रकाशितवाक्यग्रन्थे
अयं चरणः प्रकाशितवाक्यम्
३:१-७-१४ मध्ये “ सरदीस, फिलाडेल्फिया,
लौदीकिया च ” युगानां
विषये वर्तते।
द्वितीयः
चरणः प्रवर्तनीयः
अस्ति : " तस्य आधिपत्यं
हृतं भविष्यति
" । एतत् २०३० तमस्य
वर्षस्य वसन्तस्य
कृते अपेक्षितं
येशुमसीहस्य गौरवपूर्णं
पुनरागमनम् अस्ति
एडवेन्टिस्ट्-निर्वाचिताः
पृथिव्यां म्रियमाणानां
अयोग्यानां कैथोलिक-प्रोटेस्टन्ट-एडवेन्टिस्ट्-विद्रोहिणः
पृथक् कृत्वा
अनन्तकालं प्रविशन्ति।
क्रिया प्रकाशितवाक्यम्
३:१४ मध्ये “ लौदीकिया
” युगस्य अन्ते
भवति।
तृतीयः
चरणः पतितानां
मृतानां न्यायः,
यः परमेश्वरस्य
आकाशीयराज्यं
प्रविष्टैः निर्वाचितैः
कार्ये स्थापितः।
पीडिताः न्यायाधीशाः
अभवन् पृथक् पृथक्
प्रत्येकस्य विद्रोहिणः
जीवनस्य न्यायं
कृत्वा तेषां अपराधस्य
आनुपातिकं अन्तिमं
दण्डं उच्चारितम्
एतेषां वाक्यानां
कृते तेषां “ द्वितीयमृत्युः
” कर्मणा “ यातनानां ” कालस्य
दीर्घता निर्धारिता
भवति । प्रकाशितवाक्यग्रन्थे
अयं विषयः प्रकाशितवाक्यस्य
४; ११:१८ तथा २०:४;
एतत् दान.७:९-१०
तः।
चतुर्थं,
सप्तमसहस्राब्दस्य
अन्ते, परमेश्वरस्य
ख्रीष्टे तस्य
निर्वाचितानां
च कृते महान् विश्रामदिवसः,
ख्रीष्टेन तस्य
निर्वाचितैः च
प्रदत्तानां वाक्यानां
कार्यकारी चरणः
आगच्छति। पापभूमौ
यत्र पुनरुत्थापिताः
भवन्ति, तत्र निन्दिताः
विद्रोहिणः “ सदा ,” “ अग्निना
” इति विनश्यन्ति द्वितीयं
मृत्युः . प्रकाशितवाक्यग्रन्थे
एषः कार्यकारी
न्यायः अथवा "अन्तिमन्यायः"
प्रकाशितवाक्यस्य
२०:११-१५ विषयः
अस्ति।
अन्तिमविकल्पसमये
द्वौ असङ्गतौ धार्मिकौ,
यतः ते परस्परं
अत्यन्तं विरुद्धौ
स्तः, अन्ते पृथक् भवतः
. ख्रीष्टस्य निर्वाचिताः
तस्य स्वरं शृण्वन्ति,
तस्य समयस्य आग्रहेषु
अनुकूलतां च कुर्वन्ति
यदा सः तान् वदति,
तान् आह्वयति च।
अन्यस्मिन् स्थाने
क्रिश्चियनाः
सन्ति ये शताब्दपुराणानां
धार्मिकपरम्पराणां
अनुसरणं कुर्वन्ति
यथा सत्यं कालस्य
विषयः न तु बुद्धिः,
तर्कः, साक्ष्यं
च। एते जनाः न अवगच्छन्ति
स्म यत् यिर्मयाहभविष्यद्वादिना
घोषितः "नवः
सन्धिः " यिर्मयाहः
15:10 मध्ये किं प्रतिनिधियति।
३१:३१ तः ३४ पर्यन्तम्:
" पश्यन्तु,
ते दिवसाः आगमिष्यन्ति,
यदा अहं इस्राएल-वंशस्य
यहूदा-वंशस्य च
सह नूतनं सन्धिं
करिष्यामि, न तु
यथा मया तेषां
पितृभिः सह यस्मिन्
दिने मिस्र-देशात्
बहिः आनेतुं तेषां
हस्तेन गृहीतः
सन्धिः, यः सन्धिः
ते भङ्गं कृतवन्तः,
यद्यपि अहं तेषां
पतिः आसम्, तथापि
एषः एव सन्धिः
तेषु दिनेषु अहं
इस्राएलस्य गृहेण
सह यः सन्धिः करिष्यामि,
सः वदति यत् अहं तेषां
हृदयेषु मम व्यवस्थां
स्थापयिष्यामि,
ते च मम प्रजा न
भविष्यन्ति, न
च अन्यः तस्य भ्राता,
यतः ते सर्वे मां
ज्ञास्यन्ति, तेषु
क्षुद्रतमात्
परमेश् वरः
तेषां अधर्मं क्षमस्व,
अहं तेषां पापं
न पुनः स्मरिष्यामि
. » ईश्वरः कथं “ हृदये
लेखने” सफलः भवितुम्
अर्हति? " मनुष्यस्य
तस्य पवित्रनियमस्य
प्रेम, किमपि यत्
पुरातननियमस्य
मानकं प्राप्तुं
सफलः न अभवत्? अस्य
प्रश्नस्य उत्तरं,
सन्धिद्वयस्य
च एकमात्रं भेदं,
प्रतिस्थापकस्य
येशुमसीहस्य प्रायश्चित्तमृत्युना
सिद्धस्य दिव्यप्रेमस्य
प्रदर्शनरूपेण
आगच्छति यस्मिन्
सः अवतारितः प्रकाशितः
च। किन्तु येशुमृत्युः
आज्ञापालनस्य
अन्त्यं न कृतवान्,
अपितु विपरीतम्,
एतावत् प्रबलतया
प्रेम्णः समर्थस्य
ईश्वरस्य अधिकं
आज्ञाकारी भवितुं
कारणानि दत्तवान्
यदा च सः मनुष्यस्य
हृदयं जित्वा ईश्वरेण
अन्विष्यमाणं
लक्ष्यं सिद्ध्यति
यत् सः स्वस्य
अनन्तकालं भागं
ग्रहीतुं योग्यं
चयनं प्राप्नोति।
वियोगस्य
विषयः
अस्ति | एषः एव महत्त्वपूर्णः
बिन्दुः यः चयनितस्य
आहूतस्य च सर्वान्
भेदं करोति । सामान्यस्वभावे
मनुष्यः स्वस्य
आदतेषु, वस्तुसंकल्पनासु
च विक्षिप्तः न
रोचते । परन्तु
एषः विकारः आवश्यकः
यतः स्थापिते असत्यस्य
अभ्यस्तः सन् मनुष्यः
स्वस्य चयनितः
भवितुम् अर्हति,
ईश्वरः यत् सत्यं
दर्शयति तस्य अनुकूलतायै
विदीर्णः, विमुखः
च भवितुमर्हति
तदा एव तस्मात्
वियोगः
आवश्यकः भवति येषां
च ईश्वरः न अनुमोदयति
| चयनितस्य स्वविचारं,
स्वस्य आदतं, येषां
सत्त्वानां दैवं
कदापि अनन्तजीवनं
न भविष्यति, तेषां
सह शारीरिकसम्बन्धान्
च ठोसरूपेण प्रश्नं
कर्तुं स्वस्य
क्षमतां प्रदर्शयितुं
अर्हति
निर्वाचितानाम्
कृते धार्मिकप्राथमिकता
लम्बवत् भवति;
लक्ष्यं भवति यत्
मानवसम्बन्धस्य
व्ययेन अपि प्रजापतिना
सह दृढं बन्धनं
निर्मातुं शक्यते।
पतितानां हि धर्मः
क्षैतिजः; ते अन्यैः
मनुष्यैः सह स्थापितं
सम्बन्धं, ईश्वरस्य
हानिम् अपि प्राधान्यं
ददति।
सेवेन्थ-डे
एडवेन्टिज्म :
एकः विरहः, एकः
नाम, एकः इतिहासः
ख्रीष्टीयविश्वासस्य
अन्तिमचयनिताः
आध्यात्मिकरूपेण
प्रकाशिताः सन्ति
यत् प्रकाशितवाक्यस्य
“ 12 जनजातीनां
” इजरायलस्य निर्माणं
कर्तुं तेषां चयनं
भविष्यद्वाणीशब्दे
दर्शितरुचिम्
आधारीकृत्य विश्वासस्य
परीक्षायाः श्रृङ्खलायाः
माध्यमेन सम्पन्नम्
यत् दान.8:14 मध्ये
1843 तमस्य वर्षस्य
तिथिं घोषयति।इदं
ख्रीष्टीयधर्मस्य
ईश्वरेण पुनः आरम्भं
चिह्नितुं आसीत्,
तदा यावत् ततः
परं कैथोलिकविश्वासेन
प्रतिनिधित्वं
कृतम् ५३८ तथा
च प्रोटेस्टन्ट
विश्वासेन सुधारस्य
समयात् ११७० तः।दान.८:१४
इत्यस्य श्लोकस्य
व्याख्या ख्रीष्टस्य
गौरवपूर्णपुनरागमनस्य
घोषणारूपेण कृता,
तस्य आगमनं यत्
तस्य "अपेक्षां"
प्रेरितवान्, लैटिनभाषायां
"adventus" अतः एडवेन्टिस्ट्
इति नाम यत् अनुभवाय
तस्य अनुयायिभ्यः
च १८४३ तमे वर्षे
१८४४ तमे वर्षे
च दत्तम्।रूपेण,
एषः सन्देशः तस्य
विषये न वदति स्म
विश्रामदिवसः,
किन्तु केवलं रूपेण,
यतः ख्रीष्टस्य
पुनरागमनं सप्तमसहस्राब्दस्य
प्रवेशं चिह्नयिष्यति,
अर्थात् महान्
विश्रामदिवसः
भविष्यद्वाणीकृतः,
प्रत्येकं सप्ताहे,
सप्तमदिनस्य विश्रामदिवसेन
यावत्: यहूदीनां
शनिवासरः । अस्य
सम्बन्धस्य विषये
अनभिज्ञाः प्रारम्भिकाः
एडवेन्टिस्ट्-धर्मस्य
जनाः केवलं परीक्षणस्य
अस्य समयस्य अनन्तरं
विश्रामदिने परमेश्वरः
यत् महत्त्वं ददाति
तत् एव आविष्कृतवन्तः
। यदा च ते एतत्
अवगच्छन्ति स्म
तदा अग्रगामिनः
दृढतया विश्रामदिवसस्य
सत्यं उपदिशन्ति
स्म यत् निर्मितस्य
चर्चस्य नामधेयेन
स्मरणं करोति स्म,
"सप्तमदिवसः"
इति। परन्तु कालान्तरे
कार्यस्य उत्तराधिकारिणः
विश्रामदिनस्य
महत्त्वं न दत्तवन्तः
यत् परमेश्वरः
तस्मै ददाति, तस्य
दायित्वं येशुमसीहस्य
पुनरागमनसमयेन
सह सम्बद्ध्य,
न तु दानियलस्य
भविष्यवाणीद्वारा
सूचितस्य १८४३
तमस्य वर्षस्य
तिथ्याः सह सम्बद्ध्य।
एतादृशं मौलिकं
दिव्यम् आवश्यकतां
स्थगयितुं त्रुटिः
आसीत्, यस्य परिणामः
१९९४ तमे वर्षे
ईश्वरस्य संस्थायाः
तस्य सदस्यानां
च अस्वीकारः अभवत्,
येषां सः १८४३
तः पूर्वमेव निन्दितस्य
विद्रोहीशिबिरे
समर्पितवान् ।एषः
दुःखदः अनुभवः,
ईसाईधर्मस्य अन्तिमस्य
आधिकारिकसंस्थायाः
एषा असफलता च मानवसम्बन्धविच्छेदं
स्वीकुर्वितुं
मिथ्याईसाईधर्मस्य
एतस्य असमर्थतायाः
साक्षी भवति . ईश्वरीयसत्यस्य
प्रति प्रेम्णः
अभावः अतः स्वयं
परमेश्वरस्य प्रति
प्रेम्णः अभावः
विवादः अस्ति,
तथा च एषः ख्रीष्टीयविश्वासस्य
इतिहासे अन्तिमः
पाठः अस्ति यत्
अहं भवद्भ्यः व्याख्यातुं
शक्नोमि, भवन्तं
शिक्षितुं चेतयितुं
च, सर्वशक्तिमान्
परमेश्वरस्य,
YaHWéH-Michael-Jesus-Christ इत्यस्य नामधेयेन।
अन्ते
अद्यापि अस्मिन्
एव विषये, यतः मम
कृते दुःखदस्य
आध्यात्मिकवियोगस्य
मूल्यं व्ययितम्,
अहं भवन्तं मत्ती
1990 इत्यस्मात् एतत्
श्लोकं स्मारयामि।
१०:३७ तथा च, यतः
तस्मात् पूर्वं
ये श्लोकाः सन्ति
ते सच्चिदानन्दस्य
ख्रीष्टीयविश्वासस्य
पृथक्करणचरित्रस्य
स्पष्टतया सारांशं
ददति, अहं तान्
सर्वान् ३४ श्लोकात्
३८ श्लोकपर्यन्तं
उल्लेखयामि:
“ मा मन्यध्वं
यत् अहं पृथिव्यां
शान्तिं आनेतुं
आगतः, अहं शान्तिं
आनेतुं न आगतः,
किन्तु खड्गम्।
यतः अहं पुरुषं
पितुः विरुद्धं,
कन्यां च मातुः
विरुद्धं, स्नुषां
च श्वश्रूं प्रति
विभेदं कर्तुं
आगतः, पुरुषस्य
शत्रवः स्वगृहस्य
एव भविष्यन्ति,
यः मम अपेक्षया
पितरं मातरं वा
अधिकं प्रेम करोति,
सः मम योग्यः नास्ति
, तथा च यः
मम अपेक्षया पुत्रं
वा पुत्रीं वा
अधिकं प्रेम करोति
सः मम योग्यः नास्ति
; ततः अस्मिन्
"भ्रातृणा" कट्टरपंथीरूपेण
व्यवहारः कृतः
आसीत् तथा च अस्मात्
अनुभवात् परं सः
पारम्परिकं एडवेन्टिस्ट्-मार्गं
अनुसृत्य आसीत्
यः मां एडवेन्टिस्ट्-धर्मस्य
परिचयं कृतवान्
तथा च सः पश्चात्
अल्सेइमर-रोगेण
मृतः, यदा अहम्
अद्यापि सुस्वास्थ्ये
अस्मि, मम ईश्वरस्य
सेवायां जीवितः
अस्मि, ७७ वर्षीयः
अस्मि, न च वैद्यस्य
आश्रयं कृतवान्
न च औषधस्य आश्रयं
कृतवान् सल्लाहः
।
एडवेन्टिज्मस्य
इतिहासस्य सारांशं
वक्तुं निम्नलिखिततथ्यानि
स्मर्तव्यानि
। अस्य नाम "एडवेन्टिस्ट"
इत्यस्य अन्तर्गतं,
परमेश्वरः कैथोलिक-विश्वासस्य
दीर्घकालीन-प्रभुत्वस्य
अनन्तरं स्वस्य
अन्तिम-सन्तं सङ्गृह्णाति
यत्, धार्मिकतया
, तस्य मूर्तिपूजक-नाम्ना
"अविजयस्य सूर्यस्य
दिवसस्य" अन्तर्गतं
स्थापितं रविवासरं
कान्स्टन्टिन
प्रथमेन मार्च-मासस्य
७ दिनाङ्के , ३२१.किन्तु
प्रथमाः एडवेन्टिस्ट्-धर्मस्य
जनाः प्रोटेस्टन्ट-धर्मस्य
अथवा कैथोलिकाः
आसन् ये वंशानुगत-ईसाई-रविवासरस्य
भक्तिपूर्वकं
सम्मानं कृतवन्तः
अतः तेषां व्यवहारेण
ईश्वरेण चयनिताः
ये येशुमसीहस्य
पुनरागमनेन आनन्दिताः
अभवन् यत् तेभ्यः
क्रमशः १८४३ तमे
वर्षस्य वसन्तस्य
१८४४ तमस्य वर्षस्य
अक्टोबर्-मासस्य
२२ दिनाङ्कस्य
च कृते घोषितम्
आसीत् ।अस्य चयनस्य
अनन्तरमेव तेषां
समक्षं विश्रामदिवसस्य
प्रकाशः प्रस्तुतः।
अपि च, तेषां दानियलस्य
प्रकाशितवाक्यस्य
च भविष्यद्वाणीनां
व्याख्यासु महतीः
दोषाः आसन् येषां
संशोधनं अहम् अस्मिन्
ग्रन्थे करोमि।
सब्बाथस्य ज्ञानं
विना अग्रगामिनः
तथाकथितस्य "अनुसन्धानात्मकस्य"
निर्णयस्य सिद्धान्तस्य
निर्माणं कृतवन्तः
, यस्य विषये ते
कदापि प्रश्नं
कर्तुं न शक्तवन्तः;
विश्रामदिवसस्य
प्रकाशः तेभ्यः
दत्तस्य अनन्तरम्
अपि। ये न जानन्ति
तेषां कृते अहं
भवन्तं स्मारयामि
यत् अस्य सिद्धान्तस्य
अनुसारं १८४३ तमे
वर्षात्, ततः १८४४
तमे वर्षात् स्वर्गे
येशुः स्वस्य अन्तिमनिर्वाचितानाम्
चयनार्थं साक्ष्यपुस्तकानां
परीक्षणं करोति
यस्य उद्धारः भवितुमर्हति।
तथापि रविवासरस्य
पापस्य स्पष्टपरिचयः
दानस्य सन्देशस्य
सटीकं अर्थं दत्तवान्।
८:१४, " अभयारण्यस्य
शुद्धिः " इति
दुर्अनुवादितरूपेण
अपि । अयं च दुष्टः
अनुवादः अविलापनविवादं
सृजति स्म, यतः
एषः व्यञ्जनः सर्वप्रथमं
इब्रा.९:२३ इत्यस्य
अनुसारं येशुमसीहस्य
प्रायश्चित्तमृत्युना
सिद्धेः विषये
आसीत्: " अतः
आवश्यकम् आसीत्,
यतः स्वर्गेषु
विद्यमानवस्तूनाम्
प्रतिमाः एतैः
वस्तूनि शुद्धाः भवेयुः
, अतः स्वर्गीयवस्तूनि
एव एतेभ्यः उत्तमबलिदानैः
शुद्धानि भवेयुः
। यतः ख्रीष्टः
हस्तनिर्मितमन्दिरं
न प्रविष्टवान्
सच्चिदानन्दस्य
अनुकरणं, किन्तु
स्वर्गे एव, अधुना
अस्माकं कृते परमेश्वरस्य
सान्निध्ये प्रकटितुं
शैतानः तस्य स्वर्गदूताः
अनुयायिनः च पृथिव्यां,
प्रकाशितवाक्यस्य
१२:७-१२ इत्यस्य
अनुसारं विशेषतया
च ९ श्लोकस्य अनुसारं:
" ततः महान्
अजगरः बहिः निष्कासितः,
सः वृद्धः सर्पः,
यः शैतानः शैतानः
च इति उच्यते, यः
समग्रं जगत् वञ्चयति
सः पृथिव्यां
क्षिप्तः , तस्य
दूताः च तस्य सह
बहिः क्षिप्ताः।
» २.
आधिकारिक
एडवेन्टिज्मस्य
द्वितीयः दोषः
अपि विश्रामदिवसस्य
भूमिकायाः मूलअज्ञानात्
आगतः तथा च तस्य
महत्त्वं बहु पश्चात्
अभवत्। एडवेन्टिस्ट्-धर्मस्य
जनाः अन्तिमस्य
समये, परमस्य, विश्वासस्य
परीक्षायां गलत्रूपेण
केन्द्रीकृतवन्तः
यत् यथार्थतः केवलं
तेषां विषये एव
चिन्तयिष्यति
ये येशुमसीहस्य
यथार्थपुनरागमनसमये
अद्यापि जीविताः
भविष्यन्ति। विशेषतः
ते गलत्रूपेण चिन्तयन्ति
स्म यत् रविवासरः
केवलं अस्याः अन्तिमपरीक्षायाः
समये एव " पशुस्य चिह्नं
" भविष्यति, एतेन
च ईश्वरेण शापितैः
रविवासरस्य अभ्यासकैः
सह मैत्रीयाः अन्वेषणं
व्याख्यायते, यथार्थतः,
तस्य उत्पत्तितः
एव। अहं यत् प्रमाणं
ददामि तत् प्रकाशितवाक्यस्य
८, ९, ११ च "सप्त तुरहीनां"
अस्तित्वम्, येषु
प्रथमषट् ३२१ तः
परं, सम्पूर्णे
ख्रीष्टीययुगे,
परमेश्वरेण निन्दितस्य
रविवासरस्य पापस्य
अभ्यासस्य विषये
जनान् चेतयन्ति।
यत् दान.८:१२ इत्यनेन
पूर्वमेव प्रकाशितं
यत् - “ पापकारणात्
सेना नित्यं
बलिदानेन सह समर्पिता
; शृङ्गः सत्यं
पातयित्वा स्वप्रयत्नेषु
सफलः अभवत् । » एतत्
" पापम् " पूर्वमेव
आसीत्, रविवासरस्य
अभ्यासः ३२१ तः
प्रथमतः कान्स्टन्टिनतः
नागरिकतया उत्तराधिकारं
प्राप्तवान् तथा
च ५३८ तः पोपस्य
रोमेन धार्मिकरूपेण
न्याय्यः अभवत्,
" पशुस्य चिह्नम्
" उद्धृतम्
Apo.13:15; मिस्रदेशेन
सह गठबन्धनं, विशिष्टपापस्य
प्रतीकात्मकं
प्रतिबिम्बं, अस्मिन्
कार्ये, सर्वथा
उपेक्षितम् अस्ति,
यत् एडवेन्टिस्ट्-दोषं
अधिकं करोति;
वस्तुतः
विश्रामदिवसस्य
भूमिकायाः, तस्य
सृष्टिकर्ता ईश्वरत्वेन
तस्य महत्त्वस्य
च विषये अवगताः
सन्तः एडवेन्टिस्ट्-जनाः
स्वधर्मशत्रून्
स्पष्टतया चिन्तयित्वा
तेषां सह कस्यापि
भ्रातृसङ्घस्य
रक्षणं कर्तुं
अर्हन्ति स्म यतः,
शनिवासरस्य
विश्रामदिवसः
प्रकाशितवाक्यस्य
७:२ मध्ये " जीवितस्य परमेश्वरस्य
मुद्रा " इति अर्थात्
सृष्टिकर्ता परमेश्वरस्य
राजचिह्नं भवति,
तस्य प्रतिद्वन्द्वी
रविवासरः
, केवलं प्रकाशितवाक्यस्य
१३:१५ मध्ये " पशुस्य चिह्नं
" भवितुम् अर्हति
स्म।
- दिवसस्य
एडवेन्टिज्मस्य
ईश्वरीयवैधतां
प्रकाशयितुं भवति।
ततः १९९४ तमे वर्षे
घोषितस्य येशुमसीहस्य
पुनरागमने तेषां
आशां न स्थापितानां
दोषः आगच्छति;
यथा १८४३ तमे वर्षे
१८४४ तमे वर्षे
च कार्यस्य अग्रगामिनः
कृतवन्तः ।
ईश्वरस्य
मुख्याः न्यायाः
तस्य पृथिव्याः
स्वर्गस्य च निर्माणं
सम्पन्नम्, षष्ठे
दिने ईश्वरः मनुष्यम्
पृथिव्यां निवेशितवान्।
तथा च मानवतायाः
अवज्ञाव्यवहारस्य
कारणात् एव, अतः
पापस्य कारणात्
एव परमेश्वरः तस्य
सप्तसहस्रवर्षीय-इतिहासस्य
क्रमेण, तस्य असंख्यात-न्यायानां
अधीनः भविष्यति।
एतेषां प्रत्येकं
निर्णयेन सह परिवर्तनं
ठोसरूपेण दृश्यमानरूपेण
च क्रियते, प्रतीयमानं
च भवति । मानवतायाः
अनुसृतानां अतिरेकाणां
कृते एतेषां दिव्यहस्तक्षेपाणां
आवश्यकता वर्तते
येषां उद्देश्यं
तस्य सार्वभौमविवेकेन
अनुमोदितसत्यमार्गे
पुनः स्थापयितुं
भवति।
पुरातननियमस्य
न्यायाः .
प्रथमः
न्यायः : ईश्वरः
हव्वा आदमयोः कृते
पापस्य न्यायं
करोति, ये शापिताः
“ अदन-उद्यानात्
” निष्कासिताः
च सन्ति
।
द्वितीयः
न्यायः : ईश्वरः
विश्वव्यापी “
जलप्रलय
” जलेन विद्रोही
मानवतां नाशयति
।
तृतीयः
न्यायः : ईश्वरः
मनुष्यान् “ बाबेलस्य
गोपुरस्य ” उत्थापनस्य
अनन्तरं भिन्नभाषाभिः
पृथक् करोति
।
चतुर्थः
न्यायः: परमेश्वरः
अब्रामेण सह गठबन्धनं
करोति यः ततः अब्राहमः
भवति . तस्मिन्
समये परमेश् वरः
सदोम -गमोरा-नगरयोः
नाशं कृतवान्,
यत्र अत्यन्तं
पापं प्रचलति स्म;
घृणितम् घृणितम्
“ ज्ञानम्
” ।
5th judgment : ईश्वरः
इस्राएलं मिस्रदेशे
दासत्वात् मुक्तं
करोति, इस्राएलः
एकं स्वतन्त्रं
स्वतन्त्रं च राष्ट्रं
भवति यस्य समक्षं
परमेश्वरः स्वनियमान्
प्रस्तुतं करोति।
षष्ठः
न्यायः - ३०० वर्षाणि
यावत् स्वस्य निर्देशने
७ मुक्तिदातृणां
न्यायाधीशानां
कार्येण च परमेश्वरः
पापकारणात् स्वशत्रुभिः
आक्रमितं इस्राएलं
मोचयति।
7th Judgment: जनानां
अनुरोधेन, तेषां
शापस्य च कृते,
परमेश्वरस्य स्थाने
पार्थिवराजाः
तेषां दीर्घवंशाः
च (यहूदाराजाः
इस्राएलराजाः
च) स्थापिताः सन्ति
८ न्यायः
- इस्राएलः बेबिलोनदेशं
निर्वासितः भवति।
९ न्यायः
: इस्राएलः ईश्वरीयं
“मसीहं” येशुं तिरस्कुर्वति
– पुरातननियमस्य
अन्तः । नवीनसन्धिः
सम्यक् सिद्धान्ताधारेषु
आरभ्यते।
१० न्यायः
: इजरायलस्य राष्ट्रियराज्यं
रोमनैः ७० तमे
वर्षे नष्टं भवति
।
नवीनसन्धिस्य
न्यायाः .
ते प्रकाशितवाक्ये
“ सप्त तुरहीभिः
” उल्लिखिताः सन्ति
।
प्रथमः
न्यायः : ३९५ तः
५३८ पर्यन्तं ३२१
तः परं बर्बर आक्रमणम्
।
द्वितीयः
निर्णयः - ५३८ तमे
वर्षे प्रबलस्य
पोपधर्मशासनस्य
स्थापना ।
3rd judgment : the
Wars of Religion: ते कैथोलिकानाम्
उपरि ईश्वरेण अस्वीकृतानां
सुधारकप्रोटेस्टन्टानाम्
विरुद्धं गड्ढां
कुर्वन्ति: “ पाखण्डिनः
” दान.11:34.
चतुर्थः
न्यायः : फ्रांसीसीक्रान्तिकारी
नास्तिकता राजतन्त्रस्य
पतनं करोति रोमनकैथोलिकनिरङ्कुशतायाः
समाप्तिम् च करोति
.
5th judment: 1843-1844 तथा
1994।
– आरम्भः:
दान.८:१४ इत्यस्य
फरमानः प्रवर्तते
– तस्य कृते सुधारेण
कृतस्य कार्यस्य
समाप्तिः आवश्यकी
भवति यतः पीटर
वाल्डो, सम्यक्
उदाहरणं, ११७०
तः प्रोटेस्टन्ट
विश्वासः पतति
एडवेन्टिज्मः
विजयीरूपेण जन्म
प्राप्नोति: रोमन
रविवासरस्य धार्मिकाभ्यासः
निन्दितः भवति
तथा च शनिवासरस्य
विश्रामदिवसस्य
धार्मिकाभ्यासः
न्याय्यः अस्ति
तथा च, १८४३ तः मसीहे
परमेश्वरेण अपेक्षितः
एवं सुधारकार्यं
सम्पन्नं समाप्तं
च भवति।
– अन्तम्
: येशुना “ वमनं ” कृत्वा
सा १९९४ तमे वर्षे
संस्थागतरूपेण
मृता, “ लौदीकिया
” इत्यस्मै सम्बोधितसन्देशानुसारम्
। परमेश्वरस्य
न्यायः तस्य गृहस्य
विश्वासस्य घातकभविष्यद्वाणीपरीक्षायाः
अधीनः अभवत्। अस्वीकृतः
पूर्वनिर्वाचितः
अधिकारी कैथोलिक-प्रोटेस्टन्ट-विद्रोहिणां
शिबिरे सम्मिलितवान्
।
षष्ठः
न्यायः : " षष्ठः तुरही
" तृतीयविश्वयुद्धरूपेण
पूर्णः भवति
, अस्मिन् समये
परमाणुरूपेण, यस्य
वर्णनं दान. ११:४०-४५
इति । जीविताः
अन्तिमसार्वभौमिकसर्वकारस्य
आयोजनं कुर्वन्ति,
प्रथमदिवसस्य
विश्रामं च फरमानद्वारा
अनिवार्यं कुर्वन्ति
। फलतः सप्तमदिवसस्य
विश्रामदिवसस्य
शेषः शनिवासरः
निषिद्धः भवति,
प्रथमं सामाजिकप्रतिबन्धदण्डेन
निषिद्धः, ततः
अन्ते नूतनेन फरमानेन
मृत्युदण्डः भवति
सप्तमः
न्यायः : प्रकाशितवाक्य
१६ मध्ये वर्णितसप्तअन्तिमविपत्तिसमयात्
पूर्वं २०३० तमस्य
वर्षस्य वसन्तऋतौ
ख्रीष्टस्य गौरवपूर्णं
पुनरागमनं पृथिव्यां
मानवसभ्यतायाः
उपस्थितिं समाप्तं
करोति । मानवता
नष्टा भवति। केवलं
शैतानः एव " सहस्रवर्षं
" यावत् निर्जनपृथिव्यां,
प्रकाशितवाक्यस्य
"अगाधस्य" बन्दीरूपेण
तिष्ठति।
8th Judgment: येशुमसीहेन
स्वर्गं नीतः,
तस्य निर्वाचिताः
दुष्टमृतानां
न्यायाय गच्छन्ति
. एषः प्रकाशितवाक्यः
११:१८ मध्ये उद्धृतः
न्यायः अस्ति।
9th Judgment: अन्तिमः
न्यायः ; दुष्टाः
मृताः “ द्वितीयमृत्युस्य
” मानकं भोक्तुं
पुनरुत्थापिताः
भवन्ति यत् “अग्निसरोवरस्य
” कारणेन पृथिवीं
आच्छादयति, तेषां
सह पापकारणात्
कार्याणां सर्वान्
लेशान् भक्षयति
च
१० न्यायः
- दूषिता पृथिवी
स्वर्गाश्च नवीनाः
भवन्ति, महिमा
च भवन्ति। ईश्वरस्य
नूतने शाश्वतराज्ये
निर्वाचितानाम्
स्वागतम्!
अतः
जेड् यावत्, अलेफतः
तवपर्यन्तं, अल्फातः
ओमेगापर्यन्तं
दिव्यम्
मनुष्यैः
लिखितैः अन्यैः
पुस्तकैः सह बाइबिलस्य
पृष्ठीयदृश्यरूपं
विहाय किमपि साम्यं
नास्ति । यतः वास्तविकतायां
वयं केवलं तस्य
पृष्ठभागं पश्यामः,
यत् वयं हिब्रू-ग्रीक-भाषाविशिष्टलेखन
-रूढिनुसारं पठामः
, यस्मिन् मूलग्रन्थाः
अस्मान् प्रति
प्रसारिताः सन्ति
परन्तु बाइबिलस्य
लेखने मूसा पुरातनं
हिब्रूभाषां प्रयुक्तवान्,
यस्य वर्णमालायाः
अक्षराणि अद्यतनवर्णेभ्यः
भिन्नानि आसन्;
तेषां स्थाने बेबिलोनदेशस्य
निर्वासनकाले
अक्षरशः प्रतिस्थापिताः,
किमपि समस्यां
न जनयन् । परन्तु
अक्षराणि शब्दानां
अन्तरं विना एकत्र
अटन्ति स्म, येन
तेषां पठनं सुलभं
न भवति स्म । परन्तु
अस्य दोषस्य पृष्ठतः
तस्य आरम्भस्य
चिह्नार्थं चयनितस्य
अक्षरस्य चयनस्य
आधारेण भिन्नशब्दानां
निर्माणस्य लाभः
अस्ति । एतत् सम्भवं
प्रदर्शितं च,
येन सिद्धं भवति
यत् बाइबिलं यथार्थतया
मानवस्य कल्पनायाः,
उपलब्धेः च सम्भावनाभ्यः
दूरम् अस्ति। केवलं
असीमितस्य सृष्टिकर्ता
ईश्वरस्य विचारः
स्मृतिः च एतादृशं
कार्यं कल्पयितुं
शक्नोति स्म। यतः
बाइबिलस्य बहुविधपठनस्य
एतत् अवलोकनं प्रकाशयति
यत् तस्मिन् यत्
किमपि शब्दं दृश्यते
तत् परमेश्वरेण
कालान्तरेण तस्य
पुस्तकानां विविधलेखकानां
कृते चयनं कृत्वा
प्रेरितम् आसीत्,
यावत् अन्तिमः,
तस्य प्रकाशनं
वा प्रलयं वा।
१८९० तमे
वर्षे रूसीगणितज्ञः
इवान् पानिन् इत्यनेन
बाइबिलग्रन्थनिर्माणस्य
विभिन्नपक्षेषु
संख्यात्मकानां
आकृतीनां अस्तित्वं
प्रदर्शितम् ।
यतः हिब्रूभाषायां
ग्रीकभाषायां
च समानं भवति यत्
तेषां वर्णमालायाः
अक्षराणि अपि संख्यारूपेण,
संख्यारूपेण च
उपयुज्यन्ते ।
य्वान् पनिन् इत्यनेन
कृतानि प्रदर्शनानि
तेषां पुरुषाणां
अपराधबोधं पर्याप्ततया
वर्धितवन्तः ये
परमेश्वरस्य बाइबिलम्
गम्भीरतापूर्वकं
न गृह्णन्ति। यदि
हि एतेषां आविष्कारानाम्
प्रभावः मनुष्याणां
ईश्वरप्रेमक्षमत्वं
न भवति तथापि तेभ्यः
तस्य अस्तित्वं
न विश्वसितुं सर्वान्
वैधतां हरन्ति।
य्वान् पनिन् इत्यनेन
दर्शितं यत् कथं
"सप्त" इति संख्या
बाइबिलस्य सम्पूर्णनिर्माणे
सर्वत्र वर्तते
तथा च एतत् विशेषतया
तस्य प्रथमे एव
श्लोके, उत्पत्तिः
१:१ मध्ये। सप्तमदिवसस्य
विश्रामदिवसः
प्रकाशितवाक्यस्य
७:२ मध्ये " जीवितस्य परमेश्वरस्य
मुद्रा " इति मया
स्वयमेव प्रदर्शितं
कृत्वा, अतः एतत्
कार्यं केवलम्
अस्य तेजस्वी गणितज्ञस्य
आविष्कृतस्य प्रमाणस्य
पुष्टिं करोति
यः आग्रही वैज्ञानिकान्,
स्वसमयस्य अस्माकं
च, अविवादितं वैज्ञानिकं
प्रमाणं प्रदत्तवान्।
य्वान्
पनिन् इत्यस्मात्
आरभ्य आधुनिकगणनाद्वारा
एकमात्रस्य पुरातनस्य
गठबन्धनस्य शास्त्रं
निर्मायन्ते ये
अक्षराणि तेषां
३०४,८०५ चिह्नानां
विश्लेषणं कृतम्
अस्ति तथा च एकः
सॉफ्टवेयरप्रोग्रामः
प्रत्येकं अक्षरं
विशाले चेकरबोर्डे
स्थापयित्वा असंख्यविभिन्नपठनानि
प्रदाति यस्य संरेखणसंभावनाः
३०४,८०५ अक्षराणां
एकया क्षैतिजरेखायाः
आरम्भं यावत् अन्ते
एतेषां एकां लम्बरेखां
न प्राप्नोति ३०४,८०५
पत्राणि; एतयोः
अत्यन्तसंरेखयोः
मध्ये सर्वे असंख्याताः
मध्यसंयोगाः।
तत्र वयं स्थलीयजगत्,
तस्य अन्तर्राष्ट्रीयघटनानि,
प्राचीन-आधुनिकजनानाम्
नामानि च विषये
सन्देशान् प्राप्नुमः
तथा च संभावनाः
अपाराः सन्ति यतोहि
एकमात्रं अनिवार्यं
यत् निर्मितशब्दानां
प्रत्येकस्य अक्षरस्य
मध्ये समानं स्थानं
(१ तः न... पर्यन्तं)
स्थापयितव्यम्।
क्षैतिज-लम्ब-संरेखणस्य
अतिरिक्तं तिर्यक्-संरेखणस्य
बहुलता अस्ति,
उपरितः अधः यावत्,
अधःतः उपरि, दक्षिणतः
वामतः, वामतः दक्षिणतः
च
अतः समुद्रस्य
प्रतिबिम्बं गृहीत्वा
अहं पुष्टिं करोमि
यत् अस्माकं बाइबिलस्य
ज्ञानं तस्य पृष्ठस्य
स्तरस्य अस्ति।
यत् गुप्तं तत्
निर्वाचितानाम्
कृते प्रकाशितं
भविष्यति यस्मिन्
अनन्तकाले ते प्रविष्टुं
प्रवृत्ताः सन्ति।
ईश्वरः च पुनः
स्वस्य अपार-असीमित-शक्त्या
स्वस्य प्रियं
विस्मययिष्यति।
एते चकाचौंधं
जनयन्तः प्रदर्शनाः
दुर्भाग्येन मनुष्याणां
हृदयं परिवर्तयितुं
असमर्थाः सन्ति
येन ते “ सर्वहृदयेन,
सर्वात्मना, सर्वशक्त्या,
सर्वमनसा ” (द्वितीय.६:५;
मत्ती.२२:३७) ईश्वरं
प्रेम्णा आगच्छन्ति
तस्य न्याय्यानुरोधानुसारम्।
पार्थिवः अनुभवः
सिद्धं कृतवान्
यत् निन्दाः, भर्त्सनाः,
दण्डाः च मनुष्यान्
न परिवर्तयन्ति,
अतः एव परमेश्वरस्य
उद्धारयोजना स्वतन्त्रजीवनस्य
आरम्भात् अस्मिन्
श्लोके आधारिता
अस्ति: " सिद्धः
प्रेम भयं निष्कासयति
" (१ योहन् ४:१८)।
निर्वाचितानाम्
चयनं तेषां स्वर्गीयपितुः
परमेश्वरस्य प्रति
सम्यक् प्रेमप्रदर्शनस्य
आधारेण भवति। अस्मिन्
" सिद्धे
प्रेमे " इदानीं
नियमस्य आज्ञायाः
वा आवश्यकता नास्ति,
एतत् प्रथमं अवगन्तुं
वृद्धः हनोकः आसीत्
यः ईश्वरं " तस्य
सह चरन्
" स्वस्य प्रेमं
दर्शितवान्, सावधानः
यत् तस्य अप्रसन्नतां
किमपि न करोति।
आज्ञापालनं हि
प्रेम, प्रेम च
प्रियजनस्य सुखं
आनन्दं च दातुं
आज्ञापालनम्।
स्वस्य दिव्यसिद्धौ
येशुः क्रमेण प्रथमानां
मानवीयानाम् आदर्शानां,
अब्राहम, मूसा,
एलियाह, दानियल,
अय्यूब इत्यादीनां
बहवः येषां नाम
केवलं परमेश्वरः
एव जानाति, तेषां
पश्चात् " सच्चिदानन्द
" प्रेम्णः एतस्य पाठस्य
पुष्ट्यर्थम्
आगतः।
कालकारणात्
विकृतिः
न कश्चित्
भाषा पृथिव्यां
नास्ति या मानवतायाः
विकृतभावनाजन्यविकासाः
विकाराः च न अभवन्
। अस्मिन् च विषये
हिब्रूभाषा अस्मात्
मानवीयविकृतितः
न पलायिता येन
वयं यत् हिब्रूग्रन्थं
मौलिकं मन्यामहे
तत् पूर्वमेव आंशिकविकृतावस्थायां
मूसालेखानां मूलग्रन्थात्
अधिकं किमपि नास्ति।
अहं इवान् पानिन्
इत्यस्य कार्यस्य
कारणेन एतस्याः
आविष्कारस्य ऋणी
अस्मि तथा च यत्
१८९० तमे वर्षे
सः प्रयुक्तस्य
हिब्रूग्रन्थस्य
संस्करणे, उत्पत्तिः
१:१ मध्ये, सः ईश्वरशब्दस्य
हिब्रूभाषायाः
"एलोहिम्" इति
पदेन डिजिटलीकरणं
करोति। हिब्रूभाषायां
"एलोहिम्" इति
"एलोहा" इत्यस्य
बहुवचनम् यस्य
अर्थः एकवचने देवः
। तृतीयं रूपं
विद्यते- “Él” इति ।
ईश्वरशब्दस्य
नामभिः सह संयोजयितुं
तस्य उपयोगः भवति:
दानियल; शमूएल
; बेथेलम्; इत्यादि
सच्चिदानन्दं
निर्दिशन्ति एते
पदाः अस्माकं अनुवादेषु
सच्चे ईश्वरस्य
मनुष्याणां मिथ्या
मूर्तिपूजकदेवतानां
च भेदं चिह्नितुं
बृहत् अक्षरं प्राप्नुवन्ति।
बाइबिलम्
सम्यक् आग्रहपूर्वकं
च तथ्यं बोधयति
यत् परमेश्वरः
“एकः” अस्ति यत्
तं “एलोहा” करोति,
एकमात्रं सच्चा
“एलोहा”। अत एव उत्पत्तिः
१ अन्यत्र च "एलोहिम्"
इति बहुवचनशब्दस्य
स्वस्य आरोपणं
कृत्वा परमेश्वरः
अस्मान् एकं सन्देशं
सम्बोधयति येन
सः सम्यक् दावान्
करोति यत् सः पूर्वमेव
अस्माकं स्थलीयव्यवस्थायाः
अथवा आयामस्य सृष्टेः
पूर्वं विद्यमानानाम्
अनेकानाम् जीवनानां
पिता इति दावान्
करोति, तथा च पृथिव्यां
ये प्राणाः दृश्यन्ते
तेषां सर्वेषां
जीवनानां पिता।
एते पूर्वमेव निर्मिताः
स्वर्गजीवनाः
पूर्वमेव पापेन
विभक्ताः आसन्
यत् तस्य प्रथमे
मुक्तजीवे प्रादुर्भूतम्
आसीत्। “एलोहिम्”
इति वदन् सृष्टिकर्ता
परमेश्वरः सर्वेषु
जीवेषु, स्वजन्मनि
च सर्वेषु विषयेषु
स्वस्य अधिकारं
प्रतिपादयति ।
अस्मिन् एव क्षमतायां
सः पश्चात् येशुमसीहे
स्वस्य निर्वाचितानाम्
अनेकानाम् पापं
वहितुं शक्नोति,
केवलं स्वस्य प्रायश्चित्तमृत्युना
च मानवजीवनानां
बहुलतां तारयितुं
शक्नोति। अतः
“एलोहिम्” इति शब्दः,
बहुवचनं, सर्वेषां
जीवानां सृजनात्मकशक्त्या
ईश्वरं निर्दिशति।
अयं पदः अपि भविष्यद्वाणीं
करोति यत् सः स्वस्य
मोक्षयोजनायां
बहुविधभूमिकाः
निर्वहति यस्मिन्
सः पूर्वमेव मुख्यतया
क्रमेण च " पिता, पुत्रः
पवित्रात्मा च
" अस्ति यः बप्तिस्माानन्तरं
स्वस्य निर्वाचितानाम्
जीवनं शुद्धयितुं
पवित्रं च कर्तुं
कार्यं करिष्यति।
अयं बहुवचनं तेषां
विविधनामानां
विषये अपि वर्तते
यत् परमेश्वरः
वहति- माइकेलः
स्वदूतानां कृते;
येशुमसीहः स्वस्य
रक्तेन मोचिताः
स्वस्य चयनितमनुष्याणां
कृते।
मानवीयविकृतिकारणानां
विकृतीनां उदाहरणरूपेण
अहं "आशीर्वादं
कर्तुं" इति क्रियापदस्य
ददामि, यस्य हिब्रूभाषायां
"brq" इति मूलेन व्यक्तं
भवति, यस्य प्रयुक्तस्वरचयनं
"आशीर्वादं कर्तुं"
अथवा "शापं कर्तुं"
इति अनुवादः अन्ते
भविष्यति एषा विकृतविकृतिः
अय्यूबसम्बद्धस्य
सन्देशस्य अर्थं
विकृतं करोति,
यस्मै तस्य पत्नी
वस्तुतः वदति
" ईश्वरं
आशीर्वादं दत्त्वा
मृता ," न तु, " ईश्वरं शापय
मृता ," यथा अनुवादकाः
प्रस्तावन्ति।
कपटपूर्णविकृतपरिवर्तनस्य
अन्यत् उदाहरणं,
फ्रेंचभाषायां
"निश्चयेन" इति
अभिव्यक्तिः यस्य
मूलतः निश्चितरूपेण
निरपेक्षरूपेण
च अर्थः आसीत्,
मानवचिन्तने
"कदाचित्" इति
अर्थं गृहीतवान्,
यः सर्वथा विपरीतम्
अस्ति एतत् च अन्तिमम्
उदाहरणं उद्धृतुं
अर्हति यतोहि एतत्
महत्त्वपूर्णं
भविष्यति, गम्भीराः
परिणामाः च भविष्यन्ति।
"Petit Larousse" इति शब्दकोशे
"रविवासरः" इति
शब्दस्य परिभाषायां
परिवर्तनं मया
दृष्टम् । १९८०
तमे वर्षे सप्ताहस्य
प्रथमदिवसरूपेण
प्रस्तुतः अयं
परवर्षस्य संस्करणे
सप्तमः दिवसः अभवत्
। अतः सत्यस्य
ईश्वरस्य बालकाः
मनुष्यैः स्थापितानां
विकासात्मकानां
रूढिभ्यः सावधानाः
भवेयुः यतोहि तेषां
विपरीतम् महान्
सृष्टिकर्ता ईश्वरः
परिवर्तनं न करोति,
तस्य मूल्यानि
च न भिन्नानि, यथा
सः जगतः स्थापनात्
एव स्थापितः वस्तुनां
कालस्य च क्रमः।
मानवतायाः
दुष्टकार्यं बाइबिलस्य
हिब्रूपाठमपि
प्रभावितं कृतवान्,
यत्र मोक्षार्थं
परिणामं विना स्वराः
अन्यायपूर्वकं
नियुक्ताः सन्ति,
परन्तु तस्य आधिकारिकसंस्करणस्य
रक्षणार्थं ईश्वरः
डिजिटलपद्धत्या
सत्यपाठस्य मिथ्याग्रन्थात्
परिचयस्य साधनानि
सज्जीकृतवान्।
एतेन अस्माभिः
अनेकानाम् संख्यात्मकानां
आकृतीनां अस्तित्वं
सत्यापयितुं पुष्टयितुं
च शक्यते ये केवलं
प्रामाणिकबाइबिलसंस्करणस्य
लक्षणं भवन्ति,
हिब्रूभाषायां
यथा ग्रीकभाषायां,
येषां चिह्नानि
द्वितीयशताब्द्याः
ईपूतः परिवर्तितानि
न सन्ति ।
आत्मा
विश्वासेन (स्वविश्वासेन
) न्याय्यतायाः
विषये सत्यं पुनः
स्थापयति।
मया अधुना
एव बाइबिलग्रन्थस्य
विकृतयः उक्ताः;
मूललेखानां बहुविधानुवादकानां
कारणेन वस्तूनि।
अन्त्यकाले स्वजनं
बोधयितुं सत्यस्य
आत्मा स्वस्य सत्यं
पुनः स्थापयति,
स्वस्य चयनितानां
मनः तान् ग्रन्थान्
प्रति निर्देशयित्वा
यत्र अद्यापि महत्त्वपूर्णाः
विकृतयः अवशिष्टाः
सन्ति। एतत् एव
२०२१ तमस्य वर्षस्य
सेप्टेम्बर्-मासस्य
४ दिनाङ्कस्य अस्मिन्
विश्रामदिने अधुना
एव सम्पन्नम्,
यत् मया तस्य नाम
“स्फटिक-विश्रामदिवसः”
इति दत्तम् । अध्ययनार्थं
विषयस्य चयनं मया
रवाण्डादेशस्य
भगिन्यै त्यक्तम्
आसीत्, यया सह वयं
अस्माकं विश्रामदिनानां
प्रगतिम् अन्तर्जालद्वारा
साझां कुर्मः।
सा "विश्वासेन
न्याय्यतां" प्रस्तावितवती
। अध्ययनेन अस्माकं
कृते केचन वास्तविकरूपेण
महत्त्वपूर्णाः
निष्कर्षाः आगताः
येन अस्य विषयस्य
अवगमनं अतीव स्पष्टं
भवति।
बाइबिले
१ पत्रुस. १:७, आत्मा
परिष्कृतसुवर्णेन
विश्वासस्य प्रतीकं
करोति: " यथा
भवतः विश्वासस्य
परीक्षा अग्निना
परीक्षितस्य अपि
नाशस्य सुवर्णस्य
अपेक्षया अधिकं
बहुमूल्यं भवति,
तथापि येशुमसीहस्य
प्रकाशनसमये स्तुतिं,
महिमा, सम्मानं
च प्राप्नुयात्
अस्मात् तुलनातः
वयं पूर्वमेव अवगच्छामः
यत् विश्वासः,
सच्चः प्रकारः,
अत्यन्तं दुर्लभः
वस्तु अस्ति; शिलाखण्डाः
पाषाणाः च सर्वत्र
दृश्यन्ते, यत्
सुवर्णे न भवति
।
ततः श्लोकात्
श्लोके प्रथमं
ज्ञातं यत्: " विश्वासं
विना ईश्वरस्य
प्रीतिः असम्भवः
" इति इब्रा. ११:६:
" इदानीं
विश्वासं विना
तस्य प्रीतिः कर्तुं
न शक्यते; यः हि
ईश्वरस्य समीपम्
आगच्छति सः अवश्यमेव
विश्वासं कर्तुं
अर्हति यत् सः
अस्ति, सः प्रयत्नपूर्वकं
अन्वेषकान् पुरस्कृत्य
च। "श्रद्धे द्वे
उपदेशौ सक्तौ स्तः:
तस्य अस्तित्वस्य
विश्वासः, परन्तु
सः " तं अन्वेषकान्
" आशीर्वादयति
इति निश्चयः अपि,
निश्छलतया, महत्त्वपूर्णं
विवरणं यस्मिन्
सः वञ्चितुं न
शक्नोति। यतः च
विश्वासस्य लक्ष्यं
तस्य प्रीतिः भवति,
तस्मात् निर्वाचिताः
परमेश्वरस्य प्रेम्णः
प्रतिक्रियां
दास्यन्ति यत्
सः तस्य सर्वान्
नियमान् आज्ञान्
च पालनं करिष्यन्ति
ये सः स्वस्य प्राणिषु
प्रेम्णः नाम एव
प्रस्तुतं करोति।
अस्य प्रेमबन्धस्य
फलं, यत् परस्परं
प्रेम्णा मसीहे
परमेश्वरं प्रेम्णा
च चुम्बकवत् एकीकृत्य,
अस्माकं समक्षं
१ कोरिन्थियों
19:10 मध्ये उद्धृते
प्रसिद्धे शिक्षायां
प्रस्तुतम् अस्ति।
१३ यत् ईश्वरप्रियं
सच्चिदानन्दं
वर्णयति। एतत्
पठित्वा अहं हबक्कूक
२:४ मध्ये दत्तस्य
समानरूपेण प्रसिद्धस्य
सन्देशस्य विषये
चिन्तितवान् यत्
“... धर्मात्मा
स्वविश्वासेन
जीविष्यति .” किन्तु,
अस्मिन् श्लोके
लुईस् सेगोण्ड्
इत्यनेन प्रस्तावितः
अनुवादः अस्मान्
वदति यत् “ पश्यतु, तस्य
आत्मा उत्थापितः
अस्ति, तस्मिन्
न सम्यक्; किन्तु
धर्मिणः तस्य विश्वासेन
जीविष्यन्ति।
"चिरकालं यावत्,
अयं श्लोकः मम
कृते एकां समस्यां
जनयति स्म, यस्याः
समाधानं कर्तुं
मया न प्रयतितम्
आसीत्। यः मनुष्यः
अभिमानेन “ प्रफुल्लितः
” अस्ति सः ईश्वरेण
कथं “ धर्मात्मा
” इति न्याय्यः
भवेत् ? यः
सुभाषितम् ३:३४,
याकूब ४:६ तथा १
पत्रुस ५:५ इत्येतयोः
अनुसारं “ अभिमानीनां प्रतिरोधं
करोति, किन्तु
विनयशीलानाम्
अनुग्रहं करोति
”? समाधानं हिब्रूपाठे
सेगोण्ड् इत्यत्र
उद्धृतस्य " सूजितम्
" इति शब्दस्य
स्थाने " अविश्वासी " इति
शब्दं प्राप्य
आश्चर्येन वयं,
"कैथोलिक" विगोरोक्स
संस्करणे, उत्तमं
तथा तार्किकं अनुवादं
प्राप्तवन्तः
यत् आत्मायाः सन्देशं
सम्यक् स्पष्टं
करोति। यतः वस्तुतः
आत्मा हबक्कूकं
सुभाषितरूपेण
राजा सोलोमनस्य
पूर्वमेव प्रेरितशैल्या
सन्देशेन प्रेरयति
यस्मिन् सः निरपेक्षविपरीतानां
विरोधमापदण्डान्
स्थापयति अत्र
हबक्कूके “ अविश्वासः ” “
विश्वासः
” च । तथा च विगौरोक्सस्य
अनुवादस्य आधारस्य
च लैटिन-वल्गेट्-ग्रन्थस्य
अनुसारं श्लोकः
यथा पठ्यते - " पश्यन्तु,
यस्य अविश्वासः
अस्ति, तस्य (क) सम्यक्
आत्मा न भविष्यति;
किन्तु धर्मिणः
तस्य विश्वासेन
जीविष्यन्ति ।
"श्लोकस्य द्वयोः
भागयोः एकस्मिन्
विषये आरोप्य लुईस्
सेगोण्ड् आत्मायाः
सन्देशं विकृतं
करोति, तस्य पाठकाः
च ईश्वरेण दत्तं
सत्यं सन्देशं
अवगन्तुं निवारयन्ति
।
तत् निश्चितं
कृत्वा, वयम् अधुना
आविष्करिष्यामः
यत् हबक्कूकः १८४३-१८४४,
१९९४ तमस्य वर्षस्य
"एडवेन्टिस्ट्"
परीक्षानां सम्यक्
वर्णनं करोति,
तथा च ख्रीष्टस्य
सच्चिदानन्दस्य
अन्तिमपुनरागमनस्य
अन्तिमतिथिः, २०३०
तमस्य वर्षस्य
वसन्तस्य च अनुभवाः
पूर्वमेव पुष्टिः
कृताः, प्रकाशितवाक्यम्
१०:६-७ मध्ये, " पुनः विलम्बः
न भविष्यति ... किन्तु परमेश्वरस्य
रहस्यं सिद्धं
भविष्यति " इति
व्यञ्जनेन। अस्य
प्रदर्शनस्य कृते
अहं हबक्कूक २
इत्यस्य पाठं तस्य
आरम्भादेव गृह्णामि,
व्याख्यात्मकटिप्पणीनां
मध्येन।
L.Segond संस्करणं
मया परिवर्तितम्
श्लोकः
१: “ अहं मम
पदस्थाने भविष्यामि,
गोपुरे च तिष्ठामि,
अहं पश्यामि यत्
याहवेहः मां किं
वदेत्, मम तर्के
किं उत्तरं दास्यामि
च। »
भविष्यद्वादिस्य
"प्रतीक्षायाः"
मनोवृत्तिः अवलोकयन्तु
यत् एडवेन्टिस्टपरीक्षायाः
लक्षणं भविष्यति,
आत्मा अस्मान्
दानस्य सन्देशे
वदति। १२:१२: " धन्यः यः १३३५
दिवसान् यावत्
प्रतीक्षते ।"
एतत् अवगन्तुं
अस्य " तर्कस्य
" अर्थः पूर्वाध्याये
अस्मान् दत्तः
यत्र हबक्कूकेन
उत्थापिता समस्या
पृथिव्यां दुष्टानां
समृद्धेः दीर्घीकरणम्
अस्ति - " अतः सः स्वजालं
रिक्तं करिष्यति,
राष्ट्रान् च सदा
हन्ति, अदम्यम्?
» (हब १:१७)। अस्मिन्
चिन्तने प्रश्ने
च हबक्कूकः सर्वेषां
मनुष्याणां व्यवहारं
दृष्टान्तं करोति
ये समानं कुर्वन्ति
संसारस्य अन्त्यपर्यन्तं
अवलोकनम् अपि च,
परमेश्वरः भविष्यद्वाणीरूपेण
येशुमसीहस्य पुनरागमनस्य
विषयं सूचयित्वा
स्वस्य उत्तरं
प्रस्तुतं करिष्यति,
यत् निश्चितरूपेण
दुष्टानां, अवमाननापूर्णानां,
अविश्वासिनां,
अविश्वासिनां,
विद्रोहिणां च
आधिपत्यस्य अन्त्यं
करिष्यति।
श्लोकः
२: “ भगवतः
वचनं मम समीपम्
आगत्य सः अवदत्,
भविष्यद्वाणीं
लिखतु, पटलेषु
उत्कीर्णं कुरु,
यथा पठने प्रवीणतां
प्राप्नुयात्।
»
१८३१ तमे
वर्षे १८४४ तमे
वर्षे च विलियम
मिलरः स्वस्य घोषणानां
सारांशं कृत्वा
चार्ट्स् प्रस्तुतवान्
येषु प्रथमं १८४३
तमे वर्षे वसन्तस्य
कृते, ततः १८४४
तमे वर्षे पतनस्य
कृते येशुमसीहस्य
पुनरागमनस्य भविष्यवाणी
कृता आसीत् ।१९८२
तमे वर्षे १९९४
तमे वर्षे च एडवेन्टिस्ट्-धर्मस्य
अन्येभ्यः मानवेभ्यः
च चतुर्णां चार्ट्स्-मध्ये
प्रभुना प्रेरितानां
नूतनानां भविष्यद्वाणी-प्रकाशानां
सारांशः अपि प्रस्तावितः,
अद्यापि च प्रस्तावितः
अस्माकं " अन्त्यकालस्य
" कृते सत्यम्
| यदि १९९४ तमे वर्षे
अस्य दुःखस्य सम्बद्धाः
वास्तविकपरिणामाः
चिह्नितसमयस्य
अनन्तरमेव अवगताः
आसन्, यथा १८४४
तमे वर्षे अभवत्,
तर्हि तिथिः तस्याः
गणना च अद्यपर्यन्तं
जीवितस्य ईश्वरस्य
आत्मायाः प्रमाणीकृता
अस्ति
श्लोकः
३: “ एषा हि
भविष्यद्वाणी
पूर्वनिर्धारितकालः,
”
ईश्वरेण
निर्धारितः एषः
समयः २०१८ तः प्रकाशितः
अस्ति येशुमसीहस्य
पुनरागमनस्य तिथं
लक्ष्यं कृत्वा
एषः निर्धारितः
समयः २०३० तमस्य
वर्षस्य वसन्तकालः
अस्ति।
“ सा स्वान्तं
प्रति गच्छति,
सा च न मृषा भविष्यति,
»
विजयी
ख्रीष्टस्य पुनरागमनं
समये एव पूर्णं
भविष्यति, तस्य
घोषणां कुर्वन्ती
भविष्यद्वाणी
“ न मृषा भविष्यति
.” येशुमसीहः २०३०
तमस्य वर्षस्य
वसन्तऋतौ अवश्यमेव
पुनः आगमिष्यति।
“ यदि विलम्बं
करोति तर्हि प्रतीक्ष्यताम्,
अवश्यमेव भविष्यति
। »
यदि तिथिः
ईश्वरेण निर्धारिता
अस्ति, तस्य कृते,
ख्रीष्टस्य यथार्थं
पुनरागमनं अस्मिन्
नियतघण्टे सिद्धं
भविष्यति यत् सः
एव २०१८ पर्यन्तं
जानाति स्म।सुझातः
विलम्बः, " यदि विलम्बं
करोति ", अतः केवलं
मनुष्याणां विषये
एव चिन्तयितुं
शक्नोति, यतः परमेश्वरः
येशुमसीहस्य पुनरागमनस्य
मिथ्याघोषणानां
उपयोगं कर्तुं
अधिकारं सुरक्षितं
कुर्वन् अस्ति
यत् तस्य परीक्षणं
कर्तुं शक्नोति,
क्रमशः, १८४३, १८४४,
१९९४ तथा अस्माकं
अन्तिमसमयपर्यन्तं,
ये ख्रीष्टियानानां
विश्वासः ये तस्य
मोक्षस्य दावान्
कुर्वन्ति, येन
सः स्वस्य निर्वाचितानाम्
चयनं कर्तुं शक्नोति।
येशुमसीहस्य पुनरागमनस्य
एतानि मिथ्यापूर्वघोषणानि
परमेश्वरेण जगतः
अन्त्यपर्यन्तं
पृथक् कर्तुं
उपयुज्यन्ते,
" गोधूमः
तृणात्, मेषः बकात्
", विश्वासिनः
अविश्वासिनः,
" विश्वासिनः
अविश्वासिनः ",
निर्वाचिताः पतितानां
मध्ये।
प्रतीक्षमाणः
" पैरामीटर्
पुष्टयति , यः द्वितीयस्य
एडवेन्टिस्ट्
परीक्षणस्य समाप्तेः
१८४४ तमे वर्षे
पतनस्य अनन्तरं
सच्चे सप्तमदिवसस्य
सब्बाथस्य अभ्यासेन
पृथक्कृतानां
मुद्रितानां च
उत्तरसन्तानाम्
वर्णनात्मकः तत्त्वः
एव तिष्ठति अस्मिन्
श्लोके आत्मा निश्चयस्य
धारणाम् आग्रहयति
यत् ख्रीष्टस्य
अस्य पुनरागमनस्य
लक्षणं भवति, विजयी,
मुक्तिदाता, प्रतिशोधकः
च।
विगोरोक्स
संस्करण
श्लोकः
४: “ पश्य, यः न विश्वसिति
, तस्य धर्मात्मा
न भविष्यति, किन्तु
धर्मात्मा तस्य विश्वासेन
जीविष्यति . »
एषः सन्देशः
१८४३, १८४४, १९९४,
२०३० इति तिथयः
सम्बद्धानां चतुर्णां
एडवेन्टिस्टपरीक्षाणां
मध्ये मनुष्याणां
विषये परमेश्वरस्य
न्यायं प्रकाशयति।ईश्वरस्य
निर्णयः प्रत्येकस्मिन्
युगे स्पष्टः अस्ति।
भविष्यद्वाणीघोषणाद्वारा
परमेश्वरः “ पाखण्डिनः
” ख्रीष्टियानानां
मुखौटं विमोचयति
ये स्वस्य चयनितदूतानां
अर्थात् तस्य भविष्यद्वादिनां
भविष्यद्वाणीघोषणानां
तिरस्कारं कृत्वा
स्वस्य “ अविश्वासिनः
” स्वभावं प्रकाशयन्ति।
तस्य सर्वथा विपरीतम्,
चयनितः परमेश्वरस्य
भविष्यद्वाणीसन्देशान्
प्राप्य तेषां
प्रकाशितानां
नूतनानां निर्देशानां
पालनेन महिमाम्
अयच्छति। ईश्वरेण
“ स्वीकार्यम्
” इति न्याय्यं
एतत् आज्ञापालनं,
तत्सह, येशुमसीहस्य
नाम्ना आरोपितधर्मस्य
रक्षणस्य योग्यं
न्याय्यं भवति।
केवलं
ईश्वरस्य प्रति
“प्रेमात्” एषः
आज्ञाकारी विश्वासः
आगमिष्यमाणे अनन्तकाले
प्रवेशस्य योग्यः
इति गण्यते। केवलं
यः ख्रीष्टस्य
रक्तं तस्य पापात्
प्रक्षालति सः
एव " तस्य विश्वासेन
" उद्धारितः भवति ".
यतः विश्वासस्य
प्रतिक्रिया व्यक्तिगतं
भवति , अत एव येशुः
स्वसन्देशान्
सम्बोधयति, व्यक्तिगतरूपेण
, स्वस्य चयनितेभ्यः,
उदाहरणम्: मत्ती.२४:१३:
“ किन्तु
यः अन्त्यपर्यन्तं
सहते सः
भविष्यति saved ." विश्वासः
सामूहिकः भवितुम्
अर्हति यदि सः
एकस्य मानकस्य
प्रतिक्रियां
ददाति। परन्तु
सावधानाः भवन्तु!
मानवीयदावाः वञ्चकाः
सन्ति, यतः स्वर्गप्रवेशं
कर्तुम् इच्छुकैः
अभ्यर्थिभिः प्रदर्शितस्य
विश्वासस्य विषये
स्वस्य निर्णयानुसारं
येशुः एव निर्णयं
करोति यत् कः उद्धारितः
वा नष्टः वा।
सारांशेन
हबक्कूकस्य एतेषु
श्लोकेषु आत्मा
“ विश्वासः
” “ कार्याणि
” च यत् तत् जनयति
तस्य निकटं अविभाज्यं
च सम्बन्धं प्रकाशयति,
पुष्टयति च; किमपि
पूर्वमेव प्रेरितेन
याकूबेन उत्थापितं
(याकूब २:१७: " तथैव विश्वासः
अपि यदि कार्याणि
नास्ति तर्हि स्वयमेव
मृता अस्ति ."); यस्य
तात्पर्यं भवति
यत् सुसमाचारप्रचारस्य
आरम्भात् एव विश्वासस्य
विषयः दुर्बोधः,
दुर्व्याख्या
च अभवत् । केचन
अद्य इव केवलं
तस्मिन् प्रत्ययपक्षं
संलग्नवन्तः, ये
कार्याणि तस्य
मूल्यं तस्य जीवनं
च ददति तेषां साक्ष्यं
उपेक्षन्ते स्म।
मनुष्याणां व्यवहारः,
येषां कृते परमेश्वरः
येशुमसीहस्य पुनरागमनस्य
घोषणां ज्ञापयति,
तेषां विश्वासस्य
यथार्थस्वरूपं
प्रकाशयति। तथा
च यस्मिन् काले
परमेश्वरः स्वस्य
अन्तिमसेवकानां
उपरि स्वस्य महत्
प्रकाशं पातयति,
तदा तेषां कृते
कोऽपि बहाना नास्ति
ये १८४३ तः परमेश्
वरेण स्थापितानि
नवीनाः आवश्यकतानि
न अवगच्छन्ति,
अनुग्रहेण मोक्षः
निरन्तरं वर्तते,
परन्तु तस्मात्
तिथ्याः आरभ्य,
केवलं येशुमसीहेन
चयनितानां निर्वाचितानाम्
लाभः एव भवति, यत्
ते तस्मै ददति,
तेषां वास्तविकप्रेमप्रदर्शनानां
साक्ष्यद्वारा।
प्रथमं विश्रामदिवसः
अस्य दिव्यस्य
आशीर्वादस्य चिह्नम्
आसीत्, परन्तु
१८४४ तमे वर्षात्
कदापि न अभवत् स्वयमेव पर्याप्तं,
यतः तस्य भविष्यद्वाणीसत्यस्य
प्रेम, यः १८४३
तः २०३० पर्यन्तं
प्रकाशितः, सः
सर्वदा, स्वयं,
ईश्वरस्य अपेक्षितः
आसीत्। वस्तुतः
२०१८ तः प्राप्तानां
नवीनप्रकाशानां
सप्तमदिवसस्य
विश्रामदिवसेन
सह निकटसम्बन्धः
अस्ति, यत् २०३०
तमस्य वर्षस्य
वसन्तऋतौ येशुमसीहस्य
पुनरागमनेन आरभ्यमाणस्य
सप्तमसहस्राब्दस्य
भविष्यद्वाणीप्रतिमा
अभवत् २०१८ तः
“विश्वासेन न्याय्यता”
साक्षात्कृता
अस्ति तथा च ईश्वरस्य
प्रति स्वप्रेमस्य
प्रकटीकरणेन तस्य
सर्वेषां पुरातननवीनप्रकाशानां
च प्रकाशनेन निर्वाचितानाम्
लाभाय भवति येशुमसीहस्य
नाम्ना, यथा मत्ती
11:10 ग्रन्थे उपदिष्टम्।
१३:५२: “ स तान्
अवदत्, अतः यः कोऽपि
शास्त्रज्ञः स्वर्गराज्यविषयेषु
उपदिष्टः सः गृहस्वामी
इव भवति यः स्वनिधितः
नवीनं पुरातनं
च वस्तूनि बहिः
आनयति .” यः ईश्वरं
प्रेम करोति सः
स्वस्य योजनाः
तस्य रहस्यं च
आविष्कर्तुं न
प्रेम्णा न शक्नोति,
ये चिरकालात् मनुष्याणां
कृते गुप्ताः अज्ञाताः
च सन्ति।
हबक्कूकः
मसीहस्य प्रथमागमनं
च
एषा भविष्यवाणी
यहूदीराष्ट्रस्य
इस्राएलस्य कृते
अपि पूर्तिं प्राप्नोत्,
यस्मै मसीहस्य
प्रथमागमनस्य
घोषणां कृतवती
। अस्य आगमनस्य
समयः दानमासे निर्धारितः
घोषितः च आसीत्।
९ - २५ । तस्य च गणनायाः
कुञ्जी एज्राग्रन्थे
७ अध्याये प्राप्ता।एवं
भवति यत् यहूदिनः
दानियलस्य पुस्तकं
ऐतिहासिकग्रन्थेषु
वर्गीकृतवन्तः,
एज्राग्रन्थात्
पूर्वं च आसीत्।
परन्तु एवं प्रकारेण
तस्य भविष्यद्वाणीभूमिका
न्यूनीकृता पाठकस्य
कृते न्यूना दृश्यते
स्म । येशुः प्रथमः
भविष्यद्वादिः
आसीत् यः दानियलस्य
भविष्यद्वाणीषु
स्वप्रेरितानां
शिष्याणां च ध्यानं
आकर्षितवान् ।
घोषितविलम्बः,
" यदि विलम्बं
करोति तर्हि तस्य
प्रतीक्षां कुरुत
", तस्य अपि पूर्तिः
आसीत्, यतः यहूदिनः
प्रतिशोधकमसीहं
रोमनानां मुक्तिं
च प्रतीक्षन्ते
स्म, यशायाह ६१
इत्यस्य उपरि अवलम्ब्य
यत्र आत्मा ख्रीष्टस्य
विषये १ श्लोके
वदति यत् " भगवतः आत्मा
याहवेहः मयि अस्ति,
यतः याहवेहः मां
शुभसमाचारं आनेतुं
अभिषिक्तवान्
पीडितः मां प्रेषितवान्
भग्नहृदयानां
चिकित्सां कर्तुं,
बद्धानां मुक्तिं,
बद्धानां स्वतन्त्रतां
च घोषयितुं "।
श्लोके २ आत्मा
निर्दिशति यत्
“ YaHWéH
इत्यस्य अनुग्रहवर्षं
, अस्माकं परमेश्वरस्य
प्रतिशोधदिनं
च घोषयितुं ; सर्वेषां
शोकं कुर्वतां
सान्त्वनाय; ".
यहूदिनः न जानन्ति
स्म यत् " अनुग्रहवर्षस्य
" " प्रतिशोधदिनस्य
" मध्ये, यशायाह
६१:२ इत्यस्य अनुसारं,
विजयी, मुक्तिदाता,
प्रतिशोधकः च ख्रीष्टस्य
पुनरागमनाय जनान्
नेतुं अद्यापि
२००० वर्षाणि गन्तव्यानि
भविष्यन्ति एषः
पाठः लूका ४:१६-२१
मध्ये उद्धृते
साक्ष्ये स्पष्टतया
दृश्यते यत् “ सः नासरतनगरं
आगत्य विश्रामदिने
सभागृहं गतः मम
उपरि अस्ति, यतः
सः मां निर्धनानाम्
कृते सुसमाचारस्य
प्रचारार्थं अभिषिक्तवान्:
सः मां प्रेषितवान्
यत् अहं भग्नहृदयानां
चिकित्सां कर्तुं,
अन्धानां कृते
मुक्तिं घोषयितुं,
पीडितानां मुक्तिं
कर्तुं ,
भगवतः स्वीकार्यं
वर्षं घोषयितुं,
ततः सः पुस्तकं
आवर्त्य, सेवकं
दत्तवान्, उपविष्टवान्
अत्र पठनं स्थगयन्
सः पुष्टिं कृतवान्
यत् तस्य प्रथमागमनं
केवलम् अस्य " अनुग्रहवर्षस्य
" विषये आसीत्
यत् यशायाहभविष्यद्वादिना
घोषितम्। श्लोकः
२१ अग्रे वदति
यत्, “ सभागृहे
ये जनाः आसन् ते
सर्वे तम् अवलोकयन्ति
स्म।” अथ तान् वक्तुं
प्रवृत्तः – अद्य
युष्माकं श्रवणे
एतत् शास्त्रं
सिद्धम् अभवत्
। » उपेक्षितः अपठितः
च “ प्रतिशोधदिवसः
” ईश्वरेण निर्धारितः,
२०३० तमस्य वर्षस्य
वसन्तकालस्य कृते,
तस्य द्वितीयागमनाय,
अस्मिन् समये,
स्वस्य सर्वा दिव्यशक्त्या।
परन्तु अस्य
पुनरागमनात् पूर्वं
हबक्कूकस्य भविष्यवाणी
" विलम्बेन
", "एडवेन्टिस्ट्"
परीक्षणद्वारा,
१८४३-१८४४ तमे
वर्षे १९९४ तमे
वर्षे च, यथा वयं
अधुना एव दृष्टवन्तः,
पूर्णा भवितुम्
अर्हति स्म
अन्तिम
समर्पण
सत्यस्य
सम्मुखीभवतु
२०२१
तमस्य वर्षस्य
वसन्तऋतौ, दिव्यवर्षस्य
आरम्भे, धनिकः
परन्तु मिथ्यारूपेण
ईसाई पाश्चात्यमानवता
अधुना एव राष्ट्रिय-आर्थिक-विनाशस्य
मूल्येन अपि वृद्धानां
जीवनस्य रक्षणस्य
इच्छां प्रदर्शितवती
अस्ति |. अत एव ईश्वरः
तृतीयविश्वयुद्धे
तत् प्रदास्यति
यत् सर्वेषां युगानां
जनानां बहुजनानाम्
प्राणान् हरति,
एतत् ज्ञात्वा
यत् अस्य द्वितीयस्य
दिव्यदण्डस्य
विरुद्धं न उपायः
न च टीका अस्ति।
अस्माकं पुरतः
८ वर्षेभ्यः परं
पृथिव्याः सृष्टेः
६००० वर्षं भविष्यति,
यस्य अन्ते येशुमसीहस्य
पुनरागमनेन चिह्नितं
भविष्यति। विजयी
विजयी च सः स्वस्य
मोचिताः, स्वस्य
जीविताः निर्वाचिताः,
येषां पुनरुत्थानं
करिष्यति, तेषां
स्वर्गराज्ये
नेष्यति तथा च
सः पृथिव्यां सर्वं
मानवजीवनं नाशयिष्यति
यस्मिन् सः एकान्ते,
अन्धकारे एकान्तवासं,
आरम्भस्य विद्रोही
दूतं शैतानं, पिशाचम्,
त्यक्ष्यति।
अस्य
कार्यक्रमस्य
स्वीकारार्थं
६००० वर्षीयसिद्धान्ते
विश्वासः अत्यावश्यकः
। बाइबिले
दत्तानां आकृतीनां
सटीकगणना असम्भवं
जातम् यतः अब्राहमस्य
जन्मतिथिविषये
"अस्पष्टतायाः"
कारणेन (तेरापुत्रत्रयाणां
कृते केवलम् एकः
तिथिः: उत्पत्तिः
११:२६)। परन्तु
आदमतः ख्रीष्टस्य
पुनरागमनपर्यन्तं
मानवपीढीनां क्रमः
अस्याः संख्यायाः
६००० समीपगमनस्य
पुष्टिं करोति।अस्माकं
विश्वासं अस्याः
गोलस्य, सटीकसङ्ख्यायाः
कृते दत्त्वा वयं
एतत् विकल्पं
"बुद्धिमान्"
जीवस्य अर्थात्
सर्वबुद्धेः जीवनस्य
च स्रोतः सृष्टिकर्ता
ईश्वरस्य कारणं
दद्मः। चतुर्थे
आज्ञायां उद्धृतस्य
"विश्रामदिवसस्य"
सिद्धान्तानुसारं
परमेश्वरः मनुष्यस्य
सर्वं कार्यं कर्तुं
"षड्दिनानि" षड्सहस्रवर्षाणि
च दत्तवान्, परन्तु
सप्तमः दिवसः सप्तमः
सहस्राब्दी च परमेश्वरस्य
तस्य निर्वाचितस्य
च कृते "पवित्रित"
(विशिष्टः) विश्रामसमयाः
सन्ति।
अस्य
पुस्तकस्य विषयवस्तुना
दर्शितं यत् ईश्वरं
प्रसन्नं कुर्वन्
विश्वासः तस्य
चयनितानां “ बुद्धिमान्
वा बुद्धिमान्
वा ” व्यवहारेण
निर्मितः भवति
ये परमेश्वरस्य
वचनं, भविष्यद्वाणी
वा चिन्तयति वा
सर्वं लाभं लभन्ते
(द्रष्टव्यम् दानियल
१२:३: “ बुद्धिमान्
च आकाशस्य तेजः
इव प्रकाशयिष्यन्ति,
ये च बहवः धर्मं
प्रति नक्षत्राणि
इव अनन्तकालं यावत्
परिवर्तयिष्यन्ति
।” एवं कृत्वा ते
तान् कर्तुं परमेश्वरस्य
चयनं न्याय्यं
कुर्वन्ति येशुमसीहे
प्रकटितस्य तस्य
मोक्षदायिधर्मस्य
लाभं प्राप्नुवन्तु।
एतत्
कार्यं समाप्तुं,
आगमिष्यमाणस्य
नाटकस्य पूर्वमेव,
अहं मम क्रमेण,
परमेश्वरस्य सर्वेषां
सत्यानां बालकानां
कृते समर्पयितुम्
इच्छामि ये एतत्
पठिष्यन्ति, तथा
च विश्वासेन आनन्देन
च स्वागतं करिष्यन्ति,
योहनः १६:३३ मध्ये
एतत् श्लोकं यत्
१९८० तमस्य वर्षस्य
जूनमासस्य १४ दिनाङ्के
मम बप्तिस्मायाः
अवसरे द्वयोः भिन्नस्रोतयोः
कृते मम समर्पितः
आसीत् एकं संस्थायाः
मम बप्तिस्माप्रमाणपत्रे,
अपरं "येशुमसीहः"
इति पुस्तकस्य
प्रस्तावनायां
यत् अस्मिन् अवसरे
मम सहसेवकेन तस्मिन्
समये, प्रायः तस्मिन्
वयसि यदा येशुना
बलिदानरूपेण स्वप्राणान्
अर्पितवान्, तस्मिन्
वयसि: " मया भवद्भ्यः एतानि
कथितानि, येन मयि
भवतः शान्तिः भवति।
जगति भवतः क्लेशः
भविष्यति; किन्तु
साहसं कुरुत, अहं
जगत् जित्वा अभवम्
येशुमसीहस्य
धन्यः सेवकः शमूएलः,
“सत्यम्!”
अन्तिमः
आह्वानः
यदा
अहम् एतत् सन्देशं
लिखामि तदा २०२१
तमस्य वर्षस्य
अन्ते अद्यापि
विश्वं सार्वत्रिकं
धार्मिकं शान्तिं
प्राप्नोति यत्
प्रशंसनीयं प्रशंसनीयं
च अस्ति । तथापि
ईश्वरेण सज्जीकृतानां
व्याख्यातानां
भविष्यद्वाणीनां
प्रकाशनानां विषये
मम ज्ञानस्य आधारेण
अहं किञ्चित् अपि
संशयं विना प्रतिपादयामि
यत् आगामिषु ३
तः ५ वर्षेषु भयंकरं
विश्वयुद्धं सज्जं
भवति, तस्य सिद्ध्यर्थं
च मार्गे अस्ति।
प्रकाशितवाक्य
९ मध्ये " षष्ठतुरही " इति
प्रतीकात्मकनाम्ना
प्रस्तुत्य आत्मा
अस्मान् स्मारयति
यत् तस्य पवित्रविश्रामदिवसस्य
निष्ठायाः परित्यागस्य
दण्डाय पूर्वमेव
पञ्च भयानकदण्डाः
आगताः सन्ति तथा
च तस्य अन्येषां
नियमानाम् अनादरः
३२१ तमे वर्षे
मार्चमासस्य ७
दिनाङ्कात् आरभ्य
अमरस्य ईश्वरस्य
एते दण्डाः ईश्वरीयरूपेण
संगठितस्य मानव-इतिहासस्य
१६०० वर्षाणां
यावत् विस्तारिताः
सन्ति धार्मिक
कार्यक्रम। तस्य
षष्ठः दण्डः अन्तिमवारं
चेतयितुं आगच्छति
यत् तस्य प्रति
अविश्वासस्य दोषी
क्रिश्चियनधर्मः।
ईश्वरं तस्य उद्धारयोजनां
च विहाय मानवजीवनस्य
कोऽपि अर्थः नास्ति।
अतः " तुरहीनां
" लेवीय २६ मध्ये
उपमाद्वारा प्रकाशितं
क्रमिकं चरित्रं
भवति इति कारणतः
" षष्ठस्य
" घातकतीव्रता
भयानकतायाः ऊर्ध्वतां
प्राप्स्यति यत्
मानवता चिरकालात्
भयभीतं भयभीतं
च करोति स्म " षष्ठः तुरही
" अन्तिमविश्वयुद्धस्य
विषये वर्तते यत्
मनुष्याणां बहुलतां
निर्मूलयिष्यति,
" मानवजातेः
तृतीयभागः " प्रकाशितवाक्यम्
९:१५ इत्यस्य अनुसारम्।
तथा च एषः अनुपातः
अक्षरशः एकस्मिन्
युद्धे प्राप्तुं
शक्यते यत्र २,००,०००,०००
सशस्त्राः, प्रशिक्षिताः,
सुसज्जिताः च व्यावसायिकयोद्धाः
परस्परं सम्मुखीभवन्ति,
प्रकाशितवाक्यम्
९:१६ मध्ये दत्तस्य
सटीकतानुसारम्:
" सेनायाः
अश्ववाहकानां
संख्या असंख्यद्वयं
आसीत्: तेषां संख्या
मया श्रुता अर्थात्
2 x 10000 x 10000. अस्य अन्तिमसङ्घर्षात्
पूर्वं 20 शताब्द्याः
कालखण्डे , 1914-1918 तथा
1939-1945 इत्येतयोः विश्वयुद्धद्वयं
स्वतन्त्रस्वतन्त्रराष्ट्रानां
कालस्य अन्त्यं
कर्तुं आगच्छन्तः
महान् दण्डस्य
पूर्वसूचकौ आस्ताम्।
ईश्वरः स्वस्य
चयनितानाम् आश्रयनगराणि
न प्रदत्तवान्,
परन्तु सः अस्मान्
पर्याप्तं स्पष्टं
संकेतं त्यक्तवान्
यत् अस्माभिः स्वस्य
दिव्यक्रोधेन
प्राथमिकतारूपेण
लक्षितक्षेत्रेभ्यः
पलायनं कर्तुं
शक्यते। अस्य कार्याय
आहूताभिः मनुष्यैः
ये प्रहाराः अवश्यं
प्रदातव्याः तान्
सः निर्देशयिष्यति
। किन्तु तेषु
कश्चन अपि तस्य
चयनितेषु अन्यतमः
न भविष्यति। पृथिव्यां
विकीर्णाः अविश्वासिनः
अविश्वासिनः वा
विद्रोहिणः तस्य
दिव्यक्रोधस्य
यन्त्राणि शिकाराः
च भविष्यन्ति।
द्वितीयविश्वयुद्धेन
पाश्चात्यजनाः
प्रतिस्पर्धात्मकैः
ईसाईधर्मैः सह
परस्परं विरुद्धं
स्थापिताः । परन्तु
आगामिनि तृतीये
सङ्घर्षस्य प्रेरणा
मूलतः धार्मिकः
भविष्यति, ये स्पर्धां
कुर्वन्तः धर्माः
विरोधं कुर्वन्ति
ये कदापि परस्परं
सिद्धान्ततः सङ्गताः
न अभवन् केवलं
शान्तिव्यापारेण
एव अस्य भ्रमस्य
वृद्धिः अभवत्
। परन्तु परमेश्वरेण
चयनितघण्टे, प्रकाशितवाक्यस्य
७:२-३ अनुसारं, परमेश्वरस्य
दूतैः निरुद्धा
आसुरी सार्वत्रिकता
" पृथिव्याः
समुद्रस्य च हानिः
कर्तुं " अथवा,
प्रतीकानाम् विकोडीकरणं
भवति, " येशुमसीहस्य
प्रति अविश्वासं
" "प्रोटेस्टन्ट-कैथोलिक-"
हानिं कर्तुं
मुक्तं भविष्यति।
अत्यन्तं तार्किकरूपेण,
अविश्वासः मसीही
विश्वासः न्यायी
न्यायाधीशस्य
येशुमसीहस्य क्रोधस्य
मुख्यं लक्ष्यं
भवति; यथा पुरातनसन्धिषु
इस्राएलः ७० तमे
वर्षे तस्य राष्ट्रियविनाशपर्यन्तं
नित्यं अविश्वासस्य
दण्डं प्राप्नोत्
।अस्य " षष्ठतुरहस्य
" समानान्तरे
दानस्य भविष्यद्वाणी।
११:४० तः ४५ पर्यन्तं,
" त्रयः
राजानः " इति आह्वानेन
एकेश्वरवादस्य
त्रयाणां धर्माणां
निहितार्थं पुष्टयति:
यूरोपीयकैथोलिकधर्मः,
अरब-मघरेबी-इस्लामः,
रूसी-रूढिवादः
च अमेरिकनप्रोटेस्टन्टधर्मस्य
हस्तक्षेपस्य
कारणेन स्थितिविपर्ययेण
द्वन्द्वः समाप्तः,
यस्य नाम राजा
इति न कृतः, अपितु
रूसस्य पारम्परिकः
सम्भाव्यशत्रुरूपेण
सूचितः प्रतिस्पर्धात्मकशक्तीनां
निराकरणेन " the beast
that ascends out of the earth ,” described in Rev. 13:11. आवाम्
सूचयामः यत् अस्मिन्
अन्तिमे सन्दर्भे
अमेरिकनप्रोटेस्टन्टधर्मः
अल्पसंख्यकः अभवत्,
रोमनकैथोलिकधर्मः
बहुसंख्यकः अभवत्,
यतः क्रमशः हिस्पैनिकप्रवासाः
अभवन्
प्रकाशितवाक्यम्
१८:४ मध्ये सर्वशक्तिमान्
परमेश्वरत्वेन
येशुमसीहः सर्वान्
आज्ञापयति ये तस्मिन्
विश्वासं कुर्वन्ति
आशां च कुर्वन्ति,
तस्य चयनितजनाः,
“ महान् बेबिलोनतः
बहिः आगच्छन्तु
.” पोपस्य रोमनकैथोलिकचर्चेन
सह अस्मिन् कार्ये
प्रमाणैः सह परिचितः
" बेबिलोन्
" " तस्याः पापानाम्
" कारणात् न्यायः
निन्दितः च भवति
। " तस्य
पापानाम् " ऐतिहासिकविरासतः
, कैथोलिकधर्मस्य
अपराधः प्रोटेस्टन्ट-रूढिवादीनां
कृते विस्तृतः
भवति ये स्वधर्म-अभ्यासेन
न्याय्यं कुर्वन्ति,
रोमतः उत्तराधिकारं
प्राप्तं रविवासरस्य
विश्रामं। बेबिलोनतः
पलायनं " स्वस्य पापानाम्
" परित्यागः अन्तर्भवति,
यस्य महत्त्वपूर्णं,
यतः परमेश्वरः
तत् एकं परिचयात्मकं
" चिह्नं
" करोति: साप्ताहिकं
विश्रामदिवसः,
दिव्यक्रमेण सप्ताहस्य
प्रथमः दिवसः,
रोमन रविवासरः।
अस्मिन्
सन्देशे तत्कालीनस्य
तात्कालिकतां
दृष्ट्वा अहं ईश्वरस्य
पुत्रपुत्रीभ्यः
आग्रहं करोमि यत्
ते फ्रान्सदेशस्य
उत्तरक्षेत्रं
स्वराजधानी पेरिस्-नगरं
केन्द्रीकृत्य
त्यक्तुम् अर्हन्ति
|. यतः सः शीघ्रमेव
परमेश्वरस्य क्रोधेन
आहतः भविष्यति,
“ स्वर्गात्
अग्निम् ,” अस्मिन्
समये परमाणुरूपेण,
“ सदोम ” नगरं इव
यस्य सः तस्य तुलनां
करोति, स्वस्य
प्रकाशितवाक्ये,
प्रकाशितवाक्ये
११:८ मध्ये। सः
तम् " मिस्र
" इत्यपि कथयति,
" पापस्य " प्रतीकात्मकं
प्रतिबिम्बम्
, यतः तस्य अधार्मिकप्रतिबद्धतायाः
विद्रोही मनोवृत्तिः
अस्ति, या ईश्वरस्य
विरोधं करोति,
यथा हिब्रूजनानाम्
निर्गमनस्य ऐतिहासिककथायां
फारो इव। युद्धस्थितौ
मार्गाः छिन्नाः
निषिद्धाः च सन्ति
चेत् लक्ष्यक्षेत्रं
त्यक्त्वा घातकदुःखदघटनायाः
पलायनं असम्भवं
भविष्यति ।
शमूएलः
जीवितस्य परमेश्वरस्य
येशुमसीहस्य सेवकः
ये
प्रथमं अस्य कार्यस्य
अन्ते किं प्रस्तुतं
तत् आविष्कर्तुं
इच्छिष्यन्ति,
तेषां कृते कष्टं
भविष्यति यत् अहं
किमर्थं फ्रान्स-युरोप-देशयोः
आसन्नविनाशस्य
अनिवृत्तत्वस्य
विषये एतावत् निश्चिन्तः
अस्मि |. किन्तु
ये तत् पठितवन्तः,
तेषां पठनस्य क्रमेण,
तानि प्रमाणानि
सङ्गृहीताः भविष्यन्ति,
ये, निरन्तरं, एतावत्पर्यन्तं
सञ्चयन्ति यत्
तेषां भागं, अन्ते,
अचञ्चलं प्रत्ययम्
यत् परमेश्वरस्य
आत्मा मयि तस्य
सर्वेषु च निर्मितवान्
सत्यतः । तस्य
एव सर्वः महिमा।
केवलं
दुष्टाश्चर्यं
ते एव भविष्यन्ति
ये तस्य अतुलनीयशक्तिं
बहुमतं, सर्वं
योजनानुसारं सर्वं
नेतुं यावत् सम्यक्
सिद्धिं न प्राप्नुयुः
इति न स्वीकुर्वन्ति
अहम्
अत्र एतत् कार्यं
बन्दं करोमि, परन्तु
येशुः मम कृते
यत् प्रेरणाम्
अग्रे ददाति तत्
" The Heavenly Manna of the Last
Adventist Walkers " इति ग्रन्थे
प्रस्तुतसन्देशरूपेण
सदा अभिलेखिता
अभिलेखिता च भवति